________________
४५२ ।
पवयणसारो
अथ ध्रुवत्वात् शुद्ध आत्मैवोपलम्भनीय इत्युपविशति
एवं णाणयाणं दसणभूदं 'अदिदियमहत्थं । .. धुवमचलमणालंबं मण्णेऽहं अप्पगं सुद्धं ॥१६२॥ . एवं ज्ञानात्मानं दर्शनभूतमतीन्द्रियमहार्थम् ।
ध्रुवमचलमनालम्ब मन्येऽभात्मकं शुद्धम् ॥१६२11 मात्मनो हि शुद्ध आत्मैव सदहेतुकत्वेनानाधनन्तत्वात् स्वतःसिद्धत्वाच्च ध्रुवो न । किंचनाप्यन्यत् । शुद्धत्वं चात्मनः परद्रव्यविमागेन स्वधर्माविभागेन चकत्वात् । तच्च ज्ञानात्मकत्वाद्दर्शन मूतत्वावतीन्द्रियमहार्थत्वादचलत्वादनालम्बत्वाच्च । तत्र ज्ञानमेवात्मनि बिनतः स्वयं दर्शनमूतस्य चातन्मयंपरगन्यविभागेन स्वधर्माविभागेन चास्त्येकत्वम् । तथा प्रतिनियतस्पर्शरसगन्धवर्णगुणशब्दपर्यायग्राहील्यनेकानीन्द्रियाण्यतिक्रम्य सईस्पर्शरसगन्धवर्णगुणशब्दपर्यायग्राहकस्यैकस्य सप्तो महतोऽर्थस्येन्द्रियात्मकपरद्रयविभागेन स्पर्शादिग्रहणास्मकस्वधर्माविभागेन चास्त्येकत्यम् । तथा क्षणक्षयप्रवृत्तपरिच्छेद्य पर्यायग्रहणमोक्षणाभावेनाचलस्य परिच्छेद्यपर्यायात्मकपरतव्य विभागेन तत्प्रत्ययपरिच्छेदात्मकस्वधर्माविभागेन चास्त्येकत्वम् । तथा नित्यप्रवत्तपरिच्छेद्यद्रव्यालम्बनाभावेनानालम्बस्य परिच्छेद्यपर द्रव्यविभागेन सत्प्रत्ययपरिच्छेदात्मकस्वधर्माविभागेन चास्त्येकत्वम् । एवं शुद्ध आत्मा चिन्मात्रशुद्धनयस्य तावन्मात्रनिरुपणात्मकत्वात् अयमेक एव च ध्रुवस्वादपलब्धव्यः किमन्यैरध्वनीनाङ्गसंगच्छमानानेकमार्गपारपच्छायास्थानीय रघुवः ॥१६२॥
भूमिका-अब यह उपदेश देते हैं कि ध्रुवत्व के कारण शुद्धात्मा ही उपलब्ध करने योग्य है
___अन्वयार्थ- [अहम् ] मैं [आत्मकं] आत्मा को [एवं] इस प्रकार [ज्ञानात्मानं] ज्ञानात्मक, [दर्शन-भूतम्] दर्शनभूत, [अतीन्द्रियमहार्थं] अतीन्द्रिय महा पदार्थ, [ध्रुवम्] ध्रुव, [अचलम्] अचल, [अनालम्ब] निरालम्ब और [शुद्धम् ] शुद्ध [मन्ये] मानता हूं।
____टीका-शुद्धात्मा सत् और अहेतुक (अकारण) होने से अनादि-अनन्त और स्वतः सिद्ध है, इसलिये आत्मा के शुद्धात्मा ही ध्रुव है, (उसके) बूसरा कुछ भी ध्रुव नहीं है। आत्मा के शुद्धत्व, पर-द्रव्य से भिन्नता और स्वधर्म से अभिन्नता के द्वारा एकत्व होने के कारण से है । वह एकत्व आत्मा के (१) जानात्मकत्व के कारण, (२) दर्शनभूतत्व के
१. अइंदियं (ज० वृ०)।