Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Catalog link: https://jainqq.org/explore/001457/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् (पञ्चम-षष्ठ-सप्तमपर्वाणि) सम्पादक : स्व. पं. श्रीरमणीकविजयजी गणि विजयशीलचन्द्रसूरि श्री हेमचन्द्राचार्य प्रकाशक : कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति शिक्षण-संस्कारनिधि, अमदावाद. Page #2 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् (पञ्चम-षष्ठ-सप्तमपर्वाणि) सम्पादकौ: स्व. पं.श्रीरमणीकविजयजी गणि विजयशीलचन्द्रसूरि MORE श्रीहेमचन्द्राचार्य प्रकाशक: कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति शिक्षण संस्कारनिधि, अमदावाद I.2001 वि.सं. 2057 Page #3 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् (पञ्चम-षष्ठ-सप्तमपर्वात्मकः तृतीयो विभागः) सम्पादकौ: स्व. पं.श्रीरमणीकविजयजी गणि विजयशीलचन्द्रसूरि प्रकाशक : कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति शिक्षण संस्कारनिधि, अमदावाद प्रतय: 500 वि.सं. 2057 I. 2001 सर्वेऽधिकारा: प्रकाशकायत्ता: प्राप्तिस्थान : (1) A. श्रीविजयनेमिसूरि-जैनस्वाध्यायमन्दिर 12, भगतबाग, जैननगर शेठ आणंदजी कल्याणजी पेढीनी जोडे अमदावाद - 380007 (2) सरस्वती पुस्तक भण्डार 112, हाथीखाना, रतनपोळ अमदावाद - 380001 मूल्य : रू. मुद्रक : मनन टाईप सेटर्स दिलीप AI, पटेल 876, त्रीजो वास, नारणपुरा गाम, अमदावाद. Page #4 -------------------------------------------------------------------------- ________________ समर्पण जैन श्वेताम्बर मूर्तिपूजक संघना समर्थ सुकानी, वात्सल्य अने करुणाना महासागर, परमदयालु आचार्य भगवंत श्रीविजयनन्दनसूरीश्वरजी - महाराजनी महामंगलरूप पुण्यस्मृतिमां...... -शीलचन्द्रविजय Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ प्रकाशकनुं निवेदन कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी जन्मशताब्दी ( संवत् 2045) ना पुनित उपलक्ष्यमां, पूज्य आचार्य श्रीविजयसूर्योदयसूरीश्वरजी महाराजनी शुभ भावना तथा प्रेरणा अनुसार आवेला आ ट्रस्ट तरफथी श्रीहेमचन्द्राचार्ये रचेला त्रिषष्टिशलाकापुरुषचरित -महाकाव्यनो त्रीजो भाग प्रगट करतां अमो अनहद आनंद अनुभवीए छीए. अगाउ, सं.2046मां आ ग्रन्थना प्रथम तथा द्वितीय भागोनुं प्रकाशन आ संस्थाए कर्तुं हतुं. त्यार पछीना भागोनुं संपादन पू. आचार्य श्रीविजयशीलचन्द्रसूरिजी करी रह्या हता. ते पैकी पंचम षष्ठ अने सप्तम पर्वात्मक त्रीजा भागनुं प्रकाशन आजे थई रह्युं छे. आग्रन्थनुं संपादन करी आपवा बदल तथा तेना प्रकाशननो लाभ अमने आपवा बदल पू. आचार्यश्रीना अमो RNI छीए. आशा छे के बाकीना भागोनुं पण तेओश्री सत्वरे संपादन करी आपे, जेथी तेनुं पण प्रकाशन अमो करीए . आ ग्रन्थनुं सरस मुद्रण करावी आपवा बदल अमदावादना श्रीसरस्वती पुस्तक भण्डारना संचालकोना अमो खूब आभारी छीए. आ ग्रन्थना प्रकाशन माटे अमदावादनी श्रीजैन श्वेताम्बर मूर्तिपूजक बोर्डिंग - संस्था तरफथी घणो आर्थिक सहयोग प्राप्त थयो छे, जे माटे ते संस्थाना अमो RNI रहीशुं. लि. कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति शिक्षण संस्कारनिधिनो TrasTIgaNa For Private Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ संपादकीय 'त्रिषष्टिशलाकापुरुषचरित' ए श्रीहेमचन्द्राचार्य, एक उत्तम कक्षानुं महाकाव्य छे, जे लगभग छत्रीश हजार श्लोकोमा पथरायेलुंछे. आ महाकाव्य- अध्ययन सैकाओथी जैन संघमां अविरतपणे चाली रह्यं छे. आजे पण साधु-साध्वीसमुदायमां तेनुं पठन-पाठन चालु ज छे. आ महाकाव्यनी अनेक आवृत्तिओ अगाउप्रगट थई चुकी छे, एटलुंज नहि, पण तेना गुजराती, हिन्दी तेमज अंग्रेजी अनुवादो पण थया छे अने छपाया छे.. आम छतां, आ महाकाव्यनी समीक्षित अने संशोधित वाचना अद्यावधि छपाई नथी. आ दिशामां सौथी प्रथम काम स्व. मुनि श्रीचरणविजयजीए आदरेखें, अने आ महाकाव्यना प्रथम पर्वनी शुद्ध वाचना तैयार करेली. ते पछी द्वितीय-तृतीयचतर्थ एमत्रण पर्वोनी वाचना स्व. आगमप्रभाकर मुनि श्रीपुण्यविजयजीए तैयार करी हती. आ पछीनां पर्वोनी वाचना तैयार करवानुं कार्य स्व. पंन्यास श्रीरमणीकविजयजी गणिए करेलुं, जे अद्यावधि अप्रकाशित हतुं. आ अप्रकाशित फाइलो प्रत्ये मारुं ध्यान जतां मने थयु के आ कार्य करवू जोईए. तरत ज ते कार्य हाथ पर लीधुं. अवलोकन करतां लाग्युं के पं.श्रीरमणीकविजयजीए जे हस्तप्रतिओना आधारे वाचना तैयार करी छे, ते उपरांत पण केटलीक महत्त्वपूर्ण प्रतिओछे, जेनो उपयोग थाय तो वाचना वधारे समीक्षित थई शके. एटले एरीते में प्रयत्न आरंभ्यो, जेनुं परिणाम प्रस्तुत पुस्तक छे. प्रस्तुत पुस्तकमां पांचमुं, छटुं अने सातमु एम त्रण पर्वोनो समावेश थयो छे. आ पर्वोना संपादनमां पं. श्रीरमणीकविजयजीए निम्ननिर्दिष्ट संज्ञावाळी प्रतिओनो उपयोग कर्यो जणाय छे. पर्व 5, सं., छा., वा.1-2, दे., ता. पर्व 6, प्र., हे., पा. पर्व 7, कां., मो., छा., हे., ता., पा. आनी सामे मारा द्वारा उपयोगमा लेवायेली प्रतोनी संज्ञा आ प्रमाणे छे: खंता.1-2(खंभात ताडपत्र भंडार), पाता.(पाटण-हेमचन्द्राचार्य भंडारनी ताडपत्र प्रति), ला.(ला.द.विद्यामन्दिर, अमदावादनी कागळनी प्रति) उपरांत मुद्रित प्रति तो खरीज (म.संज्ञा). आमां खंता. संज्ञक प्रतिओ विशेष प्राचीन अने शुद्ध होवाथी तेमाथी घणा श्रेष्ठ तथा शुद्ध पाठ मळी शक्या che. Ama A pustaka, be hAthe रंधायेली रसोई जेवू थयुं छे. ते केटलुं उत्तम छे अथवा नथी, तेनो निर्णय तो सुज्ञजनो पर ज छोडवो हितावह गणाय. आसंपादन माटेजे-तेभण्डारोना कार्यवाहकोए पोताना त्यांनी प्रतिओ के तेनी झेरोक्स कओण्पीनो उपयोग करवानी संमति आपी छे, ते बदल तेमनो आभार मानु छु. प्रस्तुत ग्रन्थना कार्यमां मुनिश्रीकल्याणकीर्तिविजयजीए खूब सहाय करी छे, जे अनुमोदनीय छे. बाकीना भागोनुं संपादन पण हाथ पर लीधेलुंज छे. श्री देव-गुरु-धर्मना पसाये ते वेलासर परिपूर्ण थाय तेवी भावना. -शीलचन्द्रविजय ज्ञानपंचमी,2057 भावनगर Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितस्य पञ्चम-षष्ठ-सप्तमपर्वणां विस्स्यानुक्र्म्न्निका॥ पञ्चमं पर्व प्रथम: सर्ग: 29 विषयः पृष्ठम् श्रीशान्तिनाथभगवंत: पूर्वभवेषु प्रथमभवे श्रीषेणराजस्य वर्णनम् 1 श्रीषेणपत्न्यो: अभिनन्दिता-शिखिनन्दितयोः पुत्रयोश्च इन्दुषेणबिन्दुषेणयोर्वर्णनम् कपिल-सत्यभामावृत्तान्तः श्रीषेणपुत्रयोरिन्दुषेण-बिन्दुषेणयोर्वेश्याकृते युद्धम् पुत्रयुद्धनिवारणेऽशक्तस्य श्रीषेणराजस्य तत्पत्न्यो: सत्यभामायाश्चाऽऽत्मघात: युगलित्वेन चोत्पत्ति: मणिकुण्डलिविद्याधरेण युद्धवारणं पूर्वभवकथनं च इन्दुषेण-बिन्दुषेणयोः प्रतिबोध: दीक्षा मोक्षश्च युग्मधर्मिणां श्रीषेणादीनां देवत्वप्राप्ति: अर्ककीर्तिराजगृहे श्रीषणजीवस्य अमिततेजस्त्वेन सत्यभामाजीवस्य च सुतारात्वेनोत्पत्तिः । त्रिपृष्ठवासुदेवगृहेऽभिनन्दिताजीवस्य श्रीविजयत्वेन शिखिनन्दिताजीवस्य च ज्योतिष्प्रभात्वेनोत्पत्ति: कपिलस्य चमरचञ्चायां अशनिघोषनामविद्याधरराजत्वेनोत्पत्ति:6 अमिततेजो-ज्योतिष्प्रभयोः श्रीविजय-सुतारयोश्च विवाहः 6 देशनाश्रवणेन विरक्तस्याऽर्ककीर्तेर्दीक्षाऽमिततेजसश्च राज्याभिषेक: अमिततेजस: श्रीविजयदर्शनाय पोतनपुरे आगमनं श्रीविजयेन नैमित्तिकसंदर्शितापाय-तन्निवारणादिवृत्तान्तकथनं च अशनिघोषेण सुताराहरणम् अमिततेजस: साहाय्येन अशनिघोषपराजयः 10-12 बलदेवमुनेरचलस्य केवलज्ञानं, देशना, पूर्वजन्मादिकथनं च 12-14 अशनिघोषस्य दीक्षा श्रीविजयामिततेजसोर्विविधधर्मानुष्ठानानि 15-16 नन्दनवनं गतयोः श्रीविजयामिततेजसोश्चारणमुनियुगलसकाशात् देशनाश्रवणं, दीक्षाग्रहणं, प्राणतविमाने उत्पातश्च द्वितीयः सर्गः विषयः पृष्ठम् चेट्योर्नाटकं प्रेक्षमाणाभ्यां विष्णु-बलाभ्यां नारदावज्ञा तेन च दमितारिनृपप्रेरणम् दमितारिनृपेण चेटीमार्गणं, विष्णु-बलयोश्च प्रज्ञप्त्यादिविद्या: स्वयंसिद्धा: 19-20 चेटीरूपाभ्यां विष्णु-बलाभ्यां दमितारये नाटकदर्शनं तत्कन्याया: कनकश्रियश्च हरणम् 20-23 दमितारिणा युद्धं तद्वधश्च 23-24 मेरुपर्वते कीर्तिधरमुनेर्देशनाश्रवणं कनकश्रीपृच्छायां च पूर्वभवकथनं च 24-26 कनकश्रियो वैराग्यं स्वयम्प्रभजिनान्ते दीक्षा मोक्षश्च 27 बलदेवपुत्र्या: सुमतेर्वृत्तान्त: 27-29 आयु:क्षये विष्णोः प्रथमनरके उत्पत्ति: बलदेवस्य दीक्षा अच्युतेन्द्रत्वं च नरकानिःसृतस्याऽनन्तवीर्यजीवस्य विद्याधरत्वं अच्युतेन्द्रेण प्रतिबोध: दीक्षा अच्युते उत्पातश्च 29-30 तृतीयः सर्गः रत्नसञ्चयायां क्षेमङ्करनृपगृहे बलजीवस्य वज्रायुधत्वेन जन्म विष्णुजीवस्य तत्पुत्रत्वेन जन्म सहस्रायुध इति नाम च । ईशानेन्द्रश्लाघामसहमानेन देवेन वज्रायुधस्य परीक्षा ततः प्रतिबोधश्च 31-32 दमितारिजीवदेवेन वज्रायुधस्योपसर्गकरणं, तदनु इन्द्रेणाऽर्चा च 32-33 वज्रायुधस्य राज्याभिषेकः,क्षेमङ्करस्य दीक्षा केवलज्ञानं तीर्थकृत्त्वं च वज्रायुधस्य चक्रित्वम् 33 वज्रायुधसभायां विद्याधरत्रयवृत्तान्त: 33-35 सहस्रायुधपुत्रकनकशक्तिवृत्तान्त: 35-37 वज्रायुधस्य जिनान्तिके दीक्षा सिद्धिपर्वते वार्षिकी प्रतिमा च 37 अश्वग्रीवसुतजीवदेवाभ्यां कृत उपसर्ग: इन्द्राणीभिश्च वारणम् सहस्रायुधदीक्षा, वज्रायुध-सहस्रायुधयोर्मेलनं च ईषत्प्राग्भारे तयोरनशनं ग्रैवेयके उत्पत्तिश्च चतुर्थः सर्गः 8 33 रमणीयविजये शुभानगर्यां स्तिमितसागरनृपगृहे अमिततेजस: बलदेवत्वेन श्रीविजयस्य च वासुदेवत्वेन उत्पत्तिः, अपराजित: अनन्तवीर्य इति तयो मनी स्तिमितसागरनृपदीक्षा चमरेन्द्रत्वेनोत्पातश्च विष्णु-बलयोर्विद्यासाधनम् पुण्डरीकिण्यां घनरथराजगृहे वज्रायुध-सहस्रायुधयोर्जन्म तयोर्मेघरथ-दृढरथ इति नामस्थापना Page #11 -------------------------------------------------------------------------- ________________ पृष्ठम् 52 52-53 53-54 54 54 54-55 55-59 विषयः पृष्ठम् विवाहार्थं गतयो: सुरेन्द्रदत्तेन युद्धं जयश्च 39-40 परिणयनं पुत्रादिपरिवारश्च 40-41 कुक्कुटयुद्धं घनरथेन तत्पूर्वजन्मकथनं च 41-42 मेघरथेन तयोविद्याधराधिष्ठितत्वकथनं तत्पूर्वजन्मवर्णनं c। 42-44 कुक्कुटयोरनशनं भूतनायकत्वेनोत्पत्तिर्मेघरथाय च पृथ्वीदर्शनम् 44 मेघरथस्य राज्ये दृढरथस्य च यौवराज्येऽभिषेक: धनरथस्य दीक्षा कैवल्यं तीर्थकृत्त्वं च मेघरथस्य उद्यानगमनं, तत्र भूतैः सङ्गीतकरणं तत्सम्बन्धिनी कथा च 45-46 पौषधव्रतिन: मेघरथस्य दयापालने श्येन-पारापतवृत्तान्तः पूर्वभववर्णनं च 46-48 प्रतिमास्थस्य मेघरथस्य ईशानेन्द्रमहिषीकृता परीक्षा पराजयश्च 49 मेघरथस्य दृढरथस्य च धनरथजिनान्ते दीक्षा सर्वार्थसिद्धगमनं च 49-50 पञ्चमः सर्गः हस्तिनापुरे विश्वसेननृपगृहे अचिरादेवीकुक्षौ मेघरथजीवस्य समवतारः चतुर्दश महास्वप्नाः 51-52 विषयः प्रभोर्जन्म दिक्कुमारीभिः सूतिकाकर्मकरणम् इन्द्रादिभिः कृतो जन्मोत्सवः राज्ञा प्रभोः शान्तिरिति नाम स्थापनम् यौवने परिणय: राज्यप्राप्तिश्च प्रभोः पट्टमहिष्या यशोमत्याः कुक्षौ दृढरथजीवस्य अवतरणं चक्रायुध इति च तन्नामकरणम् चक्ररत्नस्योत्पत्ति: षट्खण्डसाधना च लोकान्तिकदेवकृता विज्ञप्ति: प्रभोर्वार्षिकदानं दीक्षा केवलज्ञानं च प्रथमसमवसरणे कृता देशना चक्रायुधस्य दीक्षा गणधरत्वेन च स्थापना प्रभोर्यक्ष-यक्षिण्योवर्णनं पृथ्व्यां विहरणं च हस्तिनापुरे आगमनं राजपृच्छायां च तद्वृत्तान्तकथनम् प्रभोः परिवारवर्णनम् सम्मेताद्रावनशनं निर्वाणं च चक्रायुधस्याऽपि कोटिशिलायां निर्वाणम् 63-68 षष्ठं पर्व प्रथमः सर्गः पृष्ठम् 76 पृष्ठम् 71 76-77 विषयः श्रीकुन्थुनाथप्रभोः पूर्वजन्मचरितम् हास्तिनपुरे शूरनृपगृहे श्रीकुक्षौ प्रभोरवतरणम् चतुर्दशस्वप्नावलोकनम् प्रभोर्जन्म दिक्कुमारीभिः सूतिकर्मकरणं इन्द्रादिभिश्च जन्मोत्सवकरणम् प्रभोः कुन्थु इति नामस्थापनम् यौवने परिणय: राज्यप्राप्तिश्च चक्ररत्नोत्पत्ति: षट्खण्डसाधनं चक्रित्वाभिषेकश्च वार्षिकदानं दीक्षा मन:पर्ययज्ञानोत्पत्तिश्च च पारणं सहस्राम्रवणे कैवल्यप्राप्तिश्च समवसरणरचना स्तुतिः प्रथमदेशना गणधरस्थापना च यक्ष-यक्षिण्यो: परिवारस्य च वर्णनम् सम्मेताचलेऽनशनं निर्वाणं च विषय: प्रभो: अर इति नामस्थापनम् यौवने परिणय: राज्यप्राप्तिश्च चक्ररत्नोत्पत्तिः षट्खण्डसाधनं च वार्षिकदानं दीक्षा मन:पर्ययज्ञानोत्पत्तिश्च च पारणं सहस्राम्रवणे कैवल्यप्राप्तिश्च समवसरणरचना स्तुतिः प्रथमदेशना गणधरस्थापना च यक्ष-यक्षिण्योर्वर्णनम् विहारे पद्मिनीखण्डपत्तने आगमनम् प्रभुदेशना तदनु गणधरदेशना च सागरदत्तश्रेष्ठिना कुम्भगणधराय निजदुहितृकथाकथनं तत्पतिवीरभद्रविषयकपृच्छनं च गणधरभगवता कथितोऽखिलोऽपि वीरभद्रवृत्तान्त: सुव्रतागणिन्या अरजिनेश्वराय वीरभद्रस्य पूर्वभवपृच्छा भगवता तत्कथनं च वीरभद्रस्य दीक्षा देवत्वप्राप्तिश्च प्रभो: परिवारवर्णनम् सम्मेताचलेऽनशनं निर्वाणं च तृतीयः सर्गः . बल-विष्णो: आनन्द-पुरुषपुण्डरीकयोः प्रतिविष्णोश्च बले: पूर्वभववर्णनम् वैताढ्येऽरिञ्जयपुरे बलेर्जन्मादि 72-73 78-79 79-86 74 86-87 द्वितीयः सर्गः 87 श्रीअरनाथप्रभोः पूर्वजन्मचरितम् हास्तिनपुरे सुदर्शननृपगृहे देवीकुक्षौ प्रभोरवतरणम् चतुर्दशस्वप्नावलोकनम् प्रभोर्जन्म दिकुमारीभिः सूतिकर्मकरणं इन्द्रादिभिश्च जन्मोत्सवकरणम् 76 88 Page #12 -------------------------------------------------------------------------- ________________ विषयः दक्षिणार्धभरते चक्रपुरे आनन्द- पुरुषपुण्डरीकयोर्जन्मादि पद्मावतीकन्याकृते विष्णु प्रतिविष्णोर्युद्धं बलश्च मरणम् पुण्डरीकस्य दिग्जयः मृत्वा षष्ठ नरकपृथ्वीगमनम् आनन्दस्य वैराग्येण दीक्षा मोक्षश्च सुभूमचक्रवर्तिनः पूर्वभवसम्बन्धः जमदग्निवृत्तान्त: परशुरामस्योत्पत्तिः पितृमातरेण पृथ्व्याः सकृत्वो निः त्रियायाःकरणम् तापसाश्रमे सुभूमस्य जन्मादि सुभूमकृत: परशुरामवध: वैरेण च एकविंशतिवारं पृथ्व्या निर्ब्राह्मणत्वकरणम् षट्खण्डसाधना मृत्वा सप्तमनरकगमनम् चतुर्थः सर्गः पञ्चमः सर्गः नन्दन दत्त-प्रह्लादानां बल-विष्णु प्रतिविष्णुनां पूर्वजन्मकथनम् वैताढ्ये सिंहपुरे प्रह्लादस्य जन्मादि वाराणस्यां दत्त - नन्दनयोर्जन्मादि गजहेतुकं विष्णु प्रतिविष्योर्युद्धं प्रह्लादधच दत्तस्य दिग्जयः मृत्वा पञ्चमनरकगमनम् नन्दनस्य दीक्षा मोक्षश्च षष्ठः सर्गः मल्ल्या कारिता निजसुवर्णप्रतिमा तस्यां चाहारप्रक्षेपः पभिर्निजनृपाणां वर्णनं कन्यायाचनं च कुम्भराजेन सर्वेषां सतिरस्कार निष्कासनम् क्रुद्धः पथिलारोपः हैमप्रतिमापिधानापनयनद्वारा मल्ल्या षण्णामपि प्रतिबोधकरणं पूर्वभवकथनादि च लोकान्तिकदेवप्रार्थनया वार्षिकदानं दीक्षा च मन:पर्ययोत्पत्तिस्तत्रैव च दिने कैवल्योत्पत्तिच समवसरणं] इन्द्र कुम्भकृता स्तुतिर्देशना च पृष्ठम् 88 89 89 89 89 90 90-91 92 92 92 93 93 93 मल्लिनाथप्रभोः पूर्वजन्मसम्बन्धः मिथिलापुर्यां कुम्भनृपतिगृहे प्रभावतीकुक्षी प्रभोः स्त्रीगर्भतयाऽवतरणम् प्रभोजन्म देवकृत्यानि च नामस्थापना षण्णां पूर्वभवमित्रजीवराज्ञां पुरतः विविधप्रसङ्गेषु मलिकुमार्या वर्णनं तैश्च तस्याः वरणाय दूतप्रेषणम् 94 94 94 94-95 95 95 95 96 9 99 97-100 100 100 - 101 101 101 101-102 102 102 102-103 III विषय: षण्णां नृपाणां दीक्षा शासनदेवतयोः प्रभोः परिवारस्यवर्णनम् सम्मेताद्रावनशनं निर्वाणं च सप्तमः सर्गः मुनिसुव्रतप्रभोः पूर्वजन्मसम्बन्धः हरिवंशोत्पत्तिः राजगृहे नगरे सुमित्रनृपगृहे पद्मावतीकुक्षौ प्रभोरवतरणम् प्रधोर्जन्म देवकृत्यानि च नामस्थापना यौवने प्रभावतीप्रभृतिभिः परिणयः सुव्रतनाम्नः पुत्रस्य उत्पत्तिः प्रभो राज्याभिषेकः लोकान्तिकदेवप्रार्थनया वार्षिकदानं सुव्रताय च राज्यदानम् दीक्षा ब्रह्मदत्तनृपगेहे पारणं च नीलगुहोद्याने कैवल्यं समवसरणं च शक्र - सुव्रतकृतास्तुतिः प्रथमदेशना गणधरस्थापना च शासनदेवतयोर्वर्णनम् भृगुकच्छे गमनं अचप्रतिबोधः तत्पूर्वभवकथनं च कार्तिकश्रेष्ठिवृत्तान्तः प्रभोः परिवारस्य वर्णनम् सम्मेतशैलेऽनशनं निर्वाणं च अष्टमः सर्गः नमुचिना प्राक्निक्षिप्तवरयाचनं मुनिपराभवकरणं च विष्णुकुमाराह्वानं तेन च नमुचिबोधनम् विफले बोधने क्रुद्धेन विष्णुकुमारेण शरीरवर्धनम् देवादिभिः सचेन महापद्येन च तस्य कोपोपशमनम् त्रिपद्या त्रिविक्रमनामोत्पत्तिः विष्णुकुमारस्य मोक्षः महापद्यचक्रिणः पूर्वभवसम्बन्धः 113 113 113-114 114 114 हास्तिनपुरे पद्मोत्तरनृगृहे विष्णुकुमार महापद्ययोर्जन्मादि उज्जयिन्यां सुव्रताचार्यशिष्यकृतो नमुचिपराभवः नमुचेर्हस्तिनापुरगमनं महापद्येन च तस्य स्वसचिवकरणम् नमुचिपराक्रमं दृष्ट्वा महापद्मप्रदत्तो वरः मातृदुःखेन महापदस्य नगरानिष्क्रमणम् विविधकन्यकाभिः परिणयः चक्रित्वं च हस्तिनापुरे प्रतिनिवर्तनं तदा च सुव्रताचार्यस्याऽऽगमनम् देशनाश्रवणेन पद्मोत्तरनृप्रतिबोध: विष्णुकुमारेण सह दीक्षा च 116-117 114 114-116 116 पद्मोत्तरमुनेः कैवल्योत्परियक्षच विष्णुकुमारस्य लब्धिमत्ता सुव्रताचार्यस्य हस्तिनापुरे चातुर्मासीस्थिरता महापद्मस्य दीक्षा मोक्षश्च अस्मिन् पर्वणि वर्णितानां चतुर्दशशलाकापुरुषाणां गणना पृष्ठम् 103 104 104 105 105 - 108 109 109 109 109 109 109 109 109 110 110 110-111 111 111 112 112 112 117 117 117 117 118 118 118-119 119 119 119 119 Page #13 -------------------------------------------------------------------------- ________________ IV सप्तमं पर्व 142 126 प्रथमः सर्गः विषयः पृष्ठम् विषयः पृष्ठम् वालिकृतां शिक्षामनुभूय रावणेन क्षमायाचनं वालिस्तवनं च 134-135 रक्ष:कुलवर्णनम् 121 अष्टापदोपरि रावणस्य भक्तिः वानरकुलस्योत्पत्तिः 121-122 तुष्टेन धरणेन्द्रेण दत्ताऽमोघविजयाशक्ती रूपविकारिणीविद्या च 135 वानर-राक्षसानां वैरं मुनिना तत्कारणकथनं च 122-123 वालिमुनेः कैवल्यं मोक्षश्च 135 स्वयंवरे श्रीमालया किष्किन्धिवरणं ततश्च क्रुद्धेनाऽशनिवेगपुत्रेण । सुग्रीवस्य तारया विवाह: अगद-जयानन्दयोर्जन्म च 135 विजयसिंहेन युद्धकरणं अन्धकेन तद्बधश्च 123 ईईया साहसगते: शेमुषीविद्यासाधनम् 135-136 अशनिवेग-किष्किन्ध्योर्युद्धं पराजयेन च सुकेश-किष्किन्ध्यो: रावणस्य दिग्यात्रा पाताललङ्कायां पलायनम् 123-124 रेवातीरे जलक्रीडया क्रीडता सहस्रांशुना युद्धं जयश्च 136-137 अशनिवेगेन लङ्काराज्ये निर्घातस्य स्थापनम् 124 सहस्रांशोर्दीक्षा तज्ज्ञात्वा च अनरण्यनृपस्याऽपि दीक्षा 138 सुकेशस्य माल्यादयस्त्रय: किष्किन्धेश्च आदित्यरजः नारदविज्ञप्तेन रावणेन कृतः क्रतुनिषेध: 138 ऋक्षरज इति द्वौ पुत्रौ 124 पशुवधात्मकयज्ञसम्भववृत्तान्तप्रसङ्गे नारदकथितं निजवृत्तं 138-140 किष्किन्धिना मधुपर्वते किष्किन्धपुरवासनम् 124 महाकालासुरकथा 141 माल्यादिभिः लङ्काराज्यस्य पुनर्ग्रहणम् 124 शाण्डिल्यरूपधारिणा महाकालासुरेण पर्वतस्य सहायता. इन्द्रजन्म विद्याधरसाधनं दिक्पालस्थापनं च 124 सर्वत्र हिंसामययज्ञकारिता च 141-142 इन्द्र-माल्योर्युद्धं मालिवधः सुमालिनश्च पाताललङ्कायां रावणकथितो नारदपरिचयः पलायनम् 124-125 रावणस्य मथुरागमनं हरिवाहन-मध्वोः परिचय: सम्बन्धश्च 142-143 इन्द्रेण लङ्काराज्यस्य वैश्रवणाय दानम् 125 नलकूबरेण युद्धं जयश्च 143-144 सुमालिपुत्रस्य रत्नश्रवस: कैकस्या विवाह: 125 इन्द्रेण युद्धं जयश्च 144-146 कैकसीकुक्षे रावणजन्म हारप्रसङ्गेन च दशमुखइतिनामकरणम् 125-126 निर्वाणसङ्गममुनिकथित पूर्वभववृत्तान्त: इन्द्रस्य दीक्षा च 146 कुम्भकर्ण-चन्द्रणखा-बिभीषणानां जन्म रावणस्य अनन्तवीर्यमुनिवन्दनाय गमनं देशनाश्रवणं च । 146 द्वितीयः सर्गः देशनान्ते परस्त्रीनिमित्तकं निजमृत्युं ज्ञात्वाऽभिग्रहग्रहणम् 146-147 विमानारूढवैश्रवणदर्शनेन मात्रा ज्ञातवृत्तान्तानां तृतीयः सर्गः दशमुखादीनां विद्यासाधनम् 127 वैताढ्ये प्रह्लाद-महेन्द्रनृपाभ्यां निजपुत्र-पुत्र्यो: अनादृतदेवकृतोपसर्गेऽपि तेषां निश्चलत्वं विद्याप्राप्तिश्च 128-129 पवनञ्जयाञ्जनयोर्विवाहनिर्णयनम् अनादृतदेवेन क्षमायाचनं स्वयम्प्रभनगरनिर्माणं च 129 रात्रौ सखीभिः सहाऽञ्जनाया वार्तालापस्य श्रवणात् क्रुद्धन स्वजनानामागमनं रावणस्य चन्द्रहासखासाधना च 129 पवनञ्जयेनाऽञ्जनायास्तिरस्कारः 148-149 रावणस्य मन्दोदर्या अन्याभिश्च कन्याभिः परिणय: 129 वरुणेन सह युध्यमानेन रावणेन सहायार्थ प्रह्लादाय दूतप्रेषणम् 149 कुम्भकर्ण-बिभीषणयोर्विवाहः पितरं निषिध्य पवनञ्जयस्य तत्र गमनाय पत्न्यास्तिरस्कारपूर्व इन्द्रजिन्मेघवाहनयोर्जन्म 130 प्रयाणम् 149-150 वैश्रवणेन सह युद्धं, तस्य पराजय: दीक्षा च 130 रात्रौ मानसतीरे वियोगिनी चक्रवाकी दृष्ट्वा प्रत्यागतस्य सम्मेताद्रावर्हत्प्रतिमावन्दनार्थं गतस्य रावणस्य पवनस्याऽञ्जनया सह समागमोऽङ्गुलीयकदानं च 150-151 भुवनालङ्कारहस्तिन: प्राप्तिः 131 श्वश्र्वा केतुमत्या गर्भवत्या अञ्जनाया निष्कासनम् 151 यमेन आदित्यरज:-ऋक्षरजसो: कारानिक्षेपं श्रुत्वा रावणस्य पितृगृहादपि सख्यन्वितायास्तस्या निष्कासनम् 152 तेन सह युद्धं तस्य पलायनं च 131 अरण्ये चारणमुनिदर्शनं तस्मै च सख्या वृत्तान्तकथनं पृच्छा च 152 यमस्य इन्द्रशरणगमनं तेन च तस्मै सुरसुन्दरपुरदानम् 131-132 मुनिना गर्भस्थजीवस्याउञ्जनायाश्च पूर्वभवस्य कथनमाश्वासनं आदित्यरजस: वालि-सुग्रीवौ पुत्रौ श्रीप्रभेति पुत्री च जिनधर्मे च स्थापनम् 152-153 ऋक्षरजसश्च नल-नीलौ पुत्रौ 132 मणिचूलगन्धर्वेण सिंहात् तयोस्त्राणम् 153 वालिने राज्यं दत्त्वा आदिरजस: दीक्षा 132 पर्वतगुहायां सुतजन्म अञ्जनायाश्च रुदनं श्रुत्वा खरेण कृतं चन्द्रणखा हरणं पाताललकासाधनं च 132 प्रतिसूर्यविद्याधरागमनं तेन च तेषां स्वनगरे नयनम् 153-154 विराधोत्पत्तिः 132 विमानाद् बालस्य पतनं तेन च पर्वतचूर्णनम् 154 वालिना रावणसेवकत्वे निषिद्धे तयोर्युद्धं वालिजयो दीक्षा च 132-134 / / हनुपुरे हनुमान् इति नामस्थापनम् 154 अष्टापदे प्रतिमास्थस्य वालिन: रावणकृतोपसर्गः 134 पवनसाहाय्येन वरुणस्य रावणेन सह सन्धिः 148 154 Page #14 -------------------------------------------------------------------------- ________________ 161 विषयः पृष्ठम् विषयः पृष्ठम् गृहागतस्य पवनस्याऽञ्जनावृत्तश्रवणेन लक्ष्मणेनाऽपि तयोरनुसरणम् 171-172 तच्छोधनमग्निप्रवेशप्रतिज्ञा च 154-155 नृप-सामन्त-नगरजनैर्बहु प्रार्थितस्याऽपि रामस्याऽनिवर्तनम् 172 प्रह्लादेन पवनस्याऽग्निप्रवेशवारणं सेवकैश्चाऽञ्जनान्वेषणम् ___ कैकेय्या शोचनम् 173 प्रह्लादसेवकैः पवनप्रतिज्ञा ज्ञात्वा समातुलाया अञ्जनाया सभरताया कैकेय्या रामानयने वनगमनं तत्र च रामेण तत्र गमनं पवनेन सह मेलनं च । 155-156 सीतानीतजलैस्तस्य राज्याभिषेक: 173 हनूमतो यौवनप्राप्ति: वरुणसाधने रावणसहायतया च गमनम् 156 सत्यभूतिमुनेः पार्श्वे दशरथस्य दीक्षा 173 युद्धे हनुमत्साहाय्येन रावणजय: विविधकन्याभिश्च परिणयः 156 _पञ्चमः सर्गः चतुर्थः सर्गः उद्वसदेशदर्शनेन रामपृच्छायां नरकथितः वज्रबाहु-उदयसुन्दरवृत्तान्तः 158 सिंहोदर-वज्रकर्णवृत्तान्त: 174-175 सुकोशलवृत्तान्तः 159-160 रामादेशप्राप्तेन लक्ष्मणेन सिंहोदरसाधनम् नघुषवृत्तान्त: 160 सिंहोदरस्य वज्रकर्णेन सह सन्धिः सोदासवृत्तान्तः 160-161 कूबरपुरे कल्याणमालाख्यातो वालिखिल्यवृत्तान्त: 176 रघुपर्यन्ता सिंहरथपरम्परा 161 स्त्रीवेषधारित्वहेतुकथनं लक्ष्मणेन सह विवाहनिर्णयनं च 176 तदनु अनरण्यो राजा अनन्तरथ-दशरथौ पुत्रौ 161 म्लेच्छेभ्यो वालिखिल्यमोचनं म्लेच्छराजस्य वृत्तान्तश्च 177 सहस्रांशुदीक्षां ज्ञात्वाऽनन्तरथसहितस्याऽनरण्यस्य दीक्षा 161 अरुणग्रामे ब्राह्मणवृत्तान्तः 177 बालस्य दशरथस्य राज्याभिषेक: 161 वर्षाकाले निवासार्थ यक्षेण रामपुरीनिर्माणम् 178 यौवनेऽपराजिता-सुमित्रा-सुप्रभाभिः परिणय: 161 ब्राह्मणाय दानं तस्य दीक्षा च 178 जानकीनिमित्तं दशरथपुत्रेण रावणमृत्युरिति ज्ञात्वा बिभीषणस्य विजयपुरे वनमालावृत्तान्त: 179 दशरथ-जनकमारणाय प्रस्थानम् अतिवीर्यनृपेण स्त्रीवेषधारिणां रामादीनां युद्धं तत्साधनं च 179-180 नारदद्वारैतज्ज्ञात्वा मन्त्रिभियुक्त्या तयोस्त्राणम् 162 वनमालया लक्ष्मणस्य शपथग्राहणम् 180-181 कैकेय्या सह विवाहप्रसङ्गे प्रवृत्ते युद्धे दशरथेन तस्यै वरदानं क्षेमाञ्जलिपुर्यां शत्रुदमनपरीक्षां पारयितुर्लक्ष्मणस्य तया च तन्न्यास: 162-163 जितपद्यया विवाह: 181 राम-लक्ष्मण-भरत-शत्रुघ्नानां जन्मादि 163-164 वंशस्थले जनानां भयवारणं मुनिद्वयस्य च कैवल्योत्पत्तिः 181 भामण्डल-सीतयो: पूर्वजन्मानि 164-165 रामपृष्टे उपसर्गकारणे मुनिकथितो निजवृत्तान्तः 181-183 मिथिलायां जनकगृहे विदेहाकुक्षेर्भामण्डल-सीतयोर्युगपजन्म 165 महालोचनदेवस्य उपकारकरणेच्छा 183 जातमात्रस्य बालस्य पूर्ववैरिदेवेनाऽपहार: नन्दनवने मोचनं च 165 दण्डकारण्ये जटायुर्वृत्तान्तस्तत्सम्बन्धे च सुगुप्तर्षिकथितः चन्द्रगतिविद्याधरेण तस्य नयनं भामण्डल इति नामस्थापना च 165 स्कन्दकमुनिवृत्तान्तः 183-184 मिथिलायां हाहाकारो राज्ञा पुत्रशोधनं पुत्र्याश्च सीतेति नाम 165 सूर्यहाससाधनाव्यापृते खर-चन्द्रणखापुत्रे शम्बूके सीताया यौवनप्राप्ति: राज्ञा वरान्वेषणं च 165 लक्ष्मणेनाऽज्ञानात् तद्धः 185 मिथिलोपरि म्लेच्छाक्रमणं दूतद्वारा दशरथसहाययाचनं च 165-166 चन्द्रणखाया आगमनं राम-लक्ष्मणयोर्विवाहप्रार्थनं ताभ्यां सानुजस्य रामस्य युद्धाय गमनं जयः जनकेन सीतादानं च 166 कृतो निषेधश्च 185 सीतारूपं द्रष्टुमागतस्य नारदस्य भीतया सीतया निष्कासनम् 166 रुष्टया तया खरादिभ्यः पुत्रवधकथनं तेषां च युद्धार्थमागमनम् 185-186 रुष्टेन नारदेन तत्प्रतिकाराय युक्त्या भामण्डलप्रेरणम् 166-167 रावणाने चन्द्रणखया कृतं सीतारूपवर्णनम् 186 चन्द्रगतिना जनकात् सीतायाचनं धनुरारोपणपरीक्षा च 167 रावणस्य दण्डकारण्यगमनं विद्यया सिंहनादकरणेन सीतापहरणं धनुषं सज्यं कृत्वा रामस्य परीक्षापारगमनं सीतया विवाहश्च 168 तनिवारकजटायु:पक्षच्छेदश्च लक्ष्मण-भरतयोविविधकन्याभिः सह विवाह: 168 सीताविलापश्रवणेन तत्त्राणायाऽऽगतस्य रत्नजटिनो वृद्धकञ्चुकिनं दृष्ट्वा दशरथस्य वैराग्यम् 168-169 विद्यानाशनं तस्य कम्बुशैलेऽवस्थानं च 187 सत्यभूतिमुनिना भामण्डल-सीतयोः सम्बन्धकथनं रावणेन सीताप्रार्थनं सीताया आक्रोशोऽनशनाभिग्रहश्च भामण्डलबोधनं च चन्द्रगतेर्दीक्षा षष्ठः सर्गः दशरथपृष्टेन मुनिना तत्पूर्वभवकथनम् 169-170 सहायार्थमागतस्य रामस्य लक्ष्मणेन पुन: प्रेषणम् दशरथस्य दीक्षेच्छा तच्छ्रुत्वा भरतस्या प्रविव्रजिषा 170 स्वस्थाने सीताया अदर्शनेन रामस्य मूर्छा 188 कैकेय्या न्यासीकृतस्य वरस्य याचने भरताय राज्यस्य याचनम् 170 लब्धचेतनेन रामेण मुमूर्षुजटायुर्दर्शनं तस्मै नमस्कारदानं च 188 भरतेन राज्यादानाय निषेधनम् 170-171 मृतस्य जटायुषो देवत्वम् 188 रामस्य वनवासार्थं निर्गमनं सीतायाश्चाऽपि पत्यनुयानम् 171 सीताशुद्ध्यै रामस्याऽटव्यामटनम् 186 187 169 169 188 188 Page #15 -------------------------------------------------------------------------- ________________ विषयः युद्धे लक्ष्मणकृतत्रिशिरसो यथः विराधस्य लक्ष्मणसहायार्थमागमनं लक्ष्मणेन च तस्य पाताललङ्काराज्ये स्थापनम् युद्धे खर-दूषणयोर्वधः विलपतो रामस्य मूर्च्छनं लक्ष्मणागमेन शुद्धिश्च विराधसेवकैः सीताशोधनं निष्फलता च पाताललङ्कायां सुन्देन सह विराधयुद्धं, रामे आगते सुन्दपलायनं, विराधस्य च राज्याभिषेकः साहसगतिना प्रतारणीविद्यासाधनं सुग्रीवरूपं धृत्वा तदन्तःपुरप्रवेशनं च 189 सत्य-विटसुग्रीवयोर्युद्धे विटसुग्रीवेण सत्यसुग्रीवस्य कुट्टनम् 190 सुग्रीवेण रामसाहाय्ययाचनम् रामकृतधनुष्टङ्कारेण रूपान्तरकरी विद्यापलायनं, साहसगते ही केन 190-191 बाणेन वधः 191 191 पृष्ठम् 188 रावणसुताऽक्षकुमारेण युद्धं तपश्च इन्द्रजिता युद्धं हनूमतो बन्धनं च रावणपार्श्वे गमनं द्वयोः संवादश्च 188 189 189 189 रावणपार्श्वे चन्द्रणखाविलापः रावणदत्तमाश्वासनं च रावणप्रेतिया मन्दोदय सीतानुनयनं सीताकृतस्ततिरस्कारश्च 191-192 रावणकृतेयुपसर्गेष्वपि सीताया निश्चलत्वम् विभीषणया सीतया निजपरिचयदानम् रावणप्रतिबोधने बिभीषणस्य नैष्फल्यम् मन्त्रिभिर्बिभीषणस्य मन्त्रणा युद्धार्थं प्रगुणना च सीताशुद्ध्यर्थं कम्बुद्वीपमागतस्य सुग्रीवस्य रत्नजटिद्वारा सीताशुद्धिः लां गत्वा रावणेन सह युयुत्सोर्लक्ष्मणस्य सामर्थ्यपरीक्षणं पारगमनं च साभिज्ञानदानं हनूमतो दूतत्वेन लङ्काप्रेषणम् रावणवचसा कुद्धेन हनूमता नागपाशत्रोटनं पादघातेन रावणमुकुटभञ्जनं पादप्रहारे 189 194 194 गच्छता हनूमता महेन्द्रपुरि मातामह मातुलाभ्यां युद्धं जयश्च 195 दधिमुखद्वीपे कन्याप्रवृतान्तः हनूमता आशालिकाविद्यापराभवनं लङ्काप्राकारभञ्जनं च वप्रारक्षवज्रमुखस्य नाशनं तत्कन्यया लङ्कासुन्दर्या च युद्धम् लसुन्दर्या कथितो निजवृतान्तस्तया च सह हनुमतो विवाह 196 बिभीषणासदनं गत्वा हनूमता तस्मै निजागमनकथनम् सीतापाचे गत्वा रामाङ्गुलीयकपातनम् प्रसन्नां सीतां रावणेन मन्दोदरीप्रेषणं सीताकृततिरस्कार 198 हनूमता सीतायै रामसन्देशकथनमभिज्ञानरूपेण च तच्चूडामणेरादानम् 197 197 हनूमता कृतं देवरमणोद्यानभवादितुमुलम् 192 192 192-193 193 193-194 195 195-196 196 198 198-199 199 199 199 200 सप्तमः सर्गः रामादीनां लङ्काविजयाय प्रयाणं मार्गे विविधनृपाणां पराभवश्च 201 लङ्कासमीपस्थे हंसद्वीपे तेषामष्टौ दिनानि वास: 201 रामागमनं ज्ञात्वा लङ्कायां रावणादीनां युद्धाय सज्जीभवनम् 201 VI विषयः बिभीषणेन सीतामोक्षाय रावणस्य बोधनं क्रुद्धेन च रावणेन तस्य निर्वासनम् बिभीषणस्य रामशरणगमनम् रावणसैन्यवर्णनम् द्वयोः सैन्यानां युद्धम् युद्धर्वणनम् रावणस्य रणप्रवेशः हनुमतो रणकुशलता चिन्तातुराभ्यां राम-लक्ष्मणाभ्यां महालोचनदेवस्मरणम् देवदतानि विविधायुधानि सुग्रीवताडितस्य कुम्भकर्णस्य मूर्च्छनम् 205 इन्द्रजन्मेघवाहनाभ्यां नागपाशेन सुग्रीव भामण्डलयोर्बन्धनम् 205 कुम्भकर्णताडितस्य हनुमतो मूच्च 205 बिभीषणस्याऽऽगमनेन "पूज्यैः साकं न योद्धव्य" मिति विचार्य इन्द्रजिन्मेघवाहनयोः पलायनम् लक्ष्मणस्य वाहनं गरुडं प्रेक्ष्य नागपाशतः पन्नगानां पलायनम् सीतामोचनार्थं बिभीषणस्य रावणाय निवेदनं क्रुद्धेन रावणेन कुतस्ततिरस्कारश्च रामादिष्टैर्भामण्डलाद्यैर्भरतद्वारा विशल्यानयनम् विशल्यास्पर्शेन लक्ष्मणदेहतः शक्तिनिर्गमनं द्वयोर्विवाह लक्ष्मणोज्जीवनवृत्तं श्रुत्वा रावणेन बन्धुवर्गविमोचनार्थं दूतप्रेषणं रामेण कृता तदवज्ञा च रावणस्य शान्तिनाथचैत्ये