________________
पत्रयणसारो ]
[ १११
प्रकार यह फलित होता है कि जो सबको नहीं जानता वह अपने को ( आत्मा को ) नहीं
जानता ॥४८॥
तात्पर्यवृत्ति
अथ यः सर्व न जानाति स एकमति न जानातीति विचारयति -
जो ण विजाणवि यः कर्ता नैव जानाति । कथं ? जुगवं युगपदेकक्षणं । कान् ? अत्ये अर्थान् । कथंभूतान् ? किलिये त्रिकालपर्यायपरिणतान् । पुनरपि कथंभूतान् ? तिहृवणत्थे त्रिभुवनस्थान् भावु तस्स ण सक्कं तस्य पुरुषस्य सम्बन्धिज्ञानं ज्ञातुं समर्थ न भवति । कि ? दख्वं ज्ञेयद्रव्यं । किविशिष्टं सपज्जयं अनन्तपर्यायसहितं । कतिसंख्योपेतं ? एगं वा एकमपीति ।
तथाहि - आकाशद्रव्यं तावदेक, धर्मद्रव्यमेकं, तथैवाधर्मेद्रव्यं च लोकाकाशप्रमितासंख्येय कालदव्याणि ततोऽनन्तगुणानि जीवद्रव्याणि तेभ्योप्यनन्तगुणानि पुद्गलद्रव्याणि । तथैव सर्वेषां प्रत्येक मनन्तपर्यायाः, एतत्सर्व ज्ञेयं तावत्तत्रकं विवक्षितं जीवद्रव्यं ज्ञात् भवति । एवं तावद्वस्तुस्वभात्रः । तत्र तथा दहन: समस्तं वाह्य दहन् सन् समस्तवाह्यहेतुकस मस्त ह्याकारपर्यायपरिणतसकलै कद हनस्वरूपरिणततृणपर्णाद्याकारमात्मानं स्वकोयस्वभावं परिणमति । तथायमात्मा समस्तं ज्ञेयं जानन् सन् समस्त ज्ञेय हेतु समस्त ज्ञेयाकारपय विपरिणतसकलै काखण्डज्ञानरूपं स्वकीयमात्मानं परिणमति जानाति परिच्छिति । तथैव च स एव दहन: पूर्वोक्तलक्षणं दाह्यमदहन् सन् तदाकारेण न परिणमति, तथामापि पूर्वोक्तलक्षणं समस्तं ज्ञयमजानन् पूर्वोक्तलक्षणमेव सकलैकाखण्डज्ञानाकारं स्वकीयमात्मानं न परिणमति न जानाति न परिच्छिनत्ति । अपरमप्युदाहरणं दीयते यथा कोऽप्यन्धक आदित्यप्रकाश्यान् पदार्थानपश्यनादित्यमिव, प्रदीपप्रकाश्यात् पदार्थनपश्यन् प्रदीपमिव, दर्पणस्थविम्वान्यपश्यन् दर्पणमिवस्वकीयदृष्टिप्रकाश्यान् पदार्थानपश्यन् हस्तपादाद्यवयवपरिणतं स्वकीयदेहाकारमात्मानं स्वकीयदृष्ट्या न पश्यति तथायं विवक्षितात्मापि केवलज्ञानप्रकाश्यान् पदार्थानजानन सकलाखण्डेककेवलज्ञानरूपमात्मानमपि न जानाति । तत एतत्स्थितं यः सर्व न जानाति स आत्मानमपि न जानातोति ॥ ४८ ॥ उत्थानिका -- -आगे आचार्य विचारते हैं कि जो ज्ञान सबको नहीं जानता वह ज्ञान एक पदार्थ को भी नहीं जान सकता है ।
अन्वय सहित विशेषार्थ -- ( जो ) जो कोई आत्मा (जुगवं ) एक समय में ( तिक्का लिगे) तीन काल की पर्यायों में परिणमन करने वाले ( तिहुक्णत्थे ) तीन लोक में रहने वाले ( अत्थे ) पदार्थों को (ण विजानदि) नहीं जानता है। ( तस्स) उस आत्मा का ज्ञान ( सपज्जयं) अनन्त पर्याय सहित ( एकं दवं ) एक द्रव्य को (वा) भी ( णा) जानने के लिये ( सक्क) नहीं समर्थ होता है ।
-
भाव यह है कि आकाश द्रव्य एक है, धर्मद्रव्य एक है, तथा अधर्मद्रव्य एक है और लोकाकाश के प्रदेशों के प्रमाण असंख्यात कालद्रव्य हैं, उससे अनन्तगुणे जीवद्रव्य हैं, उससे भी अनन्त - गुणे पुद्गल ब्रभ्य है, क्योंकि एक-एक जीवद्रव्य में अनन्तकर्म धर्मणाओं का सम्बन्ध है तैसे ही अनन्त नोकर्मवगंणाओं का सम्बन्ध है । तँसे ही इन सब द्रव्यों में