________________
२७० ]
[ पवयणसारो
(३) जैसे पटाभाव मात्र ही घट है, घटाभाव मात्र ही पट है, ( अर्थात् वस्त्र के केवल अभाव जितना ही घट है, और घट का केवल अभाव जितना ही वस्त्र है)-इस प्रकार दोनों के अपोहरूपता है, उस ही प्रकार द्रव्याभाव मात्र ही गुण और गुणाभाव मात्र ही द्रव्य होगा, इस प्रकार इसमें भी ( द्रव्य-गुण में भी ) अपोहरूपता आ जायेगी, ( अर्थात् केवल नकाररूपता का प्रसंग आ जायेगा ।
इसलिये द्रव्य और गुण का एकत्व, अशून्यत्व और अनपोहत्व चाहने वाले को यथोक्त हो अतद्भाव मानना चाहिये ||१०८ ॥
तात्पर्यवृत्ति
. अथ गुणगुणिनोः प्रदेशभेदनिषेधेन तमेव संज्ञादिभेदरूपमतदुभावं द्रढयति
गुणद्रव्यं स न गुणः यन्मुक्तजीवद्रव्यं स शुद्धः सन् गुणो न भवति । मुक्तजीवद्रव्यशब्देन शुद्धसत्तागुणो वाच्यो न भवतीत्यर्थः । जोदि गुणो सो ण तच्चमत्यादो योऽपि गुणः स न तत्त्वं द्रव्यमर्थतः परमार्थतः, यः शुद्धसत्तागुणः स मुक्तात्मद्रव्यं न भवति शुद्धसत्ताशब्देन मुक्तात्मद्रव्यं वाच्यं न भवतीत्यर्थः । एसो हि अतब्भावो एष उक्तलक्षणो हि स्फुटमतद्भावः । उक्तलक्षण इति कोऽर्थः ? गुणगुणिनोः संज्ञादिभेदेऽपि प्रदेश भेदाभावः णेव अभावोत्ति पिट्ठिो नैवाभाव इति निर्दिष्टः । नैव अभाव इति कोर्थः ? यथा सत्तावाचकशब्देन मुक्तात्मद्रव्यं वाच्यं न भवति तथा यदि सत्ताप्रदेश - रपि सत्तागुणात्सकाशाभिन्नं भवति तदा यथा जीवप्रदेोभ्य: पुद्गलद्रव्यं भिन्नं समुद्रव्यान्तरं भवति तथा सत्तागुणप्रदेशेभ्यो मुक्तजीवद्रव्यं सत्तागुणादभिन्नं सत्पृथग्द्रव्यान्तरं प्राप्नोति । एवं कि सिद्ध ? सत्तागुणरूपं पृथग्द्रव्यं मुक्तात्मद्रव्यं च पृथगिति द्रव्यद्वयं जातं, न च तथा द्वितीयं च दूषणं प्राप्नोतियथा सुवर्णत्वगुणप्रदेशेभ्यो भिन्नस्य सुवर्णस्याभावस्तथैव सुवर्णप्रदेशेभ्यो भिन्नस्य सुवर्णत्वगुणस्याप्यभावः, तथा सत्तागुणप्रदेशेभ्यो भिन्नस्य मुक्त जीवद्रव्यस्याभावस्तथैव मुक्तजीवद्रव्यप्रदेशेभ्यो भिन्नस्य सत्तागुणस्याप्यभावः इत्युभयशून्यत्वं प्राप्नोति । यथेवं मुक्तजीवद्रव्ये संज्ञा दिभेदभिन्नस्यातद्भावस्तस्य सत्तागुणेन सह प्रदेशाभेदव्याख्यानं कृतं तथा सर्वद्रव्येषु यथासम्भवं ज्ञातव्यमित्यर्थः ॥ १०८ ॥
एवं द्रव्यस्यास्तित्वकथनरूपेण प्रथमगाथा पृथक्त्वलक्षणातद्भाव विधानान्यत्वलक्षणयोः कथनेन द्वितीया संज्ञालक्षणप्रयोजनादिभेदरूपस्यातदुभावस्य विवरणरूपेण तृतीया तस्यैव दृढीकरणार्थ च चतुर्थीतिद्रव्यगुणयोरभ दविषये युक्तिकथनमुख्यतया गाथाचतुष्टयेन पंचमस्थलं गतम् ।
उत्थानिका — गुण और गुणी में प्रदेश भेद नहीं है परन्तु संज्ञादि कृत भेद है इस तरह अन्यत्व को दृढ़ करते हैं
-
अन्वय सहित विशेषार्थ- - (जं दव्यं) जो द्रश्य है (तरण गुणो ) वह गुण नहीं है (जो वि गुणो ) जो निश्चय से गुण है ( सो अत्यादो ण तथ्चं ) वह स्वरूप के भेद से द्रव्य नहीं है ( एसो हि अतब्भावो ) ऐसा ही स्वरूप भेदरूप अन्यत्व है ( णेव अभावोत्ति ) निश्चय से सर्वथा अभाव नहीं है ऐसा ( णिदिट्ठो) सर्वज्ञद्वारा कहा गया है ।