बहुरूपाविद्यासाधनम् अङ्गदकृतोपसर्गेऽपि रावणस्य निश्चलत्वम् रावणेन सीतानुनयनं तया चाऽनशनाभिग्रहणं रावणस्य पश्चात्तापश्च युद्धे बहुरूपाविद्यायाः सहायेऽपि विधुरतायां रावणेन चक्रमोचनम् तेनैव चक्रेण लक्ष्मणकृतो रावणवधः रावणस्य चतुर्थनरकगमनम् पृष्ठम् द्वयोर्युद्धम् लक्ष्मणेनेन्द्रजितो रामेण च कुम्भकर्णस्य नागपाशद्वारा बन्धनं स्वशिबिरे नयनं च क्रोध-शोकाकुलेन रावणेन शक्तिप्रक्षेपणं तेन च लक्ष्मणस्य मूर्च्छनम् क्रुद्धस्य रामस्य रावणेन सह युद्धं रावणस्य च लङ्कागमनम् रामस्य विलापः सुग्रीवादिभिश्च प्रतिबोधनम् सौमित्रेः प्रतिजागरणोपायस्य चिन्तनम् लक्ष्मणव्यतिकरश्रवणेन सीताया विलापः विद्याधर्या आश्वासनं च 208 रावणस्य हर्ष शोकसमाकुलता 208 विद्याधरोक्को विशल्यास्नपनोदकसेचनरूपो लक्ष्मणत्राणोपायः 208 209 209 209-210 अष्टमः सर्गः राक्षसानां रामशरणगमनम् बिभीषण- मन्दोदर्यादीनां विलापो रामादिभिश्च तद्बोधनम् 201-202 202 202 203 203 203 204 206 206 206 206 206 206 207 207 207 207 207 210 210-211 211 211 211-212 212 212 213 213 Page #16 -------------------------------------------------------------------------- ________________ VII 214 215 226 217 विषयः पृष्ठम् कुम्भकर्णादीनां मोचनं तैश्च रावणासंस्करणम् 213 अप्रमेयबलमुनेरिन्द्रजिदादीनां पूर्वभवव्यतिकरश्रवणम् 213-214 कुम्भकर्णादीनां दीक्षा 214 सीतामेलनम् 214 बिभीषणस्य राज्याभिषेक: राम-लक्ष्मणाभ्यां पूर्वप्रतिपन्नकन्यानां पाणिग्रहणम् 214 इन्द्रजिन्मेघवाहनकुम्भकर्णानां मोक्षः 214-215 दुःखार्ताभ्यां राम-लक्ष्मणमातृभ्यां नारदाय स्वदुःखनिवेदनम् 215 लङ्कां गतेन नारदेन रामाय मातृदुःखस्य कथनम् 215 रामस्याऽयोध्यागमनोत्साहः 215 बिभीषणेनाऽयोध्याया नवीकरणम् नारदेन राममातृभ्यो रामागमनकथनम् 215 रामादीनां पुष्पकद्वाराऽयोध्यागमनं मातृ-भ्रात्रादिभिश्च मेलनम् 215-216 अयोध्यायां महोत्सव: 216 भरतस्य दीक्षेच्छा भुवनालङ्कारहस्तिवृत्तान्तश्च 216 मुनिकथितो भरतस्य हस्तिनश्च पूर्ववृत्तान्त: 216-217 भरतस्य कैकेय्याश्च दीक्षा मोक्षश्च 217 राम-लक्ष्मणयोर्बलदेवत्व-वासुदेवत्वाभिषेक: रामेण बिभीषणादिभ्यो राज्यवितरणम् 217 शत्रुघ्नस्य मथुराराज्येच्छा युक्तिपूर्व च मथुरेशस्य मधोः पराभवो वधश्च 217-218 मित्रवधं श्रुत्वा चमरेन्द्रेण शत्रुघ्नप्रजानां पीडनम् 218 शत्रुघ्नस्य मथुराया आग्रहित्वे मुनिकथितो पूर्वभववृत्तान्त: 218-219 जङ्घाचारणमहर्षीणां वृत्तं चमरेन्द्रकृतपीडाशमनोपायश्च महर्षीणां प्रभावतो देवकृतरोगादीनां शान्तिः 219 राम-लक्ष्मणयो: पट्टमहिष्यादि: परिवार: सीतायाः स्वप्नदर्शनं गर्भधारणं च सपत्नीभिरीज्या सीतावञ्चनपूर्वं सर्वत्र तद्दोषप्रकाशनम् 220 वसन्तौ सीतादोहदः पूरणं च 220 दक्षिणचक्षुःस्फुरणमशुभकल्पना च 220 प्रधाननागरिकै रामाय सीतादूषितत्वनिवेदनं रामस्य स्वीकृतिश्च 221 रामस्य निशाभ्रमणं जनवादश्रवणं च 221 रामेण कृतान्तवदनसेनान्यै कृता सीतात्यागस्याऽऽज्ञा 221 कृतान्तवदनेन यात्राव्याजेन नीतायाः सीताया अरण्ये मोचनम् 222 अरण्यमोचनकारणं श्रुत्वा सीताया मूर्छा 222 कृतान्तवदनाय रामकृते सीताप्रदत्त: सन्देश: नवमः सर्गः 227 विषयः पृष्ठम् यौवने लवणस्य विविधकन्याभिः परिणय: 224 अङ्कुशविवाहनिमित्तं पृथुनृपेण युद्धं तत्पराभवस्तत्पुत्र्याऽङ्कुशस्य विवाहश्च 224 वज्रजजेन नारदद्वारा लवणाङ्कुशयोवंशज्ञापनम् 224 लवणाङ्कुशाभ्यां विविधदेशसाधनम् लवणाङ्कुशयोरयोध्यां प्रति प्रयाणम् 225 सेनाभिरयोध्यापुरीरोधनम् रामलक्ष्मणयोः साश्चर्यं युद्धार्थ गमनम् 225 ज्ञातसीतावृत्तान्तस्य भामण्डलस्य सीतापाच~ गमनम् 225 सीतातो यामेयद्वयप्रवृत्तिं ज्ञात्वा ससीतं स्कन्धावारगमनम् 226 भामण्डलेन सुग्रीवादिभ्य: सीतावृत्तान्तकथनं तेषां च सीतापार्थे आगमनम् 226 लवणाङ्कुशाभ्यां रामसैन्यविद्रावणं रामलक्ष्मणयोर्युद्धायाऽऽह्वानं च 226 युद्धे रामस्य वैधुर्यम् अङ्कुशबाणाहतस्य लक्ष्मणस्य मूर्छा 227 लक्ष्मणेनाऽङ्कुशोपरि चक्रमोचनं चक्रस्य च सप्रदक्षिणं प्रतिनिवर्त्तनम् 227 रामलक्ष्मणयोर्विषादो नारदेन च पुत्रद्वयवृत्तान्तकथनम् 227 लवणाङ्कुशयो रामलक्ष्मणाभ्यां सङ्गमः प्रणतिश्च 227 सीतायाः पुण्डरीकपुरगमनं सपुत्रस्य च रामस्याऽयोध्याप्रवेश: 227 सुग्रीवाद्यै रामाय सीताया आनयनाथ निवेदनम् रामस्य सीताशुद्ध्यर्थं दिव्यकरणस्याऽऽग्रहः 227 नगराद् बहिर्मण्डपरचना 228 सुग्रीवाद्यैः सीतानयनम् 228 सीतया दिव्यपञ्चकस्वीकरणं रामस्य चाऽग्निप्रवेशाज्ञा 228 अयोध्याबहिर्भागे जयभूषणमुनेः कैवल्योत्पत्तिरिन्द्रादीनां चाऽऽगमनम् 228 सीतासान्निध्यार्थं इन्द्रस्य स्वसेनापतये आज्ञा 228 रामपश्चात्ताप: सत्यापनापूर्वं च सीताया अग्निप्रवेश: 228-229 सीताशीलप्रभावादग्निविध्यापनं गर्तस्य जलापूर्णवापीत्वम् । रामेण नगणवेशाय सीतानुनयनं तस्या निषेध: दीक्षेच्छा च 229 सीताकृतो स्वकेशलोच: रामस्य च मूर्छा केवलिहस्तेन सीताया दीक्षा 229 दशमः सर्गः रामस्य सीतासम्बन्धिनी विह्वलता लक्ष्मणेनाऽऽश्वासनं च 230 केवलिनो देशनान्ते रामस्य निजभव्यत्वे प्रश्न: 230 केवलिना तस्य तद्भवमोक्षगामित्व कथनम् 230 बिभीषणेन स्वस्य रावणादीनां च पूर्वभववृत्तान्तपृच्छनं केवलिना कथनं च 230-232 कृतान्तवदनस्य दीक्षा रामादीनां सीतायै वन्दनम् 232 कृतान्तवदनस्य ब्रह्मलोके उत्पत्ति: सीतायाश्च अच्युतेन्द्रत्वम् 232 वैताढ्ये विवाहप्रसने लक्ष्मणपुत्राणां लवणाङ्कुशयोरुपरि द्वेषः लवणाङ्कुशाभ्यां तद्बोधनं लज्जितानां च तेषां दीक्षा 232-233 219 220 220 0 0 229 222 223 223 223 232 अरण्ये सीतया महासैन्यदर्शनम् वज्रजङ्घनृपाय निजवृत्तान्तकथनम् नृपेण तस्याः सवगृहे नयनम् कृतान्तवदनमुखात् सीतासन्देशं श्रुत्वा रामस्य विलाप: सीतागवेषणं च सीताया अप्राप्तौ तां मृतां मत्वा तत्प्रेतकार्यकरणम् सीताकुक्षेरनालवण-मदनाङ्कुशयोर्जन्म सिद्धार्थसिद्धपुत्रकद्वारा लवणाङ्कुशयो: कलाग्राहणम् 223 223-224 224 224 Page #17 -------------------------------------------------------------------------- ________________ विषयः भामण्डलस्य मरणं युग्मित्वेन जन्म च हनूमतो दीक्षा मोक्षश्च 233 233 सौधर्मेन्द्रेण रामस्याऽध्यवसितस्य भ्रातृस्नेहस्य चाऽऽलोचनम् 233 देवद्वयेन स्नेहविषये लक्ष्मणस्य परीक्षणं लक्ष्मणमृतिश्च मृते लक्ष्मणे लवनाशयोदशा मोक्ष रामस्याऽसमञ्जसचेष्टितम् 233-234 234 इन्द्रजित्पुत्राणामयोध्यावस्कन्दो देवानां रामगृह्यत्वं दृष्ट्वा भयं संवेगो दीक्षा च जटायुः कृतान्तवदनदेवाभ्यां रामप्रतिबोधनम् लक्ष्मणदेहस्य मृतकार्यकरणम् राम- शत्रुघ्नयोर्दीक्षा - रामस्यैकाकिविहारित्वेऽवधिज्ञानोत्पत्तिः निजस्य लक्ष्मणस्य च पूर्वभवस्य चिन्तनम् स्पन्दनस्थलपुरे भिक्षार्थं प्रविष्टेन रामेण पुरक्षोभं रा वनवासाभिग्रहग्रहणम एकादश: सर्ग: नमिनाथ भगवतः पूर्वजन्मसम्बन्धः मिथिलाया विजयनृपस्य वप्राराज्ञयाश्च वर्णनम् वप्राकुक्षी प्रभोरवतरणम् पृष्ठम् 233 सीतेन्द्रकृत उपसर्गों रामस्य च निश्चलत्वम् रामस्य केवलज्ञानोत्पत्तिः सीतेन्द्रादिभिः कृतो महिमा च देशनान्ते सीतेन्द्रेण रावण-लक्ष्मणयोर्गतिविषयके प्रश्ने पृष्टे रामेण तयोः सीतायाश्च मोक्षपर्यन्तानां गतीनां कथनम् सीतेन्द्रेण नरकभूमिं गत्वा रावण-लक्ष्मण शम्बूकानां प्रतिबोधनं देवकुरौ च गत्वा भामण्डलजीवस्य प्रतिबोधनम् 237 रामस्य मोक्षः 237 234 234-235 235 235 235 235 235 236 236 VIII 236-237 238 238 238 विषय: प्रभोर्जन्म दिक्कुमारीभिः सूतिकर्मकरणम् इन्द्रादिकृतो जन्मोत्सव: इन्दकृता स्तुतिश्च विजयनृपकृतो जन्मोत्सव: नामस्थापनम् यौवने पाणिग्रहणं राज्याभिषेकश्च लोकान्तिकदेवविज्ञप्तस्य प्रभोर्वार्षिकदानं दीक्षा च मन:पर्ययज्ञानोत्पत्तिः पारणं च नवमासानन्तरं सहस्राम्रवणे कैवल्योत्पत्तिः समवसरणरचना इन्द्रकृता स्तुतिश्च प्रभोः प्रथमदेशना गणधरस्थापना च शासनदेवतयोः प्रभोः परिवारस्य च वर्णनम् सम्मेताद्रावनशनं निर्वाणं च द्वादशः सर्गः हरिषेणचक्रिणः पूर्वभवसम्बन्धः काम्पीयनगरे महाहरिनृपगृहे मेरा हरिषेणजन्म यौवने राज्यं चक्ररत्नोत्पत्तिः षट्खण्डसाधना च वैराग्यं दीक्षा मोक्षश्च त्रयोदशः सर्गः जयचक्रिणः पूर्वभवसम्बन्धः राजगृहे विजयनृपगृहे वप्राकुक्षेर्जयस्य जन्म यौवने राज्यं चक्ररत्नोत्पत्तिः षट्खण्डसाधना च वैराग्यं दीक्षा मोक्षश्च अस्मिन् पर्वणि वर्णितानां षट्शताकापुरुषाणां गणना पृथम् 238 238 238-239 239 239 239 239 239 239 239-240 240 241 242 242 242 242-243 244 244 244 244- 245 245 Page #18 -------------------------------------------------------------------------- ________________ ||arhm|| ||AUM bhagavate'rhate शान्तिजिनाय नमो न्म्ः॥ ॥न्म्: प्रथमानुयोगप्रणेतृभ्यः shriikaalkaaryebhyH|| कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मितं त्रिषष्टिशलाकापुरुषचरितम् ॥shriishaantinaathcritprtibddhN पञ्चमं parva ॥ ॥prthm: srgH|| नमः श्रीशान्तिनाथाय kRtvishvaaghshaantye| षोडशाय जिनेन्द्राय पञ्चमाय च च्क्रिन्ने॥1॥ मोहान्धकारसन्दोहकर्तनकविकर्तनम् । कीर्तयिष्यामि तस्याहं चरित्रमतिपावनम् ॥ 2 ॥ अस्यैव जम्बूद्वीपस्य मण्डलाकारधारिणे । इन्दोरिव सप्तमोऽश: क्षेत्रं भरतमस्त्यदः ॥ 3 ॥ अर्धे च दक्षिणे तस्य मध्यखण्डविभूषणम् । अस्ति रत्नपुरं नाम पुरं सुरपुरोपमम् ॥ 4 ॥ तत्र श्रीषेण इत्यासीद्राजा राजीवलोचनः । राजीवमिव वासाय श्रियो देव्या विकस्वरम् ॥ 5 ॥ ज्येष्ठं बन्धुमिवाऽजस्रं स धर्मं बह्वपूजयत् । अर्थ-कामौ कनीयांसाविवाबाधमपालयत् ॥ 6 ॥ प्रार्थनामर्थिलोकस्य पूरयामास सोऽनिशम् । स्मरातुरपरस्त्रीणां न पुनर्धर्मकर्मठः ॥ 7 ॥ तथा रूपमभूत् तस्य सर्वोपम्यविलक्षणम् । आलेख्यस्याऽप्यविषयो यथा ह्यालेख्यकारिणाम् ॥ 8 ॥ दण्डप्रधानं साम्राज्यमपि स प्रतिपालयन् । दयामाराधयामास देवतामिव कामदाम् ॥ 9 ॥ पविशुद्धशीला तद्भार्या नाम्नाऽभूद्भिन्न्दिता। हृदयानन्दिनी वाचा नेत्रकैरवचन्द्रिका ॥ 10 ॥ मनसाऽपि न सा शीलं खण्डयामास जातुचित् । मण्डयामास तेन स्वं फल्गु बाह्यं हि मण्डनम् ॥ 11 ॥ bhUSaNAnyapya'bhUSyanta निवेश्य स्वतनौ तया । तस्या निसर्गसुन्दर्या भारभूतानि तानि तु ॥ 12 ॥ तरङ्गायितलावण्यपुण्यावयवशालिनः । तद्रूपस्य प्रतिच्छन्दो दर्पणेष्वेव naanytH॥13॥ माता-पितृ-श्वशुराणां युगपत् सा कुलत्रयम् । एकाऽप्यनेकरूपैवाऽभूषयद् गुणभूषणा ॥ 14 ॥ द्वितीयाऽप्यभवत् तस्य राज्ञो ha~cchikhinandikA / मेघमालेव दयिता नामत: शिखिनन्दिता ॥ 15 ॥ सुखं वैषयिकं पत्याऽनुभवन्त्या अखण्डितम् । जज्ञेऽभिनन्दितादेव्या गर्भ: कालेन गच्छता ॥ 16 ॥ सूर्या-चन्द्रमसौ स्वप्ने स्वोत्सङ्गस्थौ ददर्श सा। पुत्रद्वयं तवोत्कृष्टं भावीत्याख्यच्च त्त्प्तिः॥17॥ सम्पूर्णे समये सूनुयुग्मं देव्य्भिन्न्दिता। असूत तेजसाऽनूनं रवेश्चन्द्रमसोऽपि च ॥ 18 ॥ इन्दुषेणो बिन्दुषेणश्चेत्याख्ये पुत्रयोर्द्वयोः । श्रीषेणपार्थिवोऽकार्षीदुत्सवेन महीयसा ॥ 19 ॥ धात्रीभिर्लाल्यमानौ तावतियत्नेन पुष्पवत् । ववृधाते क्रमादन्यौ भुजाविव महीभुजः ॥ 20 ॥ 1.* वा.1-2॥2. सूर्यः । / 3. तस्यैव ख्ण्ता.॥4.0त्त्म्म् वा. 1-2 ॥ 5. राजीवं-कमलम् ॥ 6. निरन्तरम् । / 7. धर्मकुशलः ॥ 8.0मभूदस्य मु.प्र्॥ 9. चित्रस्य । / 10. चित्रकाराणाम् ॥ 11. प्रधानसाम्राज्य0 खंता. पाता.॥ 12. कुमुद ॥ 13. शीलेन ॥ 14. तुच्छम् । / 15. हि खंता. ॥ 16. तरजवदाचरितं लावण्यं तेन पुण्यैः पवित्रैः अवयवै: शालते इत्येवंशीलस्य । / 17. प्रतिबिम्बम् । / 18. हृदयरूपमयूरस्य आन्न्द्दायिनी॥19. अन्यूनम् । / Page #19 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व अथ व्याकरणादीनि शास्त्राणि पृथिवीपतिः । तावध्यजीगपदुपाध्यायेन निजनामवत् ॥ 21 ॥ शास्त्रे शास्त्रे च निष्णातावपरासु कलास्वपि । व्यूहप्रवेशनिष्काशकुशलौ तौ ब्भूव्तुः॥22॥ मनोभवविकारांब्जविकासनदिवामुखम् । उभौ तौ प्रतिपेदाते यौवनं रूपपावनम् ॥ 23 ॥ पाइतश्चास्तीह भरते मगधेषु महर्द्धिकः । ग्रामाणां ग्रामणीआमोऽचलग्राम इतीरितः ॥ 24 ॥ तत्र साङ्गचतुर्वेदवेदी द्विजशिरोमणिः । धरणिजट इत्यभून्नाम्ना धरणिविश्रुतः ॥ 25 ॥ तस्य चाऽसीद् यशोभद्रा भद्राभक्तिः कुलोद्भवा । सधर्मचारिणी गेहलक्ष्मीरिव विहारिणी ॥ 26 ॥ तस्य: क्रमेण जज्ञाते द्वौ पुत्रौ कुलदीपकौ । ज्येष्ठो नाम्ना नन्दिभूति: श्रीभूतिरिति चाऽपरः ॥ 27 ॥ तस्य च ब्राह्मणस्याऽऽसीत् कपिला नाम दासिका । तयाऽपि स चिरं रेमे दुर्जया विषया: खलु । / 28 / / स्वच्छन्दं रममाणस्य क्रमयोगेण तस्य c। अजनिष्ट कपिलायां कपिलो नाम नन्दनः ॥ 29 ॥ स तु द्विजो यशोभद्राकुक्षिजातावुभौ सुतौ । साङ्गान् वेदान् सरहस्यान् प्रह्वः स्वयमपाठयत् । / 30 / / कपिलोऽप्यतिमेधावी तूष्णीकोऽप्यवधारयन् । वेदाब्धे: पारगो जज्ञे प्रज्ञाया: किं न गोचर: ? ॥ 31 ॥ स प्रादुष्षद्वैदुषीको निर्गत्य पितृवेश्मतः । यज्ञोपवीतद्वितयं कण्ठदेशे निधाय च ॥ 32 ॥ द्विजोत्तमोऽस्मीति गिरा ध्वनयन्निव डिण्डिमम् । देशान्तरेषु बभ्राम विदेशो विदुषां हि क: ? ॥33॥युग्म्म्॥ भ्रमन् क्रमेण स प्राप तद्रत्नपुरपत्तनम् । पाण्डित्यं दर्शयंस्तत्र जगर्ज प्रावृडब्दवत् ॥ 34 ॥ तत्र चाऽशेषपौराणामुपाध्याय: कलानिधिः । अवात्सीत् सत्यकिर्नाम धीपात्रच्छात्रशोभितः ॥ 35 ॥ -कपिल: सत्यके: पाठशालां गत्वा दिने दिने । पृच्छतां खण्डिकानां च संशयानन्तराऽच्छिदत् ॥ 36 / / 'विस्मित: सत्यकिरपि तं पप्रच्छ कुतूहलात् । दुर्ज्ञानानि रहस्यानि शास्त्राणां मन्त्रजातवित् । / 37 ॥ आचख्यौ कपिलस्तस्मै सविशेषाणि तानि तु । उपाध्यायधिया छात्रैः श्रद्दधानैर्निरीक्षितः ॥ 38 ॥ शालायां सत्यकिश्चक्रे तं स्वकर्मधुरन्धरम् । युवराजमिव राजा क्व नाऽर्घन्त्युज्ज्वला गुणा: ? ॥ 39 ॥ व्याख्यां समस्तशिष्याणां चकार कपिलोऽन्वहम् । निश्चिन्त: सत्यकिस्तस्थौ तेन स्वेनेव सूनुना ॥ 40 ॥ भक्तिं पितुरिवाऽत्यन्तं सत्यके: कपिलोऽकरोत् । किमेतस्मै करोमीति प्रीतो दध्यौ च स्त्य्किः॥41॥ सत्यकेर्जम्बुका नाम तदा भार्येदमब्रवीत् । यद्यप्यर्वहितोऽसि त्वं तथापि स्मार्यसे मया ॥ 42 ॥ देवकन्येव नि:सीम्-ruuplaavnnyshaalinii| विनीता ह्रीमती क्षान्ति-मार्दवा-'ऽर्जवमालिनी ॥ 43 ॥ मत्कुक्षिसम्भवा तेऽसौ सत्यभामेति क्न्य्का। सम्प्राप्ता यौवनं भट्ट! वरं मृगयसे न किम् ? ॥ 44 / / कन्यका वर्धते यस्य ऋणं वैरं रुजापि च । तस्य निद्रा कथं नामाऽचिन्त: शेते भवान् पुन्ः॥45॥ ऊचे सत्यकिरप्येवं सत्यं सत्यमिदं प्रिये! / इयत्कालमहं नाऽऽपं सत्यभामोचितं वरम् ॥ 46 ॥ अयं तु रूपसम्पन्नो गुन्निनाम्ग्र्न्नीर्युवा। विनीत: कपिलो विप्रः सत्यभामोचितो वरः ॥ 47 / / आमेत्युक्ते जम्बुकया शुभे लग्नेऽथ सत्यकिः । सत्यभामा-कपिलयोर्विवाहं विधिवद् व्यधात् ॥ 48 ॥ भोगानि मया सत्यभामया बुभुजेऽन्वहम् । पूज्यमान: सत्यकिवत् स पौरैः सकले पुरे ॥ 49 / / सत्यकेरपि पूज्योऽयमिति तस्मै ददौ जनः । विशिष्टं धन-धान्यादि सर्वेष्वपि हि पर्वसु ॥ 50 ॥ एवं च वर्तमानः स वर्तमानद्विजोत्तमः । समृद्ध: कपिलो जज्ञे गुणैरिव धनैरपि ॥ 51 ॥ 1. पारङ्गतौ ॥ 2. निर्गमन । / 3. कामविकार एव कमलं तस्य विकासने प्रात:कालसमानम् । / 4. 0राजविकाशाय दिवामुखम् ता.,राजविकासाय दिवामुखम् छा. ॥5.ग्राम्न्नीग्रामोऽच्ल्0 सं.दे.ला., मुख्य इत्य्र्थ्ः॥ 6. इति संज्ञितः ॥ 7. bhdraashkti:laa.sN.|| 8. नम्रः ॥ 9. वेदान्धिपारगो दे.मु.॥ 10.गोचरे सं. ला. छा.; खंता., पाता. / गोचरम् दे. ता. मुप्र. / / 11. प्रादुःष्यद्वै0 खंता. पाता. वा.1-2 मुप्र. / प्रादुष्यती वैदुषी यस्य सः, प्रकटीभवत्पाण्डित्य इत्यर्थः । / 12. अब्दो मेघः,वर्षमेघवत् ॥ 13.धियां पात्रैः स्थानैः धीपात्रै:-छात्रैः शोभितः । / 14. छात्राणाम् । / 15. मध्ये ॥ 16. सावधानः ॥ 17. लज्जावती ॥ 18. शालिनी पाता., वा.1-2 विना सर्वत्र । / 19. 'सम्प्राप्तयौवनं तस्या' मुप्र. / सम्प्राप्तयौवन भट्ट! खंता., पाता., वा.1-2, ला, ता., सं. विना ॥ 20. तथेत्युक्ते ॥ 21. क्रोध्र्हित्या। निर्धान्त्या इति मुप्र.टिप्पण्याम् । / 22. कुत्रचित् 'द्विजोत्तर:0' इति पाठः । / 23. धनैरिव गुणैरपि खंता. / धरैरपि गुणैरपि mupr.॥ Page #20 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । I ॥ अन्यदा प्रावृषि निशि 'प्रेक्षणीयेक्षणाय सः । बहिर्जगाम सदनाच्चिरं तत्र त्ववास्थित ए ॥ 52 ॥ निवृत्तस्याऽर्धमार्गेऽपि वेश्मने तस्य गच्छतः । सूचिभेद्यं तमः कुर्वन् ववर्षाऽत्यन्तमम्बुदः ॥ 53 ॥ विजनत्वात् तदानीं स नग्नीभूय स्ववाससी । प्रक्षिप्य कक्षान्तरगाद् वेश्मद्वारे च पर्यधात् ॥ 54 ॥ वृष्ट्या वस्त्राणि मद्भर्तुस्तीमितानीति मानिनी । सत्यभामाऽन्यवस्त्राणि गृहीत्वा समुपस्थिता ॥ 55 ॥ मुग्धे विद्याप्रभावेण स्तीतेइ मे न वाससी । कृतं तदन्यैर्वासोभिरित्यूचे कपिलः प्रियाम् ॥ 56 ॥ तस्य वासांस्यनार्द्राणि वपुरार्द्रं च सर्वतः । सत्यभामा निर्दध्यौ च दध्यौ चेदं स्वचेतंसि ॥ 57 ॥ विद्याशक्त्या स्ववासांसि यद्यरक्षदसौ जलात् । नाऽरक्षत् तत् कथं स्वाङ्गं? नूनं नग्नोऽयमाययौ ॥ 58 ॥ अकुलीनस्ततो मन्ये वृत्तेनाऽनेन मत्पतिः । मेधाबलादध्यगीष्ट कर्णश्रुत्या श्रुतीरपि ॥ 59 ॥ एवं च मन्यमाना सा तदाप्रभृति तत्र च । मन्दानुरागा समभूद् वृन्दानीतेव खेदिनी ॥ 60 ॥ ॥तदा च धरणिजटो दैवात् क्षीणधनोऽभवत् । आढ्यं च कपिलं श्रुत्वा स्वं समुद्धर्तुमाययौ ॥ 61 ॥ पाद्यस्नानादिना तं च सच्चक्रे कपिलः स्वयम् । आराध्योऽतिथिमात्रोऽपि किं पुनः स पिताऽतिथिः ? ॥ 62 ॥ अथ पित्रा कृते स्नाने निर्मिते नित्यकर्मणि । भोजनावसरे प्राप्ते प्रोवाच कपिलः प्रियाम् ॥ 63 ॥ शरीरकारणं मेऽस्ति तत् प्रिये ! पितृहेतवे । विभिन्नं भोजनस्थानमुत्तमं प्रगुणीकुरु ॥ 64 ॥ पितुः पुत्रस्य च तयोर्दृष्ट्वाऽऽचरणमन्यथा । आशशङ्केऽधिकं सत्या कुलीना सा यतः स्वयम् ॥ 65 ॥ कुलीनं श्वशुरं ज्ञात्वा चरितैरतिनिर्मलैः । आराधयज्जनकवद् गुरुवद्देववच्च सा ॥ 66 ॥ दत्वाऽन्यदा ब्रह्महत्याशपथं रहसि स्वयम् । श्वशुरं परिपप्रच्छ महता विनयेन सा ॥ 67 ॥ युष्माकं किमसौ सूनुः शुद्धपक्षद्वयोद्भवः ? / अवैरुद्धोद्भवः किं वा ? सत्यं ब्रूते प्रसीदत ॥ 68 ॥ ततश्च धरणिजट: समाचख्यौ यथातथम् । महात्मानः प्रकृत्याऽपि शपथच्छेदकातराः ॥ 69 ॥ विसृष्टः कपिलेनाऽथ ब्राह्मणो धरणिजटः । पुनरेव निजं ग्राममचलग्राममभ्यगात् ॥ 70 ॥ "सत्यभामाऽपि गत्वैवं श्री श्रीषेणं व्यजिज्ञपत् । अकुलीनोऽभवद् भर्ता मम दैववशादयम् ॥ 71 ॥ शार्दूलादिव सुरभिं राहो : शशिकलामिव । चटकामिव च श्येनान्मोचयाऽस्मात् तदद्य मामम् ॥ 72 ॥ आचरिष्यामि सुकृतं मुक्ताऽनेन सती स्ती। दुष्कर्मणा प्राक्तनेन वञ्चितास्मि कियच्चिरम् ॥ 73 ॥ श्रीषेणोऽप्यभ्यधत्तैवमाहूय कपिलं स्वयम् । मुच्यतां सत्यभामेयं धर्माचरणहेतवे ॥ 74 ॥ विरक्तायां तवैतस्यां कीदृग् वैषयिकं सुखम् । भविष्यति बलात्कारापहृतान्यस्त्रियामिव ? ॥ 75 ॥ कपिलोऽपि जगादैवं क्षणमप्यनया विना । प्राणान् धर्तुं नालमास्मे जीवतुरियमेव मे ॥ 76 ॥ इमां पौणिगृहीतीं स्वां न त्यजामि क्थ्न्य्च्न्। त्यजनं त्याजनं वापि गणिकास्वेव युज्यते ॥ 77 ॥ उद्धामा सत्यभामोचे त्यजत्येष न मां यदि । जले वा ज्वलने वाऽपि प्रवेक्ष्यामि तदा " न्वहम् ॥ 78 ॥ राजाऽपि व्याजहारैवं मा स्म त्याक्षीदसूनसौ । दिनानि कतिचित् तिष्ठत्वस्मद्वेश्मनि ते प्रिया ॥ 79 ॥ एवमस्त्विति तेनोक्ते राज्ञा राज्ञ्यो: समर्पिता । समाचरन्ती विविधं तपः सा समवास्थिता ॥ 80 ॥ " तदा च राजा कौशाम्ब्य बलो नाम महाबलः । श्रीकान्तां श्रीमतीदेवीप्रसूतां निजकन्यकाम् ॥ 81 ॥ उद्यौवनां रूपवतीं प्रैषीदृद्ध्या प्रभूतया । श्रीषेणनृपपुत्रस्येन्दुषेणस्य स्वयंवराम् ॥ 82 ॥ तया सहाऽऽगतां वेश्यामनन्तमतिकाभिधाम् । इन्दुषेण- बिन्दुषेणौ रूपोत्कृष्टामपश्यताम् ॥ 83 ॥ 1. नाट्यविलोकनाय ॥ / 2. त्ववास्थितः वा. 1 - 2 | तथा स्थित: मु. ॥ / 3. गाढम् ॥ 4. मद्भर्तु स्तिमितानीति मुप्र । आर्द्राणि ॥ / 5. तीमिते सं. ला. पा., स्तिमिते मु. ॥ 6. ददर्श । / 7. वेदान् । / 8. कपिले । 9. वन्दानीतेव0 खंता. पाता । 0 वन्दानन्तेव0 वा. 1 - 2, समुदायात् पृथक्कृतेव । / 10. समृद्धम् ॥ 11. स्नान0 मुप्र । / 12. विपरीतोद्भवः ॥ 13. ब्रूहि ॥ 14. व्याघ्रात् ॥ 15. धेनुम् । / 16 0तेन0 पाता । / 17. बलात्कारेणाऽपहतायामन्यस्त्रियामिव । / 18. जीवनौषधम् । / 19. पाणिगृहीताम् ता. ला. दे. मु. ॥ 20. अतिक्रुद्धा ॥ 21. 0 तदा ह्यहम् पा. विना ॥ 22. प्राणान् ॥ 23. 0 राज्यै दे. ला. मु., 0 राज्योस्तेन समर्पिता पाता. ॥ 24. 0 कौशाम्ब्याः 0 खंता पाता. ॥ 25. समृद्धया ॥ 26. 0 स्वयंवरे tA. de. mu. ॥ For Private Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व एषा मम ममैषेति प्रजल्पन्तावुभावपि । सामर्षों देवरमणाभिधानोद्यानमीयतुः ॥ 84 ॥ तत्रोभावपि सन्नद्धावेककान्तारिरंसया । वृषभाविव दुर्दान्तौ युयुधाते महाभुजौ ॥ 85 / / निषेधितुं तयोर्युद्धं नाऽलमासीन्महीपतिः । प्रियसामा स हि सदा दण्डसाध्यास्तु दुर्मदाः । / 86 / / तां प्रवृत्तिं तयोर्द्रष्टुं निरोद्धं चाऽक्षमो नृपः । सहाऽभिनन्दिता-शिखिनन्दिताभ्यां विचार्य च ॥ 87 ॥ प्राप्तकालमिदमिति ब्रुवाणः सरसीरुहम् । आंध्रात् तालपुटाविद्धं विपेदे च क्षणादपि ॥88॥युग्म्म्॥ देव्यावपि तदाघ्राय तमेवाऽध्वानमीयतुः । न मनागपि जीवन्ति कुलनार्यः पतिं विना ॥ 89 ॥ सत्यभामाऽपि कपिलादनर्थं चिन्तयन्त्यथ । तत्पद्ममाघ्राय ययौ तत्पथं shrnnojjhitaa॥9|| अत्यन्तमार्दवान्मृत्वा ते चत्वारोऽपि जज्ञिरे । जम्बूद्वीपोत्तरकुरुक्षेत्रे युगलधर्मिणः ॥ 91 / / अभूतां पुं-स्त्रियौ तत्र श्रीषेणोऽथाभिनन्दिता । ते शिखिनन्दिता-सत्यभामे अपि तथैव हि ॥ 92 / / ते च पल्यत्रयायुष्का गव्यूतत्रितयोच्छ्रिता: / अनुभूतसुखाद्वैता: सुखं कालमलङ्घयन् । / 13 / / तयोश्चेन्दुषेण-बिन्दुषेणयोर्युध्यमानयोः । आगादेको विमानस्थ: कोऽपि विद्याधराग्रणीः ॥ 94 / / दैवस्येवाऽनुकूलस्य प्रतीहारो निवारकः । स तयोरन्तरे स्थित्वा निजगादैवर्मुद्भुजः ॥ 95 ॥ अज्ञात्वा भगिनीमेतां भार्गीयन्तौ कुमारकौ! किं युध्येथे? विस्तरेण श्रूयतां वचनं मम ॥ 16 ॥ पजम्बूद्वीपस्याऽस्य महाविदेहेऽस्ति सुविस्तृतः । सीतानद्युत्तरतटे विजय: पुष्कलावती ॥ 97 ॥ अभ्रंलिहोऽस्ति मेदिन्या: किरीट इव रोजतः । तत्र विद्याधरावासो वैताढ्यो नाम पर्वतः ॥ 98 / / तत्रादावुत्तरश्रेण्यामादित्याभाभिधे पुरे । राजा सुकुण्डलीत्यस्ति कुण्डलीन्द्र इव श्रिया । / 99 / / तस्याऽस्त्यजितसेनेति दयिता shiilshaalinii। अहमस्ति तयोः पुत्रो नामतो मणिकुण्डली ॥ 10 ॥ अपरेधुस्तत: स्थानान्नभसा पंक्षिराडिव । जिनेन्द्रं वन्दितुमगां नगरी पुण्डरीकिणीम् ॥ 101 ॥ तत्र चाऽमितयशसं भगवन्तं जिनेश्वरम् । वन्दित्वा साञ्जलिपुटमश्रौषं धर्मदेशनाम् ॥ 102 / / मया च देशनाप्रान्ते भगवन्! केन क्र्म्न्ना। विद्याधरोऽहमभव मिति पृष्टोऽब्रवीत् प्र्भुः॥103॥ पपश्चिमे पुष्करवरद्वीपस्याऽर्धे महर्द्धिके । शीतोदाया महानद्या विशाले दक्षिणे त्त्ते॥104॥ विजये सलिलावत्यां वीतशोकजनाकुला । वीतशोकाभिधाना पूरस्ति स्वस्तिकवद्भुवः ॥105॥युग्म्म्॥ मीनध्वजो रूपधेयेनौजसा कुलिशध्वजः । तत्र रत्नध्वजो नाम चक्रवर्त्यभवत् पुरा ॥ 106 / / प्रधानभार्ये तस्योभे अभूतां शीलभूषणे । एका तत्र कनकश्रीद्वितीया हेममालिनी ॥ 107 / / अन्ग्क्स्थ्क्ल्प्ल्तिकाद्वित्य्स्व्प्न्सूचिते। कनकश्रीर्दुहितरौ सुषुवे धी-श्रियाविव ॥ 108 ॥ तयोश्च कनकलतेत्याख्यां पालतेति च । चक्रतुर्माता-पितरौ जन्मोत्सवसमोत्सवम् ॥ 109 ॥ स्वप्ने पद्मलतालोकसूचितां हेम्मालिनी। पद्मां नाम प्रसुषुवे नन्दनां कुलनन्दनीम् ॥ 110 ॥ प्राप्ता: कलाकलापं ता यौवनं चाऽथ पावनम् । विधात्रा श्रिय एकत्र त्रैलोक्यस्याऽऽहृता इव ॥ 111 / / पद्माऽप्यजितसेनार्यासान्निध्येन विरागिन्नी। तत्पादान्ते परिव्रज्यामुपादत्त यथाविधि ॥ 112 / / एकदाऽनुज्ञयाऽऽर्यायास्तपःकर्म चतुर्थकम् । चक्रे त्रिसूत्रे द्वे षष्टिश्चतुर्थानि स्युरत्र तु ॥ 113 / / यथावत् पालयित्वा च दस्तपं त्त्त्पोऽन्य्दा। बहिः शरीरचिन्तार्थं गच्छन्ती राजवर्मनि ॥ 114 / / कृते मदनमञ्जर्या वेश्याया: काम्ल्म्प्त्तौ। युध्यमानौ महाबाह राजपुत्रौ ददर्श सा ॥115॥युग्म्म्॥ 1. ममैवेति ता. ॥ 2. एकया कान्तया रन्तुमिच्छया ॥ 3. शान्तिप्रियः । / 4. अघ्रात् खंता ॥ 5. तालपुटविषव्याप्तम् ॥ 6. 0तत्क्षणा0 खंता । / 7. पतिवन्य: ता. ॥ 8. शरणाश्रिता दे. / शरणरहिता । / 9. नृ-स्त्रियौ दे. पा. छा. मु.॥ 10. उद्भुज:-भुजौ ऊर्वीकृत्य स्थितः । / 11. आत्मन: भार्यामिच्छन्तौ, भगिनीं भार्यात्वेन इच्छन्तौ ॥ 12. युध्येथाम् ता. ॥ 13. सुविस्तृताला. छा. पा. ॥ 14. अभ्रंलिहः - गगनचुम्बी ॥ 15. रूप्यमयः ॥ 16. शेषनागः, कुण्डलेन्द्र दे. मु.॥ 17. गरुडः ॥ 18. तन्नामानम् । / 19. वीत: शोको येभ्यस्तादृशजनैराकुला व्याप्ता, वीतशोकभयाकुला पाता. सं. ला. / / 20. रूपेण कामदेवः ॥ 21. इन्द्रः । / 22. नन्दिनीं0 वा.1-2| नन्दनीं 0 मुप्र. / / 23. चतुर्थभक्तम् ॥ 24. त्रिरात्रे (दिनत्रयेण) एकं चतुर्थकं, एतादृशानि द्वाषष्टिश्चतुर्थानि जातानीत्येवमर्थ: सम्भाव्यते । / Page #22 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । तौ दृष्ट्वाऽचिन्तयत् पद्माऽप्यस्याः किमपि सुभ्रुवः । अहो ! सौभाग्यमेतौ यद्युध्येते हन्त तत्कृते ॥ 116 ॥ तन्ममाऽप्यस्य तपसः प्रभावेण भवान्तरे । सौभाग्यमीदृशं भूयान्निदानमिति साऽकरोत् ॥ 117 ॥ अन्ते साऽनशनं कृत्वाऽनालोचितनिदानिका । मृत्वा सौधर्म कल्पेऽभूदमरी विपुलर्द्धिका ॥ 118 ॥ कनकश्रीर्भवं भ्रान्त्वा भवे दानाद्यनन्तरे । कृत्वा विद्याधरेन्द्र ! त्वं नाम्नाऽभूर्मणिकुण्डली ॥ 119 ॥ भवं भ्रान्त्वा च कनकलता - पद्मलते अपि । दानादिधर्मं बहुधा विधाय प्राग्भवेषु च ॥ 120 ॥ जम्बूद्वीपस्य भरतेऽभूतां रत्नपुरे पुरे । इन्दुषेण-बिन्दुषेणौ श्रीषेणनृपतेः सुतौ ॥ 121 ॥ युग्मम् ॥ पद्माजीवोऽपि सौधर्माच्च्युत्वा तत्रैव भारते । वेश्या बभूव कौशाम्ब्यामनन्तमतिकाभिधा ॥ 122 ॥ इन्दुषेण- बिन्दुषेणावनन्तमतिकाकृते । अधुना युध्यमानौ स्तस्तौ देवरमणे वने ॥ 123 ॥ श्रुतपूर्वभवः सोऽहं स्नेहादिह समागमम् । विनिवारयितुं युद्धात् प्राग्जन्मज्ञापनेन वाम् ॥ 124 ॥ अहं वां प्राग्भवे माता गणिकेयं पुनः स्वसा । बुध्येथां सर्वमप्येवं संसारे मोहजृम्भितम् ॥ 125 ॥ न ज्ञायते पिता माता स्वसा भ्राता पएण्रोऽपि वा । हहा! जन्मान्तरतिरस्करिण्यन्तरितैर्जनैः ॥ 126 ॥ यावज्जीवमसौ जीवः स्वं वेष्टयति देहजैः । राग-द्वेषादिभिर्लोलाजालकैरिव जालिकः ॥ 127 ॥ रागं द्वेषं च मोहं च तत्परित्यज्य दूरतः । निर्वाणनगरद्वारं प्रव्रज्यां श्रयतं द्रुतम् ॥ 128 ॥ अथ तावूचतुर्मोहादस्माभिः श्वापदैरिव । धिग् धिक् किमिदमारब्धं भगिनीभोगहेतवे ? ॥ 129 ॥ त्वं नौ पूर्वभवे माता गुरुरस्मिन् भवे पुनः । आवां येनोत्पथादस्मात् प्रबोध्य विनिर्वैर्तितौ ॥ 130 ॥ इत्युक्त्वा मुक्तसन्नाहौ गुरोर्धर्मरुचेः पुरः । राज्ञां चतुर्भिः सहस्रैः समं जगृहतुर्व्रतम् ॥ 131 ॥ तौ तपो-ध्यानवह्निभ्यां प्लुष्टकर्माध्वकण्टकौ । लोकाग्रं जग्मतुर्दुर्गं सरलेनैव वर्त्मना ॥ 132 ॥ श्रीषेणप्रमुखास्तेऽपि चत्वारो युग्मधर्मिणः । विपद्य प्रथमे कल्पे देवेंभूयं प्रपेदिरे ॥ 133 ॥ ' ॥इतश्चाऽत्रैव भरते वैताढ्येऽस्ति नगोत्तमे । नगरं रथनूपुरचक्रवालमभिख्यया ॥ 134 ॥ तत्राऽभूज्ज्वलनजटी नाम विद्याधरेश्वरः । पुरन्दरानुज इव सनाथो विविधर्द्धिभिः ॥ 135 ॥ तस्याऽर्ककीर्तिस्तनयः प्रौढार्क इव तेजसा । युवराजोऽभवद् वैरिराज्यलक्ष्मीस्वयंवरः ॥ 136 ॥ अन्वर्ककीर्ति 'समभूत् पुत्री तस्य स्वयम्प्रभा । प्रभेव शशिनो विश्वनयनानन्ददायिनी ॥ 137 ॥ प्रथमो वासुदेवानां प्राजापत्योऽचैलानुजः । त्रिपृष्ठ: पोतनपुरेश्वरः परिणिनाय ताम् ॥ 138 / / तदा च वह्निजटिने स हृष्टः प्रथमो हरिः । ददौ विद्याधरश्रेणिद्वयराज्यमखण्डितम् ॥ 139 ॥ अर्ककीर्तेरभूत् पत्नी ज्योतिर्मालेति नामतः । दुहिता मेघवनस्य विद्याधरनरेशितुः ॥ 140 ॥ च्युत्वा श्रीषेणजीवोऽपि तदा सौधर्म कल्पतः । ज्योतिर्मालोदरे हंस इवाऽब्जे समवातरत् ॥ 149 ॥ ददर्श च तदा स्वप्ने प्रविशन्तं निजे मुखे । सहस्ररश्मिममिततेजसं द्योतिताम्बरम् ॥ 142 ॥ समयेऽसूत सा सूनुं पुण्यलक्षणलक्षितम् । साम्राज्यभवनाधारसुदृढस्तम्भमुच्चकैः ॥ 143 ॥ दृष्टस्वप्नानुमानेन पितरौ तस्य चक्रतुः । नामाऽमिततेजा इति मूर्त्याऽप्यमिततेजसः ॥ 144 ॥ न्यस्याऽर्ककीर्तौ स्वं राज्यं प्राव्राजीद् वह्निजट्यथ । चारणर्षिजगन्नन्दना -'भिनन्दनयोः पुरः ॥ 145॥ ॥ जीवोऽपि सत्यभामायाश्च्युत्वा सौधर्म कल्पतः । ज्योतिर्माला - सूर्यकीर्त्योः पुत्रीत्वेनोदपद्यत ॥ 146 ॥ गर्भस्थायामिहाऽपश्यत् सुतारां जननी निशाम् । इति तस्याः सुतारेति पितरौ नाम चक्रतुः ॥ 147 ॥ 21 1. अनालोचितं निदानं यया सा ॥ / 2. पूर्वस्मिन् भवे दानादि कृत्वा ॥ 3. विद्याधरेन्द्रस्त्वम् ता.पा.मु. ॥ 4. खंता. पाता. वा. 1 - 2 प्रतिषु नास्ति । / 5. युवाम् । / 6. मोहविलसितम् । / 7. परेऽपि सं. ला.; 0'परो0 खंता.; 0'परे0 पाता. ॥ 8. जन्मान्तरमेव तिरस्करिणी जवनिका तया अन्तरितैः छन्नैः ॥ 9. संवेष्टयति मु. ॥ 10. 0 दिभिर्ला लाजालिकैरिव पा. ॥ 11. लूता (करोळियो) / / 12. आवयोः ॥ 13. उन्मार्गात् ॥ 14. निवारितौ । / 15. मुक्त: सन्नाह:- कवचप्रभृति याभ्यां तौ । / 16. प्लुष्टाः दग्धा: कर्माणि एव अध्वकण्टका मोक्षमार्गकण्टका याभ्यां तौ ॥ 17. दुर्गं दुर्गमम् ॥ 18. श्रीषेणाऽभिनन्दिता - शिखिनन्दितासत्यभामाः ॥ 19. युगलिकाः ॥ 20. देवत्वम् ॥ 21. खंता. प्रतौ अत्रैवं टिप्पणी '3 भवे' / / 22. विविधर्द्धिभिः सहितो विष्णुरिव । / 23. अर्ककीर्तेः पश्चात् ॥ 24. प्रजापतेः अपत्यम् । / 25. बलानुजः छा. दे. ॥ 26. वासुदेवः त्रिपृष्ठः ॥ 27. महास्वप्ने tA. ॥ For Private Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व पास चाऽभिनन्दिताजीवश्च्युत्वा सौधर्मकल्पतः । त्रिपृष्ठ-स्वयम्प्रभयोः पुत्रत्वेनोदपद्यत ॥ 148 ॥ यत् स्वप्ने साभिषेका shriirgrbhsthe'traambyekssitaa| तेन श्रीविजय इति तस्य नाम पिता व्यधात् ॥ 149 ॥ स्वयम्प्रभायास्तनयो द्वैतीयीकोऽप्यजायत । नामतो विजयभद्रो जयभद्रनिकेतनम् ॥ 150 ॥ स शिखिनन्दिताजीवश्च्युत्वा प्रथमकल्पतः । त्रिपृष्ठ-स्वयम्प्रभयोः पुत्री ज्योतिष्प्रभेत्यभूत् । / 151 ॥ सत्यभामापति: पूर्वं कपिलो नाम योऽभवत् । संसार से चिरं भ्रान्त्वा तिर्यगादिषु योनिषु ॥ 