________________
३६२ ]
[ पचयणसारो
नाहं पुद्गलमयो न ते मया पुद्गलाः कृताः पिण्डम् । तस्माद्धि न देहोऽहं कर्ता वा तस्य देहस्य |११६२ ||
1
यदेतत्प्रकरण निर्धारितं पुद्गलात्मकमन्तनतवाङ्मनोद्वैतं शरीरं नाम परद्रव्यं न तावदहमस्मि ममापुद्गलमयस्य पुद्गलात्मकशरीरत्वविरोधात् । न चापि तस्य कारणद्वारेण कर्तृ द्वारेण कर्तृ प्रयोजकद्वारेण कर्त्तनुमन्तृद्वारेण वा शरीरस्य कर्ताहमस्मि ममानेकपरमाणु द्रव्यैकपिण्डपर्यायपरिणामस्यापतु र नेकपरमाणु द्रव्यैकपिण्डपर्याय परिणामात्मकशरीरकर्तृत्वस्य सर्वथा विरोधात् ॥ १६२ ॥
भूमिका – अब आत्मा के परद्रव्यत्व का अभाव और परद्रव्य के कर्तृत्व का अभाव सिद्ध करते हैं-
अन्वयार्थ – [ अहं पुद्गलभयः न ] मैं पुद्गलमय नही हू, और [ते पुद्गलाः ] वे पुद्गल [ मया ] मेरे द्वारा [ पिण्डं न कृताः ] पिण्डरूप नहीं किये गये हैं, [तस्मात् हि ] इसलिये [ अहं न देहः ] मैं देह नहीं हूं, [वा ] तथा [तस्य देहस्य कर्ता ] उस देह का कर्त्ता नहीं हूँ |
·
टोका - प्रथम तो जो यह प्रकरण से निर्धारित पुद्गलात्मक शरीर नामक परद्रव्य है, जिसके बाकी और मन का साश होता है, वह मैं नहीं हूँ क्योंकि मुझ अपुद्गलात्मक का पुद्गलात्मक शरीररूप होने में विरोध है। उस (शरीर) के कारण द्वारा कर्ता द्वारा, कर्ता के प्रयोजक द्वारा या कर्ता के अनुमोदक द्वारा शरीर का कर्ता भी मैं नहीं हूँ, क्योंकि मैं अनेक परमाणु द्रव्यों के एकपिण्ड पर्यायरूप परिणाम का अकर्ता हूँ, (इसलिये ) मेरे अनेक परमाणु द्रव्यों के एकपिण्ड पर्यायरूप परिणामात्मक शरीर के कर्तापने का सर्वथा विरोध है ।
तात्पर्यवृत्ति
अथात्मनः शरीररूपपरद्रव्याभावं तत्कर्तृ त्वाभावं च निरूपयति-
हं पुग्गलम नाहं पुद्गलमयः ण ते मया पुग्गला कया पिडा न च ते पुद्गला मया कृताः पिण्डाः तम्हा हि ण देहोऽहं तस्माद्देहो न भवाम्यहं हि स्फुटं कत्ता वा तस्स देहस्स कर्ता वा न भवामि तस्य देहस्येति । अयमत्रीर्थः देहोऽहं न भवामि । कस्मात् ? अशरीरसहज शुद्धचैतन्यपरिणतत्वेन मम देहत्वविरोधात् । कर्ता वा न भवामि तस्य देहस्य । तदपि कस्मात् ? निःक्रियपरमचिज्ज्योतिः - परिणतत्वेन मम देहकर्तृत्वविरोधादिति ॥ १६२॥
एवं कायवाङ्मनसां शुद्धात्मना सह भेदकथनरूपेणचतुर्थस्थले गाथात्रयं गतम् । इति पूर्वोक्तप्रकारेण अत्थित्तणिच्छिदस्त हि" इत्याद्येकादशगाथाभिः स्थलचतुष्टयेन प्रथमो 'विशेषान्तराधिकारः '
समाप्तः ।