________________
पवयणसारो 1
[ २३७
आदि वृक्षों की भिन्नता है तो भी सब वृक्षों का एक काल में ग्रहण हो जाता है। तैसे हो सर्व सत् ऐसे सदृश सत्ता कहने पर महासत्ता रूप से शुद्ध संग्रहनय की अपेक्षा सर्व हो आर्थो का बिना उनकी जाति से विरोध के एक साथ ग्रहण हो जाता है, ऐसा अर्थ है ॥६७॥
अथ मध्ये द्रव्यान्तरस्यारम्भं द्रव्यादर्थान्तरत्वं च सत्तायाः प्रतिहन्तिदव्वं सहावसिद्धं सदिति जिणा तच्चदो समक्खादा |
सिद्धं तध' आगमदो नेच्छदि जो सो हि परसमओ ||६||
द्रव्यं स्वभावसिद्धं सदिति जिनास्तत्त्वतः समाख्यातवन्तः ।
सिद्धं तथा आगमतो नेच्छति यः स हि परसमयः ॥६८॥
न खलु द्रव्यं द्रव्यान्तराणामारम्भः सर्वद्रव्याणां स्वभावसिद्धत्वात् । स्वभावसिद्धत्वं सु तेषामनादिनिधनत्वात् । अनादिनिधनं हि न साधनान्तरमपेक्षते । गुण पर्यायात्मानमास्मत: स्वभावमेव मूलसाधनमुपादाय स्वयमेव सिद्धसिद्धिमद्भूतं वर्तते । यत्तु द्रव्यंरारभ्यते न तद्रव्यान्तरं कादाचित्कत्वात् स पर्यायः । द्वचणुकादिवन्मनुष्यादिवच्च । द्रव्यं पुनरन'वधि त्रिसमयावस्थायि न तथा स्यात् । अथैव यथा सिद्ध स्वभावत एव द्रव्यं तथा सदिस्वपि तत्स्वभावत एव सिद्धमित्यवधार्यताम् । सत्तात्मनात्मनः स्वभावेन निष्पन्न निष्पत्तिमायुक्तत्वात् । न च द्रव्यादर्थान्तरभूता सत्तोपपत्तिमभिप्रवद्य ते यतस्तत्समवायात्तत्सविति स्यात् । सतः सत्तायाश्च न तावद्युत सिद्धत्वेनार्थान्तरत्वं तयोर्दण्डवण्डिवद्युत सिद्धस्या
नात् । अयुत सिद्धत्वेनापि न तदुपद्यते । इहेवमितिप्रतीतेरुत्पद्यत इति चेत् किंनिबन्धना हीयमिति प्रतीतिः भवनिबन्धनेतिचेत् को नाम भेदः । प्रादेशिक अताद्भाविको वा । म तावत्प्रादेशिकः पूर्वमेव युक्त सिद्धत्वस्यापसारणात् । अताद्भाविकश्चेत् उपपन्न एव यं सन्न गुण इति वचनात् । अयं तु न खल्वेकान्ते ने हे वमिति प्रतीतेनिबन्धनं स्वयमे चमग्न निमग्नत्वात् । तथाहि — यदेव पर्यायेणायंते द्रव्यं तदेव गुणवदिदं द्रव्यमयमस्य गुणः शुभ्रमिदमुत्तरीयमयमस्य शुभ्रो गुण इत्यादिवदताद्भायिको भेद उन्मज्जति । यदा
येणार्यते द्रव्यं तवास्तमितसमस्त गुणवासनोन्मेषस्य तथाविधं द्रव्यमेव शुभ्रमुत्तरीयत्यादिवत्प्रपश्यतः समूल एवाताद्भाविको भेदो निमज्जति । एवं हि भेत्रे निमज्जति प्रत्यया प्रतीतिनिमज्जति । तस्यां निमज्जत्यामयुत सिद्धत्वोत्थमर्थान्तरत्वं निमज्जति । समस्तमपि द्रव्यमेवैकं भूत्यावतिष्ठते । यदा तु भेद उन्मज्जति, तस्मिन्नुन्मज्जति
१. तह ( ज० वृ० ) 1