________________
पवयणसारो ]
[ २३१
स्वरूप को धारण करके प्रवर्तमान उत्पाद व्यय-धौव्य निष्पन्न होने वाले द्रव्य का, मूल साधनपने से उनसे (उत्पाद व्यय - श्रीव्य से ) निष्पन्न हुआ जो अस्तित्व है, वह (अस्तित्व ) स्वभाव है।
उत्पाद से व्यय से और धौव्य से भिन्न न दिखाई देने वाले द्रव्य का अस्तित्व वह उत्पाद, व्यय और धौथ्य का ही अस्तित्व है, क्योंकि द्रव्य के स्वरूप को उत्पाद, व्यय और धौव्य ही धारण करते हैं, इसलिये उत्पाद व्यय और धौव्य के अस्तित्व से ही द्रव्य की निष्पत्ति होती है । यदि उत्पाद-व्यय-धौव्य न हों तो द्रव्य भी न हो। ऐसा अस्तित्व वह अस्तित्व य का स्वभाव है ॥ ६६ ॥
तात्पर्यवृत्ति अथ प्रथमं तावत्स्वरूपास्तित्वं प्रतिपादयति
सोहि स्वभाव: स्वरूपं भवति हि स्फुटं । कः कर्ता ? सहायो सद्भावः शुद्धसत्ता शुद्धास्तित्वं ॥ कस्य स्वभावा भवति ? दव्यस्स मुक्तात्मद्रव्यस्य तच्च स्वरूपास्तित्वं यथा मुक्तात्मनः सकाशात्पृथग्भूतानां पुद्गलादि पञ्चद्रव्याणां शेषजीवानां च भिन्नं भवति न च तथा । कै: सह ? गुणेहि सहज्जहि केवलज्ञानादिगुणैः किचिदूनच रम शरीराकारादिस्त्रकीय पर्यायैश्च सह । कथंभूतः ? चित्तह सिद्धगतित्व मतीन्द्रियत्व कायत्व मयोगत्वमवेदत्वमित्यादिबहुभेदभिन्नेन केवलं गुणपर्यायैः सह न भवति । उत्पादव्वय धुवत्तहिं शुद्धात्मप्राप्तिरूपमोज्ञपर्यायस्योपादो रागादिविकल्परहितपरमसमाधिरूपमोक्षमार्गपर्यायस्य व्ययस्तथा मोक्षमार्गाधारभूतान्वयद्रव्यत्वलक्षणं भोग्यं चेत्युक्तलक्षणोपच सह भिन्नं न भवति । कथं ? सध्वकालं सर्वकालपर्यन्तं यथा भवति । कस्मात्तंः सह भिन्नं न भवतीति चेत् ? यतः कारणाद्गुणपर्यायोऽस्तित्वं नोदव्यय श्रीव्यास्तित्वेन च कर्तृ भूतेन शुद्धात्मद्रव्यास्तित्वं साध्यते शुद्धात्मद्रव्यास्तित्वेन च गुणपर्यायोत्पादव्यय श्रीव्यास्तित्वं साध्यत इति । तद्यथा यथा स्वकीयद्रव्यक्षेत्र कालभावः सुवर्णादभिन्नानां पीतत्वादिगुणकुण्डलादिपर्यायाणां संधि वदस्तित्वjस एव सुवर्णस्य सद्भाव:, तथा स्वकीयद्रव्यक्षेत्रकालभावैः परमात्मद्रव्यादभिन्नाना केव लज्ञानादिगुणकिञ्चनचरमधारीराकारादिपर्यायाणां संबन्धि यदस्तित्वं स एव मुक्तात्मद्रव्यस्य सद्द्भावः यथा स्वकीयद्रव्य क्षेत्रकालभावः पीतत्वादिगुणकुण्डलादिपर्यायेभ्यः सकाशादभिन्नस्य सुवर्णस्य सम्बन्धि
स्तित्वं स एष पीतत्वादिगुणकुण्डलादिपर्यायाणां स्वभावो भवति, तथा स्वकीय द्रव्यक्षेत्र कालमश्वः केवलज्ञानादिगुणकिञ्चिदून चरम शरीराकारपर्यायेभ्यः सकाशादभिन्नस्य मुक्तात्मद्रव्यस्य सम्बन्धि
स्तित्वं स एव केवलज्ञानादिगुण किञ्चिद्नच रमशरीराकारपर्यायाणां स्वभावो ज्ञातव्यः । अथेदानीमुत्पादव्ययश्रीच्याणामपि द्रव्येण सहाभिन्नास्तित्वं कथ्यते । यथा स्वकीयद्रव्यादिचतुष्टयेन सुत्रर्णादभिन्नानां कटकपर्यायोत्पादकङ्कणपर्यायविनाश सुवर्णत्वलक्षणश्रीव्याणां सम्बन्धि यदस्तित्वं स एव सुवर्णस्रभाव:, तथा स्वद्रव्यादिचतुष्टयेन परमात्मद्रव्यादभिन्नानां मोक्षपर्यायोत्पादमोक्षमार्गपर्यायव्ययतदुभयाधारभूत परमात्मद्रव्यत्वलक्षणध्रौव्याणां सम्बन्धि यदस्तित्वं स एव मुक्तात्मन्यस्वभाव: यथा स्वद्रव्यादिचतुष्टयेन कटकपर्यायोत्पादकङ्कणपर्यायव्यय सुवर्णत्व लक्षण व्येभ्यः सकाशादभिन्नस्य सुवर्णस्य सम्बन्धि यदस्तित्वं स एव कटकपर्यायोत्पादकङ्कणपर्यायव्ययतदुभयाधारभूतसुवर्णत्वलक्षण