152 / / पुर्यां चमरचञ्चायां विद्याधरनरेश्वरः । अजायताऽशनिघोष इति नाम्नेह विश्रुतः ॥153॥युग्म्म्॥ अर्ककीर्तिर्दुहितरं सुतारां तारलोचनाम् । त्रैपृष्ठिना श्रीविजयनाम्ना स्वां पर्यणाययत् ॥ 154 ॥ ज्योतिष्प्रभां त्रिपृष्ठोऽपि स्वपुत्रीमतिसुन्दरीम् । व्यवाहयदर्ककीर्तिपुत्रेणाऽमिततेजसा ॥ 155 ॥ सुतारया श्रीविजयो भुङ्क्ते वैषयिकं सुखम् । समं च ज्योतिष्प्रभयाऽमिततेजा महाभुजः ॥ 156 / / नाअन्यदा रथनूपुरचक्रवालाभिधे पुरे। विशाले बहिरुद्याने श्रिया सौमनसोपमे ॥ 157 / / त्रयोऽभिनन्दन-जगन्नन्दनावग्निजट्यपि । ज्ञानादीनीव रत्नानि मूर्त्तानि समवासरत् ॥158॥युग्म्म्॥ ज्ञात्वाऽर्ककीर्तिरायातं गुरुं गुरुगुरू अपि । एत्याऽवन्दिष्ट नोत्कण्ठा विलम्बं सहते क्वचित ॥ 159 / / अथाभिनन्दनमुनिर्विदधे धर्मदेशनाम् । महामोहहिमस्तोमविद्रावणरविप्रभाम् ॥ 160 ॥ तया देशनया चाऽर्क्कीर्तिर्वैराग्य्भाग्भ्वे। रचिताञ्जलिरित्यूचेऽभिनन्दनमहामुनिम् ॥ 161 ॥ तावदागमयस्वेह यावताऽमिततेजसम् । निजे राज्य निवेश्याऽहमायामि व्रतहेतवे ॥ 162 ॥ न प्रमादो विधातव्य इति शिष्टो महर्षिणा । अर्ककीर्तिर्ययौ धाम प्राग्नुस्यूत्मान्स्ः॥163॥ भूयो भूयः सनिर्बन्धमभ्यर्थ्याऽमिततेजसम् । राज्यमग्राहयदयं क्रमो जनकपुत्रयोः ॥ 164 ॥ कृतनिष्क्रमण: सोऽथ नृपेणाऽमिततेजसा । परिव्रज्यामुपादत्ताऽभिनन्दनमुनेः पुरः ॥ 165 / / समं गुरुजनेनाऽथ विजहार वसुन्धराम् । अर्ककीर्ती राजमुनि: शमराज्यं प्रपालयन् ॥ 166 ॥ विद्याधरेन्द्रमुकुटोद्धृष्टपादाम्बुजासनः । तेजस्वी सोऽमिततेजा: पित्र्यां राज्यधुरां दधौ ॥ 167 ॥ इतश्चान्ते त्रिपृष्ठस्य शुचा वैराग्यमुद्वहन् । राज्ये श्रीविजयं न्यस्य प्रव्राजाऽचलो बलः ॥ 168 / / नरेश्वरैरश्2अमानो विजयश्रीस्वयंवरः । तत: श्रीविजयो विश्वं पित्र्यं राज्यमपालयत् ॥ 169 ॥ अन्यदा चाऽमिततेजास्तत्पोतनपुरं पुरम् । सुतारा-श्रीविजययोर्दर्शनोत्कण्ठितो ययौ ॥ 170 / / नगरं तदपश्यच्चोत्पताका-मञ्च-तोरणम् । सञ्जातानन्दसाम्राज्यमनुत्तरविमानवत् ॥ 171 ॥ विशेषतो राजकुलं स हृष्टं वीक्ष्य विस्मित: / व्योमतोऽवातरत् तत्र समुद्र इव भास्क्र्ः॥172॥ अभ्युत्तस्थौ दूरतस्तं दृष्ट्वा श्रीविजयो नृप्ः। पूजाऽर्हाऽतिथिमात्रेऽपि किं पुनस्तादृशेऽतिथौ? ॥ 173 / / परस्परं श्वशुर्यौ तौ मिथ: स्वसृपती च तौ। सस्वजाते मिथो गाढं प्रौप्रीतिसुधाह्रदौ ॥ 174 / / mahAya'siMhAsanayorniSedaturubhAvapi / पूर्वपश्चिमयोरद्रयोः सूर्या-चन्द्रमसाविव ॥ 175 / / ततश्चाऽमिततेजास्तं पप्रच्छ स्वच्छमानस: / नाऽधुना कौमुदी नाऽऽग्रहायणी ग्रीष्मको न च ॥ 176 / / वसन्तो नाऽपि नो पुत्रजन्माऽपि तव भूपते! / पुरं केनोत्सवेनेदमुद्यदानन्दमीक्ष्यते ? ॥177॥युग्म्म्॥ तत: श्रीविजयोऽशंसदितः प्रागष्टमे दिने । एको नैमित्तिकः kshcidaagaadiigaamivedkH||178|| याचितुं किमिहाऽऽयासी:? समाख्यातुं किमप्यथ? / मयैवं सादरं पृष्ट इत्यभाषिष्ट स स्फुटम् ॥ 179 / / जीवामो याचितेनैव वयं यद्यपि पार्थिव! / तथाऽपि याचितुं त्वत्त: साम्प्रतं न हि साम्प्रतम् ॥ 180 ॥ 1. सिंहनन्दिताजीवश्च्युत्वा खंता. पाता. वा.1-2, सं. पा. ता. ॥ 2. सुचिरम् ला. ॥ 3. नाम्ना हि मु.॥ 4. श्रीविजयोऽभुक्त छा.मु. विना । / 5. गुरुं-पितरं, गुरुगुरू-पितुर्गुरू । / 6. महामोह एव हिमस्तोमः, तस्य विद्रावणे नाशने सूर्यप्रभासदृशीम् । / 7. प्रतीक्षस्व । / 8. गृहम् । / 9. साग्रहम् । / 10. 0मभ्यामिततेजसा पाता. वा.1-2 सं. ता. पा. छा. ॥11.मुनिज्ञेनाथ् पा.॥ 12. अर्ककीर्तिराज rsNpaa.॥13. शमराज्यमपालयत् दे. / / 14. शोकेन ॥ 15. प्रवव्राजाऽचलोऽचल: ला. पा. ॥ 16. बलदेवः । / 17. समग्रं पैतृकम् । / 18. सामान्यातिथावपि पूजा योग्या ॥ 19. श्यालौ । 20. 0हि तौ खंता. पाता. वा.1-2॥ 21. प्रौढा प्रीति: एव सुधा तस्या हृदौ । / 22. भविष्यवेत्ता । / 23. योग्यम् ॥ 24. अधुना । / Page #24 -------------------------------------------------------------------------- ________________ नां टन प्रथमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । शक्यते न यदाख्यातुं तदाख्यातुमिहाऽऽगमम् । आख्याते हि प्रतीकारो भवेद्धर्मादिनाऽपि हि ॥ 181 / / अस्मादह्नः सप्तमेऽह्नि मध्याह्नसमये ध्वनन् । अशनि: पोतनपुरेश्वरोपरि पतिष्यति ॥ 182 / / तया कटुकया वाचा विषेणेवाऽतिघूर्णितः । पतिष्यति त्वयि किमित्युवाच सचिवाग्रणी: ॥ 183 ॥ नैमित्तिकोऽप्यभाषिष्ट मह्यं सचिव! मा कुप: / शास्त्रदृष्टं वचो वच्मि भावदोषोऽत्र मे न हि ॥ 184 ॥ तस्मिन् दिने मयि पुनर्वसुधारासहोदरा । वस्त्रा-भरण-माणिक्य-स्वर्णवृष्टिः पतिष्यति ॥ 185 ॥ मयाऽप्यभिहितो मन्त्री माऽस्मै कुप्य महामते! / उपकारी प्रणिधिवद् यथार्थकथनादयम् ॥ 186 / / नैमित्तिक! परं ब्रूहि निमित्तं शिक्षितं कुत:? | निराम्नायस्य वचसि श्रद्धा न प्रत्ययं विना ॥ 187 / / नैमित्तिकोऽप्यभाषिष्ट क्षमाधव! श्रूयतां त्दा। बलदेवेन देवेन प्रव्रज्यां गृह्णता सह ॥ 188 ॥ उपादत्त परिव्रज्यां शाण्डिल्यो नाम मे पिता। तदनु प्राव्रजमहं पितृवात्सल्यमोहितः ॥ 189 ॥ निमित्तजातमखिलं तेदेदं शिक्षितं म्या। ज्ञानमव्यभिचारि स्यान्नान्यतो जिनशासनात् ॥ 190 ॥ लाभा-'लाभौ सुखं दु:खं जीवितं मरणं जयः । पराजयश्चेति वेद्मि निमित्त्म्ह्म्स्स्त्त्धा॥191॥ सम्प्राप्तयौवनश्चाऽहं विह्र्न्न्प्रेऽह्नि। अगमं पद्मिनीखण्डं नाम पत्तनमुत्तमम् ॥ 192 ॥ हिरण्यलोमिका नाम तत्र मम पितृस्स्व्सा। वसत्युद्यौवना चन्द्रयशास्तदुहिताऽपि च ॥ 193 ॥ NI सा मे बालायाऽपि हि बालिकाम् । दीक्षालक्षणविघ्नेन विवाहस्त्वभवन्न हि॥194॥ तां दृष्ट्वा सानुरागोऽहं हित्वा भारमिव व्रतम् । पर्यणैषं विवेको हि स्मरातनां कियच्चिरम्? ॥ 195 / / ज्ञात्वा स्वार्थ निमित्तेन महानर्थमिमं च ते। अत्राऽऽगममहं राजन्! यज्जानासि कुरुष्व तत् ॥ 196 / / इत्युदित्वा स्थिते तस्मिंस्तत्क्षणं राजरक्षणे । अभूवन् बुद्धिमन्तोऽपि व्याकुला: कुलमन्त्रिणः ॥ 197 ॥ पातत्रैक: सचिवोऽवोचद्विद्युत्पातोऽर्णवे न हि । सप्ताहं तत्र तत् स्वामी नावमारुह्य तिष्ठतु ॥ 198 / / द्वितीयोऽप्यब्रवीन्मन्त्री नेदं मे प्र्तिभास्ते। पतन्तीं विद्युतं तत्र हन्त को वारयिष्यति? ॥ 199 ॥ वैताढ्ये नाऽवसर्पिण्यां विद्यत्पातो य्त्स्त्त्ः। तस्योपरि गुहां गत्वा सप्ताहं वसतु प्रभुः ॥ 20 ॥ मन्त्र्यवोचत ततीयोऽपि मह्यं नाऽदोऽपि रोच्ते। अवश्यभावी यो आर्थो यत्र तत्र सनाऽन्यथा ॥ 201 / / तथा ह्यत्रैव भरते पुरे विजयनामनि । अवात्सीद् ब्राह्मणवरो रुद्रसोमोऽभिधानतः ॥ 202 ॥ अनपत्यस्य तस्याथ महद्भिपयाचितैः । पत्न्यां ज्वलनशिखायां शिखी नाम सुतोऽभवत् ॥ 203 ॥ एकदा राक्षसस्तत्र कश्चिदप्यतिदारुणः । अधिष्ठित: क्रूरदैवेनाऽऽगान्मर्त्यपलप्रियः ॥ 204॥ मानुषाण्यन्वहं तत्र बहूनि प्रणिहन्ति स्ः। अल्पं तु ग्रसते शेषं फेलामिव समुज्झति ॥ 205 / / राजा जजल्प तं साम्ना किं मुधा हंसि नृन् बहून्? / घ्नन्ति व्याघ्रादयोऽप्यज्ञा जन्तुमेकं क्षुदौषधम् ॥ 206 ॥ दिने दिने त्वयाऽप्येकं ग्राह्यं ग्रासाय मानुषम् । मन्निईतेन वारेण तत्तत्र स्व्य्मेस्स्य्ति॥207॥ तेनाऽभ्युपगतेऽर्थेऽस्मिन्नृपः स्वपुरवेश्मसु । मानुषाणां नामगोलांश्चक्रे वारकहेतवे ॥ 208 ॥ कृष्यमाण: करे गोलो यदा यस्य चटेत् तदा । प्रयाति पुररक्षायै भक्ष्यभूत: स रक्षसे ॥ 209 / / तस्य ब्राह्मणपुत्रस्य निर्ययौ गोल्कोऽन्य्दा। तन्नाम वाचितं चान्तरन्तकेनेव पत्रकम् ॥ 210 ॥ तच्छ्रुत्वा तस्य माता तु रोदयन्ती pshuunpi। हा पुत्र! नाऽसि नाऽसीति रुरोद करुणस्वरम् ॥ 211 / / आसीच्च तद्गृहासन्नमेकं भूतगृहं महत् । तद्भूतैः क्रन्दितं तस्याः शुश्रुवे कर्णदुःश्रवम् ॥ 212 ॥ उत्पन्नकरुणैस्तैश्च जगदे ब्राह्मणीति सा। मा रोदीर्भव सुस्था त्वं त्वत् पुत्रो यातु रक्षसे ॥ 213 / / 1. विद्युत् ॥ 2. विषेणेव स चूर्णित: ता.| अतिभ्रान्तः । / 3. भाव! द्वेषोऽत्र मे न हि मुप्र्.॥4. चरवद् । / 5. तदिदम् खंता. पा. ला.॥6. अनन्यथा ॥ 7. दत्तपूर्विणीम् सं. ला., पूर्वं दत्तवती । / 8. कामपीडितानाम् । / 9. बभूवुर्बुद्धिमन्तोऽपि ता. ॥ 10. समुद्रे । / 11. सप्ताही खंता. ॥ 12. अवसत् । / 13. 'बाधा-मानता' इति भाषायाम् ॥ 14. क्रूरदेव0 मु. पा. छा. ॥ 15. मर्त्यपलं मनुष्यमांसं प्रियं यस्य सः ॥ 16. उच्छिष्टमिव । / 17. सान्त्वनेन । / 18. क्षुधाशमनौषधम् ॥ 19. यमेन ॥ 20. नामाव्ली॥ Page #25 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व राक्षसस्याऽग्रतोऽप्येनमानेष्यामो त्वाऽन्तिके। लङ्घिष्यते न व्यवस्था न चाऽप्येष मरिष्यति ॥ 214 ॥ साधु हे देवता:! साधु यावदेवं जजल्प सा। आरक्षास्तावदेजवन्निन्युराकृष्य तत्सुतम् ॥ 215 ॥ तद्दत्तं यावदादत्ते राक्षसस्तं द्विजात्मजम् । अपहृत्याऽनयन् भूतास्तावत् तन्मातुरन्तिके ॥ 216 / / भीता भयानि पश्यन्ती ब्राह्मण्यपि तमात्मजम् । अन्तर्गिरिगुहं रक्षाकृते चिक्षेप तत्क्षणम् ॥ 217 / / तत्रस्थेन जनसे च जाग्रताऽजगरेण स्ः। तद्वदन्यदपि भवेन्न भावि क्वचिदन्यथा ॥ 218 ॥ इदमौयिकं तस्मात् सर्वैराचर्यतां तपः । निकाचितानामपि यत् कर्मणां तपसा क्षयः ॥ 219 ॥ पामन्त्री तुर्योऽप्यभाषिष्टोपरिष्टात् पोतनप्रभोः । ख्यातोऽनेन तडित्पातो न श्रीश्रीविजयस्य तु ॥ 220 ॥ तत् सप्ताहं पुरेऽमुष्मिन् कोऽप्यन्यः क्रियतां पति: / पतिष्यत्यशनिस्तत्र दुरितं तेन यातु वः ॥ 221 ॥ पाअथ नैमित्तिको हृष्टः प्राशंसदिति मन्त्रिणम् । मन्निमित्तज्ञानतोऽपि मतिज्ञानं तवाऽधिकम् ॥ 222 ॥ अनर्थपरिहाराय कुर्वर्थममुमाशु तत् । जिनपूजारतश्चैत्यस्थितो राजाऽपि तिष्ठतु ॥ 223 ॥ मैयाऽप्यवादि योऽप्यद्य नरो राज्येऽभिस्सिच्य्ते। चिन्तयामि कथं तस्य प्राणनाशं निरागसः? ॥ 224 ॥ आ शक्रादाकृमेः प्राणा: प्राणिनामतिदुस्त्यजाः । कथं वराक: घुमात्र: पश्यतो मे विनाश्यते? ॥ 225 ॥ परेषां प्राणिनां प्राणत्राणैकपुरुषव्रताः । वयं हि घातयामोऽन्यं स्वप्राणितकृते कथम्? ॥ 226 ॥ नामन्त्रिणोऽथाऽब्रुवन् देव! कार्यद्वयमिदं हि नः । यास्यति स्वामिनोऽनर्थः प्राणी च न विपत्स्यते ॥ 227 ॥ वैश्रवणस्य प्रतिमा देव! राज्येऽभिषिच्यताम् । तां च त्वामिव सप्ताहं सर्व: सेविष्यते जनः । / 228 / / दिव्यशक्त्योपसर्गश्चेन्न भवेत्तदपि सुन्दरम् । स्याच्चेत् तदपि न प्राणिवधपापं भविष्यति ॥ 229 / / युक्तमेतदिति प्रोच्य गतोऽस्मि जिनमन्दिरम् । दर्भसंस्तारके तस्मिन्नस्थां च कृतपौषधः ॥ 230 ॥ नरेन्द्रवदवर्त्तन्त मूतौ वैश्रवणस्य ते। स्वाम्युदर्काय धीमन्तो यान्ति स्वाम्यन्तरेऽपि हि ॥ 231 ॥ पासप्तमे च दिने प्राप्ते मध्याह्नेऽत्यूर्जिगर्जित: / दिव्युन्ननाम पर्जन्यः प्रलयाम्बुददारुणः ॥ 232 / / तस्मादम्भोधराद् घोराद् ब्रह्माण्डं स्फोत्त्य्न्निव्। निपपाताऽशनिस्तस्मिन् यक्षे राज्यधरीकृते ॥ 233 / / यथा यक्षे तडित्पातस्तत्र नैमित्तिके त्था। रत्नादिवृष्टिरभवद्विहिताऽन्तःपुरादिभिः ॥ 234 ॥ पत्तनं पद्मिनीखण्डमखण्डितमहर्द्धिकम् । दत्वा नैमित्तिकवरो व्यसृज्यत मयाऽपि हि ॥ 235 / / मूर्तिं वैश्रवणस्याऽपि दिव्यरत्नमयीं नवाम् । अकारयमहं सद्यो विपद्वन्धुः sa me ytH॥236॥ मद्विघ्नशान्त्या तदमी पौराऽमात्यादयो मुदा । महोत्सवं विदधते सर्वोत्सवशिरोमणिम् ॥ 237 / / इति श्रुत्वाऽमिततेजाः सुतारां भगिनी निजाम् । वस्त्रालङ्कारदानेन पूजयामास सम्मदात् । / 238 ॥ सुतारा-श्रीविजययो: पार्श्वे कालं क्म्प्य्थ्। अतिवाह्याऽमिततेजा: स्वमेव नगरं ययौ ॥ 239 / / पाअथ श्रीविजयो राजा देव्या सह सुतारया । वनं ज्योतिर्वनं नाम ययौ क्रीडाकुतूहलात् ॥ 240 / / तदा च कपिलजीवोऽशनिघोषो विहाय्सा। विप्रतारणिकां विद्या साधयित्वा समापतन् ॥ 241 ॥ रममाणां समं पत्या पंतिवत्नीं सुलोचनाम् । देवीं सुतारामैक्षिष्ट प्राग्जन्मगृहमेधिनीम् ॥242॥युग्म्म्॥ तत: प्राग्जन्मसंस्कारात् सम्बन्धमविदन्नपि । चक्रेऽनुरागादुत्कण्ठां तस्यां स्वस्यामिव स्त्रियाम् । / 243 ॥ विद्याबलाद्विचक्रे च प्लवमानं तयो: पुर्ः। दिव्यकन्दुकवद्धैम हरिणं नेत्रहारिणम् ॥ 244 / / 1. व्यवस्थां पाता. विना सर्वत्र । / 2. छागवत् । / 3. गिरेः गुहा गिरिगुहा, गिरिगुहायां इति अन्तर्गिरिगुहम् ॥ 4. उपायः ॥ 5. अवश्यभोग्यफलानाम् ॥ 6. तेनाल्यातस्तडित्पातो ता. ॥ 7. विद्युत् । / 8. यातु तेन वः मुप्र. ॥ 9. प्रशशंसेति ता. ॥ 10. यनिमित्तज्ञानतोऽपि खंता. वा.1-2 ता. पा. ॥ 11. कुरुध्वममु0 मु. / / 12. राजाऽप्युवाच ता. ॥ 13. निरपराधिनः ॥ 14. इन्द्रादारभ्य कीटपर्यन्तम् ॥ 15. क्रिमेः मु.,'क्रिमिना' कृमिवत् कीटे' (मेदिनीकोषे) ॥ 16. कार्य द्वय0 खंता. पाता. वा.1-2॥17. कुबेरस्य ॥ 18. तं ca0 वा.1-2॥19. कुशासने ॥ 20. कृतपोषध: खंता. पाता. / / 21. स्वामिहिताय ॥ 22. स्फूर्जिगर्जित: दे. ॥ 23. राज्यधुरी0 खंता. वा.1-2 ॥ 24. अराज्यधरो राज्यधरः कृतः राज्यधरीकृतः, तस्मिन् । / 25. वैश्रवणस्याऽस्य ता. ॥ 26. हर्षात् , सन्मुदा ता. ॥ 27. उल्लध्य । / 28. स्वकीयम् । / 29. आगच्छन् । / 30. पतिरस्ति अस्याः सा, ताम् । / 31. पूर्वजन्मपत्नीम् ॥ 32. सौवर्णम् ॥ Page #26 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । खुरैरथ विषाणाभ्यामिन्द्रनीलमयैरिव । नीलोत्पलविलासिभ्यां लोचनाभ्यां विराजितम् ॥ 245 ॥ पीतधातुमिवोज्झन्तं देहभासाऽतिपीतया । मण्डयन्तं नभ: फालैः पादपातैश्च भूतलम् ॥ 246 ॥ दृष्ट्वा सुतारादेवी तमिति भर्तारमब्रवीत् । असौ क्रीडनकं मे स्यात् स्वामिन्नानीयतां मृगः ॥247॥tribhirvishesskm|| इत्युक्तः कान्तया राजाऽन्वधावत तमेणकम् । विश्लिष्टं वाहनमिव वायोर्वायुसमस्यदम् ॥ 248 / / क्वचिद् वक्र: क्वचिदृजुर्मंग: स सरिदोघवत् । मनागप्यस्खलन् दूरं निनाय जगतीपतिम् । / 249 / / क्वाऽपि दृश्य: क्वाऽप्यदृश्य: कदाऽप्युल् कदाऽपि खे । स मायादैवतमिव ग्रहीतुं न ह्यशक्यत ॥ 250 / / पारंगते श्रीविजयेऽशनिघोषः शनैस्ततः । अभिसृत्याऽहरद् देवीं वनदेवीमिवैकिकाम् ॥ 251 / / ततः प्रतारणी विद्या तेनाऽऽयुक्ता दुरात्मना । सुतारीभूय पूच्चक्रे दष्टाऽहं कुक्कुटाहिना ॥ 252 ॥ तच्छ्रुत्वा हरिणं मुक्त्वा ववले स इलापतिः । अभियोगो हि योगाय क्षेमे सति विश्चिताम् । / 253 / / भूमौ च लठितां दृष्ट्वा तां नि:सेहंशरीरिकाम् । मणि-मन्त्रौषधिवरैरुपाचारीनरेश्वरः ॥ 254 / / प्राग्दृष्टप्रत्ययमपि सर्वमप्यदादिकम् । उपकार: खल इव तस्यामफलतां ययौ ॥ 255 ॥ निमीलनेत्रनलिना विच्छायवदनच्छवि: / कम्पमानोरुयुगला वेपैमानपयोधरा ॥ 256 / / shithiliibhtsrvaanggopaanggsndhysthibndhnaa| नपते: पश्यतोऽप्याश कालधर्ममियाय सा ॥257॥युग्म्म्॥ पैरासुरिव नि:सज्ञ: पैरासुमवलोक्य ताम् । पपात मूर्च्छित: पृथ्व्यां स पृथिवीपतिपुङ्गवः । / 258 ॥ पुनावृत्तचैतन्योऽभिषिक्तश्चन्दनद्रवैः । मूर्धाभिषिक्तमूर्धन्यो विललापैवमुच्चकैः ॥ 259 ॥ हहा! दैवेन मुषितो नयता त्वां मनोरमे! / त्वद्रूपैरेव हि प्राणैः प्राणितव्यं ममाऽभवत् ॥ 260 ॥ त्वां विनैष जनः कान्ते! शोकसम्भारभारत: / जीर्णं गृहमिवाऽऽधारस्तम्भहीनं पतिष्यति ॥ 261 ॥ मबल्लभां लोभयता वल्लभादेशतत्परः । काञ्चनेन कुरङ्गेण वञ्चितोऽस्मि हहा! जडः ॥ 262 / / प्रत्यक्षं मे प्रियां दृष्टुं तक्षकोऽपि हि न क्षमः । कुक्कुटाहिस्तु दूरेऽस्तु दैवं हि बलवत् परम् ॥ 263 ॥ ततोऽनुगन्तुं दयितां त्यजन् प्राणान् हुताशने । ऊनं प्रपूरयाम्यद्य दुर्दैवस्याऽभिसर्पतः ॥ 264 ॥ तया सह महीनाथ: सद्यो विरचितां चिताम् । अलञ्चक्रे स्वयं धीरो रतिमन्दिरतल्पवत् ॥ 265 / / यावज्ज्वलितुमारेभे क्षणादप्याशुशुक्षणिः । तावदाजग्मतुस्तत्र द्वौ विद्याधरपूरुषौ ॥ 266 / / अभिमन्त्र्य तयोरेकः सिषेच पयसा चिताम् । प्रतारण्यपि तत्कालं पलायिष्टाऽट्टहासकृत् ॥ 267 / / क्व स ज्वलन: उज्ज्वाल:? परासुः प्रेयसी क्व मे? / कृताट्टहासा केयं च? किमिदं दैवनाटकम्? ॥ 268 / / इति सञ्चिन्तयन् स्वस्थः पुरःस्थौ तौ च पूरुस्सो। सौम्याकृती किमिदमित्यपृच्छत् पृथिवीपतिः ॥ 269 / / तौ च प्रणम्य राजानमूचतुर्विनयोचितम् । विद्याधरपतेरावां पत्ती अमिततेजसः ॥ 270 / / पिता-पुत्रौ च smbhinnshroto-diipshikhaabhidhau| निर्गतौ स्वेच्छया तीर्थजिनबिम्बानि वन्दितुम् ॥ 271 / / atrA''pa'tadbhyAmAvAbhyAmazrAvi श्रुतिदुःश्रवा । पशूनप्युत्कंर्णयन्ती वागियं करुणाक्षरा ॥ 272 ॥ हा! श्रीविजय! मत्प्राणनाथ! भूनाथसेवित! / हा! बान्धवाऽमिततेजस्तेजस्तुलितभास्कर! ॥ 273 / / हा! वत्स! विजयभद्र! ब्ल्भ्द्र्स्मौज्सा। हा! सर्वदा सन्निहितास्त्रिपृष्ठकुलदेवता:! ॥ 274 / / दष्टविद्याधरादस्माद कादिव कुरङ्गिकाम् । इमां सुतारांत्रायध्वं त्रायध्वमविलम्बितम् ॥275॥tribhirvishesskm|| 1. मृगम् ॥ 2. वायुतुल्यवेगम् । / 3. नृपतिम् । / 4. आकाशे ॥ 5. दूरे गते मु.॥6. 0वीमिवैककाम् वा.1-2॥7. तेन युक्ता दे. / / 8. प्रयुक्ता ॥ 9. सुतारारूपं कृत्वा । / 10. परपराभवः ॥ 11. विदुषाम् । / 12. निर्बलशरीरां निस्तेज:शरीरां वा ॥ 13. उपचारमकरोत् ॥ 14. औषधादिकम् । / 15. उपचार: ता. मु.॥16. निमीलन्ती नेत्रे नलिने इव यस्याः सा । / 17. विगता छाया यस्या: विच्छाया, तादृशी वदनच्छविर्यस्याः सा॥18. कम्पमानं ऊर्वोर्युगलं यस्याः सा ॥ 19. वेपमानौ.पयोधरौ यस्याः सा ॥ 20. शिथिलीभूतानि सर्वाङ्गोपाङ्गसन्ध्यस्थिबन्धनानि यस्याः सा । / 21. मृत्युमगच्छत् । / 22. मृत इव ॥ 23. गतप्राणाम् ॥ 24. मूर्धाभिषिक्तानां राज्ञां मूर्धन्य: मुख्यः ॥ 25. त्वमेव मम प्राणा:, तैरेव प्राणैश्च मम जीवनमभवत् ॥ 26. द्रष्टुं0 खंता. पाता. ॥ 27. सर्पविशेषः, 'तक्षकस्तु लोहिताङ्ग: स्वस्तिकाङ्कितमस्तक:' अभि.चिं. तिर्यक्काण्ड - श्लो.1309 / / 28. वृद्धिं गच्छतः । / 29. तल्पं शय्या । / 30. क्षणादेरा0 खंता. ॥ 31-32. अग्निः । / 33. प्रज्वलित: / / 34. आगच्छद्भ्याम् । / 35. कर्णदुःश्रवा । / 36. उत्कर्णान् कुर्वन्ती । / 37. भूपतिसेवितः । / Page #27 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व स्वसारं स्वामिनो ज्ञात्वा ह्रियमाणां द्रात्म्ना। तां वाचमन्वगच्छाव 'शब्दपातिशराविव ॥ 276 / / अचिरादप्यपश्याव सुतारां तरलेक्षणाम् । आत्तामशनिघोषेण पद्मिनीमिव देन्तिना ॥ 277 / / ह्रियमाणां स्वामिजामि तामुपेक्षितुमक्षमौ । आबद्धभ्रकुटी वाचमवोचाव च वैरिणम् । / 278 ॥ रे विद्याधरहतकाऽशनिघोष! क्व यास्यसि? / हृत्वा सुतारां चण्डालो देवताप्रतिमामिव । / 279 ॥ are! re! na भवस्येष हन्वस्त्वामुद्वहायुधम् । आवां विद्याधरपतेः पत्ती ह्यमिततेजसः ॥ 280॥ एवमाक्षिप्य कृष्टासी कृष्णाही इववार्तिकौ । आवां नरजघन्यं तं जिघांसन्तावुपस्थितौ ॥ 281 / / तत: सुतारादेव्योक्तं युद्धेन युवयोरलम् । वनं ज्योतिर्वनं यातं तत्र श्रीविजयः प्रभुः ॥ 282 / / प्रतारण्या वञ्चयित्वा त्याज्यमानमसूनपि । निषेधतं श्रीविजयं तस्मिन् जीवामि जीवति ॥ 283 ॥ द्रुतमावां तदादेशादिह त्वां स्मुप्स्थितौ। विध्यापितश्चितावह्निरावाभ्यां मन्त्रितोदकैः । / 284 / / इयं प्रतारणी विद्या सुतारारूप्धारिन्नी। वेतालवत् समुत्ताला साट्टहासा पलायत ॥ 285 / / हृतां सुतारां विज्ञाय विषसाद म्हीप्तिः। चितानलादप्यधिकं प्रेज्वलद्विरहानलः ॥ 286 ॥ तं तावित्यूचतुः स्वामिन्! मा ताम्य कुशली न स: / यतो न दूरे भवत: दैवस्येव क्व यास्यति? / / 287 / / तौ प्रणम्याऽथ राजानं जानुस्पृष्टमहीतलौ । गाढमभ्यर्थ्य वैताढ्यमात्मना सह निन्यतुः । / 288 / / पतत: सर्वाभिसारेणाऽमिततेजा: क्स्स्न्नाद्पि। अभ्युत्तस्थौ श्रीविजयं विजयो मूर्त्तिमानिव ॥ 289 ॥ महत्या प्रतिपत्त्या तमासयित्वोचितासने । ससम्भ्रमोऽमिततेजा: पप्रच्छाऽऽगमकारणम् ॥ 290 / / तौ च विद्याधरवरौ तस्मै श्रीविर्जये रितौ । सुताराहरणोदन्तमाचख्यतुरशेषतः ॥ 291 ॥ अथाऽर्ककीर्तितनयो भृकुटीकुटिलालिकः । रुषाऽरुणकपोलाक्षो निजगादेति भूपतिम् ॥ 292 ॥ कण्डूयित्वा तुण्डमिव तक्षकस्य फ्न्नाभृत्ः। सेंटामुष्टिमिवोत्पाट्य शयानस्य मृगद्विषः ॥ 293 ॥ तव भार्यां स्वसारं मे सुतारामपहृत्य स: / जीविष्यति कियन्नामाऽशनिघोषो नराधमः? ॥294॥युग्म्म्॥ पाततश्च शस्त्रावरणीं बन्धनी मोच्नीम्पि। विद्यां श्रीविजयायाऽदादर्ककीर्तिसुतः स्वयम् । / 295 ॥ रश्मिवेगा-'मितवेग-रविवेगा-'र्ककीर्तयः । भानुवेगा-'ऽदित्ययशो-भानु-चित्ररथा अपि ॥ 296 ॥ अर्कप्रभोऽथाऽर्करथो रवितेजा:प्रभाकरः । तथा किरणवेगोऽपि सहस्रकिरणोऽपि च ॥ 297 / / इत्यादीनां स्वपुत्राणां से नु पञ्चशतीमथ । समं त्रैपृष्ठिना वीरप्रष्ठेन पृतनावृताम् ॥ 298 ॥ पुर्यां चमरचञ्चायां तस्मादशनिघोषतः । सद्य: सुतारामाहर्तुं प्राहिणोदैहितान्तकः ॥299॥च्तुर्भि: क्लाप्क्म्॥ ततो विद्याधरबलच्छन्नाशेषनभस्तलः । दिवि केतुशतानीवोद्भावयन् सुभटायुधैः ॥ 300 ॥ प्रभूतहयहेषाभिर्हेषयन् भास्वतो हयान् । वितन्वानो गजैर्कोम्नि मेघमालामिवाऽपराम् ॥ 301 / / विमानैर्दर्शयन् दीप्रैरानौत्पातिकानिव । जगाम चमरचञ्चां त्रिपृष्ठतनयः क्षणात् ॥302॥tribhirvishesskm|| तं चाऽधिविद्यमशनिघोषं ज्ञात्वाऽर्ककीर्तिसूः । सहस्ररश्मिना सार्धं सुनूनाऽनूनशक्तिना ॥ 303 / / परविद्याच्छेदकरी महाज्वालाभिधायिकाम् । विद्यां स्वयं साधयितुं हिमवन्तं गिरिं ययौ ॥304॥युग्म्म्॥ स तत्र च जयन्तस्य महर्षेः प्रतिमाजुषः । तथैव धरणेन्द्रस्य पादमूलेऽतिपावने ॥ 305 / / स्थितो मासिकभक्तेन प्रतिमां साप्तरात्रिकीम् । समुद्वहन् प्रववृते विद्यासाधनकर्मणि ॥306आयुग्म्म्॥ 1. शब्दानुसारिणौ शरौ इव ॥ 2. गजेन । 3. स्वामिभगिनीम् । / 4. आबद्धभ्रकुटीवावां तमवोचाव वैरिणम् सं. ता. दे. ला. / आबद्धभ्रकुटी वाचं तमवोचाव वैरिणम् खंता. पाता. वा.1-2॥5.हे दुष्टविद्याधर! / / 6.चाण्डालो पा.॥7. गारुडिकौ । / 8. नराधमम् । / 9. ह्न्तुमिच्छ्न्तौ॥10. उन्म्त्ता। 11. पलायिता पाता. वा. 1-2 सं. ला.॥12. प्रज्वलन् विरह एव अनल: यस्य स्ः॥13. जानुभ्यां स्पृष्टं महीतलं याभ्यां तौ ॥ 14. सर्वसामग्र्या ॥ 15. सत्कारेण ॥ 16. श्रीविजयेन प्रेरितौ ॥ 17. भृकुटीवत् कुटिलं अलिकं ललाटं यस्य सः । / 18. रुषा अरुणे कपोलो अक्षिणी च यस्य सः । / 19. कपोलाक्षिर्निज0 खंता. पाता. वा.1-2 सं. छा. ला. दे. पा. ॥ 20. मस्तकम् । / 21. केसराणां मुष्टिम् । / 22. सिंहस्य । / 23. चतुपञ्चाशती0 खंता., शतपञ्चशती0 मु. ॥ 24. वीराग्रसरेण । / 25. सेनान्विताम् ॥ 26. शत्रुनाशकः ॥ 27. खंता. पाता. वा.1-2 प्रतिषु नास्ति ॥ 28. विद्याधराणां बलेन छन्नमशेष नभस्तलं येन सः । / 29. उत्पातजनितान् ॥ 30. त्रिपृष्ठितनयः दे. मु. ॥ 31. अधिकविद्यावन्तम् ॥ 32. लाभिधानिकाम् सं. मु. विना, खंता. पाता. वा.1-2॥ 33. सप्तसु रात्रिषु भवा ताम् । / Page #28 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । सहस्ररश्मिः पितरं ररक्ष च तथास्थितम् । एवं च तिष्ठतोर्मास: किञ्चिदूनस्तयोरभूत् ॥ 307 / / पाइतश्च चमरचञ्चाबहिर्देशे कृतस्थिति: / प्रेषीदशनिघोषाय दूतं श्रीविजयो नृपः ॥ 308 / / दूतो गत्वाऽथ नि:शङ्कोऽशनिघोषमभाषत । धिग् हीकरमिदं कर्म काकेनेव त्वया कृतम् ॥ 309 ॥ धैर्य-वीर्यविहीनानां छलमेव हि पौरुषम् । तद्वतामद्य धुर्योऽसि देवीमपहरंस्तथा ॥ 310 ॥ प्रतारणी श्रीविजये विद्यां स्फोरयतस्तदा । प्रेक्षापूर्वककारित्वमहो ते श्मश्रुधारिणः ॥ 311 ॥ ज्ञातस्त्वया श्रीविजय: प्रतापतपनो न किम्? / निष्प्रतापे त्वादृशानां छलानि प्रभवन्ति हि ॥ 312 ॥ स मोघीकृत्य तां विद्यामिहाऽऽयासीद् यथा तथा । सुतारां नेष्यति बलात् तद्धीमन्! स्वयमर्पय ॥ 313 / / स्वयमर्पयतो देवीं प्रणिपातपुरःसरम् । त्वज्जीवितस्य कुशलं कीनाश: प्रगुणोऽन्यथा ॥ 314 ॥ बभाषेऽशनिघोषोऽपि घननिर्घोषघोरगी: / साध्वहो! दूत! धृष्टोऽसि दृष्टो नेहक् क्वचिन्मया ॥ 315 ॥ यद्यत्राऽगाच्छ्रीविजयस्तत् किं तेन तपस्विना? / सुमेरुमपि गच्छन्ति खगा: किं तेषु पौरुषम्? ॥ 316 / / ममैकयत्नलेशेन नष्टशक्तिः स यास्यति । न वालुकादेवकुलं सहते सरितो रयम् ॥ 317 / / पथा यथागतेनैव स प्रयातु निजौकसि । सुतारां याचमानस्तु प्रयास्यति यमौकसि ॥ 318 ॥ इति द्वयं समालोच्य यातु तिष्ठतु वाऽद्य स: / गच्छ त्वमपि मद्वाचं समाख्याहि तदग्रतः ॥ 319 ॥ एवमुक्तस्तेन दूतो द्रुतं निर्गत्य तत्पुरात् । आख्यत्रैपृष्ठये तस्य वाचिकं वञ्चकात्मनः । / 320 ॥ कोपानलानिलप्रायं श्रुत्वा तत् तस्य वाचिकम् । राजा श्रीविजय: सेनां सज्जितामप्यसज्जयत् ॥ 321 ॥ ज्ञात्वा shriivijyaaniikaanyniikotknntthitaanyth| आदिदेशाऽशनिघोषो युद्धातिथ्यकृते सुतान् ॥ 322 ॥ अश्वघोष: शतघोष: सहस्रघोष एव c। महोघोषो भीमघोषो घनघोषस्तथाऽपरे ॥ 323 / / तत्पुत्रा मेघघोषाद्याः सर्वे सर्वाभिसारतः । युद्धाय चमरचञ्चापुर्या द्वारे विनिर्ययुः ॥324॥युग्म्म्॥ रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि । ध्वनिना शरदम्भोदसोदराणि गरीयसा ॥ 325 ॥ शरच्छिन्नोच्छलच्छत्रैः शतेन्दूभवदम्बरम् । कृन्तोत्पतच्छिरोभिश्च संमूर्च्छद्रुहुराह्विव ॥ 326 ॥ पतद्भिस्तेजितें: शल्यैः पतदुल्कामिवोच्चकैः । आस्फलत्पर्वतमिवाऽऽस्फलद्भिर्गन्धसिन्धुरैः ॥ 327 ॥ भुवि विश्रान्तसन्ध्याभ्रमिव कीलालकर्दमैः । मद्यस्येवाऽसृजः पानान्माद्यद्वेतालपेटकम् ॥ 328 ॥ महाभटै प्यमानमन्त्रास्त्रमिव हुकृतैः । शल्याहतेभकुम्भोत्थमुक्तातारकिताम्बरम् ॥ 329 ॥ सैन्यरेणुभिरुद्भूतप्रदोषमिव सर्वत: / महत् प्रववृते युद्धमुभयोरपि सैन्ययोः ॥330॥pnycbhi: kulkm|| घोरैर्गदाप्रहरणप्रहारैरतिमूर्च्छिता: / अञ्चलान् व्यजनीकृत्य केऽप्यवीज्यन्त बन्धुभिः ॥ 331 / / वल्लभाभिः पयस्कुम्भहारिणीभिः पिपीसिताः। केऽप्यम्भोऽनुपदिनीभिरपाय्यन्त मुहुर्मुहुः ॥ 332 ॥ पश्यन्तीनां प्रेयसीनामपि केऽप्यमरीजनैः । अयं मेऽयं ममेशस्तान् सोत्कण्ठमिति वव्रिरे ॥ 333 ॥ आदाय कोऽप्यरेअउलिं नृत्यति स्म म्हाभुज्ः। तत्स्पर्धयेव तद्वैरिकबन्धोऽपि ननर्त च ॥ 334 ॥ प्रथमस्यन्दनाद् भग्नात् कोऽपि च स्यन्दनान्तरम् । समुत्पत्य ययौ वृक्षादिव वृक्षान्तरं क्पिः॥335॥ कोऽपि युद्ध्वा चिरतरं निष्ठितास्त्रो महाभटः । स्वकेनैव शिरस्त्रेण प्रहत्याऽमारयत् परम् ॥ 336 ॥ परिक्षीणेषु शस्त्रेषु निखिलेष्वपि केचन । दोर्दण्डाभ्यां युयुधिरे दन्ताभ्यामिव दन्तिनः ॥ 337॥ अस्त्रैः शस्त्रैर्मायया च सैन्ययोर्युध्यमानयोः । किञ्चदूना व्यतीयाय मास एको द्वयोरपि ॥ 338 ॥ 1. धिग् श्रीकर0 मु. ॥ 2. छलवताम् । / 3. प्रतारिणी मु. ॥ 4. निष्फलीकृत्य ॥ 5. य्म्ः॥ 6. दृष्टोऽसि पृष्टो0 मु.॥ 7. वेगम् ॥ 8. सन्देशम् ॥ 9. कोपाग्निवायुसदृशम् । / 10. युद्धोत्कण्ठितानि । / 11. युद्धसत्काराय । / 12. खंता. पाता. वा.1-2 न ॥ 13. शतचन्द्रीभवत् अम्बरं यत्र त्त्॥14. कृन्तानि उत्पतन्ति च तानि शिरांसि च तैः ; कृतोत्पतच्छिरोभिश्च ता. दे. पा. छा., कृत्वोत्पतच्छिरोभिश्च ला. ॥ 15. संमूर्च्छन्तो बहवो राहवो यत्र ॥ 16. तीक्ष्णैः ॥ 17. शोणितकर्दमैः ॥ 18. समूहः । / 19. शस्त्रैराहता ये गजास्तेषां कुम्भेभ्य उत्थिताभिर्मुक्ताभिस्तारकितमाकाशं यत्र तत् ॥ 20. तृषिताः ॥ 21. पदानुसारं गच्छन्तीभिः । / 22. शिरोरहितो देहः । / 23. शस्त्रविहीनः । / 24. शिरस्त्राणेनेत्यर्थः; शिरस्केन दे. छा. मु.॥ Page #29 -------------------------------------------------------------------------- ________________ 12 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व सैन्यैः श्रीविजयस्याऽथ पवनैरिव पाद्पाः। अभज्यन्ताऽशनिघोषकुमारा मार्पीद्दिता:॥339॥ अथाऽशनिमिवोद्यम्याऽशनिघोषो महागदाम् । कुमारांस्तर्जयन् भग्नान् भझ्यन्नपि च विद्विषः ॥ 340 ॥ वराहः पल्वलमिव समुद्रमिव म्न्द्र्ः। विशिष्टविद्यादोर्वीर्योऽगाहिष्ट द्विषतां बलम् ॥ 341 ॥ मङ्गु तेनाऽप्यभज्यन्त सूनवोऽमिततेजसः । कृते प्रतिकृतं सद्यो कुर्वन्ति हि मनस्विनः ॥ 342 ॥ सुताराभ्रातृजान् भग्नान् वीक्ष्य श्रीविजयो नृपः । युद्धे स्वयमढौकिष्ट तिष्ठ तिष्ठेत्यरिं ब्रुवन् ॥ 343 ॥ अथ द्वावपि गर्जन्तौ तर्जन्तौ च परस्परम् । शस्त्रशक्तिं दर्शयन्तौ विद्याशक्तिं च तादृशीम् ॥ 344 ॥ प्रहारान् वञ्चयमानावन्योन्यस्याऽतिलाघवात् । सुरा-'सुरैर्वीक्ष्यमाणौ युयुधाते महाभुजौ ॥345॥युग्म्म्॥ पाअथ श्रीविजयः क्रुद्धः खड्गेनाऽऽहत्य विक्र्मी। व्यधाद् द्विधाऽशनिघोष क्द्लीकान्न्द्द्लील्या॥346॥ वटपादाविव वटौ ते च खण्डे उभे अपि । अभूतामशनिघोषौ घोषभेषितसैनिकौ ॥ 347 ॥ तावप्यशनिघोषौ स यावच्चक्रे द्विधा द्विधा । sNjjnyire'shnighossaashctvaarstaavduddhtaaH||348|| चतुरोऽपि द्विधा चक्रे तान् यावदवनीपतिः । तावदष्टाऽशनिघोषा जज्ञिरे सेमराजिरे ॥ 349 ॥ खण्डितैरशनिघोषैरेवं तेन मुहुर्मुहुः । सहस्रशोऽशनिघोषा: शालिस्तम्बा इवाऽभवन् ॥ 350 ॥ बहुशोऽशनिघोषैस्तैर्युगपत् पोतनेश्वरः । अलक्षि वेष्ट्यमान: सन् विन्ध्याद्रिरिव वारिदैः । / 351 ॥ छेद छेदं च तान् श्रान्तो यावच्छ्रीविजयोऽभवत् । तावत् सिद्धमहाज्वालोऽमिततेजा: समाययौ ॥ 352 ॥ Agacchata: prtaapossnntejso'mittejsH| प्रणेशुरशनिघोषसैन्या: सिंहान्मृगा इव । / 353 / / न नंष्टुमपि दातव्यं द्विषामेषां दुरात्मनाम् । इति विद्यां महाज्वालां विन्ययुक्ताऽर्ककीर्तिसूः । / 354 ॥ अहिता मोहिता: सद्यस्ते महाविद्यया त्या। शरण्यं शरणायेयुस्तमेवाऽमिततेजसम् ॥ 355 ॥ गन्धेभगन्धमाघ्राय करीवाऽमिततेजसम् । अवलोक्याऽशनिघोष: पलायिष्ट निरर्गलम् ॥ 356 ॥ दूरादपि दुरात्माऽयमानेतव्यस्त्वयेति सा। महाज्वाला महाविद्याऽभिदधेऽमिततेजसा ॥ 357 / / ततश्चाऽशनिघोषस्य पृष्ठतो रुष्टकालवत् । पर्यधाविष्ट सा विद्या स्र्व्विद्यान्त्कारिन्नी॥358॥ तस्या: पलायमान: सोऽनाप्नुवन् शरणं क्वचित् । अपाग्भरतवर्षार्धं प्राविशच्छरणेच्छया ॥ 359 / / ततश्च तत्र सीमाद्रौ चैत्ये shriiRssbhprbhoH| समवसरणस्थाने स्थापितोऽस्ति गजध्वजः ॥ 360 ॥ बलदेवमुनिस्तत्राऽचल: पूर्वाब्धिपारगः । शुक्लध्यानी प्रत्यपादि प्रतिमामेकरात्रिकीम् ॥ 361 / / कर्मणां घातिनां छेदात् तदा तस्य महामुनेः । उत्पेदे केवलज्ञानं विश्वसङ्क्रान्तिदर्पण: / / 362 / / तस्याऽथ केवलज्ञानमहिमानं विधिसंवः । सुरा-'सुरा: समाजग्मुरांयुक्ता इव सत्वरम् । / 363 ॥ तौ चाऽभिनन्दन-जगनन्दनौ व्हिज्त्त्य्पि। विजेटी चाऽर्ककीर्तिश्च पुष्पकेतुरथाऽपरे ॥ 364 / / विमलमत्यादयोऽपि समेयुश्चारणर्षयः । बलं प्रदक्षिणीकृत्य नत्वा च समुपाविशन् ॥365॥युग्म्म्॥ महाज्वालापातभीतोऽशनिघोषोऽपि तत्क्षणम् । ययौ शरणमचलं प्रशमैकसुधाह्रदम् । / 366 / / साऽपि मुक्त्वाऽशनिघोषं महाज्वाला न्यवर्तत । न हीन्द्रकुलिशस्याऽपि स्फूर्तिः केवलिपर्षदि ॥ 367 / / अशेषं तं च वृत्तान्तमुपेत्याऽमिततेजसे । कथयामास सा विद्या निर्जमोघत्वलज्जिता ॥ 368 ॥ तं च वृत्तान्तमाकर्ण्य कलापीव घनध्वनिम् । अमोदताऽमिततेजा राजा श्रीविजयोऽपि च ॥ 369 / / इत: पुर्या: समादाय सुतारां द्रुतमापतेः । एवं मारीचिमादिश्योत्कण्ठापूरितमानसः ॥ 370 / / ससैन्योऽप्यमिततेजा: स च श्रीविजयो नृपः । वायुवद्वयोमयानेन सीमादि द्रुतमीयतुः ॥ 371 / / 1. प्रतीकारम् । / 2. युधि सं. ला. / / 3. वटपादादिव दे. छा. मु. ॥ 4. घोषेण भेषिताः सैनिका: याभ्यां तौ, गर्जनाक्षोभितसैनिकौ । / 5. रणाङ्गणे ॥ 6. छित्त्वा छित्त्वा ॥ 7. प्रतापेन सूर्यसमानस्य । / 8. शत्रवः ॥ 9. अयन्त्रितम् । / 10. दक्षिणभरतक्षेत्रार्धम् ॥ 11. चतुर्दश पूर्वाणि एव अब्धय: तेषां पार्ग्ः॥12. कर्तुमिच्छुकाः । / 13. सेवका इव ॥ 14. त्रिजटी मु.॥15. अचलमुनिम् ॥ 16. इन्द्रवज्रस्य ॥ 17. प्रभावः ॥ 18. स्ववैफल्येन लज्जिता । / 19. मयूरः । / 20. आनये: मु.॥21. राजा पा. दे. ॥ Page #30 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । तत्र चर्षभनाथस्य वन्दित्वा बिम्बमादितः । बलदेवं ववन्दाते तदग्रे च निषेदतुः ॥ 372 ॥ ॥itshc चमरचञ्चां मारीचिरविशत् पुरीम् । गृहे चाऽशनिघोषस्य मातुः पार्श्वमुपाययौ ॥ 373 ॥ हिमार्त्तामिव नलिनीं पङ्कमग्नामिवाऽर्जुनीम् । दवप्राप्तामिव लतां वागुरास्थां मृगीमिव ॥ 374 ॥ indulekhAmivAshaHsthAM तटस्थां शेफरीमिव । वारीबद्धामिव वशां हंसी मरुगतामिव ॥ 375 ॥ सुतारामुपवासस्थां तत्र चाऽत्यन्तदुःखिताम् । मन्त्रवत् पतिनामैव स्मरन्तीं स उदैत ॥ 376 ॥ त्रिभिर्विशेषकम् ॥ ततः स आख्यदशनिघोषमातुरशेषतः । यत् सुताराऽऽनयनायाऽऽदिष्टोऽस्म्यमिततेजसा ॥377॥ सुतारां समुपादायाऽशनिघोषजनन्यपि । आययावचलस्वामिसभायां यत्र तत्पतिः ॥ 378 ॥ सा तत्कालमपि हि श्रीविजया-'मिततेजसोः । सुतारामर्पयामासाऽनघां न्यासीकृतामिव ॥ 379 ॥ बलदेवं भगवन्तं केवलज्ञानिनं ततः । सा वन्दित्वा यथास्थानं निषसाद प्रसादभाक् ॥ 380 ॥ तदा चाऽशनिघोषोऽपि क्षमयामास सामवाक् । नरविद्याधरेन्द्रौ श्रीविजया - 'मिततेजसौ ॥ 381 ॥ शान्तवैरास्ततः सर्वेऽप्यभवंस्तत्र पर्षदि । देशनां चाऽचलस्वामी विदधे शुद्धिदायिनीम् ॥ 382 ॥ * देशनान्तेऽशनिघोषो बलभद्रमहामुनिम् । इति विज्ञपयामास लैलाटघटिताञ्जलिः ॥ 383 ॥ स्वस्थाने तस्थुषी सेयं दन्तिनेवाऽरविन्दिनी । न हि दुष्टेन मनसा सुताराऽपहृता मया ॥ 384 ॥ किन्त्वहं चमरचञ्चानगर्यां गतवान् पुरा । आयतने भगवतो जयन्तस्य महामुनेः ॥ 385॥ तत्र च भ्रामरीं विद्यां किञ्चिद् भ्रमरवद् गृणन् । असाधयमहं स्वामिन्! saptarAtramu~poSitaH // 386 // ततः प्रतिनिवृत्तः सन् वने ज्योतिर्वनाभिधे । इमां सुतारामद्राक्षं स्थितां श्रीविजयान्तिके ॥ 387 ॥ केनापि हेतुनाऽमुष्यां कोऽपि वाचामगोचरः । ममाऽऽलोकितमात्रायां स्नेहः समुदपद्यत ॥ 388 / / ततश्चाऽचिन्तयमहं नाऽलं गन्तुं विनाऽनया । मनो मम प्रोत्सहते सैन्दानितमिवोच्चकैः ॥ 389 ॥ राज्ञः श्रीविजयस्याऽस्य दोष्मतः पार्श्ववर्तिनी । न चैषा शक्यते हर्तुं शेषस्येव शिरोमणिः ॥ 390 ॥ प्रतारण्या विद्यया तन्मोहयित्वा महीपतिम् । एतामहमपाहार्षं चिल्ली " हारलतामिव । / 391 / / स्वजनन्याः समीपे चाऽमुञ्चमेतामनिन्दिताम् । चन्द्रस्याऽपि कलङ्कोऽस्ति न त्वेतस्या मनागपि ॥ 392 ॥ न चोक्तं वचसाऽप्यस्यां मया किञ्चिदशोभनम् । परमाख्याहि भगवन्! किं मेऽस्यां स्नेहकारणम् ? ॥ 393 ॥ [अथाऽऽख्यद् भगवान् सत्यभामा - कपिलयोः कथाम् । श्रीषेणस्य शिखिर्नन्दिता - 'भिनन्दितयोरपि । / 394 ॥ स मुनिः पुनरप्याख्यच्छ्रीषेणोऽथाऽभिनन्दिता । सा शिखिनैन्दिता सत्या मृत्वा युगलिनोऽभवत् ॥ 395 ॥ ततोऽपि मृत्वा सौधर्मे चत्वारोऽप्यभवन् सुराः । ततोऽपि च्युत्वा श्रीषेणोऽमिततेजा अभूदयम् ॥ 396 ॥ शिखिनैन्दिताजीवस्तत्पत्नी ज्योतिः प्रभेत्यभूत् । तथाऽभिनन्दिताजीवः सोऽयं श्रीविजयोऽभवत् ॥ 397 ॥ जीवस्तु सत्यभामाया: सुतारेयमजायत । मृत्वाऽऽर्त्तध्यानी कपिलो बभ्रामाऽनेकयोनिषु ॥ 398 ॥ आर्त्तध्यानोद्भवं कर्माऽकामनिर्जरया तु सः । उत्पद्योत्पद्याऽक्षपयत् तिर्यग्-नरकवासिषु ॥ 399 ॥ भूतरत्नाभिधाटव्यामैरावत्याश्च रोधसि । तापसाग्र्यस्य जटिलकौशिकस्य तपस्विनः ॥ 400 ॥ पत्न्यां पवनवेगायां धैर्मिलो नाम दारकः । उत्पेदे कपिलजीवः शैमिलायुगयोगवत् ॥ 401 ॥ लाल्यमानस्तापसीभिराश्रमाङ्गणवृक्षवत् । क्रमादासादयामास वृद्धिं धैर्मिलदारकः । / 402 / / दीक्षां निजपितुः पार्श्वे गृहीत्वा स जटाधरः । समारेभे बालतप: प्रकर्तुं पैतृकं हि तत् ॥ 403॥ 1. मरीचिरवि0 दे. ला. ॥ 2. धेनुम् ॥ 3. पाशबद्धाम् ॥ 4. दिवसस्थाम् ॥ 5. मीनम् ॥ 6. वारी गजबन्धनी तस्यां बद्धां वशां हस्तिनीम् ॥ 7. मरुधरदेशगतां हंसीम् ॥ 8.0मपि खंता । / 9. निर्दोषाम् ॥ 10. प्रत्यर्पणाय स्थापितामिव ॥ 11. ललाटे घटितोऽञ्जलिः येन सः । / 12. तत्स्थाने मु. ॥ / 13. उपवासकारी ॥ 14. लोकितमात्रायाः ला. पा. छा ॥ 15. बद्धम् ॥ 16. शेषनागस्य ॥ 17. शकुनिः ॥ 18. चामुचमेता0 ता. ॥ / 19. सिंहनन्दिता खंता. पाता. वा. 1-2, सं. ता.ला. ॥ 20. सिंहनन्दिता खंता. पाता. वा. 1-2 सं. ता. ला ॥ 21. मृता0 वा. 1-2 ॥ 22. सिंहनन्दिता खंता. पाता. वा. 1-2 सं. ता. ला. / / 23. उत्पाद्योत्पाद्या0 खंता ॥ 24. धर्मिल्लो0 पाता. ॥ 25. शमिला (शमिल्ला पाता. ) भाषायां 'समोल' इत्युच्यते; युगं च भाषायां 'धूंसरी'; तयोर्योगस्तद्वत् ॥ 26. धर्मिल्ल0 पाता ॥ 27. पैतृकं मातृकं खंता. पाता. वा. 1-2 ला छा. विना ॥ 13 Page #31 -------------------------------------------------------------------------- ________________ 14 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं 1 अधिसेहे स हेमन्ते हिमभीमासु रात्रिषु । गलन्त्या वारिसम्पातं शैलाश्मा निर्झरादिव ॥ 404 ॥ मार्त्तण्डो मूर्ध्नि पार्श्वेषु ज्वलन्त्यश्च हंसन्तिकाः । सहते स्मेति पञ्चाग्नीन् ग्रीष्ममध्यन्दिनेषु सः ॥ 405 ॥ योदवृष्टिपूर्णेषु स्वयं खातसरस्सु च । अघोरमन्त्राद्यजपदाकण्ठं पयसि स्थितः ॥ 406 ॥ वापी: कूपान् सरसीश्च चखानाऽखनयच्च सः । अप्कायपृथिवीकायजीवबाधानिरर्गलः ॥ 407|4/ आदाय दात्र- परशू कृषीवल इव स्वयम् । चिच्छेद समिधो दर्भान् सोऽर्भवद् देभ्रबुद्धिकः ॥ 408 ॥ स चक्रे धर्मशकटीर्मार्गदीपानदत्त च । घुणदाह-पतङ्गादिपातपातकनिर्भयः ॥ 409 ॥ अतिथीनामिव सदा काकादीनां दुरात्मनाम् । पिण्डदानं स विदधे भोजनस्याऽऽदितोऽपि हि ॥ 410 ॥ आनर्च च ववन्दे च देववद् गाः स गोनिभः । न्यग्रोध-पिप्पला- 'रिष्टप्रभृतीनंह्रिपानपि ॥ 411 ॥ संपूतरैश्च पानीयैः सिषेच स महीरुहान् । पानीयशाला बिभराञ्चकार स पदे पदे ॥412 / / इत्यादिकं धर्मबुद्ध्या विदधान स मुग्धधीः । कालं ललङ्के भूयांसमायासफलजीवितः ॥ 413 ॥ अपरेद्युर्विमानस्थं स गच्छन्तं विहायसा । विद्याधरं ददर्शैकं महर्द्धिकेंमिवाऽमरम् ॥ 414 ॥ फलेन तपसोऽमुष्येदृग् भूयासं भवान्तरे । इत्यकार्षीन्निदानं स क्रमेणाऽऽप च पञ्चताम् । / 415 / / ततश्चमरचञ्चायां पुर्यां विद्याधरप्रभोः । इन्द्राशने: स आसुर्यां पत्न्यां त्वमुदभूः सुतः ॥416॥ ततः प्राग्जन्मसम्बन्धात् सुतारायां तवाऽभवत् । स्नेहोऽयं पूर्वसंस्कारो याति जन्मशतान्यपि ॥ 417 ॥ सुतारा-'मिततेजाश्च तथा श्रीविजयोऽशनिः । संवेगं विस्मयं चेयुः प्राग्भवाकर्णनात् ततः । / 418 / / ॥भव्यः किमस्मि यदि वा नाऽस्मीत्यमिततेजसा । पृष्टोऽभाषिष्ट भगवान् बलभद्रमहामुनिः ॥ 419 ॥ अतो भवात् त्वं नवमे भवे क्षेत्रेऽत्र भारते । द्वात्रिंशद्बद्धमुकुटनृपसहस्रसेवितः ॥ 420 ॥ चतुर्दशमहारत्ननाथो नवनिधीश्वरः । समुद्र-क्षुद्रहिमवन्मेखलायाः पतिर्भुवः ॥ 421 ॥ सेव्यमानो मागधाद्यैरपि देवकुमारकैः । पञ्चमश्चक्रवर्ती त्वं महाभुज! भविष्यसि ॥ 422 ॥ भवे तत्र चतुःषष्टिसुरेन्द्रप्रणतक्रमः । शान्तिनाथ इति ख्यातः षोडशोऽर्हन् भविष्यसि ॥ 423 ॥ राजा श्रीविजयोऽयं तु तस्मिन्नेव भवे तव । प्रथमस्तनयो भावी प्रथमो गणभृत् तथा ॥ 424 / / ततो मुनिं प्रणम्य श्रीविजया - 'मिततेजसा । नरेन्द्रौ द्वादशविधं भेजतुः श्रावकव्रतम् ॥ 425 ॥ ॥ प्रणम्याऽशनिघोषस्तु बलभद्रं महामुनिम् । एवं विज्ञपयामास सुमना भक्तिवामनः ॥ 426 ॥ सर्वज्ञ ! त्वन्मुखाच्छ्रुत्वा स्वदुःखं प्राग्भवोद्भवम् । मनो मम तदावेशादिदानीमपि कम्पते ॥ 427 ॥ भगवन्! भवदाख्याते पुरा कपिलजन्मनि । आर्त्तध्यानं चकाराऽहं यत् प्रियाविप्रयोगतः ॥ 428 ॥ नानाविधवध-च्छेद-भेदभीमासु योनिषु । उत्पद्योत्पद्य बहुश: प्राप्तवानस्मि तत्फलम् ॥ 429 ॥ अकामया निर्जरया जीर्णदुष्कर्मकस्ततः । कथञ्चित् प्राप्तवानस्मि मानुष्यं पूर्वजन्मनि ॥ 430 ॥ तत्राऽप्यभाग्यादप्राप्तजिनधर्मस्तपस्व्यहम् । बहुकष्टं स्वल्पफलं हहा! बालतपो व्यधाम् ॥ 431 ॥ कृत्वा निदानं तस्याऽपि तपसोऽहमिहाऽभवम् । पुर्यां चमरचञ्चायां विद्याधरपति: प्रभो ! ॥ 432 ॥ निदानिनोऽपि तपसः परस्त्रीहरणस्य च । महाज्वालामहाविद्याप्रभवस्य भयस्य च ॥ 433 ॥ परिणामः शुंभोदर्को ममाऽजनि जगद्गुरो ! / शरणं यदवाप्तोऽसि सर्वदुःखविमोचैन ! ॥ 434 ॥ युग्म्म्॥ 1 1. अङ्गारशकटिका । / 2. पयोदवृष्टिपूर्तेषु दे. छा. मु. ॥ 3. दात्रपरशून् पाता. वा. 1-2 ॥ 4. शिशुवत् ॥ 5. स्वल्पबुद्धिकः ला. मु. ॥ 6. धर्मशकटीमार्गदीपा0 ला. दे. छा. / मृतानां जन्मान्तरे तत्तल्लाभार्थं शकटी दीयते तथा तन्निमित्तं दीपदानं कुर्वन्ति । / 7. काष्ठकीटः ॥ 8. धेनूः ॥ 9. वृषभसदृशः । / 10. अरिष्टेति भाषायां 'अरीठो' / / 11. पूतरा जलजन्तव: 'पोरा' इति भाषायाम् । सपूतरैः स पानीयै: मु. ॥ 12. कमिवापरम् ला. छा. मु. / / 13. मृत्युम् । / 14. प्राग्भव0 मु. / / 15. वैराग्यम् ॥ 16. विस्मितम् दे. मु. ॥ 17. 0 नृपसहस्रैश्च सेवितः मु. / द्वात्रिंशत: बद्धमुकुटानां नृपाणां सहस्रेण सेवितः । / 18. चतुःषष्ट्या सुरेन्द्रैः प्रणतौ क्रमौ चरणौ यस्य ॥ 19. भक्त्या नम्रः ॥ 20. नानाविधैः वधच्छेदभेदैर्भीमाः तासु ॥ 21. शुभ उत्तरकालो यस्य सः । / 22. विमोचन: मु. ॥ (पञ्चमं parva For Private Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । वस्त्विवान्धः पुरोवर्ति जिनधर्ममसंविदन् । इयतोऽहं भवान् भ्रान्तो रक्ष रक्षाऽधुनाऽपि माम् ॥ 435 / / अत: परं क्षणोऽप्येको यतिधर्मोज्झितस्य मे। मा गादिति विभोऽद्यैव दीक्षां शैक्षाय देहि मे ॥ 436 / / युक्तमेतदिति प्रोच्याऽनुगृहीतोऽचलेन सः । प्रश्रयं संश्रयन्नेवमुवाचाऽमिततेजसम् ॥ 437 / / ज्वलनः कर्मकक्षाणां पूज्यो ज्वलनजट्ययम् । धर्म: साक्षादिव जयी तव यस्य पितामहः । / 438 / / अयं च भगवान् धन्यस्तृणवत् त्यक्तवैभवः । तपस्तेजोभिरर्कोऽर्ककीर्तिर्यस्य च ते पिता ॥ 439 / / भाविनश्चक्रिणस्तस्य bhaavinshcaa'rhtstv| प्रणिपातं कुर्वतो मे न लज्जा मानिनोऽपि हि॥440॥ इदं चमरचञ्चायां मम राज्यममी सुताः । अश्वघोषादयोऽन्यच्च त्वदीयं विद्धि माऽन्यथा ॥ 441 / / इत्युदित्वा सोऽश्वघोषं ज्यायांसं निजमात्मजम् । क्षीरकण्ठमिवाऽप्सीदुत्सङ्गेऽमिततेजसः ॥ 442 ॥ ततो नरेन्द्रैर्भूयोभिः सहेन्द्राशनिनन्दनः । उपादत्त परिव्रज्यामचलस्वामिसन्निधौ ॥ 443 ॥ माता श्रीविजयस्याऽपि तत्राऽऽगत्य स्व्य्म्प्र्भा। अचलस्वामिपादान्ते परिव्रज्यामुपाददे ॥ 444 ॥ बलं नत्वाऽमिततेजा राजा श्रीविजयोऽपि च । अश्वघोषादयश्चेयु: स्थानं निजनिजं त्त्ः॥445॥ आयतनेष्वार्हतेषु प्रकृष्टाष्टाहिकोत्सवान् । कुर्वाणावणुश्रीकौ शक्रेशानाविवाऽनिशम् ॥ 446 ॥ एषणीयकल्पनीयप्रासुकैर्वस्तुभिः स्दा। कृतार्थयन्तौ स्वामृद्धिं साधूनामुपढौकितैः ॥ 447 / / अनेकचिन्तासन्तानग्रीष्मसन्तापितात्मनाम् । अर्ति हरन्तावार्त्तानां पूर्वानिलवनाविव ॥ 448 ॥ श्रुतस्कन्धरहस्यानि श्रुतानि गुरुसन्निधौ । भावयन्तौ सुधीप्रष्ठावात्मगोष्ठ्या दिवानिशम् ॥ 449 ॥ कुतीर्थिगोष्ठीमुज्झन्तौ छायां बैभीत्कीमिव्। कुपथ्यवत् त्यजन्तौ च व्यसनान्यखिलान्यपि ॥ 450 ॥ सुखान्यनुभवन्तौ च क्षणे वैस्स्यिकान्न्य्पि। राज्यचिन्तामप्यनघां विदधानौ यथाक्षणम् ॥ 451 ॥ स्वे स्वे पुरेऽवतिष्ठन्तावेकत्र मनसा पुनः । कालं व्यतीयतुस्तौ श्रीविजया-'mitatejasau ॥452||sptbhi: kulkm|| anyedhuramitatejAzcaityAnte paussdhauksi| पौषधी विद्याधराणामाचख्यौ धर्ममार्हतम् । / 453 / / तदा च चारणमुनी धर्मस्येव भुजावुभौ । आजग्मतुस्तत्र चैत्ये जिनबिम्बं विवन्दिषू ॥ 454 / / तावापतन्तावालोक्याऽमिततेजा म्हीप्तिः। अभ्युत्थायाऽवन्दिष्ट हृष्टोऽभीष्टावलोकनात् । / 455 / तौ त्रि:प्रदक्षिणीकृत्य जिनेन्द्रं मुनिपुङ्गवौ । ववन्दाते बभाषाते इति चाऽमित्तेज्स्म्॥456॥ 'मराविवाऽम्भ: संसारे मानुष्यमतिदुर्लभम् । तत्प्राप्तं न मुधा नेयमविवेकेन जातुचित् ॥ 457॥ जैने धर्मे विधातव्यो न प्रमादो म्नाग्पि। जिनधर्म विना नाऽन्यदुत्तरोत्तरकामदम् ॥ 458 ॥ इत्युदित्वा जग्मतुस्तौ पुनरेव विहाय्सा। विश्वेष्टदर्शनौ वृष्ट्वा प्रावृषेण्याविवाऽम्बुदौ ॥ 459 ॥ गवर्षे वर्षे ckrtuHshriivijyaa-'मित्तेज्सौ। श्रीमतामर्हतां चैत्येषूच्चकैर्महिमत्रयम् ॥ 460 ॥ तत्र चैत्रे चाऽऽश्विने चाऽस्स्त्ताहिकाम्हिमोत्स्वौ। देवा नन्दीश्वरेऽन्ये ते स्वस्वचैत्येष कर्वते ॥ 46 ॥ ततश्चैत्रा-'ऽश्विनयोस्तौ त्रैपृस्स्त्थ्य्मित्तेज्सौ। स्वस्वचैत्येषु चक्राते परमष्टाहिकोत्सवम् ॥ 462 ॥ महिमानं तृतीयं तु सीमाद्रौ तावशाश्वतम् । नाभेयचैत्ये चाऽचल-ज्ञानभूमौ च चक्रतुः ॥ 463॥ [अन्येधुरमिततेजाः सुमेरौ भानुमानिव्। स्थित: स्वहर्म्य प्रकृतिपुरुषैः प्रिवारित्ः॥464॥ तपसा शोषिताशेषमांस-शोणितसञ्चयम । ग्रीष्मर्तुनेव संशुष्कपङ्कवारिसरोवरम् ॥ 465 / / 1. जिनधर्मो0 ता. ॥ 2. शिष्याय । / 3. प्रणयम् । / 4. कर्माणि एव कक्षाणि -तृणानितेषाम् । / 5. नाऽन्यथाखंता. वा.1-2॥ 6. क्षीरं कण्ठे यस्य क्षीरकण्ठो बाल: तमिव ॥ 7. ashnighossH||8. श्रीविजयस्याऽस्य पा.॥9. अन्ल्प्ल्क्स्स्मीको॥10. अनेकासां चिन्तानां सन्तानः एव ग्रीष्मः, तेन सन्तापित: आत्मा येषां तेषाम् ॥ 11. पूर्वस्या दिशाया अनिलो-वायुः, घनो-मेघः, तत्सदृशौ तौ द्वौ ॥ 12. sudhiishresstthau||13. बिभीतकवृक्षसम्बन्धिनीम् ॥ 14. अवसरे ॥ 15. चिन्तामप्यनवद्याम् पा., चिन्तामप्यनाम् छा., चिन्तामप्यनर्धाम् ला. ॥ 16. पोषधौकसि खंता. पाता. ॥ 17. पोषधी खंता. पाता. / पौषधवान् । / 18. आगच्छन्तौ । / 19. वर्षाकालसम्बन्धिनौ ॥ 20. चाष्टाहिको महि0 मु. ॥ 21. न्येआः पाता. / / 22. श्रीविजयः ॥ 23. वैताढ्यपर्वते । / 24. च बलज्ञानभूमौ खंता. पाता. वा.1-2, सं.ला. विना । / 25. प्रधानपुरुषैः । / Page #33 -------------------------------------------------------------------------- ________________ 16 कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं दृश्यमान 'शिराजालमुद्वेलमिव सागरम् । 'जीर्णवंशकटमिव किटत्किटितसन्धिकम् ॥466 ॥ व्यक्तपर्शुमपि क्षामकुक्षिमप्यबिभीषणम् । दीप्यमानं तपस्तेजः सम्पदा निरवद्यया ॥ 467 ॥ मासक्षपणकं कञ्चिन्मुनिं भिक्षार्थमागतम् । धर्मादर्शं ददर्शेकं प्रियैकजिनदर्शनः ॥ 468 ॥ पञ्चभिः कुलकम् ॥ अभ्युत्थायाऽमिततेजाः कृत्वा च त्रिः प्रदक्षिणम् । वन्दित्वा शुद्धैरन्नाद्यैस्तं मुनिं प्रत्यलाभयत् ॥ 469 / / तदा च तत्र सत्पात्रान्नादिदानप्रभावतः । वसुधाराप्रभृतीनि पञ्च दिव्यानि जज्ञिरे ॥470 ॥ धर्म्यया चेष्टयैवं श्रीविजया 'मिततेजसोः । जग्मुर्वर्षसहस्राणि भूयांसि सुखमनयोः ॥ 471 ॥ ॥अन्यदा नन्दनवने वन्दितुं शाश्वतार्हतः । सम्भूयाऽमिततेजः -श्रीविजयावीयतुर्नृपौ ॥ 472 ॥ शाश्वतार्हद्वन्दनां तौ कृत्वा यावत् कुतूहलात् । भ्रान्त्वा निरीक्षाञ्चक्राते नन्दनोद्यानभूमिकाम् ॥ 473 ॥ तावद् ददृशतुः स्वर्णशिलास्थौ चारणोत्तमौ । महर्षी विपुलमति- महामत्यभिधानकौ ॥ 474 ॥ मुनी प्रदक्षिणीकृत्य वन्दित्वा च नृपोत्तमौ । श्राद्धौ शुश्रुवतुर्धर्मदेशनां पुरतस्तयोः ॥ 475 ॥ 'सदा सेविधवर्त्येव मृत्युस्तेनेह देहिनाम् । पशूनां सौनिकगृहेष्विव स्याज्जीवितं कियत् ? ॥ 476 ॥ क्षणिकं क्षणिकावत् तज्जानन्तोऽपि न कुर्वते । धर्मोद्यमं मानवा यत् तदहो! मोहजृम्भितम् ॥ 477॥ मोहः खलु महाशत्रुर्जन्मतो मरणावधि । आत्मनीनं नृणां धर्मं मूलादपि निकृन्तति ॥ 478 / / हित्वा मोहं सर्वथा तन्मर्त्यजन्मफलेच्छया । कार्यो धर्मः कथञ्चिद्धि भूयः स्याज्जन्म मानुषम् ' ॥ 479 ॥ इत्याकर्ण्य स्वमायुस्ताववशिष्टमपृच्छताम् । षड्विंशतिं दिनान्यायुः शेषं चाऽऽचख्यतुर्मुनी ॥ 480 ॥ अमोघं तद्वचो ज्ञात्वा नर- विद्याधरेश्वरौ । महानुतापनिर्वेदगर्भमेवमथोचतुः ॥ 481 ॥ सदा निद्रालुभिरिव सदाऽऽपीतमदैरिव । सदा बाल्यवद्भिरिव सदा मूंछ गतैरिव ॥ 482 ॥ सदाऽपस्मारिभिरिव हहाऽस्माभिः प्रमादिभिः । विफलं क्षपितं जन्माऽरण्यजातीप्रसूनवत् ॥ 483 ॥ युग्म्म्॥ ॥अथ तौ चारणमुनी प्रत्यबोधयतामिति । विषादेनाऽलमद्याऽपि प्रव्रज्या युज्यते हि वाम् ॥ 484 ॥ अन्तेऽप्यात्ता परिव्रज्या शुभव्रज्यानिबन्धनम् । कौमुदी हि निशान्तेऽपि कुमुदामोदकारणम् ॥485 ॥ एवं ताभ्यां बोधितौ श्रीविजया 'मिततेजसा । उपेयतुर्निर्जनिजं हर्म्यं धर्म्यक्रियोत्सुकौ ॥ 486 ॥ तत्र चैत्येषु चक्राते परमष्टाहिकोत्सवम् । दीना - 'नाथादिजन्तूनां ददतुश्च यथारुचि ॥ 487॥ राज्यं स्वपुत्रयोर्न्यस्योपाददाते नरेश्वरौ । ततोऽभिनन्दन- जैगन्नन्दनर्थो: पुरो व्रतम् ॥ 488 ॥ पादपोपगमं नामाऽनशनं तौ च चक्रतुः । तदानीं च श्रीविजयः सस्मार पितरं निजम् ॥ 489 ॥ तदृद्धिमधिकां स्वां तु ऋद्धिं हीनां विचिन्त्य च । भूयासं तादृगेवाऽहं निदानमिति सोऽकरोत् ॥ 490 ॥ कृता - ष्कृतनिदानौ श्रीविजया -'मिततेजसा । विपद्य प्राणते कल्पे बभूवतुरथाऽमरौ ॥ 499 ॥ विमाने सुस्थितावर्ते नन्दितावर्तके च तौ । मणिर्चूल - दिव्यचूलनामानौ तस्थतुः सुखम् । / 492 / / अमरौ रतिसागरावगाढावायुर्विंशतिसागरोपमीं तौ । I 1 I अतिवाहयतः स्म सौख्यमग्नौ मनसा सिद्धसमीहितार्थलाभौ ॥ 493 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथदेवस्य श्रीषेणादिभैवपञ्चकवर्णनो नाम प्रथमः सर्गः ॥ Wan 1. स्नायुसमूहः ॥ 2. जीर्णवंशसमूह इव ॥ 3. किटत् किटिता एवं ध्वनिं कुर्वन्तः सन्धयो यस्य तम् ॥ 4. प्रिये च निजदर्शनात् दे. ॥ 5. समीपवर्ती । / 6. चाण्डालगृहेषु । / 7. विद्युत् ॥ 8. आत्महितम् ॥ 9. छिनत्ति ॥ 10. मूर्च्छागमैरिव दे., मूर्च्छागतैरिव ला. विना, खंता. पाता. वा. 1-2 ॥ 11. अरण्ये उद्गतजाति(जाइ)पुष्पवत् ॥ 12. शुभगतिकारणम् ॥ 13. र्निजं निजं खंता. / / 14. ददतश्च मु. ॥ 15. जगन्नन्दनयो: दे. पा. मु. खंता. पाता. वा. 1-2 ॥ 16. तस्य पितुरृद्धिम् । / 17. विचिन्तयन् दे. ॥ 18. चाऽकरोत् मु.; कारयेत् दे. ॥ / 19. मणीचूल0 खंता. पाता. वा. 1-2 ॥ 20. सागरीधूमं तौ मुप्र ॥ 21. श्रीषेणादिकभववर्णनो नाम ता. छा. दे. मु. ॥ (पञ्चमं parva For Private Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ dvitIya: srgH|| itazca जम्बूद्वीपेऽस्मिन् प्राग्विदेहविभूषणे । विजये रमणीयाख्ये ऽसीताया दक्षिणे तटे ॥ 1 ॥ शुभव्यूहकरी भूमेः शुभा च परमर्द्धिभिः । शुभाभिधाऽस्ति नगरी शुभलक्ष्मीनिकेतनम् ॥ 2 ॥ स्थैर्येणाऽत्यमरगिरिर्गाम्भीर्येणाऽतिसागरः । तस्यामासीन्नरपति म्ना स्तिमितसागरः ॥ 3 ॥ तस्याऽभूतामभिभूताप्सर:सौभाग्यसम्पदौ । वसुन्धराऽनुद्धरा च पत्न्यौ शीलधुरन्धरे ॥ 4 ॥ च्युत्वा च नन्दितावर्तात् स जीवोऽमिततेजसः । श्रीमद्वसुन्धरादेव्या उदरे समवातरत् । / 5 / / चतुरश्च महास्वप्नान् सुखसुप्ता वसुन्धरा । स्वमुखे विशतोऽद्राक्षीद् बलजन्माभिसूचकान् ॥ 6 ॥ तदैव परमानन्दजनिताभिभवादिव । दूरं गतायां निद्रायां राज्ञी राज्ञे व्यजिज्ञपत् । / 7 / / दन्तावलश्चतुर्दन्त: स्फटिकाद्रिनिभो मया । दृष्टो विशन् स्ववक्त्रान्तरभ्रान्तरिव चन्द्रमा: ॥ 8 ॥ शरदभ्रमिवावर्त्य निर्मितो निर्म्ल्द्युतिः। ककुद्यानुच्चककुदोऽथ गर्जनृजुवालधिः ॥ 9 ॥ निशाकर: कराङ्करैर्दूरदूरं प्रसारिभिः । कर्णावतंसरचनां चिन्वन्निव दिशामथ ॥ 10 ॥ ततश्च पद्यैरुन्निद्रैर्म गुञ्जन्मधुव्रतैः । पूर्णं सर: शतमुखीभूय गायदिवोच्चकैः ॥ 11 ॥ स्वामिन्नमीषां स्वप्नानां फलं किमिति शंस मे । प्रष्टुमर्हो न सामान्यजनो हि स्वप्नमुत्तमम् ॥ 12 ॥ राजाऽपि व्याजहाराथ देवि! देव इव shriyaa। लोकोत्तरबलो भावी blbhdrstvaa''tmjH||13|| निधानं रत्नगर्भेव मुक्तां वंशलतेव च । तं गर्भ धारयामास ततो देवी वसुन्धरा ॥ 14 ॥ .. श्रीवत्साकं श्वेतवर्णं पूर्णावयवलक्षणम् । समये सुषुवे सूनुं महादेवी वसुन्धरा ॥ 15 ॥ पुत्रस्य जन्मना तेन राजा स्तिमितसागरः । मुमुदे पार्वर्णस्येन्दोरुदयेनेव सागरः ॥ 16 ॥ दिवसे द्वादशे प्राप्ते द्वादशादित्यतेजस: / अपराजित इत्याख्या तस्य सूनोळधात् पिता ॥ 17 ॥ पश्यंश्चम्बन् समाश्लिष्यन्नके चाऽऽरोपयन् सुतम् । न व्यरंसीन्नृपो जातु प्राप्तं ध्न्मिवाऽध्न्ः॥18॥ पाइतश्च susthitAva"jjIva: श्रीविजयस्य तु। प्रच्युत्याऽनुद्धरादेव्या: कुक्षाववततार स्ः॥19॥ शयानया निशाशेषे विशन्तो वदने निजे । देव्याऽनुद्धरया सप्त स्वप्ना ददृशिरे तदा ॥ 20 ॥ तत्राऽऽदौ केशरियुवा कुङ्कुमारुणकेसरः । इन्दुलेखानिभनखश्चमरोपमवालधिः ॥ 21 ॥ कुञ्जराभ्यां पूर्णकुम्भहस्ताभ्यां क्स्सीर्वारिभिः। क्रियमाणाभिषेका च पद्मा पद्मासनस्थिता ॥ 22 ॥ ध्वंसमानो महाध्वान्तं दोषाऽपि जनयन्नहः । उद्दण्डतेज:prasarastviSAmadhipa~tistataH // 23 // स्वच्छस्वादुपय:पूर्णः पुण्डरीकार्चिताननः । सुवर्णघंटित: पुष्पमाली कुम्भस्ततोऽपि च ॥ 24 ॥ नानाजलचराकीर्णो रत्नसम्भारभासुरः । गगनोदञ्चिकल्लोलस्तत: कल्लोलिनीतिः ॥ 25 ॥ पञ्चवर्णमणिज्योति:प्रसरैर्गगनाङ्गणे । विञ्चितेन्द्रचापश्री रत्नानां snycystt:॥26॥ dharmadhvajazca निधूमो ज्वालाप्ल्ल्विताम्ब्र्ः। दृशो: सुखकरालोकः सप्तमश्चेति सप्त ते ॥ 27 ॥ सुप्तोत्थिता च सा देवी स्वप्नान् पत्ये शशंस तान् । विष्णुस्ते तनयो भावीत्याख्यत् स्वप्नफलं च सः ॥ 28 ॥ समये सुषुवे साऽथ तनयं नयनोत्सवम् । नीलोत्पलदलश्यामं देवी द्यौरिव वारिदम् ॥ 29 ॥ अनन्तवीर्य इत्याख्यां महावीर्यस्य भूपति: / महोत्सवेन विदधेऽनुद्धरातनुजन्मनः ॥ 30 ॥ 1.शीताया मुप्र्.॥2.अम्र्गिरि मेरुमतिक्रान्तः ॥ 3. sAgaramatikrAntaH;ryeNAtha सागर: दे. मु.॥4. गजः ॥ 5. मेघान्तः । / 6. वृषभः । / 7. सरलपुच्छः । / 8. दूर दूर खंता. पाता. वा. 1-2 ॥ 9. पूर्णसर: खंता. ॥ 10 दिवि पाता. वा.1-2॥11. चिह्नम् । / 12. पूर्णिमासम्बन्धिनश्चन्द्रस्य । / 13. द्वादशानां आदित्यानां तेजो यस्मिन् स: - तस्य ॥ 14. उत्सङ्गे ॥ 15. केसरियुवा खंता. ॥ 16. वालधिः पुच्छम् ॥ 17. रात्रिमपि ॥ 18. सूर्यः ॥ 19. सुवर्णपण्टिक: छा. दे. ॥ 20. पुष्पाणां मालाः सन्ति अस्य सः । / 21. समुद्रः ॥ 22. विस्तारिता इन्द्रधनुष: शोभा येन सः ॥ 23. अग्निः । / 24. ज्वालाभिः पल्लवितमङ्कुरितमम्बरं येन सः । / 25. भावीत्याख्यात् मु. ॥ 26. महावीर्यश्च ला. ॥ 23 Page #35 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व पद्मात् पद्मे हंस इव सोऽङ्कादके दिवानिशम् । धात्रीणां सञ्चरन् वृद्धिमाससाद शनैः शनैः ॥ 31 ॥ स वर्धिष्णुः क्रमाद् भ्रात्रा ज्यायसा सवया इव । रमणीयाकृती रेमे रमणीजनवीक्षित: ॥ 32 ॥ श्वेतश्यामशरीरौ तौ भेजाते भ्रातरावुभौ । एकत्र मिलितौ दैवात् शरत्प्रावृधनाविव ॥ 33 ॥ लीलयैव हि शास्त्राणि तौ स्र्वाय्धिज्ग्म्तुः। विद्या हि प्राग्भवाभ्यस्ता स्वयमायान्ति तादृशाम् ॥ 34 ॥ अभ्यस्यतः स्म शस्त्राणि तथा तौ गुरुसन्निधौ । यथोपजीव्यविज्ञानौ गुरोरपि बभूवतुः ॥ 35 ॥ मन्त्र-तन्त्रादिरहितं कामिनीजनकार्मणम् । प्रपेदाते यौवनं तौ श्रियो वासगृहोपमौ ॥ 36 ॥ अन्येद्युश्चाऽऽययौ तत्र मुनिर्नाम्ना स्वयम्प्रभः । नानातिशयसम्पन्नस्तस्थौ चोपवने क्वचित् ॥ 37 / / इतश्च निर्ययौ पुर्या राजा स्तिमितसागरः । वाहान् वाहयितुं वाहकेल्यां तत्केलिकोविदः ॥ 38 ॥ अशूकलान् शूकलांश्च वाहयित्वा तुरङ्गमान् । स वाहकेलिरेवन्त: श्रान्तस्तद्वनमभ्यगात् ॥ 39 / / विश्रान्तजीमूतमिव बहुलैस्तरुणांहिपैः । कुल्याभिर्निर्झरोगारिगिरिप्रस्थानुहारकम् ॥ 40 ॥ तालवृन्तधरमिवाऽध्वगानां कदलीदलैः । सर्वत्र शाद्वलोभकं बद्धं मरकतैरिव ॥ 41 ॥ एला-लवङ्ग-कक्कोल-लवलीगन्धवाहिभिः । मरुद्भिः कृतसैरन्ध्रीकर्मकं शर्महारिभिः ॥ 42 ॥ प्रविवेश तदुद्यानं भूमिष्ठमिव नन्दनम् । राजा प्रेमोदस्तिमितेक्षण: स्तिमितसागरः ।43॥च्तुर्भि: क्लाप्क्म्॥ स व्यश्राम्यत् क्षणं यावदपश्यत् तावदग्रतः । अशोकमूले ध्यानस्थं तं मुनि प्रतिमाधरम् ॥ 44 ॥ भक्तयोल्लसितरोमाञ्चोऽतिशैत्यादिव तत्क्षणम् । तं प्रदक्षिणयामास ववन्दे च मुनिं नृप्ः॥45॥ पारयित्वा मुनिर्व्यानं धर्मलाभाशिषं ददौ । स्वकार्यमारब्धमपि सन्तोऽन्यार्थे त्यजन्ति हि ॥ 46 ॥ ततः स्वयम्प्रभमुनिर्विदधे धर्मदेशनाम् । तैस्तैर्निदर्शनैः श्रोतुः प्रत्यक्षानुभवामिव ॥ 47 ॥ श्रुत्वा तां देशनां राजा प्रतिबुद्धः क्षणादपि । धाम्नि गत्वाऽनन्तवीर्यं निजराज्ये न्यवीविशत् ॥ 48 ॥ कृतनिष्क्रमणोऽनन्तवीर्येण च बलेन च । उपस्वयम्प्रभं पर्यव्राजीत् स्तिमितसागरः ॥ 49 / / परीषहान् सहमानो महात्मा दुःसहानपि । स सम्यक् पालयामास मूलोत्तरगुणांश्चिरम् ॥ 50 ॥ पर्यन्तकाले मनसा श्रीमण्यं स विराद्धवान् । विपद्य च समुत्पेदे चमरेन्द्रोऽसुराधिपः ॥ 51 ॥ अनन्तवीर्योऽप्यशिषन् मेदिनीं सौपराजितः । निःसीमपौरुषधन: सुरैरप्यपराजितः ॥ 52 ॥ अन्येद्युः केनचिद् विद्याधरेण समभूत् तयोः । मैत्री पवित्रा संसर्गः सद्भिरेव सतां ytH॥53॥ ताभ्यां सोऽथ महाविद्यां विद्याधरवरो ददौ । साधयेथामिति चोपदिश्य वैताढ्यमभ्यगात् ॥ 54 / / बर्बरीति किरातीति नाम्नोभे चेटिके तयोः । अभूतां गीतनाट्यादिकलाकौशलशोभिते ॥ 55 / / गायन्त्यावथ नृत्यन्त्यौ रम्भादिभ्योऽपि शोभनम् । रञ्जयामासतुश्चित्तं ते विष्णु-बलभद्रयोः ॥ 56 / / आस्थानीमन्यदाऽऽस्थाय तालाङ्क-गरुडध्वजौ । प्रावर्तेतां कारयितुं ताभ्यां नाटकमुत्तमम् ॥ 57 / / तदानीं च cala~ccUlo वृषीपाणि-स्त्रिदण्डभृत् । साक्षसूत्र-ब्रह्मसूत्र: कौपीनी पीनकुक्षिकः ॥ 58 ॥ श्वेतवर्णो राजहंस इव यायी विहाय्सा। सौवर्णपादुकान्यस्तपादो धृतकमण्डलुः ॥ 59 ॥ सञ्चरन्नखिले लोके क्ल्हालोक्कौतुकी। आस्थान्यामाययौ तस्यां नारदोऽस्थैर्यपारदः ॥60॥tribhirvishesskm|| 1.सोऽहवादळे0 खंता. वा.1-2॥2. शरद्धन-प्रावृधना0 छा. दे. मु.॥3. प्रापतुः ॥ 4. शास्त्राणि पा. विना । / 5. गुरोरपि उपजीव्यं ज्ञानं yayostau ॥ 6.muni ma mu.||7.jnyaanaatishys sN.||8.ashvaan ||9.vipriitaan ||10.ashvkriiddaayaaN रेवन्त: सूर्यपुत्र इव ॥ 11. विश्रान्ता जीमूता मेघा यस्मिंस्तदिव ॥ 12.बहलैस्तरु0 खंता.पाता. सं. ता. पा. ॥ 13. निर्झरोद्गारवद् गिरिखस्थं गिरिशिखरमनुहरति इति ॥ 14. व्यजनम् ॥ 15. शाद्वला हरिततृणवती उर्वी यस्य तत् । / 16.0 लवलीक्षोदवाहिभिः सं. ता. ला. पा. ॥ 17. कृतं सैरन्ध्या: दास्या: कर्म यस्य तत् । / 18. श्रियो वासगृहोपमम् पा. ॥ 19. प्रमोदेन स्तिमिते निश्चले ईक्षणे नेत्रे यस्य सः ॥ 20. 'पञ्चभिः कुलकम् ' खंता. पाता. वा.1-2॥ 21. अपराजितेन ॥ 22. गत्वा पर्यव्राजीनरेश्वरः छा. दे. मु. ॥ 23. सहमानोऽति-महादुःस0 मु.॥ 24.चारित्रम् । / 25. अपराजितेन भ्रात्रा सहितः ॥ 26. अनन्तवीर्यापराजितयोः, बलाऽनन्तवीर्ययोः छा. दे. मु. / / 27. अपराजिता-'नन्तवीर्यो । / 28. चलच्छिखः । / 29. ऋषीणामासनं वृषी । / 30. जपमालोपवीतसहितः ॥ 31. गुह्याच्छादनवस्त्रखण्डवान् ॥ 32. श्वेतवस्त्रो पा. ॥ 33. सभायाम् ॥ 34. तस्य खंता. ता. ला. पा. ॥ 35. अस्थिरतायां पारद इव चञ्चल इति यावत् । / Page #36 -------------------------------------------------------------------------- ________________ द्वितीय: सर्ग:) त्रिषष्टिशलाकापुरुषचरितम् । 'राम-विष्णू ब्र्ब्रिका-किरातीनात्त्केक्स्स्न्ने। व्याक्षिप्तमनसौ तं च नाऽसभाजयतामृषिम् ॥ 61 ॥ पाकुपितो नारदोऽप्येवं चिन्तयामास चेतसि । मामप्यभ्यागतं नाऽभ्युदस्थातां दुर्मदाविमौ ॥ 62 ॥ नाटकं bhvmNsaataamaashcettiimaatryorime| आयातमितरजनवन् मां पुन: पश्यतोऽपि न ॥ 63 ॥ प्रेष्ठचेटिकयोश्चेटप्रष्ठयोरिव तद् द्रुतम् । अवज्ञाया: फलमहं दर्शयिष्यामि सम्प्रति ॥ 64 ॥ चिन्तयित्वेति सहसा नारदः पवमानवत् । / जगाम वैताढ्यगिरौ दमितारिनृपान्तिके ॥ 65 ॥ विद्याधरेन्द्रो दमितारिरपीन्द्र इव shriyaa। विद्याधरधराधीशैः शतश: परिवारितः ॥ 66 / / सिंहासनं पादुके च त्यक्त्वा सद्य: ससम्भ्रमः । अभ्युत्तस्थौ समायाते नारदे दूरतोऽपि हि ॥67॥[युग्म्म्] तत्तु सिंहासनं तस्मै दमितारिरदापयत् । प्रतिपत्तिस्तादृशानामृषीणां कियतीयती ? ॥ 68 ॥ तत्तु सिंहासनं त्यक्त्वा स्ववृष्यां स upaavisht। भक्तिमेव हि काङ्क्षन्ति न हि वस्तूनि तादृशाः ॥ 69 ॥ तं नारदो जगादेवं त्रिखण्डविजयेश्वर! / विद्याधराधिनाथाय स्वस्ति तुभ्यं महौजसे ॥ 70 ॥ राज्ये राष्ट्रे पुरे गोत्रे सम्बन्धिषु प्रिग्र्हे। अन्यत्रापि भवद्गृह्ये सर्वत्र कुशलं नृप! ? ॥ 71 ॥ दमितारिरदोऽवादीत् सर्वत्र कुशलं म्म्। विशेषतोऽतः परं तु मुने! भवदनुग्रहात् ॥ 72 ॥ भवन्तं किं तु पृच्छामि स्वच्छन्दं व्योम्यायिना। अदृष्टपूर्वं किं दृष्टमाश्चर्यं भवता क्वचित्? ॥ 73 ॥ सिद्धो मनोरथो मेऽसौ चिन्तयन्निति नारदः । हर्षोत्फुल्लकपोलाक्षो दमितारिमदोऽवदत् ॥ 74 / अद्यैव दृष्टमस्माभिः सुर्लोकेऽप्य्स्म्भ्वि। आश्चर्यमेकं धरणीपरिभ्रमणजं फलम् । / 75 / / शुभाऽऽख्यायां महापुर्यां क्रीडयाऽद्य गतोऽस्म्यहम् । आस्थानस्थमपश्यं चाऽनन्तवीर्य महीपतिम् ॥ 76 ॥ तस्याऽग्रतो बर्बरिका-किरातीभ्यां च नात्त्क्म्। तत्राऽभिनीयमानं स्म पश्याम्याश्चर्यकारणम् ॥ 77 ॥ . उभौ लोकौ सञ्चरामि द्यां भुवं च कुतूहलात् । न च क्वचिन् मया दृष्टमीदृग्नाटकमद्भुतम् । / 78 ॥ शक्रो यथा हि सौधर्मे विजयार्धेऽत्र भूप्ते!| आश्चर्यभूतवस्तूनां तथा त्वमसि भाज्ञ्म्॥79॥ किं विद्याभि:? किमोजोभि:? किं तेजोभि:? किमाज्ञया? / किंराज्येन? न यद्यत्र तदानयसि नाटकम् ॥ 80 ॥ इत्युक्त्वा नारदमुनिरुप्तबीज इवाऽवनौ । तत्र स्वार्थं सङ्क्रमय्य नभसा रभसा ययौ ॥ 81 ॥ पत्रिखण्डविजयैश्वर्यगर्वित: प्राहिणोदथ । दमितारिनृपो दूतमपराजितबन्धवे ॥ 82 ॥ शुभाख्यां स पुरीं गत्वाऽनन्तवीर्यं सहाग्रजम् । नमस्कृत्येत्यभाषिष्ट विशिष्टवचनक्रमः ॥ 83 ॥ विजयार्धेऽत्र यत्किञ्चिदद्भुतं वस्तु जाय्ते। तत्सर्वं राजराजस्य दमितारेरसंशयम् । / 84 / / उभे नाटककारिण्यौ प्रसिद्ध तव चेत्तिके। बर्बरी च किराती च प्रेष्येतां दमितारये ॥ 85 ॥ स्वाधीनं तस्य चेट्यादि सर्वराज्यस्य य: पति: / दीयमाने हि सदने किं भवत्यश्वक: पृथक्? ॥ 86 / / जगादाऽनन्तवीर्योऽपि गच्छ त्वं दूत! स्म्प्र्ति। आलोच्य किञ्चिदचिरात् प्रेषयिष्यामि चेटिके ॥ 