SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४५२ । पवयणसारो अथ ध्रुवत्वात् शुद्ध आत्मैवोपलम्भनीय इत्युपविशति एवं णाणयाणं दसणभूदं 'अदिदियमहत्थं । .. धुवमचलमणालंबं मण्णेऽहं अप्पगं सुद्धं ॥१६२॥ . एवं ज्ञानात्मानं दर्शनभूतमतीन्द्रियमहार्थम् । ध्रुवमचलमनालम्ब मन्येऽभात्मकं शुद्धम् ॥१६२11 मात्मनो हि शुद्ध आत्मैव सदहेतुकत्वेनानाधनन्तत्वात् स्वतःसिद्धत्वाच्च ध्रुवो न । किंचनाप्यन्यत् । शुद्धत्वं चात्मनः परद्रव्यविमागेन स्वधर्माविभागेन चकत्वात् । तच्च ज्ञानात्मकत्वाद्दर्शन मूतत्वावतीन्द्रियमहार्थत्वादचलत्वादनालम्बत्वाच्च । तत्र ज्ञानमेवात्मनि बिनतः स्वयं दर्शनमूतस्य चातन्मयंपरगन्यविभागेन स्वधर्माविभागेन चास्त्येकत्वम् । तथा प्रतिनियतस्पर्शरसगन्धवर्णगुणशब्दपर्यायग्राहील्यनेकानीन्द्रियाण्यतिक्रम्य सईस्पर्शरसगन्धवर्णगुणशब्दपर्यायग्राहकस्यैकस्य सप्तो महतोऽर्थस्येन्द्रियात्मकपरद्रयविभागेन स्पर्शादिग्रहणास्मकस्वधर्माविभागेन चास्त्येकत्यम् । तथा क्षणक्षयप्रवृत्तपरिच्छेद्य पर्यायग्रहणमोक्षणाभावेनाचलस्य परिच्छेद्यपर्यायात्मकपरतव्य विभागेन तत्प्रत्ययपरिच्छेदात्मकस्वधर्माविभागेन चास्त्येकत्वम् । तथा नित्यप्रवत्तपरिच्छेद्यद्रव्यालम्बनाभावेनानालम्बस्य परिच्छेद्यपर द्रव्यविभागेन सत्प्रत्ययपरिच्छेदात्मकस्वधर्माविभागेन चास्त्येकत्वम् । एवं शुद्ध आत्मा चिन्मात्रशुद्धनयस्य तावन्मात्रनिरुपणात्मकत्वात् अयमेक एव च ध्रुवस्वादपलब्धव्यः किमन्यैरध्वनीनाङ्गसंगच्छमानानेकमार्गपारपच्छायास्थानीय रघुवः ॥१६२॥ भूमिका-अब यह उपदेश देते हैं कि ध्रुवत्व के कारण शुद्धात्मा ही उपलब्ध करने योग्य है ___अन्वयार्थ- [अहम् ] मैं [आत्मकं] आत्मा को [एवं] इस प्रकार [ज्ञानात्मानं] ज्ञानात्मक, [दर्शन-भूतम्] दर्शनभूत, [अतीन्द्रियमहार्थं] अतीन्द्रिय महा पदार्थ, [ध्रुवम्] ध्रुव, [अचलम्] अचल, [अनालम्ब] निरालम्ब और [शुद्धम् ] शुद्ध [मन्ये] मानता हूं। ____टीका-शुद्धात्मा सत् और अहेतुक (अकारण) होने से अनादि-अनन्त और स्वतः सिद्ध है, इसलिये आत्मा के शुद्धात्मा ही ध्रुव है, (उसके) बूसरा कुछ भी ध्रुव नहीं है। आत्मा के शुद्धत्व, पर-द्रव्य से भिन्नता और स्वधर्म से अभिन्नता के द्वारा एकत्व होने के कारण से है । वह एकत्व आत्मा के (१) जानात्मकत्व के कारण, (२) दर्शनभूतत्व के १. अइंदियं (ज० वृ०)।
SR No.090360
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorShreyans Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages688
LanguageHindi
ClassificationBook_Devnagari, Story, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy