________________
[ पवयणसारो अथ जीवस्य द्रव्यत्वेनावस्थितत्वेऽपि पर्यायरनवस्थितत्वे द्योतयति
जायदि णेव ण णस्सदि खणभंगसमुभवे जणे कोई। जो हि भवो सो विलओ संभवविलय त्ति' ते गाणा ||११६॥
जायते नैव न नश्यति क्षणभङ्गसमुद्भवे जने कश्चित् ।
यो हि भवः स विलयः संभवविलयाविति तो नाना ।।११।। इह तावरन कश्चिज्जायते न म्रियते च । अथ च मनुस्यदेवतियङ्नारकात्मको जीवलोकः प्रतिक्षणपरिणमित्वादुत्संगितक्षणभंगोत्पावः । न च विप्रतिषिद्धमेतत्, संभवविलययोरेकत्वनानात्वाभ्याम् । यदा खलु भंगोत्पादयोरेकत्वं तदा पूर्वपक्षः, यदा तु नानात्वं तदोत्तरः । तथाहि-यथा य एव घटस्तदेव कुण्डमित्युक्ते घटकुण्डस्वरूपयोरेकत्वासंभवातदुभपाधारभूता मृत्तिका संभवति, तथा य एव संभवः स एव विलय इत्युक्ते संभवविलस्थस्वरूपयोरेकत्वासंभवात्तदुभयाधारभूतं प्रौव्यं संभवति । ततो देवादिपर्याये संभवति मनुव्याविपर्याये विलोयमाने च य एव संभवः स एवं विलय इति कृत्वा तदुभयाधारभूत धौव्यवज्जोवद्रव्यं संभाव्यत एव । ततः सर्वदा द्रव्यत्वेन जीवष्टकोत्कीर्णोऽवतिष्ठते । अपि च यथाऽन्यो घटोऽन्यत्कुण्डमित्युक्ते तदुभयाधारभूताया मृत्तिकाया अन्यत्वासंभवात् घटकुण्डस्वरूपे संभवतः, तथान्यः संभवोऽन्यो विलय इत्यक्ते तदुभयाधारभतस्य प्रौव्यस्यान्यत्वासंभवात्संभवक्लियस्वरूपे संभवतः। ततो देवाविपर्याये संमयति मनुष्याविपर्याय बिलीयमाने चान्यः संभवोऽन्यो विलय इति कृत्वा संभव विलयवन्तौ देवादिमनुष्पादिपर्यायौ संभाव्यते । ततः प्रतिक्षणं पर्यायीयोऽनवस्थितः ॥११॥
भूमिका-अब, जीव के, द्रव्य रूप से अवस्थितता (प्रोग्य वह का वह हो) होने पर भी पर्यायों से अनवस्थितता । (अत्रौव्यपना, भिन्न-भिन्नपना, नानापना) प्रकाशते हैं
अन्वयार्थ-[क्षण-भङ्गसमुद्भवे जने] प्रतिक्षण उत्पाद और विनाश वाले जीव लोक में [कश्चित् ] कोई (भी जीव) [न एव जायते] (द्रव्यपने से) न उत्पन्न ही होता है, और [न नश्यति] न नष्ट होता है, क्योंकि) [हि निश्चय से [यः भवः सः विलयः] जी (जीब) उत्पाद रूप है वही विनाशरूप है, (किन्तु) [संभवविलयी इति तो नाना] उत्पाद तथा विनाश, ऐसी वे दोनों (पर्याय ) नाना (भिन्न-भिन्न, भेद रूप) हैं।
टीका—प्रथम तो यहां न कोई (जीव) जन्म लेता है और न मरता है, (अर्थात इस लोक में कोई जीव न तो उत्पन्त होता है और न नाश को प्राप्त होता है), (ऐसा
१. संभव विलो त्ति (ज० वृ०)।