87 / / इत्युक्तो विष्णुना दूतो मुदितोऽभ्येत्य सत्वरम् । प्रयोजनं कृतप्रायं शशंस दमितारये ॥ 88॥ कुण्डाविव च्छन्नवही गूढामर्षावितश्च तौ। मन्त्रयामासतुरुभावपराजित-शाङ्गिणौ ॥ 89 ॥ अस्मानाकाशयानेन विद्यासिद्धिबलेन च । एवमाज्ञापयति स नाऽस्मत् तस्याऽधिकं परम् ॥ 10 ॥ विद्याधरेण सुहृदा विद्या दत्ता: पुरा हि या:| साम्प्रतं साधयावस्तास्तत: को नौ तपस्व्यसौ? ॥ 91 ॥ इत्यचिन्तयतां यावदुभौ तौ भ्रातरौ रहः । प्रज्ञप्त्याद्यास्तावदागुर्विद्या: सङ्केतिता इव ॥ 12 ॥ 1. अपराजिताऽनन्तवीर्यो । / 2. सत्कारं नाऽकुरुताम् ; नाउसम्भाषयतामृषिम् खंता. ॥ 3. नैवाभ्युदस्थातां मदादिमौ दे. छा. मु. ॥ 4. आयात हीनजनवत् ला. छा. मु.॥5. प्रेष्ठे अतिप्रिये चेट्यौ दास्यौ ययोः ॥ 6. दासाग्रेसरयोः ॥ 7. पवन इव । / 8. स्वश्रिया मु.॥9. तत्र ता. विना । / 10. तत्र ता. छा. de. mu.॥11. bhvtpksse||12. हर्षेण उत्फुल्लो कपोलौ अक्षिणी च य्स्य्॥13. भूमि सं. मु. ॥ 14. इत्युदित्वा मु.॥15. उप्तं बीजं कलिरूपं येन । / 16. नमश्चक्रे चाभाषिष्ट ता. दे. मु. / / 17. प्रेष्यतां खंता. पाता. वा.1-2 विना । / 18. *तुरपराजितानन्तशक्तिको सं. ता. पा. ला. खंता. पाता. वा.1-2॥19. रहसि-एकान्ते । 20. कृतसङ्केता इव । / Page #37 -------------------------------------------------------------------------- ________________ 20 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व तडित्तेज:समोद्योता नानाल्न्ग्कार्भूस्सिताः। विचित्रदिव्यवसना जजल्पुः प्राञ्जलीति ताः॥93॥ ता एता: स्मो वयं विद्या या: सिषाधयिषू युवाम् । पूर्वजन्मनि सिद्धत्वादिदानीमप्युपस्थिताः ॥ 14 ॥ युष्मद्वपुषि सङ्क्रान्तिं मन्त्रास्त्र इव देवताः । करिष्यामो महाभागौ! समादिशतमद्य नः ॥ 95 / / एवमस्त्विति तद्वाचा तदात्मत्वं तदङ्गयोः । विद्या. प्रपेदिरे पूर्वापराब्ध्योरिव निम्न्गाः॥96॥ निसर्गतोऽपि बलिनौ विद्यासिद्ध्या तया पुन: / तावभूतामभ्यधिकं सिंहौ संवर्मिताविव ॥ 17 ॥ पूजां तासां च विद्यानां गन्धैर्माल्यैर्मनोरमैः । चक्रतुस्तौ न लङ्घन्ते पूज्यपूजां विवेकिन्ः॥98॥ अत्राऽन्तरे पुनर्दूतो निर्दिष्टो दमितारिणा । वेगादुपेत्य साक्षेपं पर्यभाषिष्ट ताविति ॥ 19 ॥ भो भो! युवाभ्यां युवभ्यां खंगिभ्यामिव स्म्प्र्ति। अज्ञानत्वात् समारब्धः कोऽयं स्वामिनि विप्लव:? ॥ 10 ॥ चेटिके प्रेषयिष्याव इत्युक्त्वा प्रेषिते न यत् । मुमूर्षु किं युवां मूर्जी! ? ज्ञात: सोऽमर्षणो न किम्? ॥ 10 ॥ कृत्याद्वयमिदं वां हि चेटिव्याजादुपस्थितम् । समूलौ वामनुन्मूल्य मन्ये न खलु यास्यति ॥ 102 / / मा युवां बहुदौ भूतं दत्तमद्यैव चेटिके । ग्रहीष्यत्यन्यथा स्वामी ते च राज्यश्रियं च वाम् ॥ 103 / / गूढकोप: प्रभविष्णुरपि विष्णुस्तत: सुधीः । स्मितज्योत्स्नास्तबकिताधर: सौम्नेत्युवाच तम् ॥ 104 ॥ रत्नैर्महा(विणैः प्रचुरैः कुञ्जरैर्हयैः । प्राभृतीकृत्य सन्तोष्यो दमितारिनरेश्वरः ॥ 105 ॥ दमितारिः स चेदाभ्यां चेटीभ्यामपि तुष्यति । ते गृहीत्वा तदद्यैव गच्छ त्वमपरेऽहनि ॥ 106 / / इत्युक्तो विष्णुना दत्तावासे दूतो जगाम स: / मन्यमानो दूत्यकलां कृतकृत्यामिवाऽऽत्मनः ॥ 107 / / पागृहभारमिव स्त्म्भेस्स्व्नोभार्मिवोक्स्स्सु। आरोपयामासतुस्तौ राज्यभारं स्वमन्त्रिषु ॥ 108 ॥ कीदृक्षो दमितारि:? स द्रष्टव्य इति कौतुकात् । तौ विद्यया बर्बरिका-किरीत्यभवतां ततः ॥ 109 ॥ अद्याऽपराजिता-'नन्तवीर्याभ्यां द्मितार्ये। प्रहिते स्व इति गत्वा पुंश्चेट्यौ दूत्मूच्तुः॥110॥ चेटिकाभ्यां समं ताभ्यां दूत: प्रमुदितो ययौ । उपेत्य वैताढ्यगिरौ दमितारिं व्यजिज्ञपत् ॥ 111 / / असुराश्चमरस्येव शक्रस्येव दिवौकसः । पन्नगा धरणस्येव गरुडस्येव पक्षिण: ॥ 112 ॥ रमणीग्रस्य विजयस्याऽर्धेऽत्र वसुधाभुजः । न लश्यन्ति भवत: शासनं दुष्टशासन! ॥113॥ग्म्म्॥ विशेषतोऽपराजिता-'नन्तवीरों नतौ त्वयि । सदा धत्तस्तवैवाज्ञां किरीटमिव मूर्धनि ॥ 114 ॥ इमे च ते बर्बरिका-किरात्यौ नाम चेत्तिके। नटीरत्ने प्राभृते ते ताभ्यां सद्यो ममाऽर्पिते ॥ 115 ॥ दमितारिश्च ते चेट्यावपश्यत् सौम्यया दृशा । गुण: श्रुतो जनश्रुत्याऽप्यनुरागाय तद्विदाम् ॥ 116 / / द्मितारिर्थाऽऽदिक्स्स्न्नात्त्काभिन्याय्-ते। अपूर्वस्य दिदृक्षा हि कालक्षेपं क्षमेत न ॥ 117 / / पाततश्च ते नटीपात्रे रङ्गे विविशतुः क्षणात् । प्रत्याहारादिकैरङ्गैः पूर्वरङ्गं च चक्रतुः ॥ 118 ॥ रङ्गाचार्यो रङ्गपूजां कुसुमाञ्जलिभिर्व्यधात् । यथादिशं न्यषीदच्च गोयन्यादिपरिच्छदः ॥ 119 ॥ नान्दीपाठं नटश्चक्रे नान्दीवादनपूर्वकम् । प्रस्तावनामङ्गयुक्तां नान्द्यन्तेऽभिनिनाय च ॥ 120 ॥ विचित्रनेपथ्यधरो नेपथ्ये गायनीजनः । जगौ च जातिरागाढ्यां पात्रप्रावेशिकी ध्रुवाम् ॥ 121 ॥ प्रकृत्यवस्था-सन्ध्यङ्गसन्धिसम्बन्धबन्धुरम् । प्रचक्रमेऽथाऽभिनेतुं नाटकं रससागरम् । / 122 ॥ सम्प्रयोगैरथैकान्तसुखपीयूषसिन्धुभिः । विप्रयोगैरपि त्त्त्द्दुःखाव्स्थानिब्न्ध्नैः॥123॥ तत्तत्सङ्घर्टेनोपायैरपायपरिहारत: / क्वाऽप्यभूत् स्मरसाम्राज्यसन्धिविग्रहकल्पनम् ॥124॥युग्म्म् ॥ 1. साधयितुमिच्छू ॥ 2. सिद्धास्तदिदानी0 मु.॥3. यथा मन्त्रास्त्रे देवता: सङ्क्रमणं कुर्वन्ति तथा ॥ 4. न्द्य्ः॥5. वर्मणा-कवचेन सम्बद्धौ । / 6. सतिरस्कार यथा तथा ॥ 7. युवभ्यां युवाभ्यां पाता., खड्गिभ्यां खड्गिभ्यामिव दे. / / 8. गण्डक: 'गेण्डो' इति भाषायाम् ॥ 9. अवमानः । / 10. रुष्टः । / 11. राक्षसी ॥ 12. भूतां0 खंता. पाता. वा.1-2॥13. चेट्यौ । / 14. समर्थोऽपि ॥ 15. सामवाक्येन ॥ 16. धनैः । / 17. दत्तावासो दे. ॥ 18. दूतकलां दे. मु. ॥ 19. वृषभेषु शकटभारमिव । / 20. सुमन्त्रिषु दे. मु. ॥ 21. बर्बरिका च किराती च बर्बरिकाकिरात्यौ अबर्बरिकाकिरात्यौ बर्बरिका-किरात्यौ अभवतामिति बर्बरिकाकिरात्यभवताम् ॥ 22. स्त इति मुं. ॥ 23. धरणेन्द्रस्य । / 24. खंता. पाता. वा.1-2 प्रतिषु नास्ति । / 25. रङ्गभूमौ ॥ 26. गायिकादिपरिवारः ॥ 27. जातिरागाद्यां पात्रप्रावेशिकां दे. ता. छा. मु.॥ 28. गीतिम् । / 29. सबटनोपायै0 खंता. पाता. वा.1-2॥ Page #38 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ). त्रिषष्टिशलाकापुरुषचरितम् । 'तुन्दिलैर्दन्तुरैः खङ्गैः कुब्जैश्चिपिटनासिकैः । विकीर्णकेशैः 'खल्वाटैः काणैर्व्यङ्गैरथाऽपरैः ॥ 125 ॥ अपानघण्टैर्भस्माङ्गैः कक्षा-नासिकवादकैः । कर्ण-भ्रूनर्तकैरन्यजनभाषानुवादकैः ॥ 126 ॥ विदूषक - विटप्रायैः सद्यः कपटमुग्धकैः । ग्रामीणवदहास्यन्त छेकाः पौरा अपि क्वचित् ॥ 127 ॥ त्रिभिर्विशेषकम् ॥ आकाशभाषणैर्दैवोपालम्भैरश्रुमोक्षणैः । अस्थानयाचनैर्भूमिलुठनै रोदनैरपि ॥ 128 ॥ `भृगुपात-तैरूद्बन्ध-जल-वह्निप्रवेशनैः । विषादिभक्षणैः shstrghaatairhRttaaddnairpi||129|| ऋद्धिप्रणाशेष्टवधादिजन्मभिरनेकशः । आर्द्रीकृता नृशंसा अप्यमुञ्चन्ताऽश्रु कुत्रचित् ॥ 130 ॥ त्रिभिर्विशेषकम् । / दन्तौष्ठपीडनैर्नेत्ररागैर्भृकुटिबन्धनैः । गण्डस्फुरण-हस्ताग्रनिष्पेषैर्भूमिपाटनैः ॥ 131 ॥ आयुधाकर्षणइ रक्ताकर्षणैर्वेगधावनैः । सम्प्रहारैः प्रहारैश्च गात्रकम्पा -'श्रुमोक्षणैः ॥ 132 ॥ दारापहार-भृत्याधिक्षेपप्रभृतिजन्मभिः । क्वाऽपि कम्पमवाप्यन्त नरा धीरतरा अपि ॥ 133 ॥ tribhirvishesskm|| गाम्भीर्य धैर्य-शौण्डीर्य-वैशारद्यैस्तथाऽपरैः । अवदाततरैस्तैस्तैस्त्यागप्रभृतिभिर्गुणैः ॥ 134 ॥ द्विवर्तिविक्रम- नयाध्यवसायादिजन्मभिः । निसर्गभीरवोऽप्यासन् सद्यः सञ्जातपौरुषाः ॥ 135 ॥ युग्मम्॥ तालुकण्ठोष्ठशोषेण चलनेत्रनिरीक्षणैः । करकम्पैः स्व्र्भेदैर्वैर्व्न्न्र्यैरृजुलेक्स्स्न्नैः॥136॥ प्रेतादिविकृतालोक-तत्स्वरश्रवणादिजैः । अनीयत त्रासदशां क्षणं वाऽपि सभाजनः ॥ 137 ॥ युग्मम् ॥ अङ्गसङ्कोच-ha~llAsa-नासा-मुखविकूणनैः । निष्ठीवनैरोष्ठदलमोटनप्रमुखैरपि ॥ 138 ॥ pU~ti-वान्ति-व्रण-कृमिप्रेक्षणश्रवणादिजैः । नितान्तमहृणीयन्त क्षणं सामाजिका अपि ॥ 139 ॥ युग्म्म्॥ विस्तारणैर्लोचनानां निर्निमेषनिरीक्षणैः । स्वेदा 'श्रु-पुलकोद्भेदैः साधुवादादिकैरपि ॥ 140 ॥ दिव्यालोकेप्सितप्राप्तीन्द्रजालप्रेक्षणादिजैः । विस्माय्यन्ते स्म सहसा क्वचनाऽपि सभासदः ॥149॥युग्म्म्॥ मूलोत्तरगुर्णैर्ध्यानैरध्यात्मग्रन्थचिन्तनैः । सद्गुरूपासनैर्देवपूजाद्यैरितरैरपि ॥ 142 ॥ वैराग्य-संसारभय-तत्त्वज्ञानादिजन्मभिः । शममीयुः क्वचिदपि विषैयास्वादगृध्नवः ॥ 143 ॥ युग्म्म्॥ यथा यथाऽभ्यनीयन्त रसाः सर्वे कुशीलवैः । सामाजिकजनः सर्वस्तन्मयोऽभूत् तथा तथा ॥ 144 ॥ vAcikAdyairabhinayairyathAvadu'papAditaiH / अलक्ष्यन्ताऽभिनेतारोऽप्यभिनेया इवाऽऽगताः ॥ 145 ॥ तं नाटकविधिं प्रेक्ष्य नृपः प्रेक्षावदग्रणीः । संसाररत्नभूतं तच्चेटीद्वयममन्यत ॥ 146 ॥ अथ नाटकशिक्षायै मायानट्योस्तयोर्नृपः । पुत्रीं समर्पयामास नामतः कनकश्रियम् ॥ 147 ॥ राकाशशाङ्कवदनां त्रैस्यदेणीविलोचनाम् । पक्वबिम्बाधरां कम्बुकण्ठीं बिसलताभुजाम् ॥ 148 / / स्वर्णकुम्भोपमकुचां वज्रमध्यकृशोदरीम् । वापीगम्भीरनाभीकां पुलिनाभकटीतटाम् ॥ 149 ॥ करभोरूं मृगीजङ्घां पद्मोपमकरक्रमाम् । लावण्यजलमग्नाङ्गीं मधुरालापशालिनीम् ॥ 150 ॥ शिरीषैसुकुमाराङ्गीं कुमारीं प्राप्तयौवनाम् । दृष्ट्वा कपटचेट्यौ ते मधुरालापपूर्वकम् ॥ 151 ॥ भूयो भूयो दर्शयित्वा शिक्षयामासतुर्भृशम् । तन्नाटकं साभिनयं सर्वं निर्वणावधि ॥ 152 ॥ पञ्चभिः कुलकम् । मध्ये मध्ये नाटकस्याऽनन्तवीर्यं महाभुजम् । ते चेट्यौ जगतुः कामं रूप-शौर्यादिभिर्गुणैः ॥ 153 ॥ कनकश्रीरथाऽपृच्छत् क एष पुरुषोत्तम: ? / हे युवत्यौ ! युवाभ्यां यो गीयतेऽत्र क्षणे क्षणे ॥ 154 ॥ ॥ अथाऽपराजितो मायाचेटी स्मित्वेदमब्रवीत् । शुभानने! शुभेत्यस्ति विजयेऽस्मिन् महापुरी ॥ 155 ॥ 21 1. बृहत्कुक्षिभिः ॥ 2. अकेशमस्तकैः ॥ 3. विकलाङ्गैः ॥ 4. चतुराः ॥ 5. गिरिशिखरात् पतनम् ॥ 6. पाशबन्धः । / 7. दन्तोष्ठपीडनैर्नेत्र0 ता. दे. छा. पा. ॥ 8. करतलपेषणैः । / 9. शोणितकर्षणैः ॥ 10. युद्धैः ॥ 11. तिरस्कार ॥ / 12. स्थैर्य0 खंता. पाता. वा. 1-2 ॥ 13. शौर्यम् ॥ 14. पाण्डित्यैः । / 15. शत्रुवर्त्तिपराक्रमनयाध्यवसायादिजन्मभिः ॥ 16. तालुकण्ठौष्ठशोषेण पा. छा. सं. दे. पाता. ॥ 17. स्वरभेदैर्वैवर्ण्योष्मजलोक्षणै: ता. छा. मु.; * वैवण्यैर्नृजुलो क्षणैः खंता.; 0 वैवण्यैर्नृजलोक्षणैः पाता. वा. 1-2 ॥ 18. निस्तेजोभिः ॥ 19. हृदयस्य खेदः । 20. दुर्गन्धिः ॥ 21. नितान्तमघृणीयन्त मु.; नितान्तमगर्हणीयन्त ला; घृणामन्वभूवन् ॥ 22. गुणध्यानै0 मु. ॥ 23. विषयास्वादलोलुपाः ॥ 24. नटैः । / 25. 0दुपपातितै: मु. ॥ 26. बुद्धिमत्सु अग्रणीः । / 27. मायाचेट्योस्त0 पा. दे. मु. ॥ 28. त्रस्यन्ती या मृगी तत्सदृशे लोचने यस्याः सा । / 29. शिरीषसुकुमारां तां खंता. पाता. वा. 1 - 2, दे. मु. विना च ॥ 30. निर्वहणः नाटकस्य सन्धिः sa avadhiryasmin // For Private Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ 22 कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं तस्यां च नाम्ना स्तिमितसागरो गुणसागरः । दिवाकरः प्रतापेन बभूव वसुधाधवः ॥ 156 ॥ जज्ञे महात्मनस्तस्य तनयो विनयैकभूः । ज्येष्ठोऽपराजितो नाम विपक्षैरपराजितः ॥ 157 ॥ कनिष्ठोऽनन्तवीर्योऽभूदकनिष्ठोऽमलैर्गुणैः । रूपेण जितकन्दर्पो द्विड्दर्पग्रन्थिदारणः । / 158 / / स वेदान्यः सत्यसन्धः शरणागतवत्सलः । नागराजायतभुजः शिलापृथुभुजान्तरः ॥ 159 ॥ वासागारं श्रिय इव भुवोऽप्याधारभूरिव । आश्रिताम्भोजमार्तण्डो दाक्षिण्यक्षीरसागरः ॥ 160 ॥ कियद्वा वर्ण्यतेऽस्माभिः स महात्माऽल्पबुद्धिभिः । तत्तुल्यो नाऽपरः कोऽपि सुरासुरनरेष्वपि ॥ 169 ॥ tribhirvishesskm|| कनकश्रीस्तमाकर्ण्य दृष्ट्वेव पुरतः स्थितम् । वाताहतेव सरसी बभूवोत्कलिकावती ॥ 162 ॥ रोमाञ्च व्याजतो भिन्ना साक्षात् स्मरशरैरिव । पाञ्चालिकेव निःस्पन्दा सा दध्याविति चेतसि ॥ 163 ॥ धन्यः स विषयो धन्या सा pU~rdhanyA च सा प्रजा । धन्यः स स्त्रीजनोऽनन्तवीर्यो येषां स नायकः ॥ 164 ॥ कुमुद्वतीर्मोदयते दूरस्थोऽपि करैः शशी । शिखण्डिनीस्ताण्डवयत्यम्बरस्थोऽपि वारिदः ॥ 165 ॥ उपपन्नमिदं तेषां 'र्हन्त दैवानुकूल्यतः । अनन्तवीर्ये मयि च कीदृग् दैवं भविष्यति? ॥ 166 ॥ दूरे तस्य पइंतीभावो द्रष्टव्योऽपि कथं नु सः ? / सिद्धौ मनोरथस्याऽस्य सखाऽपि खलु दुर्लभः ॥ 167 ॥ चिन्ताप्रपन्नां तामेवं विलोक्य कनकश्रियम् । इङ्गिताकारविदुर एवमूचेऽपराजितः ॥ 168 ॥ श्रुत्वाऽपराजितस्याऽनुजन्मानं मन्मुखादपि । किं ताम्यसि सशल्येव ? मुग्धे ! किं त्वं (तं) दिदृक्षसे ? ॥ 169 ॥ कनकश्रीरश्रुमुखी पद्मिनीव तुषारिणी । दीनदीनैवमवदत् स्वरभेदक्षताक्षरम् ॥ 170 ॥ 'आदित्यं करेणेन्दौ पद्भ्यां जिगमिषा दिवि । दोर्भ्यां तितीर्षा जलधौ दिदृक्षा तत्र मे खलु ॥ 171 ॥ भाधिनाथः सुभगः स मया मन्दभाग्यया । कथं दृग्गोचरीकार्य : कष्टं को मे मनोरथ: ? ॥ 172 ॥ ज्येष्ठा पुंनैट्युवाचैवं भद्रे ! तं चेद्दिदृक्षसे । तन्मुग्धेऽलं विषादेन दर्शयाम्यद्य तं तव ॥ 173 ॥ विद्याशक्त्याऽनन्तवीर्यं तं च तं चाऽपराजितम् । अत्राऽऽनये वन इव वसन्त-मलयानिलौ ॥ 174 ॥ कनकश्रीर्बभाषेऽथ सर्वं सम्भवति त्वयि । पारिपार्श्विक्यसि यतस्तयोर्गुणसमुद्रयोः । / 175 / / मन्येऽनुकूलं मे दैवमेवं यदभिभाषसे । त्वन्मुखेऽवातरन्नूनं काऽपि मे कुलदेवता ॥ 176 ॥ अतिष्ठाऽऽत्मनो वाचमधुनैव कलावति! / तादृशां परिवारोऽपि मिथ्या न खलु भाषते ॥ 177 ॥ ॥athaa''vishckrtuH स्वं स्वं रूपं रूपमनोभवौ । सद्योऽपराजिताऽनन्तवीर्यौ तुष्टाविवाऽमरौ ॥ 178 ॥ ऊचेऽपराजितो भद्रे! कीर्तितो यो मयाऽद्य सः । मद्भ्राताऽनन्तवीर्योऽयं संर्वेदत्येष वा न हि ? / / 179 / / स्तोकमेव मयाऽऽख्यातमस्य रूपादिवैभवम् । वाचामगोचरस्तत्तु गोचरीकुरु चक्षुषोः ॥ 180 ॥ आवेग-विस्मय-व्रीडा-प्रमोद-मद- चापलैः । तद्दर्शनाद् दमितारिकन्या युगपदानशे ॥ 189 ॥ अपराजितपादानां सद्यः श्वशुरमानिनी । उत्तरीयेण नीरेंङ्गी तन्वङ्गी विदधेऽथ सा ॥ 182 ॥ ॥ आसीदनन्तवीर्योऽपि स्मरमेघमहोदयात् । रोमाञ्चदन्तुरवपुः कदम्ब इव पुष्पितः ॥ 183 ॥ उत्सृज्य सहजं मानं मैन्दाक्षं च मृगेक्षणा । स्वयं द्वैतित्वमालम्ब्याऽनन्तवीर्यमदोऽवदत् ॥ 184 / / वैताढ्यपर्वतः kva'yaM? सा शुभाख्या पुरी क्व च ? / नारदाच्च क्व तातस्य तच्चेटीनाटकश्रुतिः ? ॥ 185 ॥ युष्मत्पार्श्वे च तातेन तच्चेटीयाचनं क्व च ? / चेटिकारूपधरयोर्युवयोः क्वेह वार्डेऽगतिः ? ॥ 186 ॥ क्व वा नाटकशिक्षायै युवयोरर्पिताऽस्म्यहम्? / आर्यपुत्र! तवाऽऽर्येण क्व वा त्वद्गुणैकीर्तनम् ? ॥ 187 ॥ 1. शत्रुभिः ॥ 2. दानशीलः । 3. सत्यप्रतिज्ञः ॥ 4. उत्कण्ठिता ॥ 5. पुत्तलिका (पूतलीति भाषायाम्) / / 6. देश: / / 7. पुरी । / 8. कुमुद्वतीं मोद0 मु. ॥ 9. मयूरी: ताण्डववती करोति, नर्तयतीत्यर्थः ॥ 10. हितदैवा0 पाता. वा. 1-2 ॥ 11. पतिभावो मु. ॥ / 12. चिन्तां प्रपन्नां मु. ॥ 13. आदातुमिच्छा । / 14. करेणेन्दोः छा. ॥ / 15. ज्येष्ठा तु नट्यु0 पाता । / 16. सेविका । / 17. पालय । / 18. रूपेण कामदेवौ । / 19. संवदत्यथवा ता. पा. खंता., संवदत्यन्यथा छा. दे. / मिलति । / 20. 'लाज' इति भाषायाम् ॥ 21. लज्जाम् ॥ 22. दूतीत्व0 खंता. पाता. वा. 1-2 / / 23. क्वाऽऽर्य! दे. मु. ॥ 24. आगमनम् । / 25. वर्णनम् ॥ For Private Personal Use Only (पञ्चमं पर्व Page #40 -------------------------------------------------------------------------- ________________ द्वितीय: सर्ग:) त्रिषष्टिशलाकापुरुषचरितम् । क्व वा युवाभ्यां सद्योऽपि साक्षात्करणमात्मनः? / एतत्सर्वमसम्भाव्यं मद्भाग्योपचयादभूत् ॥ 188 / / नाट्याचार्यो यथा त्वं मे त्वमेव हि पतिस्तथा ! अत: परं ते मद्धत्या न चेत् पासि मनोभवात् ॥ 189 ॥ गृहीतं श्रुतमात्रेण त्वया मे हृदयं पुरा । गृहाण पाणिमधुना प्रसीदाऽनुगृहाण माम् ॥ 190 ॥ वैताढ्यपर्वतेऽमुष्मिन् दक्षिणोत्तरयोरपि । श्रेण्योर्विद्याधरेन्द्राणां कुमारेषु युव्स्व्पि॥191॥ भवादृशवराभावादभावो मे भवेद् ध्रुवम् । दिष्ट्या प्राप्तोऽसि जीवातुर्जीवलोकैकचन्द्रमाः ॥192॥युग्म्म्॥ अनन्तवीर्यो व्याहार्षीत् सुभ्र! य्द्येव्मिच्छ्सि। उत्तिष्ठ तर्हि गच्छामः सुभगे! नगरी शुभाम् ॥ 193 ॥ कनकश्रीरप्यवोचत् त्वं praannaanaampiishisse| मम किं तु पिता दुष्टो विद्यासामर्थ्यदुर्मदः ॥ 194 / / करिष्यति महानर्थमनर्थनिलयो ह्ययम् । एकाकिनौ भवन्तौ तु निरस्त्रौ बलिनावपि ॥195॥युग्म्म्॥ स्मित्वोचेऽनन्तवीर्योऽपि मा भैषीरयि कातरे! / कतरस्ते पिता सर्वाभिसार्यप्याऽऽर्यसङ्गरे? ॥ 196 ॥ अन्यो वा पृष्ठतः कोऽपि युयुत्सुर्यः स्मेस्स्य्ति। तं मृत्यु प्रापयिष्याम: प्रिये! निःशङ्कमेहि तत् । / 197 / / पाइत्युक्ताऽनन्तवीर्येण निजदोर्वीर्यशालिना । प्रतस्थे कनकश्री: श्रीरिव साक्षात् स्वयंवरा ॥ 198 ॥ अनन्तवीर्योऽप्युद्बाहुः प्रासाद इव सध्वजः । इत्यूचेऽत्युच्चकैर्मेघघोषगम्भीरया गिरा ॥ 199 / / भो! भाः सर्वे पुराध्यक्षा:! सेनाधिपतयश्च भोः! / भो! मन्त्रिण:! कुमारा भो! भासामन्ता! भटाश्च भोः! ॥ 200 ॥ अपरेऽपि दमितारेर्ये केचित् पक्षपातिनः । ते सर्वेऽवहितीभूय शृण्वन्तु वचनं मम ॥201॥[युग्म्म्] असावनन्तवीर्योऽहमपराजितराजितः । दमितारेवुहितरं स्ववेश्मनि नयाम्यमूम् ॥ 202 / / अपवादोन दातव्यो नीता चौरिकयेत्यहो! नोपेक्षध्वं निरीक्षध्वं स्वशक्तिं शस्त्रधारिणः ॥ 203 / / एवमुद्धोषणां कृत्वा सप्रिय: साप्राजित्ः। वैक्रियेण विमानेनाऽनन्तवीर्यश्चचाल खे॥204॥ पादमितारिस्तु तच्छ्रुत्वा कोऽसाववनिगोचरः । मर्तुकामस्तपस्वीति वदन्नित्यादिशद्भटान् ॥ 205 / / सभ्रातरममुं क्षुद्रं हत्वा धृत्वाऽथवा द्रुतम् । समानयध्वं तनयामस्मिन् फलतु दुर्नयः ॥ 206 ॥ तेनैवमुक्ताः सुभटा: स्फुटमुटवृत्तयः । अधावन्तोदस्तशस्त्रा उद्दन्ता इव दन्तिनः ॥ 207 ॥ तदाऽपराजिता-'नन्तवीर्ययोर्वीर्यशालिनोः । सीर-शार्ङ्गप्रभृतीनि दिव्यरत्नानि जज्ञिरे ॥ 208 ॥ दमितारिभटास्ते प्राग नैकशो दमितारयः । pa~jahuryugapacchastrairdhArAbhiriva वारिदाः ॥ 209 ॥ ततोऽचलितयोः क्रोधात् पुरुस्स्व्याघ्र्योस्त्योः। अनायासरणेनापि त्रेसुस्ते हरिणा इव ॥ 210 ॥ श्रुत्वा पलायितांस्तांस्तु दमितारिरमर्षणः । अचालीद् गगनं कुर्वन् शस्त्रैर्वनमिवोद्रुमम् । / 211 ॥ अरे! युध्यस्व युध्यस्व तिष्ठ तिस्स्त्थाऽऽप्ताऽऽप्त्। मुञ्च मुञ्चाऽऽयुधमिदं मरिष्यसि मरिष्यसि ॥ 212 ॥ एष रक्षामि ते प्राणान् मुञ्चेमां स्वामिकन्यकाम् । इत्यादि सुभटालापान् विकटाटोपभीषणान् । / 213 ॥ आकर्ण्य कर्णकटुकान् कनकश्रीरजायत । आर्यपुत्राऽऽर्यपुत्रेति जल्पन्ती मोहविह्वला ॥214॥tribhirvishesskm|| स्माऽऽहेत्यनन्तवीर्यस्तामम्बरे पितॄडम्बरात् । किं मुह्यसि मुधा मुग्धे! मण्डूकरटितादिव? ॥ 215 / / दमितारिं ससैन्यं त्वं मैनौकमिव व्ज्रिन्ना। त्रास्यमानं मया पश्य हन्यमानमथाऽपि वा ॥ 216 / / एवमाश्वास्य कनकश्रियं शार्ङ्गधरो युधि । पञ्चास्यस्तर्जित इव ववले सापराजितः ॥ 217 ॥ पाकोटिशो वैरिकुट्टीका दमितारेर्महाभटा: / शार्जिणं वेष्टयामासुः प्रदीपं शलभा इव ॥ 218॥ ततश्चाऽनन्तवीर्योऽपि स्थैर्यमेरुरमर्षणः । ससर्ज विद्यया सद्यस्तच्चमूद्विगुणां चमूम् ॥ 219 ॥ 1. वृद्धः ॥ 2. मम हत्यापापम् । / 3. भवे ध्रुवम् मु.॥4.भाग्येन् । / 5. जीवनौषधम् ॥ 6. अयि इति कोमलामन्त्रणे ॥ 7. सर्वसैन्यसमेतोऽपि अपराजितयुद्धे ॥ 8.प्रापयिष्यामि पा.॥9. बाहू ऊर्वीकृत्य ॥10.0'नुच्च्कै0 खंता. ॥ 11. सामन्तभटाश्च भो! मु.॥12. सावधानीभूय ॥ 13. अपराजितेन राजितः सहितः । / 14. रङ्कः । / 15. उद्भटा उद्धता वृत्तिर्येषां ते॥16. शस्त्राण्युदस्यन्तः-उच्छालयन्तः । / 17. प्रागनेकशो ता. मु. विना । / 18. प्रहारं चक्रुः । / 19. ततो वलितयोः सं. छा. पा. ला. ॥ 20. उदधिका उच्चा वा द्रुमा यस्मिन् तत्, द्रुमविहीनमित्यर्थः । / 21. आग्च्छाऽऽग्च्छ्॥ 22. आह स्म इत्यन्वयः । / 23. पितुराडम्बरात् ॥ 24. भेकरुदनमिव ॥ 25. मैनाकनामानं पर्वतम् । / 26. युधे खंता.,ला. मु. विना ॥ 27. सिंहः । / 28. वैरिनाशकाः । / 29. 0मासुरनन्ता शलभा इव सं. ता. पा. ला. खंता. पाता. वा.1-2॥ Page #41 -------------------------------------------------------------------------- ________________ 24 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व प्रावर्त्तन्त तया योद्धं दमितारेस्ततो भटाः । असृक्पार्द्रवपुष: सधातव इवाऽद्रयः ॥ 220 / / मम प्रेयानयं भूयात् कबन्धो यस्य तान्न्द्द्वी। कुन्तप्रोत: सरति यस्तस्मै पत्येऽहमुत्सुका ॥ 221 / / योऽयं वर्णयति घ्नन्तं स कदा रंस्यते म्या। मुखे विशन्तं य: कुन्तं दन्तैर्धत्ते पति: स मे ॥ 222 ॥ य एष करिण: स्कन्धमारोहति स मे धवः । भग्नास्त्रो य: शिरस्केन योद्धा तस्याऽस्मि किङ्करी ॥ 223 ॥ उत्खातदन्तिदन्तेन य: शस्त्री सोऽस्तु मे प्रियः । इत्यम्बरे सुरस्त्रीणामनुरागोक्तयोऽभवन् ॥224॥च्तुर्भिः क्लाप्क्म्॥ दमितारेरपि सैन्या विद्याशक्त्याऽतिदुर्मदा: / न मनागप्यभज्यन्त समरे भद्रदन्तिवत् ॥ 225 / / पाञ्चजन्यं ततो जन्यनाटकाभिनये नटः । वादयामास नादेन रोद:कुक्षिम्भरि हरिः । / 226 ॥ तेन विष्णोर्जगज्जिष्णो: शङ्खनादेन मूर्छिता: / फेनायमाना न्यपतन सापस्मारा इव द्विषः ॥ 227॥ ततश्च रथमारुह्य दमितारिनृपः स्वयम् । युयुधेऽनन्तवीर्येण शस्त्रैरस्त्रैश्च दैवतैः ॥ 228 ॥ शाङ्गिणं दुर्जयं ज्ञात्वा जनकः कनकश्रियः । सस्मार चक्रं विधुरे प्रियमित्रमिवोर्द्धरम् । / 229 / / दमितारे: करे तच्च ज्वालाशतसमाकुलम् । समापपात रभसादौर्वानल इवाऽर्णवे ॥ 230 ॥ दमितारिरथाऽवादीदरे! तिष्ठन् मरिष्यसि । अद्यापि गच्छ मत्पुत्रीं मुक्त्वा मुक्तोऽसि दुर्मते! ॥ 231 / / अनन्तवीर्योऽपीत्यूचे त्वच्चक्रं त्व्द्स्न्पि। त्वत्कन्यकामिवाऽऽदाय व्रजिष्याम्यन्यथा न तु ॥ 232 / / एवमुक्तो दमितारिवलन् ज्वलेंनवद्रुषा । भ्रमयित्वाऽमुचच्चक्रमपराजितबन्धवे ॥ 233 ॥ चक्रतुम्बाग्रघातेन न्यपतन्मूर्च्छितो हरिः । द्राक् सुप्त इव चोत्तस्थावपराजितवीजितः ॥ 234 ॥ तदेव चक्रं पार्श्वस्थमाददे shaannpaanninaa| शतारमपि तत्पाणौ सहस्रारमभूच्च तत् ॥ 235 / / सोऽर्धचक्रधर: स्मित्वेत्यूचे प्रत्यर्धचक्रिणम् । कनकश्रीपितेति त्वं मुक्तोऽस्यद्याऽपि गच्छ भोः! ॥ 236 / / अवद दमितारिस्तं मदस्त्रेण किमस्त्र्यसि? / उत्तमर्णधनेनेवाऽधमर्णो धनवानरे! ॥ 237 / / चक्रं तन्मुञ्च मुञ्चेदं मुञ्च चाऽद्याऽपि पौरुषम् । अनन्तवीर्य! मद्वीर्यवाऔं वा लोष्टुंतां व्रज ॥ 238 ॥ इत्युक्तोऽनन्तवीर्यस्तं चक्रं कुद्धान्तकोपमः । मुमोच दमितारेश्च ba~kartA'mbujavacchiraH / / 239 / / उपर्यनन्तवीर्यस्य तद्वीर्यमुदिताः सुराः । पञ्चवर्णानि कुसुमान्यवर्षन्निति चोचिरे ॥ 240 ॥ पभो भो विद्याधरनृपाः! सर्वे शृण्वन्तु तत्पराः । विष्णुरेषोऽनन्तवीर्यो बलोऽयमपराजितः ॥ 241 / / एतत्पादानुपाध्वं तन्निवर्तध्वं रणाजिरात् । यस्योदय: स वन्द्यो हि यथा हीन्दुर्यथा रविः ॥ 242 / / ततो विद्याधरेन्द्रास्ते सर्वे नमितमौलयः । बलदेव-वासुदेवौ शरण्यौ शरणं ययुः ॥ 243 / / सह विद्याधरेन्द्रैस्तै: साग्रजः सप्रियो ह्रिः। प्रचचाल विमानस्थ: शुभां वरपुरीं प्र्ति॥244॥ गच्छन्नुपंकनकगियूंचे विद्याधरैर्हरिः । आशातनां मा स्म कार्षीः श्रीमतामर्हतामिह ॥ 245 / / सन्त्यत्र कनकगिरौ जिनचैत्यान्यनेकशः । यथावत् तानि वन्दित्वा वन्द्यपादा व्रजन्त्वितः । / 246 ॥ विमानादवतीर्याऽथ शाङ्गभृत् सपरिच्छदः । दृशां जनितशैत्यानि तानि चैत्यान्यवन्दत ॥ 247 ॥ कौतुकात् सं गिरिं पश्यन् सोऽपश्यदथ चैकत: / वर्षोपवासप्रतिमास्थितं कीर्तिधरं मुनिम् । / 248 / / कर्मणां घातिनां घातात् तदैवोत्पन्नकेवलम् । देवारब्धमहिमानं तं दृष्ट्वा मुमुदे हरिः ॥ 249 ॥ त्रिश्च प्रदक्षिणीकृत्य वन्दित्वाऽग्रे निषद्य च । शुश्राव देशनां तस्मात् प्राञ्जलि: सपरिच्छदः । / 250 ॥ 1. नृत्यवान् । / 2. कुन्तप्रोत: 'भाला' इत्यभिधे शस्त्रे प्रोतः ॥ 3. शिरष्केण खंता. पाता. वा.1-2 ॥ 4. खंता. पाता. वा.1-2 प्रतिषु न । / 5. विद्याशक्त्याऽपि मु.॥6. जन्यं युद्धं तदेव नाटकं तस्याभिनये ॥ 7. रोदसो: स्वर्ग-पृथ्व्योः कुक्षि मध्यभागं बिभर्ति तम् । / 8. अनन्तवीर्यः । / 9. फेनं(फीण) निष्कासयन्तः । / 10. दुःखे ॥ 11. सहायकम् । / 12. वडवानलः । / 13. अग्निवत् ॥ 14. द्राक् च सुप्त इवोत्तस्था0 खंता. पाता. वा.1-2 ॥ 15. अनन्तवीर्येण ॥ 16. वासुदेवानन्तवीर्यः ॥ 17. प्रतिवासुदेवदमितारिम् । / 18. दमितारिस्त्वम् सं. ला. पा. ॥ 19. अस्त्री-असवान् असि ॥ 20. उत्तमर्ण: 'लेणदार' इति ॥ 21. अधमर्णः 'देवादार' इति । / 22. लोष्ठताम् ला. मु. / 'ढेफु' इति भास्सा॥23. क्रुद्धयमोपमः । / 24. चिच्छेद । / 25. सेवध्वम् ॥ 26. रणाङ्गणात् । / 27. शरण्यं शरणं मु. ॥ 28. अनन्तवीर्यः ॥ 29. मेरुसमीपे ॥ 30. अनन्तवीर्यः ॥ 31. ज्ञानावरणीय-दर्शनावरणीय-मोहनीयान्सरायकर्मणाम्-आत्मनो ज्ञानादि-मूलगुणघातकानाम् ॥ 32. अन्न्त्वीर्य्ः॥ Page #42 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । देशनान्ते कनकश्रीनत्वा प्रपच्छ तं मुनिम् । कुतः पितृवधो बन्धुविरहश्च ममेदृश:? ॥ 251 ॥ आख्यन मुनिरिति द्वीपे धात्कीख्न्न्द्द्नाम्नि। अस्ति प्राग्भरते शङ्खपुरग्रामो महर्द्धिकः ॥ 252 ॥ श्रीदत्तानाम तत्राऽऽसीन्नारी दारिद्रयविद्रुता । परौकःकर्मकरणजीविकाधृतजीविता । / 253 / / कण्डनं पेषणं वारिवहनं गृहमार्जनम् । गृहलेपनमित्यादि सकलं दिवसं व्यधात् ॥ 254 / / लचिते सकलेऽप्यहि समपद्यत भोजनम् । आलोकनमिवोलूक्यास्तस्या ही मन्दभाग्यता । / 255 / / अपरेधुर्धमन्ती साऽऽसादयामास पर्वतम् । सुपर्वपर्वतमिव श्रिया श्रीपर्वताभिधम् ॥ 256 ॥ तत्राऽमलशिलासीनं गुप्तित्रयपवित्रितम् । दु:सहैरपराभूतं भूतैरिव परीषहैः । / 257 / / अखण्डपञ्चसमितिं मितेतरतप:श्रियम् । नि:सङ्ग निर्ममं शान्तं समकाञनलेष्टुकम् । / 258 / / शुक्लध्याने वर्तमानं शैलशृङ्गमिव स्थिरम् । नामत: सत्ययशसं सेक्षाञ्चक्रे महामुनिम् ॥259॥tribhirvishesskm|| कल्पद्रुममिव प्रेक्ष्य सा प्रीता प्रणनाम तम् । धर्मलाभं ददौ तस्यै सोऽपि श्रेयोद्रुदोहदम् ॥ 260 ॥ श्रीदत्ताऽप्यभ्यधत्तैवमीहग्दौःस्थ्यानुमानतः । पूर्वजन्मन्यहं धर्मं न ह्यकाष मनागपि । / 261 / / नित्यं दुष्कर्मदग्धाया मम त्वद्धर्मलाभगी: / मेघवृष्टिरिव ग्रीष्मतप्ताया: सानुमद्भुवः ॥ 262 / / यद्यप्यस्मिन्नयोग्याऽहं मन्दभाग्या तथाऽपि हि । अमोघं ते वच इति श्रेयसे किञ्चिदादिश ॥ 263 ॥ यथा भवान्तरे भूयो नेदृशी स्यां तथा कुरु । त्वादृशे त्रातरित्रात:! किं किं न स्यान मनीषितम्? ॥ 264 ॥ [इत्याकर्ण्य वचस्तस्या योग्यतां च विचार्य स: / धर्मचक्रवालं नाम तपोऽनुष्ठानमादिशत् । / 265 / / द्वे त्रिरात्रे चतुर्थानि सप्तत्रिंशदिह त्व्या। विधातव्यानि गुर्वर्हदाराधननिलीनया ॥ 266 / / प्रभावात् तपसोऽमुष्य न हि भूयो भविष्यति । अपत्यमिव वायस्यास्तवेदृक्षं भवान्तरम् ॥ 267 / / तदाऽऽदृत्य वचो वाचंयमाग्र्यं तं प्रणम्य च । सा जगाम निजं ग्रामं तपस्तच्चोपचक्रमे ॥ 268 ॥ तत्प्रभावात् पारणके स्वप्नेऽप्यप्राप्तपूर्वकम् । सा प्राप भोजनं स्वादु सुदशानाटकामुखम् ॥ 269 / / तत: प्रभृति सा कर्मवेतनं चाऽढ्यवेश्मसु । द्विगुणं त्रिगुणं चाऽऽप वस्त्राणि प्रवराणि च ॥ 270 / / एवं संकिञ्चना किञ्चिच्छ्रीदत्ता समजायत । पूजां देव-गुरूणां च यथाशक्ति ततोऽकृत ॥ 271 ॥ तत्सद्मनोऽपरेधुश्च जीर्णो वातादिताडितः । कुंड्यैकदेशो न्यपतल्लेभे स्वर्णादिकं च सा ॥ 272 / / तप:समाप्तौ च तयोद्यापनं विदधे महत् । चैत्यपूजा-साधु-साध्वीप्रतिलाभादिपूर्वकम् । / 273 / / तपोऽन्तपारणदिने यावद्दिग्वीक्षणं व्यधात् । मासक्षपणकं तावत् सुव्रतर्षि ददर्श सा ॥ 274 / / धन्यंमन्या तत: सा च प्रोसुकान्नादिना स्वयम् । तं प्रत्यलाभयन्नत्वा धर्मं प्रपच्छ चाऽऽर्हतम् ॥ 275 / / मुनिरप्यब्रवीदेवमेष केल्पो न न: शुभे! / यद्भिक्षार्थं गतैः क्वाऽपि क्रियते धर्मदेशना ॥ 276 / / यदि ते धर्मशुश्रूषा तद्वसतौ गतस्य मे। आगच्छे: समये भद्रे! जल्पित्वेति जगाम सा ॥ 277 / / कृत्वा च पारणं तस्य स्वाध्यायं कुर्वतो मुनेः । वन्दनार्थं पौरलोक: श्रीदत्ता च समाययौ ॥ 278 ॥ वन्दित्वा च यथास्थानमुपविष्टेषु तेषु सः । एवं प्रसन्नया वाचा विदधे धर्मदेशनाम् ॥ 279 ॥ 'संसारे चतुरशीतियोनिलक्षमटन् भ्वी। दैवादाप्नोति मानुष्यमन्ध: स्थानमिवेप्सितम् । / 280 / / तत्राऽपि सर्वधर्मेषु ज्योतिष्केष्विव चन्द्रमा: / प्रधान: खलु सर्वज्ञोपज्ञधर्म: सुदुर्लभः ॥ 281 / / तस्मात् तत्रैव कर्तव्यो यत्नः सम्यक्त्वपूर्वकम् । संसारी येन संसारवाधूइ तरति लीलया' ॥ 282 ॥ 1. पूर्वभरते ॥ 2. परगृहस्य कर्मकरणेन या आजीविका, तया धृतं जीवितं यया सा॥3.ख्न्न्द्द्न्म् । / 4. देवपर्वत मेरुमिव । / 5. अमिता तप:श्रीर्यस्य तम् ॥ 6. समौ काञ्चनलेष्टुको यस्य तम् । / 7. लोष्टकम् ला. दे. मु. / / 8. वीक्षाञ्चक्रे खंता. पाता. वा.1-2 सं. ला. पा. ॥ 9. श्रेय एव दुर्वृक्षस्तस्य दोहदम् । / 10. पर्वतभुवः ॥ 11. हे रक्षक! ॥ 12. इष्टम् । / 13. तपोऽनुष्ठधातुमा0 मु. ॥ 14. मुनिश्रेष्ठम् ॥ 15. सुदशानाटिकामुखम् खंता.; सुदशा शोभनावस्था एव नाटकं तस्य आमुखं प्र्स्ताव्नाम्॥16. कर्माणि कृत्वा याऽवाप्यते वृत्तिः पगार' इति भास्सायाम्॥17. चापद् खंता. ला. पा. दे. छा., चापि पाता. ॥ 18. किञ्चन-द्रव्यसहिता । / 19. भित्तिभागः । / 20. मासोपवासिनम् । / 21. निर्दोषान्नादिना । / 22. आचारः । / 23. धर्मश्रवणेच्छा । / 24. उपाश्रये । / 25. लक्षामटन् मु.॥26. संसारिजीवः; भवान् मु.॥27. प्रधानम् ला. पा. छा. ॥ 28. धर्म सुदुर्लभम् ता. ला. पा. छा. सर्वज्ञप्रवर्तितो ध्र्म्ः॥ Page #43 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व श्रीदत्ताऽपि नमस्कृत्य पुरः सुव्रतपादयोः । सर्वज्ञोक्तं प्रत्यपादि धर्मं सम्यक्त्वपूर्वकम् ॥ 283 / / वन्दित्वा सुव्रतमुनिं पौरलोकोऽखिलोऽपि सः । श्रीदत्ता च प्रमुदिता ययौ निजनिकेतनम् । / 284 ॥ कियन्तमपि कालं सा तं धर्मं प्रत्यपालयत् । तस्याः कर्मपरीणामाद्विकल्पश्चेत्यजायत । / 285 / / यदिदं जिनधर्मस्य परमं कीर्त्यते फलम् । तत् किं भविष्यति न वा ममेति न हि वेम्यहम् । / 286 / / तादृग्गुरूपदेशेऽपि विचिकित्सां यदीदृशीम् । श्रीदत्ताऽकल्पयत तद् दुर्वारा भवितव्यता ॥ 287 / / अन्यदा सत्ययशसं वन्दितुं प्रेस्थिताऽन्तरे । सा विद्याधरयुगलं विमानस्थितमैक्षत ॥ 