________________
२८६ ।
[ पवयणमारो अथ सर्वविप्रतिषेधनिषेधिका सप्तभंगोमवतारयति-- अस्थि ति य पत्थि ति य हवदि अवतवमिदि पुणो दव्वं । 'पज्जाएण दु केण वि तदुभयमादिट्ठमण्णं वा ।।११५॥
अस्तीति च नास्तीति च भवत्यवक्तव्यमिति पुनद्रव्यम् ।
पर्यायण तु केनचित् तदुभयमादिष्टमन्यद्वा ॥११५।। स्यादस्त्येव १, स्यान्नास्त्येव २, स्यादवक्तव्यमेव ३, स्यादस्तिनास्त्येव ४, स्थावस्त्यवक्तव्यमेव ५, स्याम्नास्त्यवक्तव्यमेव ६, स्थादस्तिनास्त्यवक्तव्यमेव ७, स्वरूपेण १, पररूपेण २, स्वपररूपयोगपोन ३, स्थपररूपक्रमेण ४, स्वरूपस्वपररूपयोगपद्याभ्यां ५, पररूपस्वपररूपयोगपद्याभ्यां ६, स्वरूपपररूपस्वपररूपयोगपद्यराविश्यमानस्य स्वरूपेण सतः, पररूपेणासतः, स्वपररूपाभ्यां युगपद्वक्तुमशक्यस्य, स्वपररूपाभ्यां क्रमेण सतोऽपतश्च, स्वरूपस्वपररूपयोगपद्याभ्यां सतो वक्तुमशक्यस्य च, पररूपस्वपररूपयोगपद्याभ्यामसतो वक्तुमशक्यस्य च, स्वरूपपररूपस्वपररूपयोगपद्यः सतोऽसतो वक्तुमशक्यस्य चाननधर्मणो द्रव्यस्यकै धर्ममाश्रित्य विवक्षिताविवक्षितविधिप्रतिषेधाभ्यामवतरन्ती सप्तभंगकंवकारविश्रान्तमधान्तसमुच्चार्यमाणस्यात्कारामोघमन्त्रपदेन समस्तमपि विप्रतिषेधविषमोहमुदस्थति ।।११५॥
भूमिका-अब, समस्त विरोधों को दूर करने वाली सप्तभंगो प्रगट करते हैं
अन्वयार्थ-[द्रव्यं] द्रव्य [केनचित् पर्यायेण तु] किसी पर्याय से तो [अस्ति इति च] 'अरित' [नास्ति इति च] (किसी पर्याय से) 'नास्ति' [पुनः] और [अवक्तव्यम् इति भवति] (किसी पर्याय से) 'अधक्तव्य' है, [तदुभयं] (और किसी पर्याय से) अस्ति नास्ति (दोनों रूप) [वा] अथवा [अन्यत् आदिष्टम्] (किसी पर्याय से) अन्य (तोन भंगरूप) कहा गया है।
टीका-द्रव्य (१) स्वरूपापेक्षा से 'स्यात् अस्ति हो' (२) पररूप की अपेक्षा से 'स्यात् नास्ति ही', (३) स्वरूप-पररूप को युगपत् अपेक्षा से 'स्यात् अवक्तव्य हो' (एक ही साथ द्रव्य स्वरूप-पररूप से नहीं कहा जा सकता, अतः अवक्तव्य है), (४) स्वरूप-पररूप के क्रम की अपेक्षा से 'स्यात् अस्ति-नास्ति ही', (५) स्वरूप की और स्वरूप-पररूप की युगपत् अपेक्षा से 'स्यात् अस्ति-अवक्तव्य ही', (६) पररूप को और स्वरूपपररूप को युगपत् अपेक्षा से 'स्यात नास्ति अबक्तव्य हो' और (७) स्वरूप की, पररूप को तथा स्वरूप-पररूप की युगपत् अपेक्षा से 'स्यात् अस्ति-नास्ति-अवक्तव्य हो' है।।
(१) जो स्वरूप से 'सत्' है, (२) जो पररूप से 'असत्' है, (३) जिसका स्वरूप १. पज्जायेण (ज० व्य)