________________
पवयणसारो ]
[ ४७३
वास्तव में यह प्रतिज्ञा पूरी की गई है। श्री कुन्दकुन्दाचार्यदेव ने तो मात्र ज्ञान दर्शन ऐसे बो अधिकारों को ग्रंथ में समाप्त करते हुए उस प्रतिज्ञा को पूरा किया है । शिवकुमार महाराज ने सो मात्र ग्रन्थ के श्रवण से ही साम्यभाव का आलम्बन किया है। क्योंकि वास्तव में जो मोक्ष को प्राप्त हुए हैं उन्हीं की यह प्रतिज्ञा पूर्ण हुई है न कि श्री कुन्दकुन्दाचार्य महाराज की और न शिवकुमार राजा की क्यों दोनों के घरमदेह का अभाव है || २००||
तात्पर्य वृत्ति
एवं जिशुद्धात्मभावनारूपमोक्षमार्गेण ये सिद्धि गता ये च तदाराधकास्तेषां दर्शनाधिकारापेrयावसानमङ्गलार्थं ग्रन्थापेक्षया मध्यमङ्गलार्थं च तत्पदाभिलाषी भूत्वा नमस्कारं करोति
प्राकृतग्नथा दंसणसंसुद्धाणं सम्मण्णाणोदओगजुत्ताणं ।
अवाबाधरवाणं णमो णमो सिद्धसाहूणं ||२०० - १।
णमो णमो नमो नमः पुनः पुनर्नमस्करोमीति भक्तिप्रकर्षं दर्शयति । केभ्यः ? सिद्धसाहूणं सिद्धसाधुभ्यः । सिद्धशब्दवाच्यस्वात्मोपलब्धिलक्षणार्हत्सिद्धेभ्यः साधुशब्दवाच्यमोक्षसाधकाचार्योपाध्यायसाधुभ्यः । पुनरपि कथंभूतेभ्यः ? दंसणसंसुद्धाणं मुढत्रयादिपञ्चविंशतिमलरहितसम्यम्दर्शनसंशुद्धेभ्यः । पुनरपि कथंभूतेभ्यः ? सम्मण्णाणोवजोगजुत्ताणं संशयादिरहितं सम्यग्ज्ञानं तस्योपयोगः सम्यग्ज्ञानोपयोगः, योगो निर्विकल्पसमाधिर्वीतराग चारित्रमित्यर्थः ताभ्यां युक्ताः सम्यग्ज्ञानोपयोगयुक्तास्तेभ्यः । पुनश्च किरूपेभ्यः अब्बाबाधरवाणं सम्यग्ज्ञानादिभावनोत्पन्नाव्याबाधानन्तसुख रतेभ्य
प्रच ।।२००-१।।
इति नमस्कारगाथासहितस्थलचतुष्टयेन चतुर्थविशेषान्तराधिकारः समाप्तः । एवं 'अस्थित्तणिच्छिदस्स हि' इत्याद्येकादमगाथापर्यन्त शुभाशुभशुद्धोपयोगत्रय मुख्यत्वेन प्रथमो विशेषान्तराधिकारस्तदनन्तरं 'अपदेसो परमाणू पदेसमेत्तोय' इत्यादिगाथानवकपर्यन्तं पुद्गलानां परस्परबन्धमुख्यत्वेन तृतीयो विशेषान्तराधिकारस्ततः परं 'अरसमब' इत्यादि एकोनविंशतिगाथापर्यन्तं जीवस्य पुद्गलकर्मणा सह बन्ध मुख्यत्वेन तृतीय विशेषान्तराधिकारस्ततश्च 'ण चयदि जो दु ममत्ति इत्यादि द्वादशगाथापर्यन्त विशेषभेदभावनाचूलिकाव्याख्यानरूपपचतुर्थ: चारित्रविशेषान्तराधिकार इत्येकाधिक पञ्चाशद्गाथाभिर्विशान्तराधिकारचतुष्टयेन विशेषभेदभावनाभिधानाश्चतुर्थोन्तराधिकारः समाप्तः ।
इति श्री जयसेनाचार्यकृतायां तात्पर्यंवृतौ 'तम्हा तस्सणभाई इत्यादि पञ्चत्रिंशद्गाथापर्यन्तं ततश्च व्याख्यानं तदनन्तरं 'दवं जीव' इत्याद्ये कोन विप्रतिगाथापर्यन्तं जीवपुद्गलधर्मादिभेदेन विशेषज्ञेयव्याख्यानं ततश्च 'सपदेसेहि समग्गो' इत्यादि गाथाष्टकपर्यन्तं सामान्य भेदभावना ततः परं 'अत्थिर्त्ताणच्छिदस्य हि इत्याद्येकाधिकपञ्चाशद्गाथापर्यन्तं विशेषभेदभावना चेत्यन्तराधिकारचतुष्टयेन त्रयोदशाधिकशतगाथाभिः सम्यग्दर्शनाधिकार नामा ज्ञेया-धिकारापरसंज्ञो द्वितीयो महाधिकारः समाप्तः ॥२॥