288 / / तद्रूपमोहिता सा तु समेत्य निजवेश्मनि । विचिकित्सामनालोच्याऽप्रतिक्रम्य व्यपद्यत । / 289 / / "इतश्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहस्य म्न्न्द्द्ने। विजये रमणीयेऽस्ति वैताढ्यो नाम पर्वतः ॥ 290 / / तत्राऽस्ति नगरं शक्रनगर्या इव सोद्र्म्। शिवानां मन्दिरीभूतं नामत: शिवमन्दिरम् ॥ 291 / / तत्र चाऽऽसीन्महर्डीनां विद्याधरमहीभुजाम् । pU~jyAMhiH कनकपूज्य इति नाम्ना महीपतिः ॥ 292 / / वायुवेगाभिधानायां तस्य पत्न्यामसावहम् । अभूवं तनय: कीर्तिधर इत्यभिधानतः ॥ 293 ॥ अभूदनिलवेगेति पत्नी मेऽन्तःपुराग्रणी: / तयैकदा सुप्तया तु त्रिस्वप्नी ददृशे निशि ॥ 294 ॥ कैलासधवलो हस्ती गर्जन् मेघ इवोक्षराट् । निधिकुम्भोपमः कुम्भः स्वप्नास्तेऽमी त्रयः क्रमात् । / 295 / / तत्कालोत्फुल्लवदना पद्मिनीव nishaatyye। महादेवी महास्वप्नानाख्याति स्म म्माऽग्र्त्ः॥296॥ त्रिखण्डविजयस्वामी चक्रवर्त्यर्द्धवैभव: / भावी भवत्यास्तनय इति व्याख्यातवानहम् । / 297 / / काले च सुषुवे सूनुं सा देवी देवसन्निभम् । सर्वलक्षणसम्पूर्ण रत्नाकरभूरिव ॥ 298 ॥ गर्भस्थेऽस्मिन् विशेषेण दमिता विद्विषो म्या। तेन तस्य दमितारिरित्यभिख्यामहं व्यधात् । / 299 / / क्रमेण ववृधे सोऽथ जग्राह च कला: क्रमात् । क्रमेण च प्रत्यपादि यौवनं रूपपावनम् ॥ 300 ॥ अन्यदाऽन्यत्र विजये विजयी विहरन् विभुः। महात्मा समवासार्षीच्छान्ति: शान्तिकरो जिनः । / 301 ॥ तं वन्दित्वा निषण्णोऽहमश्रौषं धर्मदेशनाम् । सद्यो विरक्तो राज्ये च दमितारिं न्यवीविशम् । / 302 / / श्रीशान्तिपादमूले च प्रावाजिषमहं तत: / ग्रहणाऽऽसेवनारूपे शिक्षेचाऽग्राहिषं तदा ॥ 303 / / अकार्षं वार्षिकीमत्र पर्वते प्र्तिमाम्ह्म्। घातिकर्मक्षयादस्मि चाऽद्यैवोत्पन्नकेवलः ॥ 304 ॥ उत्पन्नचक्रो विजितत्रिखण्डविजय: स च । दमितारिरभूद्राजा प्रतिविष्णुर्महाबलः ॥ 305 / / प्रियायां मदिरानाम्न्यां दमितारेर्महीभुजः । श्रीदत्ताजीव एंव त्वं कनकेश्री: सुताऽभवः ॥ 306 ॥ विचिकित्सामनालोच्या प्रतिक्रम्य च य्न्मृता। तदोषाद्वन्धुविरह: ईदृक् पितृवधश्च ते॥307॥ कलङ्कः खलु धर्मस्य स्तोकोऽप्य्त्य्न्त्दुःख्द्ः। विषमल्पमपि प्सांतं प्राणनाशाय जायते ॥ 308 ॥ ईदृग्भूयो न तत्कार्यमीदृग्भूयो यथा भवेत् । किन्तु सम्यक्त्वमादेयं पञ्चदोषीविवर्जितम् ॥ 309 ॥ कनकश्रीस्तत: सद्यो वैराग्यावेग्धारिन्नी। इत्थं विज्ञपयामास चक्र-लाङ्गलधारिणौ ॥ 310 ॥ दुष्कृतेनाऽल्पकेनाऽपि यद्येवं दुःख्माप्य्ते। तदलं कामभोगैर्मे दुष्कृतोत्पत्तिखानिभिः ॥ 311 / / स्तोकेनाऽपि हि रन्ध्रेण यथा मज्जति नौ ले। दुष्कर्मणाऽल्पकेनाऽपि तथा दुःखेषु ही जनः ॥ 312 ॥ तदा दारिद्यभीतायाः कुर्वत्यास्तादृशं tpH। विचिकित्सा कुतोऽप्यासीदहो! मे मन्दभाग्यता! / / 313 / / सम्प्रत्यैश्वर्यमत्ताया मम भोगेजुषः खलु । कियती विचिकित्सैका यत् स्युर्दोषान्तराण्यपि ॥ 314 / / 1. श्रीदत्ताऽथ खंता. पाता. वा.1-2॥2. कर्मपरिणामाद् विकल्पः स्वमनस्यभूत् मु.॥ 3. सन्देहम् । / 4. श्रीदत्ताकल्पयत् तदा दुर्वारा ता. दे. मु.॥ 5. प्रस्थिताम्बरे दे. छा. मु.॥6. कल्याणानाम् । / 7. पूज्याङ्घ्रिपद्य: कनकपूज्य इति महीपतिः पा. ॥ 8. वृषभः ॥ 9. चाऽऽख्यातवानहम् मु.॥10. खने मिरिव । 11. महार्य: पा. ॥ 12. एष त्वं0 वा.1-2॥ 13. कनकश्रीसुताऽभव: खंता. विना ॥ 14. भक्षितम् ॥ 15. कल्पते वा.1-2॥ 16. पञ्चदोषैवि0 पा. वा.1-2 / शङ्का-काङ्क्षा-विचिकित्सा-कुलिङ्गप्रशंसा-मिथ्यादृष्टिसंस्तवरूपदोषपञ्चकविवर्जितम् । / 17. अनन्तवीया-'पराजितौ । / 18. सम्प्रत्यैश्वर्यमग्नाया ला. ॥19.भोगान् सेवमानायाः । / Page #44 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः) trissssttishlaakaapurusscritm| तत् प्रसद्याऽनुमन्येथां प्रव्रज्याग्रहणाय माम्। ईदृक्छलपरादस्माद्रीताऽस्मि भवराक्षसात् । / 315 / / विस्मयस्मेरनयनौ ततस्तावित्यवोचताम् । भवत्विदमविघ्नं ते गुरुपादप्रसादतः ॥ 316 / / किन्त्विदानीं शुभां यामो नगरी धीगरीयसि! / यथा तत्र महद्धर्चा ते कुर्मो निष्क्रमणोत्सवम् । / 317 / / स्वयम्प्रभजिनेद्रान्ते गृह्णीयास्तत्र चाऽनघे! / संसारवारितरणे तरकाण्डोपमं व्रतम् ॥ 318 / / तथेति प्रतिपेदानां तामादायाऽथ भक्तित: / तं च नत्वा महर्षि तौ जग्मतुर्नगरी शुभाम् ॥ 319 ॥ तत्राऽऽदौ प्रेषितैर्वीर रणाय द्मितारिन्ना। अनन्तसेनं पुत्रं तं युध्यमानमपश्यताम् ॥ 320 ॥ अनन्तवीर्यपुत्रं तं क्रोडं श्वभिरिवाऽऽवृतम् । निरीक्ष्य भ्रमयन् सीरं सीरी कोपादधावत ॥ 321 / / दमितारिभटास्तेऽपि बलवातासहिष्णवः । तूलपूला इव ययुः कान्दिशीका दिशोदिशम् । / 322 ॥ प्राविशत् सपरीवार: स्वपुरी तां जनार्दनः । शुभेऽहन्यर्धचक्रित्वेऽभ्यषिच्यत नरेश्वरैः ॥ 323 / / इमां धरित्री विहरन् स्वामी तत्राऽपरे दिने । उपेत्य समवासार्षीत् स्वयम्प्रभजिनेश्वरः ॥ 324 ॥ श्रीस्वयम्प्रभनाथस्याऽऽगत्या दिष्ट्याऽद्य वर्धसे । इत्यूचिरेऽनन्तवीर्यं ततश्च द्वारपालकाः ॥ 325 ॥ सार्धा द्वादश रूंप्यस्य कोटीस्तेभ्य: प्रदाय स्ः। साग्रज: सकनकश्री: स्वामिनं वन्दितुं य्यौ॥326॥ स्वयम्प्रभोऽपि भगवान् भ्व्यानुग्र्ह्काम्य्या। सर्वभाषानुगामिन्या विदधे देशनां गिरा ॥ 327॥ कनकश्रीजगादैवं वेश्मन्याऽऽपृच्छय शाङ्गिणम् । आगमिष्यामि दीक्षार्थं कृपां कुरु जगद्रो! ॥ 328 ॥ न प्रमादो विधातव्य इति तीर्थ्कृतोदिता। कनकश्रीहरिः सीरी जग्मुर्निजनिकेतनम् ॥ 329 / / साऽनुज्ञाप्य हरिं तेन कृत्निस्स्क्र्म्न्नोत्स्वा। ऋद्धया महत्या तत्रैत्य प्रावाजीदन्तिके प्रभोः ॥ 330 ॥ तप एकावलिं मुक्तावलिं च कनकावलिम् । भद्रं च सर्वतोभद्रमित्याद्याचरति स्म सा॥331॥ shukldhyaanaagninirdgdhghaatikrmedhso'nydaa| अम्लानं केवलज्ञानं तस्या: समुदपद्यत ॥ 332 ॥ भेवोपग्राहिकर्माणि क्षपयित्वा क्रमेण च । कनकश्रीराससाद पदं तदपुनर्भवम् ॥ 333 ॥ भुञ्जानौ विविधान् भोगान् शार्ङ्गसीरधरावपि । गमयामासतुः कालं सुखमग्नौ सुराविव ॥ 334 / / आसीच्च बेलदेवस्य दयिता विर्ताऽऽह्व्या। तस्याः कुक्षौ समुत्पेदे सुमति म कन्यका ॥ 335 / / बाल्यतोऽपि हि स्र्व्ज्ञ्योप्ज्ञ्य्ध्र्मानुरागिन्नी। जीवा-'जीवादितत्त्वज्ञा तपोनुष्ठानशालिनी ॥ 336॥ akhnndddvaadshvidhshraavkvrtdhaarinnii| अर्हत्पूजा-गुरूपास्तितत्परा सा सदाऽप्यभूत ॥337/युग्म्म्। अन्यदा तूपवासान्ते पारणाय निस्सेदुस्सी। सा यावद् द्वारमैक्षिष्ट कोऽप्यषिस्तावदागमत् ॥ 338 ॥ त्रिगुप्तिं पञ्चसमितिं धर्मं साक्षादिवाऽऽगतम् । तं स्थालस्थापितान्नेन प्रतिलाभयति स्म सा ॥ 339 / / तत्राऽभूच्च तदा दिव्यं वसुधारादिपञ्चकम् । महात्मभ्य: प्रदत्तं हि कोटिकोटिगुणं भवेत् ॥ 340 ॥ तत: स्थानादृषिरपि विहरन्नन्यतो य्यौ। स्थानं नैकत्र साधूनां नि:सङ्गानां समीरवत् ॥ 341 / / आकर्ण्य रत्नवृष्टिं तामेयतुर्बल-शाङ्गिणौ । दृष्ट्वा च विस्मयोत्कर्णौ बभूवतुरुभावपि ॥ 342 / / आश्चर्यभूतमेतस्याश्चरित्रमिति वादिनौ। कोऽनुरूपो वरोऽमुष्या? इत्यचिन्तयतां च तौ ॥ 343 / / ततश्च मन्त्रयित्वा तावीहानन्देन मन्त्रिणा । द्रढयामासतुस्तस्याः स्वयंवरमहोत्सवम् ॥ 344 / / पावासुदेवाज्ञया विद्याधरेन्द्रा भूभुजोऽपि च । तत्र स्वयंवरायेयुर्विजयानिवासिनः ॥ 345 / / 1. इक्बलपराद0 ला. पा. ॥ 2. किन्त्वद्य सुभगाम् खंता. ता. पा. / / 3. धिया-बुद्ध्या गरीयसि! / 0धीगरीयसीम् खंता. ॥ 4. नौसदृशम् ॥ 5. स्वीकुर्वन्तीम् । / 6. धीर खंता. पाता. ॥7.र्न्नादौ ता.॥8.योध्य्मान्0 खंता. पाता. वा.1-2॥ 8. शूकरम् । / 10. अपराजितः । / 11. बल: अपराजित एव वातः, तस्य असहिष्णवः; बलवातोऽसहिष्णव: पा. ॥ 12. तूलपुञ्जा इव ता. दे. ॥ 13. अनन्तवीर्यः ॥ 14. वासुदेवत्वे । / 15. आगत्याआगमनेन ॥ 16. भाग्येन । / 17. सार्घद्वादश मु.॥ 18.रौप्यस्य सं. ला.॥19. अनन्तवीर्येण । / 20. शुक्लध्यानामिना निर्दग्धानि घातिकर्माणि - ज्ञानावरणीय-दर्शनावरणीय-मोहनीया-'न्तरायकर्माणि एव एधांसि काष्ठानि यया तस्याः ॥ 21. नाम-गोत्र-वेदनीया-'ऽयुष्यकर्माणि । / 22. मोक्षम् । / 23. अपराजितस्य । / 24. अन्येआरुपवासान्ते ला. / / 25. कोऽपि ऋषिरित्यर्थः । / 26.वायुवत् । / 27. आज्ग्म्तुः॥ Page #45 -------------------------------------------------------------------------- ________________ 28 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व सभागृहमिवेन्द्रस्योपेन्द्रायुक्तास्ततो व्यधात् । रत्नस्तम्भसहस्राकं मण्डपं क्षितिमण्डनम् ॥ 346 ॥ फणीन्द्रफणमाणिक्यश्रेणिभ्रान्तिप्रदान्यथ । तत्र प्रकल्पयामासू रत्नसिंहासनानि ते ॥ 347 / / वासुदेवाज्ञया तेषूपाविक्षन्नवनीभुजः । विद्याधरकुमाराश्च मारतुल्या वपुःश्रिया ॥ 348 ॥ संवीतदिव्यवसना र्त्नाल्न्ग्कार्धारिन्नी। विचित्रकल्पिताकल्पाऽनल्पामोदविलेपना ॥ 349 / / मूर्ध्नि श्वेतातपत्रेण shshibimbaanukaarinnaa| शोभमाना सवयोभि: सखीभिः परिवारिता ॥ 350 ॥ प्रतीहार्या दर्श्यमानपथा कान्य्च्न्द्न्न्द्द्या। वरमालामुद्वहन्ती बलभद्रस्य कन्यका ॥ 351 ॥ सुरेष्विवोपस्थितेषु विद्याधरनृपेष्वथ । तं मण्डपमलञ्चक्रे सुमति: श्रीरिवोदधिम् । / 352 ॥ चतुर्भिः क्लाप्क्म्॥ नीलोत्पलम्रजमिव सृजन्ती मुग्धया dRshaa। ईक्षाञ्चक्रे कुरङ्गाक्षी सा स्वयंवरमण्डपम् । / 353 ॥ पाअत्रान्तरे रत्नमयं माणिक्यस्तम्भशोभितम् । लम्बमानं नभोमध्ये मार्तण्डस्येव मण्डलम् । / 354 / / अधिष्ठितं देवतया र्त्न्सिण्हास्न्स्थ्या। अकस्मादाविरभवद्विमानमधिमण्डपम् ॥355॥युग्म्म्॥ सा कन्या ते च राजानस्ते च विद्याधरेश्वराः । तदीक्षाञ्चक्रिरेऽत्यन्तविस्मयस्मेरचक्षुषः ॥ 356 ॥ तेषां सम्पश्यमानानां विमानादवतीर्य सा। अधिसिंहासनं देवी मण्डपान्तरुपाविशत् । / 357 / / सोत्क्षिप्य दक्षिणं पाणिमूचे सुमतिकन्यकाम् । मुग्धे! धनश्रीर्बुध्यस्व बुध्यस्व प्राग्भवं स्मर ॥ 358 / / पुष्करवरद्वीपार्धेऽस्ति पूर्वभरतस्य च । मध्यखण्डे विशालर्द्धि श्रीनन्दनपुरं पुरम् । / 359 / / शरणार्थिजनत्राणेष्वतन्द्रालुर्दिवानिशम् । महेन्द्र इव तत्राऽऽसीन् महेन्द्र इति भूपतिः । / 360 ॥ राज्ञस्तस्य महादेवी प्राणेभ्योऽप्यतिवल्लभा । अनन्तमतिरित्यासीदनन्तगुणभाजनम् ॥ 361 ॥ एकदा सा निशाशेषे सुषुप्ता स्वप्नमैक्षत । निजोत्सङ्गस्थिते पुष्पमाले सुरभिनिर्मले ॥ 362 / / आख्याते च तया स्वप्ने राजा व्याख्यात्वानिति। भविष्यत्यनवद्यं ते निश्चितं दुहितद्वयम् ॥ 363 / / जज्ञाते समये तस्या: पुत्र्यौ तत्राऽहमादिमा । कनकश्रीरिति त्वं तु धनश्रीरिति नामतः ॥ 364 / / समं परस्परप्रीत्या ववृधाते उभे अपि । समं कलाकलापेन प्रापतुर्यौवनं च ते ॥ 365 ॥ पाइतस्ततश्च क्रीडन्त्यौ स्वेच्छयाऽन्येधुरीयतुः । सुपर्वविश्रामभुवं पर्वतं गिरिपर्वतम् ॥ 366 / / फलानि तत्र स्वादूनि पुष्पाणि सुरभीणि च । विचिन्वन्त्यौ भ्रमतुस्ते वैनाद्रयोरिव देवते ॥ 367 / / रह:प्रदेशे चैकस्मिन्नेकान्तशमशालिनम् । ते नन्दनगिरि नामाऽऽलोकयामासतुर्मुनिम् ॥ 368 ॥ विलोक्य मुदिते ते च तं मुनि त्रि: प्रदक्षिणम् । कृत्वा भक्त्या ववन्दाते अवदाते उभे अपि ॥ 369 ॥ धर्मलाभाशिषं दत्वा स नन्दनमहामुनिः । हृदयानन्दनीं (नां) धर्मदेशनां विदधे तयोः ॥ 370 ॥ तां धर्मदेशनां श्रुत्वेत्यूचतुः प्राञ्जली उभे । यदि नौ योग्यता काचिद्धर्मादेशं प्रयच्छ तत् । / 371 / / विचार्य योग्यतां सोऽपि भ्ग्वानुभ्योर्पि। दिदेश द्वादशविधं धर्मं जगृहतुश्च ते ॥ 372 / / तं वन्दित्वा मुनीन्द्रं ते जग्मतुर्निजवेश्मनि । सदाऽप्यवहिते धर्मं पर्यपालयतां च तम् ॥ 373 ॥ पक्रीडागिरि-सरिद्वापी-विविधद्रुमसङ्कुलाम् । एकदाऽशोकवनिकां जग्मतुस्ते कुतूहलात् । / 374 / / विविधक्रीडया तत्र क्रीडन्त्यौ ते न्दीत्त्ते। अहार्षीत् खेचरयुवा वीराङ्गस्त्रिपुराधिपः ॥ 375 ॥ वज्रश्यामलिका नाम तस्य भार्या shubhaashyaa। त्याजयामास ते तस्मान्मृग्याविव मृगाधिपात् । / 376 ॥ भीमाटव्यां नदीतीरे वंशजालोपरि क्षणात् । व्योम्नस्ते पेततुर्बाले शापभ्रष्टामरीनिभे ॥ 377 ॥ आपदं मरणान्तां तां ज्ञात्वा ते shubhbhaavne। विदधाते अनशनं नमस्कारपरायणे ॥ 378 ॥ 1. वासुदेव्सेव्काः॥2. रचयामासुः । / 3.0मास रत्न0 मु. ॥ 4. कामसदृशाः ॥ 5. संवीतानि धृतानि दिव्यवस्त्राणि यया सा । / 6. विचित्राणि कल्पितानि आकल्पानि भूषणानि यया सा । / 7. खंता. पाता. न । / 8.0रत्नमयमाणिक्य0 मुप्र. ॥ 9. अकस्मादाविरभूद् खंता. पाता. वा.1-2 ॥ 10. 'समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्तिदृशः' (सि.हे. 3/3/84) इति आत्मनेपदम् । / 11. देवानां विश्रान्तिस्थानम् । / 12. बनान्योरिव खंता., खंता.प्रतौ अत्र स्थाने टिप्पितमेवं tatra vndevtev'||13. श्वेतवर्णे ॥ 14. अशोकवाटिकाम् ॥ 15. धनश्री-कनकप्रियौ ॥ 16. मनोरमे ता. ॥ 17.ज्ञात्वा च मु.॥ Page #46 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । कनकश्रीविपद्याऽहं 'सौधर्मस्वर्गशासितुः । अभूवमग्रमहिषी नाम्ना नवमिका स्वस:! ॥ 379 / / विपद्य च धनश्रीस्त्वं धनदस्य महिष्यभूः । च्युत्वा ततोऽत्र सुमति: सीरिणस्त्वं सुताऽभवः ॥ 380 ॥ आसीत् तदा नौ सङ्केतश्च्यवते प्रथमं हि या। साऽर्हद्धर्मं बोधनीया समुपेत्य द्वितीयया ॥ 381 ॥ त्वां बोधयितुमेषाऽहमागताऽस्मि तव स्व्सा। जैनं बुध्यस्व धर्मं त्वं संसारोदधितारणम् । / 382 / / नन्दीश्वरमहाद्वीपेऽष्टाहिका: शाश्वतार्हताम् । यथास्थानं जन्म-स्नात्राद्युत्सवान् जङ्गमार्हताम् ॥ 383 / / ताश्च तद्देशनावाच: स्वानुभूताः पुरा भवे । स्मराऽनया विस्मरसि किं जन्मान्तरनिद्रया? ॥384॥युग्म्म्॥ देवानामप्यसुलभां मर्त्यजन्मतरो: फलम् । तदादत्स्व परिव्रज्यां सिद्धेः प्रियसखीमिव ॥ 385 / / इत्युक्त्वा शक्रमहिषी विमानमधिरुह्य सा । द्युतिभिर्योतयन्ती द्यां ययौ विद्युदिवोपरि ॥ 386 / / पासञ्जातजातिस्मरणा तगिरा समतिस्ततः । पपात मूर्छिता भूमौ सद्यो भवभयादिव ॥ 387 / / संसिक्ता चन्दनाम्भोभिर्वीजिता व्यजनानिलैः । लब्धसञ्ज्ञा समुत्तस्थौ निशात्यय इवाऽथ सा॥388॥ सा कृताञ्जलिरित्यूचे भो भो: सर्वे कुलोद्भवा:! / प्रार्थये पृथिवीनाथा! जातिस्मरणवत्यहम् ॥ 389 ॥ मदर्थं यूयमाहूता अनुजानीत तेन माम् । उपादास्ये परिव्रज्यां भवभ्रमिरुगोषधिम् ॥390॥युग्म्म्॥ अभ्यधुर्भूभुजोऽप्येवमेवमस्तु तवाऽनघे! / अनुज्ञाता त्वमस्माभिर्निर्विघ्नं स्तात्तवेप्सितम् । / 391 ॥ सर्वोत्सवशिरोरत्नं तस्या निष्क्रमणोत्सवम् । चक्रतुः परया ऋद्धया मुदितौ सीरि-शाङ्गिणौ ॥ 392 / / महिष्यो देवराजस्य यक्षराजस्य चैत्य ताम् । आनर्चुः पूजनीया हि वासवस्याऽपि तादृशः ॥ 393 / / सुव्रतायाहिपद्यान्ते कन्यानां सप्तभिः शतैः । सहाऽऽददे सा प्रव्रज्यां मोक्षपादपसारणिम् । / 394 / / साऽग्रहीद द्विविधां शिक्षा तेपे च विविधं तपः । संवेगभाविता तस्थावात्माब्जध्यानषट्पदी ॥ 395 / / कालान्तरेण क्षपकश्रेणिमारूढवत्यसौ । केवलज्ञानमुत्पेदे मोक्षश्रीदूतसन्निभम् ॥ 396 / / प्रबोध्य भव्यभविनो भवोपग्राहिकर्मणाम् । क्षयं कृत्वा च सुमति: प्रपेदे पदमव्ययम् ॥ 397 / / पातौ चाऽपराजिता-'नन्तवीर्यो smyktvshaalinau| पर्यपालयतां राज्यं सम्पृक्तावश्विनाविव ॥ 398 ॥ पूर्वलक्षचतुरशीत्यायुरन्ते जनार्दनः । निकाचितैः कर्मभिस्तैर्ययौ नरकमादिमम् । / 399 / / द्विचत्वारिंशत्सहस्रवर्षायुस्तत्र नारकः । विविधा वेदना लेभे नाशो नार्जितकर्मणाम् ॥ 400 ॥ आगत्य चमरस्तत्र पिता प्राग्विष्णुजन्मनि । वेदनोपशमं चक्रेऽपत्यस्नेहो बली खलु ॥ 401 / / अनन्तवीर्यजीवोऽपि संविग्न: सम्यगेव ताः । वेदना: समधिसेहे स्वं कर्माऽवधिना स्मरन् ॥ 402 / / भ्रातृशोकाद्बलभद्रोऽप्यात्मजे न्यस्य मेदिनीम् । जयन्धरगणधरपादान्ते व्रतमाददे ॥ 403 ॥ तमनुप्राव्रजन् राज्ञां सहस्राणि च षोडश । महतामनुलग्नैर्हि महदासाद्यते फलम् । / 404 / / सुचिरं स तपस्तेपे सहमानः परीषहान् । अन्ते चाऽनशनं कृत्वा विपद्येन्द्रोऽच्युतेऽभवत् ॥ 405 ॥ पाअनन्तवीर्यजीवोऽपि भुक्त्वा दुषकर्मणां फलम् । निर्ययौ नरकाच्छुद्धः स्व्र्न्न्धातुरिवाऽन्लात्॥406॥ सोऽस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । वैताट्यस्योत्तरश्रेण्यां पुरे गगनवल्लभे ॥ 407 ॥ विद्याधरपतेर्मेघवाहनस्य महात्मनः । जायायां मेघमालिन्यां मेघनादः सुतोऽभवत् ॥408॥युग्म्म्॥ क्रमेण यौवनं प्राप्तं तं राज्ये मेघवाहनः । निवेश्य परलोकाय निजकार्यमसाधयत् ॥ 409 / / उभयोरपि वैतादयश्रेण्योरधिपतिः क्रमात । स बभवैकतेजस्वी द्यावाभ्म्योरिवाऽर्य्मा॥410॥ 1. इन्द्रस्य ॥ 2. जैनं बुध्यस्व बुध्यस्व धर्म संसारतारणम् ता. पा. छा. खंता. वा.1-2॥3. तांश्च तद्देशना0 मु.॥4. न खंता. पाता. वा.1-2 प्रतिषु । / 5. गृहाण ॥ 6. भवे संसारे भ्रमिः भ्रमणं तदेव रुग् रोगः, तस्यौषधम् । / 7. इन्द्रस्य । / 8. कुबेरस्य । / 9.आनर्च मु. ॥ 10.0परिव्रज्याम्0 पा. ॥ 11. मोक्षवृक्षस्य कुल्यातुल्याम् ॥ 12. संवेगेन वैराग्येण भाविता युक्ता ॥ 13. आत्मा एव अब्जे कमलं तस्य ध्याने षट्पदी भ्रमरी तया तुल्या; वात्माब्जाध्यान0 खंता., 0वात्माब्जव्योमषट्पदी0 ता. ॥14.केव्ल्ज्ञ्यान्मापेदे दे. विना ॥ 15. मिलितौ अश्विनीकुमारौ ॥ 16. कर्मभिः स्वैर्ययो पा. / / 17. स्तिमितसागरः ॥ 18. जयधर0 खंता. पाता. ॥ 19. तदनु0 खंता. ॥ 20. खंता. पाता. वा.1-2 प्रतिषु नास्ति । / 21. यौवनप्राप्तं0 खंता. पाता. ॥ 22. आकाश-पृथिव्योः सूर्य इव ॥ Page #47 -------------------------------------------------------------------------- ________________ (पञ्चमं पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं दशोत्तरं 'देशशतं विभज्य तनुजन्मनां । दत्त्वाऽन्येधुर्मन्दराद्रिं सोऽगात् प्रज्ञप्तिविद्यया ॥ 411 / / तत्राऽन्तर्नन्दनवनं सिद्धचैत्येऽर्चनं व्यधात् । तदा तत्राऽवतेरुश्च त्रिदशा: कल्पवासिनः ॥ 412 / / प्राग्भवभ्रातृसौहार्दादच्युतेन्द्रो विलोक्य तम् । प्राबोधयद्गुरुरिव संसारस्त्यज्यतामिति ॥ 413 / / तदाऽमरगुरुर्नाम मुनीन्द्रः समुपाययौ । विद्याधरपतेस्तस्य स्वार्थसिद्धिरिवाऽङ्गभाक् ॥ 414 ॥ तत्पादमूले जग्राह मेघनादस्ततो व्रतम् । अपालयच्चाऽप्रमत्तस्तपो-नियमपूर्वकम् ॥ 415 ॥ सोऽपरेधुरथाऽऽरुह्य गिरिं नन्दनपर्वतम् । ध्यानी तस्थौ समालम्ब्य प्रतिमामेकरात्रिकीम् ॥ 416 / / तथास्थितं च प्राग्जन्मवैर्यश्वग्रीवनन्दनः । भवं भ्रान्त्वा चिरं दैत्यजन्म प्राप्तो ददर्श तम् । / 417 ॥ प्राग्वैरादुपसर्गान् स क्रुद्धस्तस्य महामुनेः । चक्रे निसर्गधीरस्य महाद्रोरिव कासरः । / 418 ॥ तं च चालयितुं ध्यानान्नाऽशकत् स म्नाग्पि। किं कम्पते क्वचिच्छैलो दन्तघातेन दन्तिन:? ॥ 419 / / वीक्षापन्नो जगामाऽथ सोऽसुरो मलिनाननः । ध्यानं च पारयामास मेघनादमहामुनिः ॥ 420 / / उपसर्गपरीषहैरप्रकम्प्र: स तपस्तीव्रतरं चिरं च्रित्वा। अन्तेऽनशनं विधाय मृत्वाऽच्युतसामानिकदेवभूयमाप ॥ 421 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथदेवीय षष्ठसप्तमभववर्णनो नाम द्वितीय: स्र्ग्:॥ 1.पुरशतं पा. / / 2. पुत्राणाम् । / 3. 0रिवाङ्गवान् मु.॥ 4. पूर्वजन्मशत्रुः । / 5. महावृक्षस्येव महिषः ॥ 6. विलक्षः । / 7. देवत्वम् । / 8. पञ्चमपर्वणि खंता. पाता. वा.1-2॥ 9.0देवीयषष्ठसप्तमभव: समाप्तः इति वा.1-2॥ 10. सर्गः सम्पूर्ण: मु.॥ 1परमात । पुत्रान्नाम्। विनाकाबाल मना । मुहावरोव तिषः ॥ 6. चित्तक 7 देवल्यम् ॥ 8. पक्षमपर्वनि Page #48 -------------------------------------------------------------------------- ________________ ||तृतीय्ः srgH॥ अस्यैवजम्बूद्वीपस्य प्राग्विदेहेषु विद्य्ते|सीताया दक्षिणतटे विजयो मालाव्ती॥1॥ तत्राऽस्ति नगरी रत्नसञ्चया नाम विस्तृता। रत्नसञ्चयवत्त्वेन र्त्नाक्र्व्धूरिव्॥2॥ तत्र क्षेमकरो नाम योग-क्षेमकरः shriyH। समीरण इवौजस्वी बभूव वसुधाधवः ॥ 3 ॥ निर्मला रत्नमालेवरत्नमालेति नामतः । पुष्पमालेव मृद्वङ्गी तस्याऽभूत् shcaarinnii॥4॥ अपराजितजीव: सोऽच्युतेन्द्रः प्र्च्युतोऽच्युतात्। शौक्तिकेयमिव शुक्तौ त्त्कुक्स्सावुद्प्द्य्त्॥5॥ चतुर्दश महास्वप्नान् वज्रं पञ्चदशं त्था। सुखसुप्ता महादेवी निशाशेषे ददर्श सा॥6॥ पत्ये प्रबुद्धा साऽऽचख्यौ व्याचख्यौ सोऽपि यत् त्व्। वज्रीव वीरस्तनयश्चक्रवर्ती भ्विस्स्य्ति॥7॥ काले सा सुषुवे पुत्रं पवित्रं मधुराकृतिम् । षष्ठमिव लोकपालं लोकोत्तरपराक्रमम् ॥ 8 ॥ गर्भस्थितेऽस्मिन् यं स्वप्ने देवी वजं व्य्लोक्य्त्। तेन वज्रायुध इति तस्य नाम ददौ पिता॥9॥ लोकोत्तरवपुर्लोकचक्षुर्दोषाद् दिने दिने। स्फुटल्ललन्तिकारिष्टो व्यवर्धिष्ट क्रमेण स्ः॥10॥ सुरा-'सुर-नरस्त्रीणामेकं हृदयमोहनम् । सप्राप यौवनं srvklaajldhipaargH||11|| so'tha लक्ष्मीवतीं नाम लक्ष्मीमिव व्पुस्स्म्तीम्। राजपुत्रीमुपायंस्त हस्तविन्यस्तकङ्कण: ॥ 12 ॥ अन्न्त्वीर्य्जीवोऽपिप्र्च्युत्याऽच्युत्क्ल्प्त्ः। आगालक्ष्मीवतीकुक्षिं खादिवाऽब्दजलं म्हीम्॥13॥ सुस्वप्नसूचितं सूनुमसूत समयेऽथ सा। सर्वलक्षणसम्पूर्णमादित्यमिव तेज्सा॥14॥ जन्मोत्सवादप्यधिकेनोत्सवेन शुभेऽहनि । सहस्रायुध इत्याख्यां पितरौ तस्य च्क्र्तुः॥15॥ पीयूषदीधितिरिव सोऽपि चाऽवर्धत क्र्मात्। कलाकलापसम्पूर्णः प्रतिपेदे च यौवनम् ॥ 16 ॥ स राजकन्यांकनकश्रियं नाम व्पु:shriyaa। अतिश्रियं पर्यणैषीद् ruupshriimkrdhvjH||17|| तस्याऽपि तस्यां सञ्जज्ञे स्म्पूर्न्न्न्र्ल्क्स्स्न्न्ः। सूनुः शतबलिर्नाम महाबल इवौज्सा॥18॥ अथैकदा पुत्र्-पौत्र्-प्र्पौत्रैर्मित्र्-म्न्त्रिभिः। सामन्तैश्च सहाऽध्यास्त राजा क्षेमङ्करः स्भाम्॥19॥ तदा चैशानकल्पेऽभूदिति चर्चा दिवौक्साम्। अनुवज्रायुधं धात्र्यां दृढसम्यक्त्वधारिणः ॥ 20 ॥ अश्रद्दधानस्तां वाचं चित्रचूलाभिध: सुर्ः। vicitrrtnmukuttshcltkunnddlmnnddlH||21|| मिथ्यात्वमोहितमना नास्तिकीभूय दुर्म्तिः। समाययौ विर्वदिषुस्तां क्षेमङ्करपर्षदम् ॥22॥[युग्म्म्] तत्राऽऽलापेषु चित्रेषु जायमानेषु सोऽम्र्ः। आस्तिक्योद्घातमाक्षिप्य सावष्टम्भमदोऽवदत् ॥ 23 ॥ नाऽस्ति पुण्यं न पापं न जीवो लोक: परो न c। आस्तिक्यबुद्ध्या त्वेतेषां मुधा क्लिश्यन्ति देहिन्ः॥24॥ निर्व्याजसम्यक्त्वधरस्ततो व्ज्रायुधोऽभ्य्धात्। भो:! प्रत्यक्षविरुद्धं ते वचस्विन्! किमिदं वच: ? ॥ 25 ॥ त्वं प्रयुज्याऽवधिं तावत् सम्यक् पश्याऽऽत्मनोऽपि हि। प्राग्जन्मधर्मानुष्ठानफलमेतद्धि वैभवम् ॥ 26 ॥ पूर्वजन्मनि मर्त्यस्त्वममर्त्यस्त्वधुनाऽभवः । न चेद्भवति जीवस्तद्ब्रूहीदं घटते कथम् ? ॥ 27 ॥ इह मर्त्यत्वमाप्तस्य देवत्वं च प्र्त्र्ते। प्रत्यक्ष: परलोकोऽपि त्द्धीम्न्निह्लोक्व्त्॥28॥ क्षेमकरकुमारेणेत्थंकार से प्रबोधितः । चित्रचूलोऽप्युवाचैवंसाधु साधु कृतं त्व्या॥29॥ 1. अथ तृतीय: मु.॥2. सागरपत्नीव । / 3. पवनः । / 4. नृप्तिः। वसुधाधर: मु.॥5. सुकोम्लान्ग्गी॥6. मौक्तिकम् । / 7. इन्द्र इव । / 8. वीरतनय0 मु.॥9. सामु., यत् खंता. वा.1-2, छा. ॥ 10. स्फुटन्ती विकसन्ती ललन्तिका माला तयाऽरिष्टः शुभः । / अयमर्थः श्रीरमणीकविजयैः कृत्ः। किन्तु , स्फुटत्- नश्यत् ललन्तिकारूपं रिष्टं यस्य सः , अथवा स्फुटन्ती-भिन्दन्ती या ललन्तिका तयाऽरिष्टं शुभं यस्य सः- इत्यर्थ: स्यात् ॥ 11. लक्ष्मीवतीकुक्षौ सं. ता. पा. ला. / / 12. आकाशाद् इव मेघ्ज्ल्म्॥13. च्न्द्र्ः॥14. कलाकलापसम्पूर्णम् ला. दे. ॥ 15. ल्क्स्स्मीम्तिक्रान्ताम्॥16. वज्रायुधाद् हीनाः॥17. दृढसम्यक्त्वशालिन: मु. ॥ 18. विवादं कर्तुमिच्छुः ॥ 19. आस्तिक्यस्य उपरि प्रहारो यथा स्यात् तथा आक्षिप्य; आस्तिक्योद्योतमाक्षिप्य मु. दे. ता. पा. सं. छा. ॥ 20. जीवलोक: ता. पा. / / 21. पुण्यादीनाम् । / 22. शुद्धसम्यक्त्वधरः ॥ 23. प्रशस्तवचनवान् । / 24. अवधिज्ञानम् । / 25. देवः । / 26. प्रतिबोधित: ला. मु.॥ Page #49 -------------------------------------------------------------------------- ________________ 32 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व संसारे निपतन्नेष उद्धृतोऽस्मि कृपालुना। किमुच्यतेऽथवा यस्य साक्षात् तीर्थकर: पिता॥30॥ चिरं मिथ्यात्ववानस्मि दृष्टो दिस्स्त्त्येईयाऽप्य्सि। सम्यक्त्वरत्नं मे देहि नवन्ध्यं दर्शनं सताम् ॥ 31 ॥ वज्रायुधोऽपि तद्भावं ज्ञात्वा मतिमतां वरः । दिदेश तस्मै सम्यक्त्वं सवीर्यस्य सुतः स हि॥32॥ भूयोऽप्यूचे चित्रचूल: कुमाराऽद्यप्रभृत्यहम् |aadeshkaarysmi तव याचस्वाऽद्यैव किन्य्च्न्॥33॥ कुमारोऽपि जगादैवं त्वत्तोऽदो याचितं म्या। अत: परं त्वया भाव्यं dRddhsmyktvshaalinaa||34|| देवोऽप्यवोचत् केयं ते प्रार्थना ? स्वार्थ एष मे। तद् ब्रूहि किञ्चित् कार्यं त्वं यथा स्याम्नृन्न्स्त्व्॥35॥ मत्कार्यमिदमेवेति वेक्त्रे वज्रायुधाय सः । देवायेव निरीहाय दिव्याल्न्ग्क्र्न्नान्य्दात्॥36॥ ईशानेन्द्रसभां गत्वा चित्र्चूलोऽभ्य्धादिति|स्थाने वज्रायुधोऽश्लाघि दृद्ध्स्म्य्क्त्व्वाण्स्त्व्या॥37॥ अयं महात्मा भगवानर्हन् भावीति स्ण्गृन्न्न्। iishaanptirstaaviidvjraayudhmnaayudhH||38|| एवं विचित्रगोष्ठीभिः क्रीडाभिरपि चारुभिः । वज्रायुधः सौख्यमग्नस्तस्थौ सुर इवर्द्धिमान् ॥ 39 / / गवसन्तसमयेऽन्येद्युस्तत्पुष्पपटलीधरा । वेश्या सुदर्शनावज्रायुधमेवं व्यजिज्ञपत् ॥ 40 ॥ यूनां क्रीडासखो मीनकेतोर्जयसख: पर: / स्वामिन्नद्य वसन्तोऽयमेकच्छत्रो विजृम्भ्ते॥41॥ दोलान्दोलनसंसक्ता योषितोऽत्राऽर्द्धयौवना: / पतिनामानि पृच्छ्यन्ते स्खीभिर्य्स्स्त्तिपान्निभिः॥42॥ स्वयं चिन्वन्ति पुष्पाणि ग्रंथ्नन्ति स्वयमेव च । स्वयमर्चन्ति पुष्पास्त्रं स्वयं मानं त्यजन्ति c॥43॥ स्वयं दूतीभवन्तीह मनस्विन्योऽपि स्म्प्र्ति। अनुभावो विजयते ऋतुराजस्य कोऽप्य्य्म्॥44॥युग्म्म्॥ पिकीना कूजितैरत्र भृङ्गीणां विरुतैर्पि। सुप्त्स्म्र्नृपोद्बोध्ब्न्दिकोलाह्लायित्म्॥45॥ पुष्पोत्तंसा: पुष्पहारा: पुस्स्प्केयूर्क्न्ग्क्न्नाः। पाखण्डमिव पुष्पेषोर्युवान इह बिभ्र्ति॥46॥ vsntskhsngkaashvsnte'sminnupsthite| विज्ञापयति देव! त्वां देवी लक्ष्मीवती म्या॥47॥ अद्य सूरनिपाताख्यमुद्यानं नन्दनोपमम् । गत्वा मधुश्रियं नव्यां द्रष्टुं न: कौतुकं प्रभो! ॥ 48 ॥ अस्तुङ्कारस्तद्वचस: कुमार: सपरिच्छदः । तदैव हि तदुद्यानं जगामाऽनङ्गधाम स्ः॥49॥ लक्ष्मीवतीप्रभृतीनि सप्त देवीशतानि c। कुमारमनुयान्ति स्म तारा इव निशाकरम् ॥ 50 ॥ एकच्छत्रमिव च्छायापाद्पैर्तिविस्तृतैः। अद्वैतामोदसाम्राज्यमिव pusspitshaakhibhiH||51|| गैल्त्प्राग्क्न्निकाप्न्ग्किलाबाल्म्न्न्द्द्ल्म्। phlbhaarnmcchaakhishaakhaanuspRssttbhuutlm||52|| क्वाऽप्युन्नमन्नमन् क्वाऽपि योगीव विवरं vishn। सान्त:पुरस्तदुद्यानं कुमारो विजहार sH॥53॥tribhirvishesskm|| पातेनोद्यानविहारेण श्रान्त: श्रान्तवधूजनः । जलक्रीडाकृते वापी स ययौ प्रियदर्शनाम् ॥ 54 ॥ नन्दीश्वरद्वीपवापीमिव वापी म्नोर्माम्। कुमार: श्रमनाशाय सप्रियः प्रविवेश ताम्॥55॥ प्रेयसीभिः समं तत्र गिरिणद्यामिव द्विप: / प्रावर्तिष्ट जलक्रीडां कर्तुं व्ज्रायुध्स्त्त्ः॥56॥ ज्ल्क्रीद्दाक्राघातैरुत्क्स्सिप्तानाम्ल्क्स्स्य्त्। हारमुक्ताकणानां च शीकराणां च नाऽन्त्र्म्॥57॥ अन्त:पुरस्त्रीमुखानां हैमानाण्चाऽम्बुज्ञ्म्नाम्। वयस्यानामिव चिराद्भूद्न्योन्य्स्न्ग्ग्म्ः॥58॥ अञ्जलिभिः शृङ्गिकाभिर्गण्डूषैश्च mRgiidRshaam। वारिपहरणो जज्ञे मन्येपुष्पायुधस्तदा ॥ 59 ॥ 1. diSTyeya'yApi हि सं. ता. पा. ला.॥2. निष्फलम् । / 3. जिनस्य 'सवीर्य इत्यपि जिने' [हैम. शिलोञ्छ. प्र. का. श्लो. 2] ॥ 4. आदेशवर्ती । / 5. वदते, वक्तृशब्दस्य cturyekvcnm॥ 6.sa गृणन् मु., कथयन् । / 7. वसन्तपुष्पगुच्छधरा । / 8. नाम वज्रायुधमजिज्ञपत् दे. मु.॥9. मीनकेतो: कामस्य । / 10. उत्राऽऽर्द्रयौवनाः इति मु. पात्थ्ः। अन्यास्वप्युपयुक्तासु प्रतिष्वयं पाठः स्म्भाव्य्ते। तत्र आर्द्र - नवीनं यौवनं यासां ताः' इत्यर्थः । / 11. जिघ्रन्ति ला.॥ 12. कामदेवम् । / 13. प्रभावः । / 14. vsntsy॥15. पिकानाम् ला. पा. ॥ 16. सुप्तो य: कामनृपस्तस्योद्बोधे कोलाहलमिवाऽऽचरितम् ॥ 17. काम्देव्स्य्॥18. कामदेवसदृशवसन्ते ॥ 19. 'अस्तु' इति कारक: - तद्वचसोऽनुमोदकः ॥ 20. आमोदाद्वैतस्य साम्राज्यमिव, आमोदः सुरभिगन्धः ॥ 21. गलन्त्यो याः परागकणिकास्ताभिः पङ्किलानि अबालानि-महान्ति मण्डलानि ॥ 22. उच्चर्नीचैर्भवन् । / 23. खंता. पाता. वा.1-2 प्रतिषु n॥24. प्रियदर्शन: छा. ला.॥25. स विवेश ताम् मु.॥ 26. गिरिनद्यामिव छा. मु.॥ 27. सीकराणां मु.| जलकणानाम् । / 28. स्त्रीमुखाणां खंता. पाता. वा.1-2॥29. कमलानाम् । / 30. वारियन्त्रैः, पिचकारी' इतिभाषायाम् । / 31. कोगळो' इति भाषायाम् । / 32. वार्येव प्रहरणमायुधं yasya sH॥33. kaamdevH|| Page #50 -------------------------------------------------------------------------- ________________ 33 तृतीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । लुलन्त्य: समलक्ष्यन्त कबर्यो व्र्योस्सिताम्। मीना मीनध्वजेनेवध्वजार्थं प्र्गुन्नीकृताः॥60॥ जलकेलिपरिश्रान्ता विश्राम्यन्त्य: प्य्स्त्त्ते। गौराङ्ग्य: समलक्ष्यन्त जलदेव्य इव स्थिताः ॥ 61 ॥ सपत्नाम्भोजसङ्घर्षेणेव नेत्राणि सुभ्रुवाम्। वारिच्छटाच्छोटनेन ताम्रतां प्र्तिपेदिरे॥62॥ मृगीदृशामङ्गरागैर्मार्गाभैरभूत् प्य्ः। सुगन्धिगन्धेभमदैरिव व्न्य्न्दीज्ल्म्॥63॥ इत्थंच निर्भर वारिक्रीडया व्य्ग्र्मान्स्:| व्ज्रायुध्कुमारोऽस्थाद्स्थान्मेसुहृद्रियाम्॥64॥ पाप्राग्जन्मारेर्दमितारेर्जीवोभ्रान्त्वा भवे चिर्म्। देवत्वं प्राप्तवानागा विद्युद्ण्स्स्त्त्राभिध्स्त्दा॥65॥ दृष्ट्वा वज्रायुधं विद्युदंष्ट्रो दंष्ट्रा: कषन् मिथ्ः। A: क्व यास्यत्यसौ जीवनिति स्न्य्चिन्त्य्न्स्सा॥66॥ कुमारं सपरिवार पेष्टुं च्न्न्क्मुस्स्त्तिव्त्। वाप्यास्तस्या उपरिष्टाच्चिक्षेपोत्क्षिप्य पर्वतम् ॥67॥[युग्म्म् पाशिपाशोपमैर्नागपाशै: सोऽसुरपांसनः । वज्रायुधं बबन्धाऽध: पंदोर्मेण्ठ इव द्विप्म्॥68॥ गिरिं वज्रीव वज्रेण मुष्ट्या वज्रायुधोऽपि त्म्। पिपेषाऽत्रोटयच्चाऽथ तान् पाशान् बिस्त्न्तुव्त्॥69॥ शेषाहिरिव पातालादक्षताङ्गो म्हाभुज्ः। तस्या: सान्त:पुरो वाप्या: कुमारो निर्ययौ त्त्ः॥70॥ तदा नन्दीश्वरे यात्रां कर्तुं शक्रो विदेहेजान् । जिनान् नत्वा व्रजन् वाप्या निर्गच्छन्तं ददर्श त्म्॥71॥ भवेऽत्रचत्र्यसौभाविन्यर्हन्निति पुरन्दरः । तमान!पचारः स्याद्भाविन्यपि हि भूत्व्त्॥72॥ धन्योऽसि जम्बूद्वीपस्य क्षेत्रे भ्र्त्स्न्य्के। तीर्थकृत् षोडश: शान्तिर्भावीत्युक्त्वा ययौ ह्रिः॥73॥ वज्रायुधोऽपि विविधा: क्रीडा: कृत्वा य्दृच्छ्या। सान्त:पुरपरीवार: प्रविवेश निजंपुरम् ॥ 74 ॥ पाअथक्षेमकरो लोकान्तिकदेवैः प्र्बोधित्:| विव्रजिषुरात्मीये राज्ये वज्रायुधं न्य्धात्॥