________________
पणसारो ]
[ २२७
एक है वैसे वह उत्पाद व्यय धौव्य या गुण पर्यायों से एक है, भेद की अपेक्षा वह जैसे सपने को रखता है से वह उत्पादादि को रखता है ॥ ६५ ॥
इस तरह नमस्कार गाथा, द्रव्य गुण पर्याय कथनगाथा, स्वसमय परसमय निरूपणगाथा, सत्तावि लक्षणत्रय - सूचनगाथा, इस तरह स्वतंत्र चार गाथाओं से पीठिका नाम का पहला स्थल पूर्ण हुआ ।
अप क्रमेणास्तित्वं द्विविधमभिदधाति स्वरूपास्तित्वं सादृश्यास्तित्वं चेति तत्रेदं स्वरूपास्तित्वाभिधानम् -
सम्भावो हि सहावो गुणेह 'सगपज्जएहि चित्तेह |
दव्वस्स सव्वकालं उप्पादन्वयधुवत्तहिं ॥६६॥ सद्भावो हि स्वभावो गुणः स्वपर्ययेश्चिः ।
द्रव्यस्य सर्वकालमुपादव्ययध्रुवत्वैः ॥६६॥
अस्तित्वं हि किल द्रव्यस्य स्वभावः, तत्पुनरन्यसाधन निरपेक्षत्वादनाद्यनन्ततया हेतुकinster वृत्या नित्यप्रत्तत्वाद्विभावधर्मवैलक्षण्याच्च, भावभाववद्भावान्नानात्वेऽपि प्रदेशभावाद्रव्येण सत्यमवलम्बमानं द्रव्यस्य स्वभाव एव कथं न भवेत् । तत्तु द्रव्यान्तराणाfine ध्यगुणपर्यायाणां न प्रत्येक परिसमाप्यते । यतो हि परस्परसाधित सिद्धियुक्तत्वात्तेषामस्विमेकमेव कार्तस्वरवत् । यथा हि द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा कार्तस्वरात् पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण पीततादिगुणानां कुण्डलादिपर्यायाणां
स्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तस्य, कार्तस्व रास्तित्वेन निष्पादित निष्पत्तियुक्तैः पीततादिगुणैः कुण्डलादिपर्यायैश्च यदस्तित्वं, कार्तस्वरस्य स स्वभाव:, तथा हि द्रव्येण वा क्षेत्रेण या कालेन वा भावेन वा द्रव्यात्पृथगनुपलभ्यमानः कर्तृकरणाधिकरणरूपेण गुणानां पर्या★ स्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्पत्तियुक्तं गुर्ण पश्च यदस्तित्वं द्रव्यस्य स स्वभावः । यथा वा द्रव्येण वा क्षेत्रेण वा कालेन व भावेन पीतता विगुणेभ्यः कुण्डलादिपर्यायश्च पृथगनुपलभ्यमानस्य कर्तृकरणधिकरणरूपेण स्वरस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तः पीततादिगुणैः कुण्डलादिपर्यायैश्च निष्पासनिष्पत्तियुक्तस्य कार्तस्वरस्य मूलसाधनतया तैर्निष्पादितं यदस्तित्वं स स्वभावः, तथा ओ वा क्षेत्रेण वा कालेन वा भावेन वा गुणेभ्यः पर्यायेभ्यश्च पृथननुपलभ्यमानस्य करणाधिकरणरूपेण द्रव्यत्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तर्गुर्णः पर्यायैश्च निष्पा
१. सहपज्जएहि ( ज ० ० ) 1