________________
एक्यणसारो ]
[ १२१ परिणत नहीं होने वाले, पदार्थों को ग्रहण नहीं करने वाले तथा उन पदार्थों में उत्पन्न नहीं होने वाले (उस) आत्मा के ज्ञप्ति-क्रिया का सद्भाव होने पर भी वास्तव में क्रिया-फलभूत बन्ध सिद्ध नहीं होता।
जानन्नध्येष विश्वं युगपदपि भवाविभूतं समस्तं, मोहामावाचदात्मा परिणामति परं नैव निलनकर्मा । तेनास्ते मुक्त एव प्रसविकसितमप्तिविस्तारपीत
ज्ञेयाकारां त्रिलोकों पृथगपृथगप द्योतयन् ज्ञानमूतिः ॥४॥ इति ज्ञानाधिकार: अन्वय-(पेन) निलनकर्मा एषः आत्मा भवद्भाविभूतं समस्तं विश्वं युगपत् जानन अपि मोहाभावात् परं नव परिणमप्ति तेन अथ प्रसभविकसितज्ञप्तिविस्तारपीतज्ञेयाकारां त्रिलोकी पृथक् अपृथक् द्योतयन् ज्ञानमूर्तिः मुक्तः एव आस्ते ।
अन्वयार्थ-[येन] क्योंकि निलूनकमा] जिसने कमाँ को छेद डाला है ऐसा [एषः आत्मा] यह आत्मा [भवद्भाविभूतं] भूत, भविष्यत् और वर्तमान [समस्तं विश्वं] समस्त विश्व को (तीनों काल की पर्यायों से युक्त पदार्थों को [युगपत् ] एक ही साथ [जानन] जानता हुआ [अपि] भी [मोहाभावात् ] मोह के अभाव के कारण [परं] पररूप [नव परिणमति ] परिणमित नहीं होता, [तेन] इसलिये [अथ] अब, [प्रसभविकसितज्ञप्तिविस्तारपीतज्ञेयाकारां] अत्यन्त विकसित ज्ञाप्ति के विस्तार से जिसने स्वयं समस्त ज्ञेयाकारों को पी लिया है, ऐसे तीनों लोकों के पदार्थों को [पृथक् अपृयक् द्योतयन्] पृथक् और अपृ. थक् प्रकाशित करता हुआ वह [ज्ञानमूर्तिः] ज्ञानमूर्ति [मुक्तः एव आस्ते] मुक्त ही रहता है ।
तात्पर्यवत्ति अथ पूर्व यदुक्त पदार्थपरिच्छित्तिमद्भावेऽपि रागद्वेषमोहाभावात् केवलिनां बन्धो नास्तीति तमेवार्थ प्रकारान्तरेण दृढीकुर्वन् ज्ञानप्रपञ्चधिकारमुपसंहरति
ण वि परिणमदि यथा स्वकीयात्मप्रदेशः समरसीभावेन सह परिणमति तथा ज्ञेयरूपेण न परिणमति प गेहवि यथैव चानन्त ज्ञान दिचतुष्टयरूपामात्मरूपमात्मरूपतया गृणाति तथा ज्ञेयरूपं न गृह्णाति उप्पज्जदि णेच लेसु अठे सु यथा च निर्विकारपरमानन्दै कसुखरूपेण स्वकीयसिद्धपर्यायेणोत्पद्यते तर्थव च शेयपदार्थेषु नोत्पद्यते कि कुर्वन्नपि ? जाणण्णवि ते तान् जयपदार्थान् स्वस्मात् पृथग्रूपेण जानन्नपि । स क: कर्ता ? आवा मुक्तात्मा अबंधमो तेण पणत्तो ततः कारणात्कर्मणामबन्धक: प्रज्ञप्त इति ।
तथा-रागादिरहितज्ञानं बन्धकारणं न भवतीति ज्ञात्वा शुद्धात्मोपलम्भलक्षणमोक्षविपरीतस्य नारकादिदुःखकारणकर्मबन्धस्य कारणानीन्द्रियमनोजनितान्येकदेशविज्ञानानि त्या सकलविमलकेवलज्ञानस्य कर्मवन्धाकारणभुतस्य यद्वीजभूतं निर्विकारस्वसंवेदनज्ञानं तव भावना कर्तव्येत्यभिप्राय: एवं रागद्वेष मोहितत्वात्केवलिनां बन्धो नास्तीति कथनरूपेण ज्ञानप्रपञ्चसमाप्ति. मुख्यत्वेन चैकसूत्रेणाष्टमस्थलं गतम् ॥५२॥