________________
२०२ ]
[ पक्ष्यणसारो
ही निश्चय से जानता है, स्व-परके विवेक को प्राप्त वह ही सम्पूर्ण मोहको नष्ट करता है। इस कारण से स्व-परके विवेक के लिये मैं नशील हूं ।
तात्पर्यवृत्ति अथ स्वपरास्मयोर्भेदज्ञानात् मोहक्षयो भवतीति प्रज्ञापयति
णाणपगमप्पाणं परं च दक्षतणाहितबद्धं जाणविजवि ज्ञानात्मकमात्मानं जानाति यदि । कथंभूतं ? स्वकोयशुद्धचैतन्यद्रध्यत्वेनाभिसंबद्धं, न केवलमात्मानं । परं च यथोचित चेतनाचेतनपरकीयद्रव्यत्वेनाभिसंबद्ध। कस्मात् ? णिच्छयवो निश्चयत: निश्चयनयानुकुलं भेदज्ञानमाश्रित्य । जो यः कर्ता सो सः मोहक्खयं कुणदि निर्मोहपरमानन्दकस्वभाव-शुद्धात्मनो विपरीतस्य मोहस्य क्षयं करोतीति सूत्रार्थः ।।
उत्थानिका-आगे सूचित करते हैं कि अपने आत्मा और पर के भेद-विज्ञान से मोह का क्षय होता है
__अन्वय सहित विशेषार्थ-(जो) जो कोई (णिच्छयदो) निश्चयनय के द्वारा भेदज्ञान को आश्रय करके (जदि) यदि (णाणप्पगप्मपाणं परं च दन्वत्तणाहिसंबद्धं जाणदि) अपने ज्ञान-स्वरूप आत्मा को अपने ही शुद्ध चैतन्य प्रध्य से सम्बन्धित तथा अन्य चेतन अचेतन पदार्थों को यथायोग्य अपने से भिन्न चेतन अचेतन द्रव्य से सम्बन्धित जानता है या अनुभव करता है (सो मोहक्खयं कुणदि) वही मोह-रहित परमानन्दमयी एक स्वभावरूप शुद्धात्मा से विपरीत मोह का क्षय करता है ।।८६॥
अथ सर्वथा स्वपर विवेकसिद्धिरागमतो विधातव्येत्युपसंहरति
तम्हा जिणमग्गादो गुहं आदं परं च दन्वेसु । अभिगच्छदु' इच्छादि णिम्मोहं जवि अप्पणो अप्पा ॥६॥
तस्माज्जिनमार्गात् गुणरात्मानं परं च द्रव्येषु ।
भभिगच्छतु निर्मोहमिच्छति यद्यात्मन आत्मा 1६०॥ इह खल्वागमनिगदितेष्वनन्तेषु गुणेषु कैश्चिद्गुणरन्ययोगव्यवच्छेदकतया साधारणतामुपादाय विशेषणतामुपगतैरनन्तायां प्रव्यसंतती स्वपरविवेकमुपगच्छन्तु मोहप्रहाणप्रवणबुद्धयो लब्ध्रवर्णाः तथाहि-यविदं सबकारणतया, स्वतः सिद्धमन्तर्बहिर्मुखप्रकाशशालितया स्वपरपरिच्छेदकं मदीयं मम नाम चैतन्यमहमनेन तेन समानजातीयमसमानजातीयं वा द्रव्यमन्यदपहाय ममात्मन्येव वर्तमानेनात्मीयमात्मानं सकलत्रिकालकलितोयं द्रव्य जानामि । एवं पृथक्त्ववृत्तस्वलक्षणक्ष्यमन्यदपहाय तस्मिन्नेव च वर्तमानैः सकलत्रिकालकलितोयं द्रध्यमाकाशं धर्ममधर्म कालं पुदगलमात्मान्तरं च निश्चिनोमि । सतो नाह
१. अहिगमछद (ज० वृ०)। २. इनछादि (ज० य०) ।