75॥ प्रदाय वार्षिकं दानं प्रव्रज्यामाददे प्र्भुः। vividhaabhigrhprstpstepecdustpm||76|| कर्मणांघातिनां घाताद्भर्तुर्जज्ञेच केव्ल्म्। केवलज्ञानमहिमा विदधे caa'mreshvraiH॥77|| यथास्थानं निषण्णेषु व्ज्रि-व्ज्रायुधादिस्सु। स्थित: समवसरणे सर्वज्ञो देशनां व्य्धात्॥78॥ श्रुत्वा तां देशनां लोका: प्राज्या: प्र्य्व्र्ज्ञ्न्थ्|स्व्ण्स्व्ण् स्थानं य्युर्व्ज्र्ध्र्-व्ज्रायुधाद्य्ः॥79॥ अस्त्रागारे चक्ररत्नमुत्पन्नमिति तार्वाक्। तदाऽस्त्रागारिको वज्रायुधस्याऽकथयन् मुदा॥8॥ वज्रायुधस्ततश्चक्रे चक्रपूजां म्हीय्सीम्। अन्यान्यपि mhaartnaanysyaa'bhuuvNstryodsh||81|| चक्ररत्नानुग: सोऽथ स्वैताद्ध्य्म्हीध्र्म्। अपिव्यजेष्ट षट्खण्डं विजयं मङ्गलावतीम् ॥ 82 ॥ सहस्रायुधकुमारं यौवराज्ये न्यधत्त c। धरित्रीधरणसहं मूर्त्यन्तरमिवाऽऽत्मनः ॥ 83 ॥ पाएकदा राज्-साम्न्ता-'मात्य्-सेनाधिपैर्वृत्ः|सामानिकैरिव् हरि: सोऽध्यास्ताऽऽस्थान्म्न्न्द्द्प्म्॥84॥ तदानींचाऽम्बरतलादापत्तन्नवनीतलम् । वेपमानाखिलवपुर्द्विपाहत इव द्रुम्ः॥85॥ एको विद्याधरयुवा व्ज्रायुध्म्हीभुज्म्। शरण्यं शरणायाऽऽगान् मैनीक इव साग्र्म्॥86॥युग्म्म्॥ तत्पृष्ठे खड्ग-फलकधरा विद्याध्रान्ग्ग्ना। आगात्सुरेखा चार्वङ्गी विद्यादेवीव मूर्तिभाक् ॥ 87 / / साऽप्यूचे चक्रिणं देव! दुरात्माऽयं विसृज्य्ताम्। यथाऽस्य दुर्नयफलं drshyaamyciraadhm||88|| ttpRsstthtshcoruNgdaapaannibhRkuttibhiissnnH| यमदूत इवैक: कोऽप्यागाद् विद्याधरः क्रुधा॥89॥ वैज्रायुधं सोऽप्यवोचत् श्रूयतामस्य दुर्नयः । येनेहेयमहं चाऽऽगामेत्द्व्ध्विधिस्या॥90॥ पाअस्त्यस्य जम्बूद्वीपस्य विदेह्क्स्सेत्र्भूस्स्न्ने|सुक्च्छ्नाम्नि विजये वैताढ्यो नाम पर्वतः ॥ 91 ॥ तस्योपरि पुरश्रेणिशिरोमणितया स्थितम् । पुरंशुल्कपुरं नाम शुल्कं कल्पश्रिया इव ॥ 12 ॥ 1. केशपाशाः । / 2. kndrpnnev|| 3. सापत्नाम्भोजसं0 सं. छा. दे. मु.; सपत्न्याम्भोजसं0 ला., सापल्याम्भोजसं0 पा.; शत्रुभूतानां पङ्कजानां स्पर्धया । / 4. क्स्तूरीस्म्ब्न्धिभिः॥5. शत्रुभयानामस्थानम् ॥ 6.क्रोधेन ॥ 7. vrunnpaashopmaiH||8. असुराधमः ॥ 9. पदोर्मेण्ड इव ला. मु.॥10. ह्स्तिप्क्ः॥11. त्रोटयित्वा ला. दे. ॥ 12. महाविदेहजातान् ॥ 13. इन्द्र्ः॥14. प्रव्रज्यामादित्सुः ॥15.0स्थान्नि0 खंता. पाता. ॥ 16. प्रभूताः । / 17. इन्द्र्ः॥18. उच्चैर्वाक्॥19. इन्द्रः ॥ 20. स्भाम्न्न्द्द्प्म्॥21. पर्वतः । / 22. महती गदा पाणौ यस्य स्ः॥23. विद्याधरं मु.॥24. विधातुमिच्छ्या॥25. जम्बद्रीपेऽस्य मु.॥26. मूल्यम् ॥ 27. devlokshriyaaH|| Page #51 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं 1 शुक्लदन्तोऽभवत्तत्र विद्याधरनरेश्वरः । पत्नी यशोधरा 'तस्य कुलद्वययशोधरा ॥ 93 ॥ तयोरभूवं पवनवेगो नामाऽहमात्मजः । क्रमात् कलाकलापं च यौवनं च प्रपन्नवान् ॥ 94 ॥ तत्रैव वैताढ्य गिरावुत्तरश्रेणिमण्डने । पुरे किन्नरपुरेऽभूद् दीप्तचूलो महीपतिः ॥ 95 ॥ 34 T तस्य पत्न्यां चन्द्रकीर्तौ सुकान्ता नाम पुत्र्यभूत् । सर्वलक्षणसम्पूर्णा सा मया पर्यणीयत ॥ 96 ॥ अथाऽऽवयोः समभवद् रूपशीलविराजिनी । पुत्री शान्तिमती नाम पुरस्तादस्ति या तव ॥ 97 ॥ इयं हि साधयन्त्यासीन्महाविद्यां यथाविधि । प्रज्ञप्तिकां भगवतीं पर्वते मणिसागरे ॥ 98 ॥ विद्याधरेणाऽमुनेयं विद्यासाधनतत्परा । व्योमन्युच्चिक्षेपेऽथाऽस्या विद्याऽसिध्यत् तदैव च ॥ 99 ॥ अस्याः पलायितः सद्यः शरणं क्वाऽप्यनाप्नुवन् । त्वत्पादमूलं प्राप्तोऽयं दुरात्मा खेचराधमः ॥ 100 ॥ प्रज्ञप्तिविद्यापूजार्थं गृहीत्वा ब्लिमाग्म्म्। न चाऽपश्यमहं तत्र गिरौ दुहितरं निजम् ॥ 101 ॥ आभोगिन्या ततो ज्ञात्वा स्वामिन्न्ह्मिहाऽऽग्त्ः। दोषाणामाकरः सोऽयं त्यज्यतां दुष्टशासक! ॥ 102 ॥ नालिकेरीफलमिव यथैनं गदयाऽनया । दलयित्वा प्रापयामि प्रेतराजनिकेतनम् ॥ 103 ॥ अथ ज्ञात्वाऽवधिज्ञानाच्चक्री वज्रायुधोऽवदत् । भो! भोः ! प्राग्भवसम्बन्ध एतेषां श्रूयतामयम् ॥ 104 ॥ अस्यैव जम्बूद्वीपस्य क्षेत्र ऐरावताभिधे । पुरे विन्ध्यपुरे विन्ध्यदत्तो नामाऽभवन्नृपः ॥ 105 ॥ पत्न्यां सुलक्षणाख्यायां सम्पूर्णनरलक्षणः । बभूव तस्य नलिनके तु रित्याख्यया सुतः ॥ 106 ॥ आसीत् तत्रैव नगरे सार्थवाहशिरोमणिः । मित्राब्जानां मित्र इव धर्ममित्रोऽभिधानतः ॥ 107 ॥ श्रीदत्तायां तस्य पत्न्यां दत्तो नामाऽभवत् सुतः । दत्तस्याऽप्यभवत् पत्नी दिव्यरूपा प्रभङ्करा ॥ 108 ॥ एकदा स वसन्तर्ती समं दयितया तया । जगाम रन्तुमुद्याने रत्येव मकरध्वजः ॥ 109 ॥ राज्ञश्च सूनुर्ननिकेतुः सोऽपि तदाऽऽगतः । प्रभङ्करामपश्यत् तां जघ्ने च स्मरपत्रिभिः ॥ 110 ॥ श्लाघ्यमस्या अहो! रूपं श्लाघ्यः सोऽपि च योऽनया । रमेतेति विचिन्त्याऽन्तस्तां सोऽहार्षीत् स्मरातुरः ॥ 111 ॥ क्रीडोद्यान-सरिद्वाप्यादिषु नित्यं तया सह । स्वच्छन्दं नलिनकेतुरक्रीडन् मीन्केतुव्त्॥112॥ ॥ उन्मत्त इव दत्तोऽपि तद्वियोगानलार्दितः । उद्याने तत्र बभ्राम ध्यायन् विष्वक् प्रभङ्कराम् ॥ 113 ॥ तत्र पर्यटता तेन 'हैक्सुधाञ्जनदर्शनः । ईक्षाञ्चक्रे वरमुनिः सुमना इति नामतः ॥ 114 ॥ मुनेः सुमनसस्तस्य घातिकर्मक्षयात्तदा । उत्पेदे केवलज्ञान मैज्ञानध्वान्तवासरः ॥ 115 ॥ * चक्रिरे केवलज्ञानमहिमानं दिवौकसः । मुनेस्तस्य पदाम्भोजद्वन्द्वं दत्तोऽप्यवन्दत ॥ 116 ॥ पीत्वा तस्मान्मुनेर्धर्मदेर्शेनारूपिणीं सुधाम् । दत्तः प्राक्तापवैधुर्यमुज्झति स्म क्षणादपि ॥ 117 ॥ उपशान्तो दानधर्मरतोऽनारतमेव सः । अतिवाह्य शुभध्यानी प्रकृष्टं पुरुषायुषम् ॥ 118 ॥ जम्बूद्वीपे प्राग्विदेहे सुकच्छे विजयोत्तमे । वैताढ्यपर्वते स्वर्णतिलके प्रवरे पुरे ॥ 119 ॥ महेन्द्रविक्रमाख्यस्य विद्याधरमहीपतेः । पत्न्यामनिलवेगायां सुतत्वेनोदपद्यत ॥ 120 ॥ त्रिभिर्विशेषकम् ॥ तस्याऽजितसेन इति नामधेयं पिता व्यधात् । ददौ विद्याश्च विधिवत् तेषां मूलधनं हि ताः ॥ 121 ॥ उद्यौवन: पर्यणैषीत् स विद्याधरकन्यकाः । रेमे च ताभिर्विहरन् व्योम्ना गिरि-वनादिषु ॥ 122 ॥ ॥विन्ध्यदत्ते विपन्ने तु पुरे विन्ध्यपुरेऽभवत् । राजा नलिनकेतुः सः तार्क्ष्यकेतुरिवोद्भटः ॥ 123 ॥ स प्रभक्ङ्करया सार्धं दैत्तपत्न्याऽर्पंनीतया । कान्दर्पिकः सुर i~vA'bhuGkta वैषयिकं सुख्म्॥124॥ प्रासादमन्यदाऽऽरोहत् स प्रभङ्करया समम् । वैमानिकः समं देव्या विमानमिव भासुरम् ॥ 125 ॥ (पञ्चमं पर्व 1. चाऽस्य ता. पा. ला. ॥ / 2. विद्या सिद्धा तदैव च सं. पा. ता. ला. छा. ॥ 3. खेचरोऽधुना पा. ॥ / 4. तन्नाम्न्या विद्यया ॥ 5. 0 हमिहागमः ता. / / 6. दुष्टशासक: मु. विना । दुष्टान् शास्तीति दुष्टशासकः, तस्य सम्बोधनम् ॥ 7. यमराजगृहम् ॥ 8. ऐरवताभिधे ता. खंता । / 9. मित्राण्येव कमलानि तेषां विकाशे मित्रः सूर्य इव ॥ 10. कामबाणैः । 11. कामदेववत् ॥ 12. दृशो : नेत्रयोः सुधाञ्जनमिव दर्शनं यस्य सः ॥ 13. अज्ञानमेव ध्वान्तं तमस्तस्य नाशने दिवसतुल्यम् ॥ 14.0 देशनां रूपिणीं मु.; रूपिणीं मूर्तिमतीं सुधामित्यत्राऽर्थः ॥ 15.0 विक्रमार्कस्य मु. ॥ 16. विष्णुरिव ॥ 17. दत्तपत्न्योपनीतया ता ॥ 18. अपहृतया ॥ 19. व्यन्तरनिकायिकः । / 20. इवाऽभुक्त सं. ला. पा. खंता. पाता. वा. 1-2 / / 21. सदेवीको सं. ता. ला. पा. ॥ Page #52 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । गिरीन्द्रशिखराकारानञ्जन द्युतित्स्क्रान्। गर्जितर्जितदिक्चक्रानुभ्रान्तानिव दिग्ग्जान्॥126॥ विद्युदुद्योतितव्योम्न ऋजुरोहितधारिणः । अकस्मादुन्नतान् मेघान् dadarza mumude csH||127||yugmm|| तांश्च प्रचण्डवातेन पोतानिव dishodishm। अद्राक्षीन्नीयमानांश्च कुह्कोत्पादितानिव्॥128॥ इत्युत्पत्तिं विपत्तिं चक्षणार्धेऽपि पयोमुचाम् । निरीक्ष्य न्लिन्केतुर्वैराग्यादित्य्चिन्त्य्त्॥129॥ यथाऽमी वारिदा व्योम्नि क्स्स्न्नादुद्य्मास्द्न्|क्स्स्न्नाद्स्त्म्पि तथा संसारे srvmiidRshm॥130|| युवा वृद्धो धनी रोरें: पति: पत्तिर्विरुक् स्रुक्। एकजन्मन्यपि जनो धिक् सर्वं क्षणिकं भ्वे॥131॥ एवं विमृश्य पुत्रं स्वं राज्ये न्यस्य च त्त्क्स्स्न्नात्। प्रव्रज्यामाददे क्स्सेम्क्र्तीर्थ्न्ग्क्रान्तिके॥132॥ उग्रैस्तपोभिर्ध्यानेन घाततो घातिक्र्म्न्नाम्। केवलज्ञानमुत्पेदे तस्य कालक्रमेण तु॥133॥ भवोपग्राहिकर्माणि हत्वा चत्वार्यपि क्स्स्न्नात्। जगाम नलिनकेतुर्महर्षिः पदमव्ययम् ॥ 134 ॥ ऋजु-भद्रस्वभावा चसाऽपि राज्ञी prbhngkraa|suvrtaagnniniipaarshve'crccaandraaynnN tpH||135|| phalena tapasastasya सम्यक्त्वादि विनाऽपि हि। विपद्य दुहिता जज्ञे सेयंशान्तिमती त्व्॥136॥ दत्तजीवोऽजितसेनस्त्वेष विद्याध्रोऽभ्व्त्। पूर्वस्नेहादनेनेयमुत्क्षिप्ता tena mA kupH॥137|| ऐनं क्षमयतं त्यक्त्वाऽर्नुबन्धं बन्धुवत् प्र्म्। कषाया नरकायैव यतोऽनन्तानुबन्धिनः ॥ 138 ॥ एवं वज्रायुधगिरा मुक्तवैरास्त्रयोऽपि हि। अन्योन्यं क्षमयामासुः 'स्ण्वेगावेग्भाजिन्ः॥139॥ चक्रभृत् पुनराचख्यौ क्स्सेम्क्र्जिनान्तिके। त्रयोऽपि यूयमचिरात् परिव्रज्यां grhiissyth॥140|| करिष्यति तपोरत्नावली शान्तिमती पुन: / मृत्वा चाऽनशनेनाऽसावीशानेन्द्रो भ्विस्स्य्ति॥141॥ तदैव केवलज्ञानं घातिक्र्म्प्रिक्स्स्यात्। युवयो: पवनवेगाऽजितसेनौ! भ्विस्स्य्ति॥142॥ युवयो: केवलज्ञानमहिमानं म्होत्स्वात्। एत्य स्वदेहपूजांच स ईशानः क्रिस्स्य्ति॥143॥ कालेन च ततश्च्युत्वेशानेन्द्रः प्राप्य मर्त्यताम् । उत्पन्नकेवलज्ञान: सिद्धिमासाद्यिस्स्य्ति॥144॥ त्रिकालज्ञानविषयं तच्छ्रुत्वा चक्रिणो vcH। vyasmayanta स्मेरदृश: सर्वे तत्र स्भास्द्ः॥145॥ पराजा पवनवेगस्तत्सुता शान्तिमती च्सा। विद्याधरोऽजितसेनस्तं प्र्न्न्म्यैव्मूचिरे॥146॥ पिता स्वामी गुरुर्देवस्त्वमस्माकं जगत्पते! / मिथोऽपायप्रसक्तानां को न्स्त्राताऽप्रोभ्वेत्॥147॥ आहत्याऽन्योन्यमद्यैवाऽयास्याम नरके वयम् । अस्माकं नाऽभविष्यच्चेत्तद्द्वारे त्व्द्व्चोऽर्ग्ला॥148॥ तत् स्वामिन्ननुमन्यस्वाऽद्यैव संसारभीरवः । शरणाय व्रजिष्याम: kssemkrjineshvrm||149|| इति vijnypyntste'nujnyaataashckrvrtinaa| उपेत्य प्राव्रजन् क्स्सेम्क्र्तीर्थ्न्ग्क्रान्तिके॥150॥ ते tpstepire'tyugrmnugrmnsshcirm| कृशीभवद्भिः शरीरैः प्रिहार्भ्यादिव्॥151॥ तत्र शान्तिमती मृत्वेशानकल्पाधिपोऽभवत् । तदैव केवलज्ञानमभूददितरयो: पुन्ः॥152॥ तयोश्च केवलज्ञानमहिमानमुपेत्य स्ः। ईशानेन्द्रोऽकरोत् तस्य निजदेहस्य चाऽर्चनम् ॥ 153 ॥ ततश्च्युत्वा स ईशानो जन्मन्यन्यत्र सिद्धवान् । आयु:क्षयेऽपरौ तौ च तद्भवेऽपीयतुः shivm॥154॥ पास तु वज्रायुधश्चक्री ससहस्रायुधो भुव्म्। सहस्राक्ष: सजयन्त इव द्यां prypaalyt॥155॥ सहस्रायुधपत्नी तुजयनेत्यन्यदा nishi। स्वप्ने ददर्श केनकशक्तिं किर्न्न्द्न्तुराम्॥156॥ तया च प्रातराख्याते प्तिर्व्याख्यात्वानिति। तव पत्रो महाशक्तिर्ननं देवि! भ्विस्स्य्ति॥157॥ तदैव देवी सा गर्भमुदुवाह सुदुर्वहम् । कालेऽजनिष्ट तनयरत्नं स्स्य्मिवोर्व्रा॥158॥ 1.द्युतिभास्करान् पा. ॥ 2. व्योम्नि पाता. वा.1-2॥3. इन्द्रधनुः । / 4. नाव इव ॥ 5. माययोत्पादितानिव । / 6. नाशम् । / 7. मेघानाम् । / 8. सुखमीदृशम् दे. मु.॥9. निर्धनः । / 10. नाशात् । / 11. क्रमात् सं. दे. ला. छा. ॥ 12. एतं खंता. पाता. वा.1-2॥13. आग्रहम् । / 14. वैराग्यावेशवन्तः । / 15. स्वमृतदेहसंस्कारम् । / 16. प्रफुल्लदृष्टयः ॥ 17. धातकरणे आसक्तानाम् ॥ 18. नरकद्वारे ॥ 19. अनुग्रं कोमलं मनो येषां ते ॥ 20. नाशभयात् ॥ 21. जयन्ताभिधनिजपुत्रसहित इन्द्रः । / 22. कनकवर्णां किरणैर्भासुरां शक्तिम् ॥ 23. पृथ्वी धान्यमिव । / Page #53 -------------------------------------------------------------------------- ________________ 36 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं पिता च जयनादेवीदृष्टस्वप्नानुसारतः । तस्य बालस्य कनकशक्तिरित्यभिधां व्यधात् ॥ 159 ॥ स क्रमात् समतिक्रान्तशैशवो नवयौवनः । सुमन्दिरपुरेशस्य तनयां मेरुमालिनः ॥ 160 ॥ मल्लादेवीकुक्षिभवां रूपलावण्यशालिनीम् । नामतः कनकमालामुपयेमे यथाविधि ॥ 161 ॥ युग्म्म्॥ ॥इतश्च मशक्यसारे श्रीसारे प्रवरे पुरे । समभूदजितसेन इति नाम्ना म्हीप्तिः॥162॥ तस्य चाऽसीत् प्रियसेना देवीकुक्षिभवा सुता । वसन्तसेना कनकमालायाः सा सखी वरा ॥ 163 ॥ पिता वसन्तसेनाया अपश्यन्नुचितं वरम् । प्रैषीत् स्वयंवरां तां तु पुत्रीं कनकशक्तये । / 164 ॥ ततः कनकशक्तिस्तामुपायंस्त यथाविधि । तस्याश्च पैतृष्वस्रीयो रुरोषोद्वाहतस्ततः ॥ 165 ॥ उद्याने कनकशक्तिर्विहरन्नेकदैककम् । उत्पतन्तं पतन्तं चाऽपश्यत् कुर्कुटवन्नरम् ॥ 166 ॥ ऊचे कनकशक्तिस्तं किं त्वमुत्पात-पातकृत् ? / पतङ्ग इव भोः! शंस रहस्यं भवतो न चेत् । / 167 / / सोऽप्युवाच पुमानेवं त्वादृशानां म्हात्म्नाम्। रहस्यमप्याख्यातव्यं तदाख्यातं गुणाय हि ॥ 168 ॥ विद्याधरोऽस्मि वैताढ्यशैलादर्थेन केनचित् । अग्रतोऽगां वैलितः सन्निहोद्याने समापतम् ॥ 169 ॥ क्षणमस्थामहमिह पश्यन्नुद्यानरम्यताम् । अस्मार्षं यावदुत्पित्सुर्विद्यामाकाशगामिनीम् ॥ 170 ॥ विद्याया: पदमेकं मे विस्मृतं तावदेव मे । आबद्धपक्ष: पक्षीवोत्पतामि निपतामि च ॥ 171 ॥ युग्म्म्॥ व्याजहार कुमारोऽपि पुरस्तादपरस्य चेत् । युज्यते पठितुं विद्या महापुरुष ! तत् पठ ॥ 172 ॥ सोऽप्यूचे सामान्यपुंसां पुरो विद्या na ptthyte। महात्मनां त्वादृशां सा देया पाठे तु का कथा ? ॥ 173 ॥ सोऽथ विद्याधरो विद्यां पदहीनां पपाठ ताम् । पैदानुसारिधीराख्यत् कुमारोऽपि हि तत्पदम् ॥ 174 ॥ विद्याधरः पुनर्भूतविद्याशक्तिस्ततश्च सः । कुमाराय ददौ विद्याः कृतज्ञा हि विवेकिनः ॥ 175 ॥ ययौ विद्याधरः सोऽथ कुमारोऽपि यथाविधि । विद्यास्ताः साधयित्वा च महाविद्याधरोऽभवत् ॥ 176 ॥ ॥पैतृष्वसेयो र्वैसन्तसेनायाः स च रोषभाक् । अक्षमः कनकशक्ते रपकर्तुं मनागपि ॥ 177 ॥ लज्जया भक्तपानादि परिहृत्य विपद्य c। हिमचूल इति नाम्ना त्रिदशः समजायत ॥ 178 ॥ युग्म्म्॥ वसन्तसेना - कनकमालाभ्यां सहितो महीम् । बभ्राम कनकशक्तिर्विद्याशक्त्या समीरवत् ॥ 179 ॥ स जगामैकदा स्वैरी हिमवन्तं महागिरिम् । तत्राऽपश्यच्च विपुलमत्याख्यं चारणं मुनिम् ॥ 180 ॥ उत्तप्तस्वर्णवर्णं तं तपस्तेज इवाऽङ्गैवत् । कृशाङ्गं विजितनङ्गमवन्दिष्ट स भक्तितः ॥ 189 ॥ धर्मलाभं ततः प्राप्य देवीभ्यां सममेव सः । अश्रौषीद् भवदावाग्निप्रावृषं धर्मदेशनाम् ॥ 182 ॥ ततः प्रबुद्धः कनकशक्तिर्देव्यावुभे अपि । राज्यश्रीवद् गृहे मुक्त्वा प्रवव्राज महामतिः ॥ 183 ॥ देव्यौ ते अपि संविग्ने विवेकिन्यौ शुभाशये । आर्याया विमलमतेः पार्श्वे जगृहतुर्व्रतम् ॥ 184 ॥ | विहरन् कनकशक्तिर्गत्वा सिद्धिपदे गिरौ । शिलायामेकरात्रिक्या तस्थौ प्रतिमया स्थिरः ॥ 185 ॥ तथा च तं स्तम्भमिव स्थिरं दृष्ट्वा दुराशयः । हिमचूलसुरः कर्तुमुपसर्गान् प्रचक्रमे ॥ 186 ॥ तस्योपसर्गान् कुर्वाणं तं च गीर्वाणपांसनम् । क्रुधा न्यत्रासयन् विद्याधराः पक्षे सतां जनः ॥ 187 ॥ प्रतिमां पारयित्वा तां विहरन्नगमत् ततः । स तपः सञ्चयगिरिर्नगरीं रत्नसञ्चयाम् ॥ 188 ॥ अथ सूरनिपाताख्ये तत्रैवोपवने मुनिः । चक्रे गिरिरिवाऽकम्प्रः प्रतिमामेकरात्रिकीम् ॥ 189 ॥ तस्य च क्षपकश्रेणिमारूढस्य क्षणादपि । घातिकर्मक्षयाज्जज्ञे केवलज्ञानमुज्ज्वलम् ॥ 190 ॥ 1. सुमन्दिरपुरे तस्य मु. ॥ 2. मशकासारे मु.; मशक्यसार इति विशेषनाम (नगरस्य ) स्यात् । यद्वा मशकिन् - उदुम्बरवृक्षः तद्वदसारे - मशक्यसारे ॥ / 3. प्रौषीत् मु. ॥ 4. पितुः स्वसा ('फोई' इति भाषायाम् ) तस्या अपत्यम् ॥ 5. कुक्कुटवन्नरम् ता. दे. पा. खंता. वा. 1-2 ॥ 6. पक्षी ॥ 7. अग्रतोऽगा मु. ॥ 8. चलितः ला. / / 9. समापदम् मु. ॥ 10. उत्पतितुमिच्छुः ॥ 11. ईषद्बद्धौ पक्षौ यस्य सः ॥ 12. पदस्याऽनुसारिणी बुद्धिर्यस्य सः ॥ 13. पैतृष्वस्रेयो दे. मु. ला. छा. पा. ॥ / 14. वसन्तसेनायां मु. ॥ 15. मूर्तिमत् । / 16. विजितः अनङ्गः कामो येन ॥ 17. अधमदेवम् ॥ 18. तपसां सञ्चयस्य समूहस्य गिरिरिव गिरि: स मुनिरित्यर्थः ॥ (पञ्चमं parva For Private Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । 1 तस्य केवलमहिमामुपेत्य विदधुः सुराः । हिमचूलस्तु तद्दृष्ट्वा भीतस्तं शरणं ययौ ॥ 191 ॥ वज्रायुधोऽपि तस्यर्षेर्यथावन्महिमां व्य्धात्। श्रुत्वा च देशनां तस्माज्जगाम स्वपुरीं पुन्ः॥192॥ * अन्यदा समवासार्षीत् तत्र क्षेमङ्करः प्रभुः । कोटिसङ्ख्यैः सेव्यमानः सुरा - 'सुर-नरेश्वरैः । / 193 / / वज्रायुधाय चाऽऽचख्युरुपेत्याऽऽयुक्तपूरुषाः । स्वामिनं समवसृतं क्षेमङ्करजिनेश्वरम् ॥ 194 ॥ स्वर्णस्य द्वादश सार्धा: कोटीस्तेभ्यः प्रदाय सः । क्षेमङ्करं तीर्थकरं जगाम सपरिच्छदः ॥ 195 ॥ तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । उपविश्याऽनुशक्रं च सोऽश्रौषीद् धर्मदेशनाम् ॥ 196 ॥ देशनान्ते प्रभुं नत्वा चक्री वज्रायुधोऽवदत् । स्वामिन् ! भीतोऽस्मि संसारार्णवादस्माद् दुरुत्तरात् ॥ 197 ॥ स्वे सहस्रायुधं राज्ये यावन्न्यस्याऽऽपैताम्यहम् । तावदागमयस्वेह दीक्षां दातुं मम प्रभो! ॥ / 198 / / न प्रमादो विधातव्य इत्युक्तः स्वामिना नृपः । गत्वा पुरीं निजे राज्ये सहस्रायुधमादधौ ॥ 199 ॥ स सहस्रायुधे नाऽथ कृतनिष्क्रमणोत्सवः । आरुह्य शिबिकां गत्वा क्षेमङ्करजिनान्तिके ॥ 200 ॥ चतुः सहस्रया राज्ञीनां भूभुजां च किरीत्तिनाम्। सुतानां सप्तशत्या च सहितो व्रतमाददे ॥ 209 ॥ युग्मम् ॥ विविधाभिग्रहपर: सहमान: परीषहान् । वज्रायुधर्षिर्विहरन्नगमत् सिद्धिपर्वतम् ॥ 202 ॥ उपसर्गान् सहिष्येऽहमिति बुद्धया स शुद्धधीः । स्तम्भे वैरोचने तत्र प्रतिमां वार्षिकीं दधौ ॥ 203 ॥ इतश्चाऽश्वग्रीवसुतौ चिरं भ्रान्त्वा भवाटवीम् । मणिकुम्भो मणिकेतुः कृत्वा बालतपोऽन्यदा ॥ 204 ॥ उत्पन्नावसुरत्वेन प्रारब्धस्वैरचर्यया । तदा तत्र समायातौ तं महर्षिमपश्यताम् । / 205 / / ततस्तावमिततेजोभववैरेण तं मुनिम् । प्रारेभाते उपद्रोतुं महाद्रु महिषाविव ॥ 206 ॥ सिंहीभूयोभयोस्तस्य पार्श्वयोस्तावुभावपि । नखरैश्चख्नतुर्देहं खरैर्वज्राङ्कुरैरिव ॥ 207 ॥ अथ तं कुञ्जरीभूयाऽन्तर्वेदिमिव जघ्नतुः । करघातैर्दन्तघातैः पादघातैश्च दुःसहैः ॥ 208 ॥ भूयश्च भुजगीभूय तस्यर्षेः पार्श्वयोर्द्वयोः । दृढबन्धं ललम्बाते योक्त्रपाशाविवाऽनसः ॥ 209 ॥ धान कर्तिका तीक्ष्णां nijdNssttraashodraam| उपदुद्रुवतुरथ राक्षसीभूय तं मुनिम् ॥ 210 ॥ इत्थं च नाना तौ यावत् तमुपाद्रवतां मुनिम् । तावद् वन्दितुमर्हन्तं 'चेलुः पत्न्यौ बिडौजैस: ॥ 211 ॥ रम्भा-तिलोत्तमाद्यास्तास्ततस्त्रिदशयोषितः । मुनौ तत्रोपसर्गांस्तौ कुर्वाणौ ददृशुः सुरौ ॥ 212 ॥ AH! पापौ! किमिहाऽऽरब्धं युवाभ्यां मुनिपुङ्गवे ? / इति ब्रुवाणा वेगात् ता अवतेरुर्नभस्तलात् ॥ 213 ॥ तत्र चाऽवतरन्तीस्ताः प्रेक्ष्य तौ क्षुभितौ सुरौ । त्रेसतुः सूर्यभालोके कियत् तिष्ठन्ति कौशिर्के : ? ॥ 214 ॥ इन्द्रस्येव मुनीन्द्रस्य पुरस्तात् तस्य भक्तितः । नाट्यं प्रपञ्चयामासू रम्भाद्याः सुरयोषितः ॥ 215 ॥ ततः पइवित्रमानिन्यस्तं वन्दित्वा महामुनिम् । देव्यस्ताः सपरीवाराः स्वं स्वं स्थानं पुनर्ययुः ॥ 216 ॥ प्रतिमां पारयित्वा तां महर्षिः सोऽपि वार्स्सिकीम्। अतुल्ययम-नियमो विजहार वसुन्धराम् ॥ 217 ॥ सहस्रायुधराजोऽपि राजश्रेणिविराजितः । राजपुत्रीमिवोर्दूढां राज्यश्रियमभुक्त सः । / 218 / / एकदा समवासार्षीन्नानामुनिगणावृतः । तस्य पुर्यां गणधरो नामतः पिहितास्रवः ॥ 219 ॥ तं सहस्रायुधोऽभ्येत्य ववन्दे भक्तिभावितः । अश्रौषीत् कर्णपीयूषवृष्टिं तस्य च देशनाम् ॥ 220 ॥ इन्द्रजालमिवाऽसारं संसारं तत्क्षणाद्विदन् । सद्यः स राजा स्वे राज्ये पुत्रं शतबलिं न्यधात् ॥ 229 ॥ पिहिताम्रवपादान्ते प्रव्रज्यां स्वयमाददे । आदाय द्विविधां शिक्षां विजहार वसुन्धराम् ॥ 222 ॥ विहरन्नपरेद्युश्च स सहस्रायुधो मुनिः । वज्रायुधस्य राजर्षेः 'सोमस्येव बुधोऽमिल्त्॥223॥ I 1. 0महिम खंता. पाता. / / 2. आगच्छामि ॥ 3. प्रतीक्षस्व ॥ 4. मुकुटबद्धानाम् ॥ 5. विरोचने पा. ला. मु. / वैरोचननामके शिखरे । / 6. प्रारब्धा या स्वैरचर्या स्वेच्छागमनं तया । / 7. योक्त्रम् ' जोतर' इति भाषायाम् ॥ 8. शकटस्य ॥ 9. तन्वानौ ला. ॥ 10. कर्त्रिकाम् मु. ॥ / 11. विविधप्रकारेण ॥ 12. चेयुः खंता. ॥ 13. इन्द्रस्य । / 14. घूकाः ॥ 15. आत्मानं पवित्रं मन्यन्ते ताः ॥ 16. परिणीताम् ॥ 17. राजश्रियः खंता. पाता. वा. 1-2 ॥ 18. व्यधात् दे. मु. विना ॥ / 19. candrasyeva // 37 For Private Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ 38 (पञ्चमं पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं संयुक्तौ तौ पिता-पुत्रौ तपो-ध्यानपरौ स्दा। परीषहसहौ स्वाङ्गेऽप्यनपेक्षौ क्स्स्माध्वौ॥224॥ विहरन्तौ पुर्-ग्रामा-'र्न्न्यादिस्स्व्न्व्स्थितौ। गमयामासतुः प्राज्यं कालमेकाहवत् सुखम् । / 225 ॥ तत ईषत्प्राग्भाराख्यं गिरिमारुह्य तौ मुनी। प्रपेदाते अनशनं पाद्पोप्ग्माभिध्म्॥226॥ आयु:क्षये वपुरपास्य महामुनीन्द्रौ ग्रेवेयकेऽथ परमर्द्धिपदे तृतीये। सद्योऽहमिन्द्रपदमद्भुतमाप्य पञ्चविंशत्यपांपतिमितस्थिति त्स्थ्तुस्तौ॥227॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयाष्टम-नवमभववर्णनो नाम तृतीयः srgH॥ 1. ekadinavat / / 2. 25 सागरोपममिता स्थितिस्तयोस्तोत्याशयः । पञ्चविंश्यर्णवोपममितस्थिति छा. मु., पञ्चविंशार्णवोपममितस्थिति दे. ॥ 3. जग्मतुस्तौ सं.ता. ला. पा. खंता. पाता. वा.1-2॥4. पञ्चमपर्वणि पाता. वा.1-2॥5.0स्र्ग्:स्मास्: खंता. / / Page #56 -------------------------------------------------------------------------- ________________ ||cturthH srgH|| अथाऽस्य जम्बूद्वीपस्य प्राग्विदेहेषु विस्तृते। विजये पुष्कलावत्यां सीतायाः सरितोऽन्तिके ॥ 1 ॥ मध्यखण्डस्य मध्येऽस्ति नगरी पुन्न्द्द्रीकिन्नी। श्रियो निधानमद्वैतं सरोऽन्तःपुण्डरीकवत् ॥2॥युग्म्म्॥ तस्यां घनरथो राजा खण्डितारिमनोरथः । अभून महारथप्रष्ठो भूमिष्ठ इव वासवः ॥ 3 ॥ तस्याऽभूतामुभे पत्न्यौ गङ्गा-सिन्धू इवाऽम्बुधेः । एका प्रियमतिर्नाम द्वितीया तु मनोरमा ॥ 4 ॥ वज्रायुधस्य जीवोऽपि च्युत्वा ग्रैवेयकादथ । प्रियमत्या महादेव्या उदरे समवातरत् ॥ 5 ॥ तदा च रजनीशेषे स्वप्नान्तर्ददृशे त्या। वर्षन् गर्जस्तडिन्माली मेघोऽन्तर्वदनं विशन् ॥ 6 ॥ तया तं प्रातराख्यातं स्वप्नं व्याख्यन् महीपतिः । पृथ्वीसन्तापहृन् मेघ इव भावी तवाऽऽत्मजः ॥ 7 ॥ सहस्रायुधजीवोऽपि च्युत्वा ग्रैवेयकात् ततः । मनोरमामहादेव्याः कुक्षौ समवतीर्णवान् ॥ 8 ॥ तयाऽपि ददृशे स्वप्ने स्वमुखान्तर्विशन् र्थ्ः। सौवर्णकिङ्किणीमाली पताकी लौहनेमिकः । / 9 / / तयाऽपि स्वप्नमाख्यातं व्याचख्याविति भूपतिः । सूनुर्महारथप्रष्ठस्तव देवि! भविष्यति ॥ 10 ॥ समये सुषुवाते ते क्रमेण तनयावुभौ । मूर्त्यन्तरमिव प्राप्तौ दिवाक्र्-nishaakrau॥11॥ अथ प्रियमतिसूनो: शुभेऽहनि म्हीप्तिः। स्वप्नानुसारतो मेघरथ इत्यभिधां व्यधात् । / 12 / / राज्ञीस्वप्नानुसारेण द्वितीयस्याऽपि भूपति: / सूनोईढरथ इति नामधेयमकल्पयत् । / 13 / / मेघरथ-दृढरथौ दृढसौभ्रात्रशालिनौ । क्रमेण ववृधाते तो सीरि-शार्ङ्गधराविव ॥ 14 ॥ राज्यस्थानमनङ्गस्य कामिनीजनकार्मणम् । तौ रूपोत्कर्षजनकं यौवनं प्रापतुः क्षणात् । / 15 / / पराज्ञोऽथ निहतशत्रोः सुमन्दिरपुरेशितुः । एत्याऽमात्यो घनरथं प्रणम्यैवं व्यजिज्ञपत् । / 16 / / तैस्तैर्गुणैरुद्यता व: कीर्ति: कुन्दोज्ज्वला प्रभो! / प्रभेव हरिणाङ्कस्य प्रमोदयति कं नहि? ॥ 17 / / दूरस्थितोऽपि निहतशत्रुर्युष्मासु 'सौहृदी। सम्बन्धात् सन्निधीभूय vishesssnehmicchti||18|| तिष्ठन्ति कन्या निहतशत्रोस्तस्य महीपतेः । पृथग् जगत्त्रयस्त्रीणां स्वामितायामिव स्थिताः ॥ 19 ॥ तत्र मेघरथस्य द्वे एका दृढरथस्य च । दित्सते निहतशत्रुर्भूयास्तं सुहृदौ युवाम् ॥ 20 ॥ राजा घनरथोऽप्यूचे घेनध्वनितधीरवाक् । घनीभवतु नौ स्नेहः सम्बन्धेनाऽमुनाऽधुना ॥ 21 ॥ प्रवाहैरिव sambandherA~patadbhiH पुर: पुर्ः। सतां स्नेहा: प्रवर्धन्ते नद्यः सानुमतामिव ॥ 22 ॥ सोऽप्यमात्यो जगादेवं देव! दैवज्ञपुङ्गवम् । आहूयाऽऽदिश लग्नं मे कल्यं क्ल्यान्न्क्र्म्सु॥23॥ प्रस्थापय कुमारौ तन्मौरतुल्यौ वपुःश्रिया । कन्योद्वाहमिषात् स्वामिन्नस्मत्स्वाम्यनुगृह्यताम् ॥ 24 ॥ ज्ञानिना लग्नमासूत्र्याऽऽगमनं च कुमारयोः । प्रतिपद्य नरेन्द्रोऽथ सचिवं विससर्ज तम् ॥ 25 ॥ से हृष्टः सचिव: शीघ्रं सुमन्दिरपुरं ययौ । नृपं निहतशत्रु च तदाख्यानादहर्षयत् ॥ 26 ॥ प्रैषी घनरथो मेघरथं दृढरथान्वितम् । संवसन्तं स्मरमिव सुमन्दिरपुरं प्रति ॥ 27 ॥ सामन्ता-'मात्य-सेनानी-सेनापरिवृतौ ततः । सरिदोघाविवाऽविघ्नं कुमारौ तौ प्रचेलतुः ॥ 28 / / गत्वा प्र्यान्नैर्व्य्ग्रैर्म्र्यादापाल्नार्न्न्वौ। surendrdttnRpterdeshsiimnythosstuH||29|| 1. श्रेयो0 पाता. वा.1-2॥2. अन्त:-मध्ये पुण्डरीकाणि यस्य तत् , तस्येव । / 3. खंता. पाता. वा.1-2 प्रतिषु न । 4. अग्रणी । / 5. 01शेऽनया ता. खंता. ॥ 6. विद्युतां माला सन्त्यस्य ॥ 7. ध्वजयुक्तः । / 8. लोह0 मु. खंता. पाता. वा.1-2 / नेमिः-चक्रधारा ॥ 9. सुभ्रातुर्भाव: सौभ्रात्रम् । / 10. बलदेववासुदेवाविव ॥ 11. तैस्तैर्गुणैरुच्यता व: दे.; तैस्तैर्गुणैरुपेता मु.॥ 12. कीर्तिलोक्म्पृन्ना सं. ता. ला. पा. खंता. पाता. वा.1-2॥13. चन्द्रस्य । / 14. सुहृदो भाव: सौहृदं, तदस्ति यस्य सः; सम्प्रति ता.ख्ण्ता.॥15.दातुमिच्छ्ति ॥ 16. मेघगर्जितगम्भीरवाक् । / 17. आगच्छद्भिः । / 18. पर्वतानाम् । / 19. ज्यौतिषिकम् ॥ 20. शुभम् । कल्यकल्याण खंता.पाता. वा.1-2 ॥ 21. मङ्गलकार्येषु । / 22. कामदेवसमानौ ॥ 23. सुहृष्टः दे. मु. ॥ 24. सवसन्तस्मर0 खंता. वा.1 ॥ 25. रव्यग्रं0 पाता. वा.1-2 ॥ Page #57 -------------------------------------------------------------------------- ________________ 40 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व पाराज्ञा सुरेन्द्रदत्तेन दत्तशिक्षोऽभ्युपेत्य तम् । ऊचे मेघरथं दूत: 'सावष्टम्भमिदं वचः ॥ 30 ॥ सुरेन्द्रदत्तो न: स्वामी सुरेन्द्र इव विक्र्मी। अस्मद्देशस्य मध्येन मा गास्त्वमिति वक्ति स्ः॥31॥ अस्मत्सीमानमुत्सृज्य गच्छ त्वमन्येन वर्त्मना । समृगेन्द्रे गतिर्मार्गे मृगस्य कुशलाय न ॥ 32 / / स्मित्वा मेघरथोऽप्येवमैवादीद् वदतां व्र्ः। अस्माकमयमेवाऽध्वा ऋजः सत्यज्यतां कथम्? ॥ 33 ॥ पूरयन्त्यवेटान् वृक्षानुत्खनन्ति खनन्ति च । स्थलीस्तुङ्गा न चाऽध्वानं त्यजन्ति सरितोऽपि हि॥34॥ एते वयमनेनैव यास्यामो व्र्त्म्न्र्जुना। अनृजुः स तु ते स्वामी स्वशक्तिं दर्शयत्वहो! ॥ 35 ॥ इति मेघरथेनोक्तमशेषमपि तत्क्षणात् । गत्वा सुरेन्द्रदत्ताय राज्ञे दूतो न्यवेदयत् । / 36 ॥ श्रुत्वा सुरेन्द्रदत्तस्तच्छूतहक्क इव द्विप्ः। आध्मातताम्रताम्रास्यो रणभम्भामवीवदत् । / 37 / / निष/दिनां सादिनां च पत्तीनां रथिनामपि । तस्याऽऽपेतुः सेमीका न्यथाऽनीकान्यनेकश: ॥ 38 ॥ भ्त्तोद्भ्त्त्क्रास्फोत्तैर्ध्नुस्स्त्त्न्ग्कार्द्द्म्ब्रैः। अश्व-स्यन्दन-मातङ्ग-हेषा-चीत्कार-बृंहितैः ॥ 39 ॥ उष्टाङ्काररावैश्च वेसराणां खुरस्वनैः । नादैश्च रणतूर्याणां जगदधिरयन् क्षणात् ॥ 40 ॥ सुरेन्द्रदत्तनृपतिः सद्य: सर्वाभिसारतः । उपतस्थे मेघरथं र्न्नातिथ्य्विधित्स्या॥41॥tribhirvishesskm|| जैत्रं रथं मेघरथोऽप्यथो दृढरथश्च सः । आरुरोह युधे ध्वान्तध्वंसायेव दिवाकरः ॥ 42 ॥ शङ्कन् शल्यानि चक्राणि प्रासान् दण्डान् गदा अपि । तीरी-तद्बल-नाराचप्रभृतीन् विशिखानपि ॥ 43 ॥ पाषाण-लोहगोलांश्च करैर्यन्त्रैश्च सैनिकाः । अस्त्रमेघा इवोन्नम्य सैन्ययोर्ववृषुर्द्वयोः ॥ 44 ॥ नीरन्ध्र: शस्त्रसम्पात: सैन्ययोरुभयोरपि । तदाऽभूत् खेचरस्त्रीणां युद्धदर्शनविघ्नकृत् ॥ 45 / / अस्त्रैरस्त्राण्यखण्ड्यन्ताऽभज्यन्त च रथै रथाः । समरे तत्र यादांसि यादोभिरिव वारिधौ ॥ 46 ॥ अस्खल्यमानप्रेसरैः क्षणादपि 'परैरथ । प्रभञ्जनैर्वनमिवाऽभञ्जि सैन्यं कुमार्योः॥47॥ क्रुद्धावथ कुमारौ ताव्द्वैत्भुज्विक्र्मौ। परसैन्यं जगाहाते महासर इव द्विपौ॥48॥ उद्भ्रान्तयोरिवाऽम्भोध्योस्तयोरस्त्रोर्मिमालिनो: / स्खलनाय न केऽप्यग्रे तस्थुः प्रत्यर्थिसैनिकाः ॥ 49 / / मथ्यमाने बले ताभ्यां किरिभ्यामिक्षुवाटवत् । सुरेन्द्रदत्तोऽधाविष्ट युवराजान्वितो युधे ॥ 50 ॥ सुरेन्द्रदत्त: श्रीमेघरथेन युयुधे समम् । युवराजो युवा तस्य समं दृढरथेन तु ॥ 51 ॥ अन्योऽन्यं चिच्छिदुः शस्त्राण्यस्त्राणि च बबाधिरे । रेणाजिरे रेजिरे ते चत्वारो लोकपालवत् ॥ 52 ॥ ते कुर्वाणा: करास्फोटं तर्जयन्त: परस्परम् । दोर्युद्धेनाऽभ्ययुध्यन्त बन्धज्ञा इव पन्नगाः ॥ 53 / / ते चत्वारः क्षणं रेजुयुद्धे तस्मिन् महौजसः । तिर्यगुत्क्षिप्तदो:शृङ्गा गजदन्ता इवाऽद्रयः ॥ 54 ॥ मेघरथ-दृढरथकुमाराभ्यामथ क्षणात् । खेदयित्वा बबन्धाते वन्येभाविव तावुभौ ॥ 55 ॥ देशे तस्मिन्निजामाज्ञां भ्रमयित्वा स्वदेशवत् । कुमारावीयतुः प्रीतौ सुमन्दिरपुरं त्त्ः॥56॥ पाअभ्याजगाम निहतशत्रू राजकुमारयोः । अन्यत्राऽप्यतिथावभ्युत्थेयं तादृक्षुः किं पुन: ? ॥ 57 / / तावालिलिङ्ग नृपतिश्चचुम्ब च shirstle। सुखाद्वैतमनुभवन्नहमिन्द्र इवाऽमरः ॥ 58 ॥ सुलग्ने मेघरथेन प्रियमित्रा-मनोरमे । ज्यायस्यौ कन्यके राजा विधिना पर्यणाययत् ॥ 59 ॥ कन्यां सुमतिनामानं तृतीयां तु कनीयसीम् । उपयेमे दृढरथो राज्ञा धौतपदाम्बुजः ॥ 60 ॥ 1. सगर्वम् । / 2. सिंहसहिते मार्गे ॥ 3. प्येवमवदद् पा. दे. छा.मु., खंता. पाता. वा.1-2॥4. संत्यज्यताम् दे. छा. ॥ 5. गर्तान् । / 6. वर्त्मना ऋजुनासरलमार्गेण । / 7. कुटिलः ॥ 8. गजाह्वानशब्दः ॥ 9. तप्तताम्रवद् रक्तमुखः । / 10. हस्त्यारोहिणाम् ॥ 11. अश्वारोहिणाम् ॥ 12. युद्धार्थीनि । / 13. अश्वानां हेषारवः, स्यन्दनानां(रथानां) चीत्कारः, गजानां बृंहितम् । / 14. ग्राङ्कारः उष्ट्राणां शब्दः । / 15. अश्वतराणां खच्चर' इति भाषायाम् ॥ 16. खरस्वनैः मु.॥ 17. युधि सं. छा. ला. पाता. / युद्धाय्॥18. सर्वाणि शस्त्रविशेषाणि, शङ्क:-बाणविशेषः, शल्यं-बाणप्रकारः, प्रास:-कुन्त: (भालो), तीरी-बाणप्रकार:, तलं-मूषकपुच्छाकारो बाणविशेषः, नाराच:-बाणः ॥ 19. सैन्यका: दे. मु.॥20. अवं मेघा छा. ॥ 21. जलजन्तवः । / 22. वेगैः । / 23. shtrubhiH|| 24. पवनैः ॥ 25. क्षुब्धयोरिव ॥ 26. shtrusainikaaH| 0र्थिसैन्यका: दे. मु.॥ 27. करिभ्या0 मु.॥28.0 युधि पाता. वा.1-2॥29. रणाङ्गणे ॥ 30. तिर्यक् उत्क्षिप्ता दोषो-बाहव एव शृङ्गाणि यैस्तैः ॥ 