________________
२२८ 1
[ पक्यणसारो वितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तैनिष्पादितं यक्षस्तित्वं स स्वभावः । किंचयथा हि ध्येण वा क्षेत्रेण वा कालेन वा भावेन वा कार्तस्वरात्पृथगनुपलभ्यमानः, कत करणाधिकरणरूपेण कुण्डलाङ्गादपीतताधुत्पावध्ययनोव्याणणां स्वरूपमुपावाय प्रवर्तभानप्रवृत्तियुक्तस्य, कार्तस्थरास्तित्वेन निष्पादितनिष्पत्तियुक्तः कुण्डलाङ्गदपीततायुत्पादव्ययोध्ययवस्तित्वं कार्तस्वरस्य स स्वभावः, तथा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा द्रव्यात्पृथगनुपलभ्यमानः कत करणाधिकरणरूपेणोत्पादव्ययध्रौव्याणां स्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तस्थ, द्रव्यास्तित्वेन निष्पादितनिष्पत्तियुक्तरुत्पावत्ययधौव्यर्यदस्तित्वं द्रव्यस्य स स्वभावः । यथा वा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा कुण्डलाङ्गवपीतताद्युत्पादव्ययधोध्येभ्यः पृथगनुपलभ्यमानस्य कत करणाधिकरणरूपेण कार्तस्वरस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तैः कुण्डलाङ्गदपीतताधुत्पादच्ययध्रौव्यं. निष्पादितनिष्पतियुक्तस्य, कार्तस्वरस्य मूलसाधनतया तनिष्पादितं यदस्तित्वं स स्वभावः तथा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वोत्पादध्ययनौव्येभ्यः पृथगनुपलभ्यमानस्य कत करणाधिकरणरूपेण द्रष्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तरुत्पादव्ययात्रीयोनपादितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तनिष्पादितं यदस्तित्वं स स्वभावः ॥६६॥
भूमिका-अब अनुकम से दो प्रकार का अस्तित्व कहते हैं। स्वरूप-अस्तित्व और सादृश्य-अस्तित्व इनमें से यह स्वरूपास्तित्व का कथन है--
अन्वयार्थ-[चित्रः गुणः] अनेक प्रकार के गुण तथा [चित्रैः स्वकपर्यायः । अनेक प्रकार की अपनी पर्यायों से | उत्पादन्ययध वत्वैः | और उत्पाद व्यय ध्रौव्य से [सर्वकालं] सर्वकाल में [द्रव्यस्य सद्भावः] द्रव्य का जो अस्तित्व है [हि] वह वास्तव में [स्वभावः] स्वभाव है।
टीका-अस्तित्व वास्तव में द्रव्य का स्वभाव है, और वह (अस्तित्व) (१) अन्य साधन से निरपेक्ष होने के कारण से, (२) अनादि-अनन्त, अहेतुक, एकरूप वृत्ति से सबा ही प्रवृत्त होने के कारण से, (३) विभाष धर्म से विलक्षण होने से, (४) भाव और भावबानता के भाव से अनेकत्व होने पर भी प्रदेशभेद न होने से, द्रव्य के साथ एकत्व को धारण करता हुआ द्रव्य का स्वभाव ही क्यों न हो ? (अवश्य होवे) वह अस्तित्व, जैसे भिन्न-भिन्न द्रव्यों में प्रत्येक में समाप्त हो जाताहै, उसी प्रकार द्रव्य-गुण-पर्याय में प्रत्येक में समाप्त नहीं हो जाता, क्योंकि वास्तव में परस्पर में साधित सिद्धि (युक्त होने से) अर्थात्
१. अस्तित्व तो (द्रव्य का) भाव है और द्रव्य भाववान् है ।