31. निहतशत्रुराज0 ता. छा. ला.,निहतशत्रुराजा पा. दे. ॥ 32. राजधौतपदाम्बुजः दे. मु.॥ Page #58 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । ऋद्ध्या महत्या 'वीवाहे यथावद्विहितेऽथ तौ । विसृष्टौ गौरवाद् राज्ञा चेलतुः स्वां पुरीं प्रति ॥ 61 ॥ "सुरेन्द्रदत्तं स्वे राज्ये युवराजसमन्वितम् । तथैव स्थापयित्वा तौ जग्मतुर्नगरीं निजाम् ॥ 62 ॥ सह प्रियाभिस्तौ भोगान् बुभुजाते महाभुजौ । इन्द्रोपेन्द्राविवैकत्र मिलितौ प्रीतियोगतः ॥63॥ प्रियमित्रा नन्दिषेणं मेघसेनं मनोरमा । सुषुवाते मेघरथपत्न्यौ पुत्रद्वयं क्रमात् ॥ 64 ॥ पत्नी दृढरथस्याऽपि प्रासूत सुमतिः सुतम् । रथसेनाभिधं चारुगुणरत्नैकरोहणम् ॥ 65 ॥ राजा घनरथोऽन्येद्युरइन्तरन्तःपुरं सुखम् । कलत्रैः पुत्र-पौत्रैश्च यूथद्विप इवाऽऽवृतः ॥ 66 ॥ विनोदैर्विविधैरस्थाद् यावत् तावत् सुसेनया । व्यज्ञप्येवं गणिकया चरणायुधहस्तया ॥67॥युग्मम्॥ देवाऽयं ताम्रचूडो मे चूडारत्नं स्वजातिषु । कस्याऽपि ताम्रचूडेन जीयते जातुचिन्न हि ॥ 68 ॥ जीयते यदि कस्याऽपि कुक्कुटेनैष कुक्कुटः । दीनाराणां तदा लक्षं पणे तस्य ददाम्यहम् ॥ 69 ॥ अपरस्याऽपि कस्याऽपि यद्यस्ति चरणायुधः । मत्प्रतिज्ञापणममुं स उत्क्षिपतु तत् प्रभो! ॥ 70 ॥ देवी मनोरमाऽथोचे पणितेनाऽमुनैव मे । ताम्रचूडस्ताम्रचूडेनाऽमुना युध्यतामिह ॥ 71 ॥ एवमस्त्विति राज्ञोक्ते राज्ञी सद्यो मनोरमा । आनाययच्चेटिकया वज्रतुण्डाख्यकुक्कुटम् ॥ 72 ॥ द्वावप्युत्तारितौ भूमावङ्केपत्ती इवाऽथ तौ । विचित्रपादगतिकौ प्रनृत्यन्तौ प्रजहतुः ॥ 73 ॥ उत्पेततुः पेततुश्च सम्रतुश्चाऽपसम्रतुः । ददतुः प्रतीषतुश्च तौ प्रहारान् परस्परम् ॥ 74 ॥ प्रचण्डचञ्चु-चरणप्रहारोद्भूतशोणितैः । ताम्राऽपि ताम्राऽभूच्चूडा ताम्रचूडाग्र्ययोस्तयोः ॥ 75 ॥ पक्षिरूपाविव 'नैरौ सायुधौ चरणायुधौ । नखान् परस्परस्याऽङ्गे तीक्ष्णांश्चिक्षिपतुर्मुहुः ॥ 76 ॥ जयत्ययं महादेव्याः सुसेनाया जयत्ययम् । इति क्षणं जयभ्रान्तिरभून्नो कस्यचिज्जयः ॥ 77 ॥ आयुध्यमानयोरित्थं तयोर्धनरथोऽवदत् । द्वयोरप्यनयोर्मध्यान्नैकोऽप्येकेर्ने जेष्यते ॥ 78 ॥ ऊचे मेघरथोऽप्येवमनयोर्युध्यमानयोः । किमित्येकस्य न जयो नैकस्य च पराजयः ? ॥ 79 ॥ ततो ज्ञानत्रयधरो राजा घनरथोऽब्रवीत् । श्रूयतामनयोः पूर्वभववृत्तमशेषतः ॥ 80 ॥ अस्मिन्नेव जम्बूद्वीपे क्षेत्रें ऐरावताभिधे । अस्ति रत्नपुरं नाम नानारत्नोत्करं पुरम् ॥ 81 ॥ अभूतां वणिजौ तत्र द्वौ मिथो मैत्र्यशालिनौ । एको धनवसुर्नाम दत्तो नामाऽपरः पुनः ॥ 82 ॥ अनिवृत्तधनाशौ तौ तृषितौ चातकाविव । भाण्डैर्नानाविधैर्भृत्वा शकटी शकटादिकम् ॥ 83 ॥ ग्रामा-'ऽकर-पुर-द्रोर्णइमुखादिषु सदा युतौ । भ्रमतुर्व्यवहाराय दारिद्यपितराविव ॥ 4 ॥ [ युग्म्म्]॥ तृषितान् क्षुधितान् श्रान्तान् मैन्दान् व्यङ्गान् कृशानपि । शीतार्लेष्णालु-तृष्णालूनतिभाराधिरोपणैः ॥ 85 ॥ प्रेतोदैर्यष्टिघातैश्च लाङ्गूलोन्मोटनैरपि । वाहयामासतुर्गेस्तौ परमाधार्मिकाविव ॥86॥[युग्म्म्] क्षुरैस्तैतक्षतुः pRSThAyu'cchUnAni च तौ गवाम् । प्राग्वेधे त्रुटिते नासात्वचं विविधतुः पुनः ॥ 87॥ कालेऽप्यमुञ्चतां नोक्ष्णो मैङ्क्ष्वीप्सितयियासया । बुभुजाते च गच्छन्तौ विलम्बस्याऽसहौ स्वयम् ॥ 88 ॥ कूटतुला- कूटमान-कूटनाणककर्मभिः । कूटार्घकथनैश्चाऽपि तावमोहयतां जनम् ॥ 89 ॥ अवञ्चयेतां तौ विश्वं गोमयू इव मायिनौ । एकद्रव्याभिलाषाच्च युध्येते स्म परस्परम् ॥ 90 ॥ मिथ्यात्वमोहितमती निर्दयौ परुषौ सदा । लोभाघ्रातौ न धर्मस्य तौ वार्त्तामपि चक्रतुः ॥ 91 ॥ 41 1. 0 विवाहे मु. ॥ 2. इन्द्र- कृष्णाविव ॥ 3. चारुगुणा एव रत्नानि तेषामेकरोहणाचलम् ॥ 4. अन्तः पुरस्य मध्ये ॥ 5. कुक्कुटः हस्ते यस्याः सा तया ॥ 6. कुक्कुटः ॥ 7. लक्षमेकम् ता ॥ 8. कुक्कुटः ॥ 9 अङ्कश्चित्रयुद्धं तस्मिन् पत्तिसमौ ॥ / 10. 0प्रभीषतु0 खंता. वा. 1 2, जगृहतुः ॥ 11. नाम्नाऽपि खंता. ॥ 12. श्रेष्ठकुर्कुटयोः ॥ 13. नखायुधौ तौ सं. ता. दे. पा. खंता. पाता. वा. 1-2 ॥ 14. अन्येन ॥ 15. जेष्यति खंता. / / 16. क्षेत्र ऐरवताभिधे सं. ॥ / 17. धनुवसुर्नाम ला. पा. ॥ 18. अनिर्वृत्तधनाशौ ला । न निवृत्ता धनाशा ययोस्तौ ॥ 19. जल-स्थलपथौ । 20. अयं श्लोकः वा. 1 - 2 प्रत्योर्न विद्यते ॥ 21. रोगिणः । / 22. विकलाङ्गान् ॥ 23. शीतोष्णतृष्णार्त्तान् ॥ 24.0लूष्णालुतृप्रालूनतिभारा0 सं. ता. ला. छा. खंता.; 0तृप्तालू0 पाता. वा.1-2 ॥ 25. 'चाबूक' ॥ 26. वृषभान् ॥ 27. तनूचक्रतुः । / 28. सशोफानि ॥ 29. पहेलांनो वींध ॥ 30. चिच्छिदतुः ॥ 31. वृषभान् ॥ 32. मङ्क्षु-शीघ्रं ईप्सिते-अभीष्टे (स्थाने) यियासया - गन्तुमिच्छया । / 33. कूटार्थ0 वा. 1-2 मु. ॥ 34. शृगाली । / 35. पुरुषौ दे. छा; निष्ठुरौ ॥ Page #59 -------------------------------------------------------------------------- ________________ 42 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व इत्थं प्रपन्ना-ध्यानौ तौ गजायुर्बबन्धतुः । आर्तध्यानस्य हि फलं तिर्यग्योनिषु सम्भवः ॥ 92 ॥ पान्यदा श्रीनदीतीर्थे राग-द्वेषवशंवदौ । तौ मिथो जातकलहौ युद्ध्वा पञ्चत्वमापतुः ॥ 93 ॥ तत्रैवैरवते स्वर्णकूलाकूले बभूवतुः । तौ गजौ ताम्रकलश-काञ्चनकलशाभिधौ ॥ 14 ॥ क्रमादुद्यौवनौ तौ च सप्तधा प्रक्षरन्मदौ । तटीद्रुमांश्च निघ्नन्तौ नदीतीरे विजह्रतुः ॥ 95 / / एकदा पर्यटन्तौ तौ पृथग्यूथेन यूथ्पौ। अन्योऽन्यदर्शनं बिम्ब-प्रतिबिम्बे इवेयतुः ॥ 96 ॥ प्राग्जन्मरोषादुद्रोषावुद्दवाग्नी इवाञ्चलौ । परस्परवधायोभौ सवेगावभ्यधावताम् । / 97 / / चिरं तौ दन्तिनौ कृत्वा दन्तादन्ति कराकरि । जन्मान्तरेऽपि युद्धार्थमिवोभौ युगपन्मृतौ ॥ 98 ॥ पाअथाऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । अयोध्यायां नन्दिमित्रोऽभूद् भूरिमहिषीधनः ॥ 99 / / तस्याऽतिवल्लभे यूथेऽभूतां तौ महिषौ वरौ । यौवनं च प्रपेदाते पीनाङ्गौ क्ल्भाविव्॥100॥ देवानन्दाकुक्षिभवौ शत्रुञ्जयनृपात्मजौ । धनसेन-नन्दिषेणौ महिषौ तावपश्यताम् ॥ 101 ॥ अयोध्याराजपुत्राभ्यामयोध्येतां कुतूहलात् । उभौ तौ महिषौ दृप्तौ कृतान्तमहिषोपमौ ॥ 102 / / चिरं युद्ध्वा विपेदाते पुर्यां तौ तत्र मेण्ढकौ । नाम्ना काल-महाकालावुत्पेदाते दृढाङ्गकौ ॥ 103 / / दैवादेकत्र मिलितौ प्राग्वैरादभियुध्य तौ। विपद्य कुक्कुटावेतावुत्पन्नौ स्म्विक्र्मौ॥104॥ नैकोऽप्येकेन विजित: पुराऽप्येतौ स्मौज्सौ। इदानीमपि प्राग्वदेको नैकेन जेस्स्य्ते॥105॥ ऊचे मेघरथः पूर्ववैराविष्टौ न केवलम् । विद्याधराधिष्ठितौ च युध्येते कुक्कुटाविमौ ॥ 106 / / राज्ञा घ्न्र्थेनाऽथोन्न्मितइक्भुवेरित्ः। कृताञ्जलिर्मेघरथ: सविस्तरमदोऽवदत् । / 107 ॥ अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । वैताढ्यस्योत्तरश्रेण्यां स्वर्णनाभाभिधे पुरे ॥ 108 ॥ नाम्ना गरुडवेगोऽभूदु राजा गरुडविक्रमः । सधर्मचारिणी तस्य धृतिषेणेति चाऽनघा ॥ 109 ॥ स्वोत्सङ्गस्थितचन्द्रार्क-स्वप्नदर्शनसूचितौ । सा चन्द्रतिलक-सूर्यतिलकौ सुषुवे सुतौ ॥ 110 / / उद्यौवनावेकदा तौ जग्मतुर्मेरुमूर्धनि । प्रतिमाश्च ववन्दाते श्रीमतां शाश्वतार्हताम् ॥ 111 ॥ भ्रमन्तौ कौतुकात् तौ तु तत्र स्वर्णशिलास्थितम् । नन्दने सागरचन्द्रं चारणर्षिमपश्यताम् ॥ 112 / / प्रदक्षिणापूर्वकं तौ तं नमश्चक्रतुर्मुनिम् । कृताञ्जली शुश्रुवतुः पुरोभूय च देशनाम् ॥ 113 / / देशनान्ते नमस्कृत्य मुनि तावेवमूचतुः । अज्ञानतिमिरार्ताभ्यां दिष्ट्या प्राप्तोऽसि दीपवत् ॥ 114 / / आवयोः प्राक्तनान् सम्यगाख्याहि भगवन्! भवान् । सूर्योदय इवाऽन्योपकृत्यै ज्ञानं भवादृशाम् ॥ 115 / / बाआख्यन मनिरपि द्वीपे धात्कीख्न्न्द्द्नाम्नि। वर्षे पर्वैरवतेऽस्ति नाम्ना vaz2अपरं परम ॥ 116 / तस्मिन्ना bhyghosso'bhyghosso'bhvnnpH| सवर्णतिलका नाम प्रेयसी तस्य चाऽभवत ॥ 117 ॥ विजयो वैजयन्तश्च सञ्जज्ञाते तयोः सुतौ । क्रमात् कलाकलापं च प्रापतुर्यौवनं च तौ ॥ 118 ॥ पाइतश्च तत्रैरवते पुरे स्वर्णद्रुमेऽभवत् । शङ्खोज्ज्वलगुणः शङ्ख इति नाम्ना महीपतिः ॥ 119 / / उत्सङ्गस्थितपुष्पम्रक्स्वप्नदर्शनसूचिता । पृथ्वीदेव्यां तस्य पुत्री पृथ्वीसेनेत्यजायत ॥ 120 ॥ रूप्प्र्क्र्स्स्-vaidgdhyvishesspriposskau| क्रमेण यौवन-कलाकलापावाससाद सा॥121॥ अनुरूपो वरोऽमुष्या अयमेवेति चिन्तयन् । कन्यामभयघोषाय शङ्खराजोऽथ तां ददौ ॥ 122 ॥ पृथिवीसेनया सार्धं स पृथ्वीनाथपुङ्गवः । नवोढया तया रेमे रमयेव र्माप्तिः॥123॥ 1. स्वर्णकूलानदीतीरे ॥ 2. विश्व-प्रतिविचे पाता. वा.1-2॥ 3. अधिकक्रोधौ ॥ 4. उद्ग्त्व्नानी। वुद्वान्तानी0 पाता., वुद्धताग्नी0 वा.1-2॥ 5. प्र्व्तौ॥6. ग्ज्द्दिम्भाविव्॥7. घरसेन0 खंता. पाता. वा.1-2॥ 8. य्म्म्हिस्सोप्मौ॥9. मेषौ ॥ 10. tulyblau||11. tulyblau||12. वक्रीकृतैकभ्रकुट्या प्रेरितः ॥ 13. धृतिसेनेति0 खंता. पाता. वा.1-2॥ 14. सूर0 खंता. पाता. वा.1-2॥ 15. भाग्येन । / 16. अन्येषामुपकाराय । / 17. क्षेत्रे । / 18. दीनानां प्राणिनामभयं घोषयतीति तथा ॥ 19. सञ्जज्ञातेऽनयोः दे. मु. ॥ 20. लक्ष्म्या ॥ 21. कृस्स्न्न्ः॥ Page #60 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । अपरेद्युर्वसन्तर्तौ 'वसन्तसुमनोधरा । काऽप्यागाच्चेटिका राज्ञोऽभयघोषस्य सन्निधौ ॥ 124 ॥ तां प्रेक्ष्य स्वर्णतिलका देव्येवं नृप्म्भ्य्धात्। अमण्ड्यत वसन्तेनोद्यानं षडृतुकाभिधम् ॥ 125 ॥ इदानीमनुभवितुं मेधुलक्ष्मीं नवागमाम् । यथोचितपरीवारा गच्छामः प्राणवल्लभ ! ॥ 126 ॥ अत्रान्तरे च पृथिवीसेना नृपमुपास्थित । दधाना कोटिमूल्यानि युक्तिपुष्पाणि पाणिना ॥ 127 ॥ वीक्ष्याऽऽदाय च तान्याशु स्मेराक्षः स क्षितीश्वरः । यथोचितपरीवारो ययौ चिक्रीड तत्र च ॥ 128 ॥ युग्मम् । / | पृथ्वीसेना त्वनुज्ञाता भ्रमन्ती तत्र चैकतः । ददर्श दन्तमथनं विशिष्टज्ञानिनं मुनिम् ॥ 129 ॥ ववन्दे मुदिता तं च मुनिं निर्भरभक्तिभाक् । भवनिर्वेदजननीं देशनां चाऽशृणोत् ततः ॥ 130 ॥ तत्कालमपि राजानमापृच्छ्य भवकातरा । प्रव्रज्यां साऽऽददे दन्तमथनस्य मुनेः पुरः ॥ 131 ॥ प्रशंसन् पृथिवीसेनादेव्याश्चारित्रमद्भुतम् । स्वं धामाऽभयघोषोऽपि जगाम जगतीपतिः ॥ 132 ॥ ॥अन्येद्युरभयघोषः स्वमन्दिरशिरोभुवि । रत्नसिंहासनासीनो विश्रान्त इव भास्करः ॥ 133 ॥ ददर्श तीर्थकृल्लिङ्गं छद्मस्थत्वविहारिणम् । द्वारदेशे प्रविशन्तमनन्तं जिनपुङ्गवम् ॥ 134 ॥ युग्मम्॥ ससम्भ्रमं समुत्थाय भोज्यमादाय चोचितम् । उपतस्थे भगवन्तं स प्रणामपुर : सरम् ॥ 135 ॥ पारयामास भगवानपि तद्दत्तभिक्षया । देवैश्च विदधे तत्र वसुधारादिपञ्चकम् ॥ 136 ॥ कृतपारणकोऽन्यत्र जगाम भगवानपि । छद्मस्था हि जिना नाऽन्यमुनिवत् क्वचिदासते ॥ 137 ॥ विहरन्नन्यदोत्पन्नकेवलोऽनन्ततीर्थकृत् । एत्य वज्रपुरे तत्र नगरे समवासरत् ॥ 138 ॥ एत्य भक्त्याऽभयघोषः कृत्वा त्रिश्च प्रदक्षिणाम् । तं ववन्देऽशृणोद् धर्मदेशनां च भवच्छिदम् ॥ 139 ॥ देशनान्ते भगवन्तं नत्वा राजैवमब्रवीत् । त्वमत्र भविनां पुण्यैः कल्पद्रुम इवाऽऽगमः ॥ 140 ॥ प्रवृत्तिस्ते परार्थैव स्वामिन्! विज्ञप्यसे ततः । प्रतीक्षस्व क्षणं विश्वप्रतीक्ष्य! करुणानिधे! ॥ 149 ॥ विश्व विश्वम्भराभारं निधाय तनये निजे । यावदायामि दीक्षायै त्वत्पादकमलान्तिके ॥ 142 ॥ युग्मम् ॥ नैव प्रमादिना भाव्यमित्युक्तः स्वामिना नृपः । गत्वा सुतावेवमभाषिष्ट पृथक् पृथक् । / 143 / / ॥ हे वत्स! विजयाऽऽदत्स्व राज्यमेतत् क्रमागतम् ॥ यौवराज्यं वैजयन्त! त्वमस्य परिपालय ॥ 144 ॥ अहं तु प्रव्रजिष्यामि व्रजिष्यामि जिनान्तिके । आव्रजेयं न हि यथा भूयोऽपि भवगह्वरे ॥ 145 ॥ तावपीत्यूचतुस्तात! भवभीतो यथा भवान् । भवभीतौ तथैवाऽऽवां त्वदीयौ ननु नन्दनौ ॥ 146 ॥ अप्यावां प्रव्रजिष्यावः प्रव्रज्याया ह्युभे फले । इह त्वत्पादशुश्रूषा मोक्षप्राप्तिः परत्र च ॥ 147 ॥ साधु वत्साविति वदन् वदान्यो मेदिनीपतिः । ददौ कस्मैचिदन्यस्मै राज्यं प्राज्यमपि स्वयम् ॥ 148 ॥ ताभ्यां सह तनूजाभ्यां गत्वाऽनन्तजिनान्तिके । प्राव्राजीदभयघोषः श्रीमत्सङ्घस्य पश्यतः ॥ 149 ॥ योऽपि तेपिरेऽत्युग्रं ते तपो भूपतिस्तु सः । विंशत्या स्थानकैरर्हन्नामगोत्रमुपाजयेत् ॥ 150 ॥ त्रयोऽपि काले ते कालं कृत्वा प्रययुरच्युते । देवा बभूवुर्द्वाविंशत्यर्णवोपमजीविताः ॥ 151 ॥ ॥इतश्च जम्बूद्वीपेऽस्मिन् प्रागिविदेहविभूषणे । विजये पुष्कलावत्यामस्ति पू~: पुण्डरीकिणी ॥ 152 ॥ तस्यां हेमाङ्गदो नाम बभूव वसुधाधवः । शैचीव 'वैज्रिणो वज्रमालिनी तस्य च प्रिया ॥ 153 ॥ च्युत्वा ततोऽभयघोषस्तस्याः कुक्षाववातरत् । चतुर्दशमहास्वप्नसूचितार्हतवैभवः ॥ 154 ॥ पूर्णे च समये सूनुं सुषुवे वज्रमालिनी । 'वैज्रिप्रभृतयो जन्माभिषेकं तस्य च व्यधुः ॥ 155 ॥ 1.वसन्तपुष्पधरा । / 2. वसन्तलक्ष्मीम् ॥ 3. कृत्रिमपुष्पाणि, यतस्तान्येव रत्नादिघटितत्वादिकारणइ: कोटिमूल्यानि स्युरिति ज्ञायते । 'यूथिपुष्पाणि' वा स्यात् ॥ 4. ससम्भ्रमः खंता. पाता. वा. 1 - 2, मु. विना ॥ 5. विश्वपूज्य ! / / 6. समग्रम् । / 7. पृथ्वीभारम् ॥ 8. आगच्छेयम् ॥ 9. प्रव्रज्यायाम् मु. विना, पाता. / / 10. द्वाविंशतिसागरोपमायुषः । / 11. नगरी । / 12. इन्द्राणीव ॥ 13. इन्द्रस्य ॥ 14. इन्द्रादयः ॥ 43 For Private Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व नाम्ना घनरथः सोऽद्याऽप्यवनी पाति तीर्थकृत् । विजय-वैजयन्तौ तु जातौ विद्याधरौ युवाम् ॥ 156॥ इति पूर्वभवान् श्रुत्वा प्रीतौ नत्वा च तं मुनिम् । प्राग्जन्मपितरं भक्त्या त्वां द्रष्टुं ताविहाऽऽगतौ ॥ 157॥ प्रचक्रतुः सङ्क्रमणमनयोस्ताम्रचूडयोः । तौ तु त्वदर्शनोपायभूतं स्वामिन्! कुतूहलात् ॥ 158 ॥ इतश्च गत्वैतौ भोगवर्धनस्यान्तिके गुरोः । प्रव्रज्य क्षीणकर्माणौ प्राप्स्यत: पदमव्ययम् ॥ 159 ॥ श्रुत्वेति प्रकटीभूय पूर्ववत् सुत्मानिनौ। विद्याधरौ घनरथं तौ नत्वा जग्मतुर्गृहम् ॥ 160 ॥ पाएतत् तु कुक्कुटौ श्रुत्वा तावचिन्तयतामिति । अहो! ईदृगसारोऽयं संसार: क्लेशकारणम् ॥ 161 / / नृजन्मनि वणिग्भ्यामप्यावाभ्यां किमुपार्जितम् ? / दूरेऽस्त्वन्यद् येन भूयो नृजन्माऽपि हि दुर्लभम् ॥ 162 / / तदानीं ग्रासलुब्धाभ्यां लुब्धकाभ्यामिवाऽन्वहम् । तैस्तैरुपायैरावाभ्यां वञ्चिता: प्राणिनो हहा! ॥ 163 ॥ वञ्चयित्वा चिरं लोकं कूटमान-तुलादिभिः । असन्तुष्टौ मिथोऽप्यावां धिक् तदा केलहायितौ ॥ 164 ॥ आर्त्तध्यानं प्रपन्नौ च निहत्याऽऽवां मिथो मृतौ । प्राप्तवन्तौ तत्फलं च तिर्यग्योनिमनेकशः ॥ 165 ॥ विमृश्यैवं नृपं नत्वा प्रोचतुस्तौ स्व्भास्स्या। देवाऽऽदिश किमद्याऽऽवां कुर्वहे हितमात्मन: ? ॥ 166 / / विज्ञाय चाऽवधिज्ञानाद् राजा घनरथोऽवदत् । अर्हन् देवो गुरु: साधुर्धर्मो जीवदयाऽस्तु वाम् ॥ 167 / / एवं धनरथेनोक्ते कुक्कुटौ तौ शुभाशयौ । प्रपेदाते अनशनं विपेदाते उभावपि ॥ 168 ॥ पमृत्वाऽभूतां भूतरत्नामहाटव्यां म्ह्र्द्धिकौ। ताम्रचूल-स्वर्णचूलसझौ तौ भूतनायकौ ॥ 169 ॥ प्राग्जन्माऽवधिना ज्ञात्वा तौ विमानं विकृत्य c। उपेयतुर्मेघरथं पूर्वजन्मोपकारिणम् । / 170 ॥ भक्तिभाजौ मेघरथं तौ प्र्न्न्म्यैव्मूच्तुः। अद्यैवाऽऽवां त्वत्प्रसादादभूव व्यन्तरेश्वरौ ॥ 171 / / माविभौ सैरिभौ च मेषौ तदनु कुक्कुटौ । एतत्प्रकर्षजन्मानावभूवाऽऽवां स्वकर्मभिः ॥ 172 / / कुक्कुटत्वे त्वहरहनि:सङ्ख्यकृमिभोजनौ । आप्स्याव: कां गतिं नाथाऽभविष्यः शरणं न चेत् ? ॥ 173 ॥ प्रसीदाऽनुगृहाणैतद्विमानमधिरुह्य c। विश्वां विश्वम्भरां पश्य ज्ञानेन ज्ञातपूर्व्यपि ॥ 174 / / इत्थमभ्यर्थितस्ताभ्यां दाक्षिण्यक्षीरसागरः । तदाऽऽरोहन् मेघरथो विमानं सपरिच्छदः ॥ 175 / / उत्पपात विमानं तच्चचाल च मनोगति । अङ्गुल्या दर्शयन्तौ तौ दृश्यान्येनमशंसताम् । / 176 / / वैडूर्यमय्यसौ भाभिर्दूवाङ्कुरितदिङ्मुखाः । चत्वारिंशद्योजनोच्चा चूला मेरुमहागिरेः ॥ 177 / / अस्या: प्रतिदिशं चाऽर्धचन्द्राकारा: शिला इमाः । अर्हजन्माभिषेकाम्भ:पुण्या: सिंहासनाङ्किताः ॥ 178 ॥ इमान्यायतनान्युच्चैः स्वामिनां शाश्वतार्हताम् । तदर्चाचरितार्थद्रुपुष्पमेतच्च पाण्डकम् ॥ 179 ॥ अमी वर्षधरा: शैला: षडेषु षडमी ह्रदाः । चतुर्दशमहासिन्धुसीमन्तितमहीतलाः । / 180 ॥ अद्रयोऽमी च वैताढ्या आढ्या विद्याधरद्धिभिः । स्वस्वक्षेत्रार्धमर्यादाशिलाभित्तिसहोदरा: ॥ 181 ॥ अमीषामपि कूटेषु सिद्धचैत्यान्यमूनि c। प्रतिमाभि: सनाथानि श्रीमतां शाश्वतार्हताम् ॥ 182 ॥ इयं च जंगती जम्बूद्वीपस्य व्ल्याकृतिः। उत्तुङ्गजालकटकैर्विद्याधरविलासभूः ॥ 183 ॥ उदधिर्लवणोदोऽयं नैक्रचक्रनिकेतनम् । अयं च धातकीखण्ड: द्वीप: कालोदवेष्टितः ॥ 184 ॥ क्षुद्रमेरुगिरी चैतावर्हत्स्नात्रशिलाङ्कितौ । ईष्वाकारौ गिरी चैतौ शाश्वतार्हत्पवित्रितौ ॥ 185 ॥ अदोऽर्धपुष्करद्वीपं धातकीखण्डसन्निभम् । मानुषोत्तरशैलोऽयं मर्त्यभून ह्यतः परम् ॥ 186 ॥ इत्थमाख्यानपूर्वं तौ दर्शयित्वा वसुन्धराम् । आनिन्यतुर्मेघरथं नगरी पुण्डरीकिणीम् ॥ 187 / / 1.तव दर्शने उपायभूतमिति सङ्क्रमणविशेषणम् ॥2.इत्स्तु ख्ण्ता.पाता.वा.1-2॥3. इदानीं मु.॥4. मृगवधाजीवी लुब्धकः ॥ 5. कलिं कृतवन्तौ ॥ 6. घनरथेनोक्तं मु.॥7.कुर्कुत्तौ प्रतिपद्य तौ मु.॥8. म्रियेते स्म ॥ 9. ग्जौ॥10. महिषौ ॥ 11. एतद् व्यन्तरेश्वररूपं प्रकृष्टं जन्म ययोस्तौ ॥ 12. नौ ता. ला. छा.॥13. समग्रम् ॥ 14. पृथ्वीम् ॥ 15. पूर्वं ज्ञातं येन स ज्ञातपूर्वी ॥ 16. स्प्रिवार्ः॥17. मनोवद् गमनं यस्य तत् ॥ 18. दृश्यान्येवमशं0 सं. ला. खंता. पाता. वा.1-2॥19. कान्तिभिः । / 20. सहितानि ॥ 21. दुर्गः ॥ 22. उत्तुङ्गगवाक्षवलयः । परिकरितेति शेषः । / 23. नक्राणां मकराणां चक्र समूहस्तस्य स्थानम् । / 24. ध्नुर्व्दाकारौ॥ Page #62 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । राजौकसि कमारं 'तं मक्त्वा च प्रणिपत्य c। विधाय रत्नवष्टिं च जग्मतर्निजमाश्रयम ॥ 188 ॥ पाअथैकदा घनरथोऽभ्येत्य लोकान्तिकाम्रैः। तीर्थं प्रवर्तयेत्युच्चैः स्व्य्ण्ब्द्धोऽप्य्बोध्य्त्॥189॥ राज्ये मेघरथं यौवराज्ये दृढरथं त्था। न्यस्य दत्त्वाऽऽब्दिकं दानं दीक्षां घनरथोऽग्रहीत् ॥ 190 ॥ उत्पन्नकेवलज्ञानो भविकान् प्रतिबोधयन् । तीर्थङ्करो घनरथो विजहार वसुन्धराम् ॥ 19 ॥ पानरेन्द्रवृन्दमुकुटोद्धृष्टपादाम्बुजासनः । राजा मेघरथस्तूर्वीमशाद् दृढरथान्वितः ॥ 192 ॥ अन्यदा देवरमणनाम्न्युद्याने रिरंसया । ययौ जनोपरोधेन राजा मेघरथः स्वयम् ॥ 193 ॥ तत्राऽशोकतले सार्धं प्रियया प्रिय्मित्र्या। स कारयितुमारेभे सङ्गीतमविगीतकम् ॥ 194 ॥ अत्रान्तरे तस्य पुरः प्रादुरासन् महीपतेः । भूता: सहस्रशोऽपूर्वसङ्गीतकचिकीर्षया ॥ 195 / / विशालैरुदरैः केऽपि लम्बोदरसहोदरा: / क्षामैस्तैरेव केचिच्च पातालानीव बिभ्रतः ॥ 196 / / प्रलम्बै: कर्कशैः पादैस्तौलारूढा इवाऽपरे । केचिदप्यायतैर्दोभिर्दुमा: साजगरा इव ॥ 197 / / भुजङ्गभूषणा: केचित् केचिन्नकुलभूषणा: / 'द्वीपित्वग्वसना केऽपि व्याघ्रत्वग्वाससोऽपरे ॥ 198 ॥ भस्माङ्गरागा: केचिच्च केचिद रक्तविलेपनाः । उलूकोत्तंसिनः केचित् केचिद् गृध्रावतंसिनः ॥ 199 / / आखुम्रग्मालिन: केचित् केचित् सैरटमालिनः । मुण्डमालाधरा: केऽपि केऽपि कङ्कालपाणयः ॥ 200 ॥ कृताट्टहासा: केचिच्च केचित्तुमुलकारिणः । हेषाविधायिनः केचित् केचिद् बृंहितकारिणः ॥ 201 ॥ करास्फोटकरा: केऽपि केऽपि तालप्रदायिनः । मुंखातोद्यपरा: केऽपि कक्षावाद्यकृतोऽपरे ॥ 202 / / दलयन्त इव क्षोणिं स्फोटयन्त इवाऽम्बरम् । चारीप्रचारैरुद्दण्डं प्रारभन्ताऽथ ताण्डवम् ॥203॥अस्स्त्त्भिः कुल्क्म्॥ एवं नरेन्द्रतोषाय यावत् ते ताण्डवं व्यधुः । प्रादुरासीत् तावदेकं विमानवरमम्बरे ॥ 204 / / रत्या मनोभव इव युवत्या युत एक्या। अन्तस्तस्य पुमानेको ददृशे सुन्दराकृतिः ॥ 205 ॥ प्रियमित्रा ततो देवी जगादैवं महीपतिम् । कोऽयं ? केयं ? कुतो हेतोरिह चाऽऽपततः प्रभो! ? ॥ 206 ॥ पाअथ मेघरथोऽशंसज्जम्बूद्वीपेऽत्र भारते । वैताढ्यस्योत्तरश्रेण्यामलकेत्यस्ति पूर्वरा ॥ 207 ॥ तत्र विद्युद्रथो नाम विद्याधरनरेश्वरः । तस्य मानसवेगेति प्रिया चाऽसीत् प्रियंवदा ॥ 208 ॥ सिंहरथ्यरथस्वप्नात् कृतसिंहरथाभिधः । तस्यां तस्याऽभवत् सूनुर्विक्रमोत्फुल्लदोर्दुमः ॥ 209 / / कन्यां वेगवतीं नाम प्रकृष्टकुलसम्भवाम् । स्वानुरूपामुपायंस्त स चन्द्र इव रोहिणीम् ॥ 210 ॥ यौवराज्ये निजे राजा तं च विद्युद्रथो व्यधात् । पुत्रे हि कवचहरे युक्तमेतत् महीभुजाम् ॥ 211 ॥ लीलोपवन-वाप्यादिस्थानेषु ललनासखः । वने सिंह इव स्वैरं रेमे सिंहस्थ: सुखम् ॥ 212 ॥ विधुद्रथोऽपरेधुश्च विद्युल्लोलस्वभावकम् । संसारे सकलं ज्ञात्वा परं वैराग्यमासदत् ॥ 213 ॥ राज्ये सिंहरथं न्यस्य सद्यो विद्युद्रथो नृपः । सर्वसावद्यविरतिं गुरुपादान्तिकेऽग्रहीत् ॥ 214 / / संवेगातिशयापन्न: संयमैर्नियमैरपि । ध्यानेन च विधायाऽष्टकर्मक्षयमगाच्छिवम् ॥ 215 ॥ पाराजा सिंहरथोऽप्युद्यत्प्रतापतपनोपमः । स विद्याधरचक्रित्वमाससाद दुरासदम् ॥ 216 ॥ निशायां सोऽन्यदा दध्यौ विनिद्र इव योगवित् । अरण्ये मालतीपुष्पस्येव जन्म मुधा म्म्॥217॥ अर्हतः समवसृतान केवलज्ञानिन: प्रभून् । भवाम्भोधिमहापोतानाऽपश्यं नाऽनमंच यत् ॥ 218 ॥ 1. तौ सं. ला. ॥ 2. स्वयंबुद्धोऽपि बोधित: दे. छा. मु.॥3. वार्षिकं दानम् ॥ 4. स प्रबोध्य च ता., प्रतिबोध्य च सं. पा. ला., खंता. पाता. वा.12॥5. क्षीणाष्टकर्मा कालेन मोक्षं धनरथो ययौ दे. मु. विना, खंता. पाता. वा.1-2॥6. रन्तुमिच्छया ॥ 7. लोकस्याऽऽग्रहेण । / 8. सुन्दरम् । / 9. गणपतिसदृशाः ॥ 10. कृशैः ॥ 11. तालवृक्षारूढाः ॥ 12. चित्रकचर्मवस्त्राः ॥ 13. रुधिरविलेपनाः ॥ 14. कृक्लास्(स्र्द्दो)मालाव्न्त्ः॥ 15. कङ्कालमस्थिपञ्जरः । / 16. 0बृंहितमानसः (साः) खंता. वा.1-2 ॥ 17. मुखमेव वादिनं तस्य करा: ॥ 18. चारी-नृत्यप्रकार: / / 19. सिंहा एव रथ्यास्तद्युक्तो रथस्तस्य स्वप्नात् । / 20. ललनासहचरः । / 21. सूर्योपमः । / 22. तान्न चाऽर्चयम् मु., नाननर्च यत् पाता. ॥ Page #63 -------------------------------------------------------------------------- ________________ 46 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व पावयामि तदात्मानं दृष्ट्वा साक्षाग्जिनेश्वरम् । तद्दर्शनं ह्येकदाऽपि सुस्वप्न इव कामधुक् ॥ 219 ॥ इत्थं विचिन्त्य स द्वीपे धातकीखण्डनामनि । पश्चिमेषु विदेहेषु सीतोदोत्तररोधसि ॥ 220 ॥ सूत्राभिधाने विजये पुरे खड्गपुराभिधे । गत्वाऽर्हन्तं समं पत्न्या ददर्शाऽमितवाहनम् ॥221॥युग्म्म्॥ प्रणम्य भगवन्तं तं सोऽश्रौषीन् मेदिनीप्तिः। भवाम्भोधितरीकल्पामनल्पां धर्मदेशनाम् ॥ 222 ॥ आकर्ण्य देशनां तां च दु:खानलजलच्छटाम् । नत्वा चाऽर्हन्तमचलत् स निजां नगरी प्र्ति॥223॥ अत्रोर्ध्वं गच्छतश्चाऽस्य बभूव स्खलनं गते: / दृढवेत्रवनाकीर्णे पोतस्येव प्योनिधौ॥224॥ गतिर्मे स्खलिता केनेत्यथ ज्ञातुमधो दृशम् । न्यधान यावदसौ तावदद्राक्षीन् मामिह स्थितम् । / 225 ॥ सकोपाटोपमेषोऽथ मामुत्क्स्सेप्त्मुपास्र्त्। आक्रम्यत मया चाऽयं वामो वामेन पाणिना ॥ 226 ॥ रेरास विरसं चैष सिंहाक्रान्त इव द्विपः । तद्भार्या सपरीवारा प्रपन्ना शरणं च माम् ॥ 227 / / ततो मयाऽमुच्यताऽयं मुक्तश्च पुरतो मम । विकृत्य नाना रूपाणि सङ्गीतमकरोदिदम् ॥ 228 ॥ भूयोऽपि प्रियमित्रोचे प्रिय! पूर्व्भ्वेऽमुना। किं कृतं कर्म येनैषा ऋद्धिरस्य महीयसी ? ॥ 229 ॥ आख्यन् मेघरथोऽप्येवं पुष्करार्धस्य भारते । पूर्वस्मिन् विद्यते सङ्घपुरं नाम महापुरम् ॥ 230 ॥ राज्यगुप्तोऽभिधानेन तत्राऽऽसीत् कुलपुत्रकः । दु:स्थ: सदा परकर्मकरणोत्पन्नभोजनः ॥ 231 ॥ शजिका नाम तस्याऽनुरक्ता भक्ता च पत्न्यभूत् । उभावपि हि चक्राते कर्माणि परवेश्मसु ॥ 232 ॥ अन्येधुश्च फलार्थं द्वावपि नानाद्रुमाकुलम् । सम्भूय जग्मतुः सवगिरि नाम महागिरिम् ॥ 233 / / तस्मिन् वनफलार्थं तौ पर्यटन्तावपश्यताम् । कुर्वाणं देशनां सर्वगुप्तं नाम म्हामुनिम्॥234॥ विद्याधरसभामध्यमध्यासीनमुपेत्य तम् । तौ नमश्चक्रतुर्भक्त्या पुरतश्च निषेदतुः ॥ 235 ॥ तयोर्विशेषतो धर्मं दिदेश स मुनीश्वरः । दुःस्थितेषु हि महतां वात्स्ल्य्म्तिरिच्य्ते॥236॥ देशनान्ते महर्षिं तं तौ प्र्न्न्म्यैव्मूच्तुः। पापयोरपि नौ पुण्यमेतद् दृष्टोऽसि यत्प्रभो! ॥ 237॥ स्वयं विश्वजनीनोऽसि tthaa'pyott'stvmrthyse| अस्मदर्थं तपः किञ्चिज्जगदह! समादिश ॥ 238 ॥ तद्योग्यतानुसारेण सर्वगुप्तो महामुनिः । द्वात्रिंशत्कल्याणकाख्यमादिदेश तपस्तयोः ॥ 239 ॥ पातथेति प्रतिपद्योभौ गत्वा स्वौकसि चक्रतुः । द्वे त्रिरात्रे चतुर्थानि द्वात्रिंशदिति तत्तपः ॥ 240 ॥ पारणस्य च समये द्वारे प्रक्षिप्य च्क्स्सुस्सि। गवेषयामासतुस्तौ कञ्चिदप्यतिथिं मुनिम् ॥ 241 / / साधुं धृतिधरं नाम प्रविशन्तमपश्यताम् । प्रत्यलाभयतां चोभौ भक्त्या भक्तोदकादिना ॥ 242 / / अन्यदा विहरंस्तत्र सर्वगुप्तमुनिः पुन: / स आजगाम तत्पार्श्वे धर्मं शुश्रुवतुश्च तौ॥243॥ आददाते परिव्रज्यां सर्वगुप्तमुनेः पुर्ः। फलं मानुषजन्मद्रोस्तौ विवेकपरायणौ ॥ 244 ॥ ततश्च राज्यगुप्तर्षिर्विदधे गुर्व्नुज्ञ्य्या। आचामाम्लवर्धमानाभिधानं दुस्तपं tpH॥245॥ ante चाऽनशनं चक्रे चतु:शरणमाश्रितः । विपद्य ब्रह्मलोकेऽभूदु देशसागरजीवितः ॥ 246 / / ब्रह्मलोकात् परिच्युत्य विद्युद्रथनृपात्मजः । अयं सिंहरथो नाम जज्ञे विद्याधरेश्वरः ॥ 247 / / शखिका साऽपि तद्भार्या विधाय विविधं तपः । ब्रह्मलोके सुरो जज्ञे च्युत्वाऽसावस्य पत्न्यभूत् ॥ 248 ॥ इत: स्वनगरं गत्वा पुत्रं राज्ये निधाय c। पादान्ते मत्पितुर्दीक्षामयमादास्यते सुधीः ॥ 249 ॥ तपो-ध्यानादिभिः कृत्वा कर्माष्टकपरिक्षयम् । उत्पन्नकेवलज्ञान: सिद्धिमेष व्रजिष्यति ॥ 250 ॥ श्रुत्वा तद्वचनं मेघरथं च नत्वा भक्तितः । गत्वा च स्वपुरे पुत्रं राज्ये सिंहरथो न्यधात् ॥ 251 ॥ 1.खंता. पाता. वा.1-2 प्रतिषु नास्ति॥2. भवसागरे नौसदृशीम् ॥ 3. आचक्रमे सं. पा. ता. ला. खंता. पाता. वा.1-2॥ 4. अधमः । / 5. अरसत् दे. छा.॥ 6.प्रपेदे सं.पा. ता.ला.॥7. मयाऽयं मुमुचे सं.पा. ता.ला. / / 8. 0तमुपचक्रमे सं. पा. ता. ला. खंता. पाता. वा.1-2॥9. दुरवस्थः ॥ 10. vishvhitH||11. दुःखितैः॥12. ज्ग्त्पूज्य्!॥13. द्वे अष्टमतपसी द्वात्रिंशच्च चतुर्थभक्तानीति ज्ञायते ॥14.अन्वेस्स्यामास्तुः सं. ता. ला. पा. खंता. पाता. वा.1-2॥15. मानुषजन्मवृक्षस्य । 0मानुषकल्पद्रो0 मु.॥16. दशसागरोपमायुः ॥ 17. विधाय दे. मु.॥18. व्यधात् दे. छा. ॥ Page #64 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । श्रीमद्धनरथस्वामिपादान्ते ऽदान्तमानसः । परिव्रज्य चरित्वा च तपः सिद्धिमियाय सः ॥ 252 ॥ ॥राजा मेघरथो देवरमणोद्यानतस्ततः । प्राविशत् सपरीवारो नगरीं पुण्डरीकिणीम् ॥ 253 ॥ अपरेद्युर्मेघरथः पौषेधौकसि पौषधी । धर्ममाख्यातुमारेभे जिनाख्यातं विपश्चिताम् ॥ 254 ॥ तस्योत्सङ्गे तदानीं च सञ्जातभयवेपथुः । पारापतः पपातैको मुमूर्षुरिव दीनदृक् ॥ 255 ॥ अभयं याचमानं तं खगं मानुषभाषया । मा स्म भैषीर्मा स्म भैषीरित्यभाषिष्ट भूपतिः ॥ 256 ॥ एवमाभाषितस्तस्थौ सुस्थ: पारापतस्ततः । बालः पितुरिवोत्सङ्गे राज्ञः कारुण्यवारिधेः ॥ 257 ॥ भक्ष्यं ममेदं मुञ्चाऽऽशु राजन्निति वदन्नथ । तस्याऽनुमार्गमेवाऽऽगाच्छ्येनोऽहेरिव पक्षिराट् ॥ 258 ॥ श्येनमूचे नृपोऽप्येवं नाऽर्पयिष्याम्यमुं तव । क्षत्रियाणां न धर्मोऽयं शरणार्थी यदर्प्यते ॥ 259 ॥ अपरं च तवाऽपीदं युज्यते न हि धीमतः । परप्राणापहारेण स्वप्राणपरिपोषणम् ॥ 260 ॥ T उत्खन्यमाने पिच्छेऽपि यथा ते भवति व्यथा । अन्यस्याऽपि भवत्येवं मार्यमाणस्य का कथा ? ॥ 261 ॥ जग्धेनाऽप्यमुना तृप्तिर्भाविनी क्षणमेव ते । सर्वजन्मापहारस्तु पक्षिणोऽस्य भविष्यति ॥ 262 ॥ पञ्चेन्द्रियप्राणवधात् तन्मांसस्य च भक्षणात् । नरके जन्तवो यान्ति सहन्ते दुःसहा व्यथाः ॥ 263 ॥ पैंरत्राऽनन्तदुःखाय क्षणमत्र सुखाय च । विवेकवान् कथं हन्यात् प्राणिनं क्षुधितोऽपि हि ॥ 264 ॥ अपरेणाऽपि भोज्येन क्षुत्पीडा हन्त शाम्यति । पित्ताग्निः शर्कराशम्यः पयसा किं न शाम्यति ? ॥ 265 ॥ न च प्राणिवधप्राप्तनरकप्रभवा व्यथाः । केनाऽपि हि प्रकारेण शाम्यन्ति सहनं विना ॥ 266 ॥ ततः प्राणिवधं मुञ्च धर्ममेव समाचर । भवे भवे येन सुखं प्राप्नोषि विमृश स्वयम् ॥ 267 ॥ ॥ मनुष्यभाषया श्येनोऽप्यभाषत महीपतिम् । भवन्तं मद्भयादेष कपोतः शरणं ययौ ॥ 268 ॥ क्षुत्पीडयाऽर्दितोऽहं तु कं यामि शरणं ? वद । सर्वेष्वप्यनुकूला हि महान्तः करुणाधनाः ॥ 269 ॥ यथैनं त्रायसे राजंस्तथा त्रायस्व मामपि । इमे गच्छन्ति ही प्राणा बुभुक्षाबाधितस्य मे ॥ 270 ॥ धर्मार्धर्मविमर्शो हि सुस्थितानां शरीरिणाम् । धर्मप्रियोऽपि किं पापं न करोति बुभुक्षितः ? ॥ 271 ॥ तर्द्धर्मवार्तयाऽलं मे र्भैक्ष्यभूतोऽयमर्प्यताम् । क एष धर्मस्त्रातव्य एको मार्यस्तथाऽपरः ? ॥ 272 ॥ तृप्तिर्भवेन् महीपाल! न च भोज्यान्तरैर्मम । सद्यः स्वयंहतप्राणिस्फुरन्मांसाशनो ह्यहम् ॥ 273 ॥ राजाऽप्येवमवोचत् तं स्वमांसं ते ददाम्यहम् । तुलयित्वा कपोतेन सुहितीभव मा मृथाः ॥ 274 ॥ आमेत्युक्तवति श्येने तुलायामेकतो नृपः । कपोतं निदधेऽन्यत्र छित्त्वा छित्त्वा स्वमामिषम् । / 275 / / उत्कृत्त्योत्कृत्त्य मांसं स्वं राजाऽक्षैप्सीद् यथा यथा । तथा तथा कपोतः स भारेण ववृधेतराम् ॥ 276 ॥ भारेण वर्धमानं तं कपोतं प्रेक्ष्य भूपतिः । स्वयमेवाऽध्यारुरोह तुलामतुलसाहसः ॥ 277 ॥ तुलाधिरूढं राजानं प्रेक्ष्य हाहारवाकुल: / सर्वोऽपि संशयतुलामारुरोह परिच्छदः ॥ 278 ॥ सामन्तामात्यमुख्याश्चाऽभ्यधुरेवं महीपतिम् । एतदस्मदभाग्येन किमारब्धं त्वया प्रभो! ? ॥ 279 ॥ अनेन हि शरीरेण त्रातव्या सकला मही । एकस्य पक्षिमात्रस्य त्राणे त्यजसि तत् कथम् ? ॥ 280 ॥ किञ्च कोऽप्येष मायावी त्रिदशो दानवोऽथवा । न हीदृक् पक्षिमात्रस्य भारः सम्भवति क्वचित् ॥ 281 ॥ जगदुर्यावदेवं ते तावदाविरभवत् पुरः । किरीटी कुण्डली म्रग्वी तेजोराशिरिवाऽमरः ॥ 282 ॥ I " नृदेवं देव इत्यूचे त्वमेकः पुरुषेष्वसि । न चाल्यसे पौरुषाद्यत् स्वस्थानादिव मन्दरः ॥ 283 ॥ 1. शुद्धमानसः ॥ 2. 0 पोषधौकसि पोषधी खंता. पाता. वा. 1-2 ॥ 3. विदुषाम् ॥ 4. कम्पमानः ॥ 5. मर्तुमिच्छुः ॥ 6. पक्षिविशेष:, 'बाज' इति भाषायाम् । / 7. गरुडः । / 8. खादितेन । / 9. मरणम् । / 10. दुःसहां व्यथाम् मु. ॥ 11. परलोके । परत्रात्यन्त0 मु. ॥ / 12. शर्करया शम्यते यः पित्ताग्निः दुग्धेनाऽपि शम्यते ॥ 13. 0धर्मविचिन्ता सं. पा. ता. ला. खंता. पाता. वा. 1-2 ॥ 14. भोज्यरूपः ॥ 15. तृप्तो भव । / 16. स्वमांसम् । / 17. नरेषु देवः, tam ॥ 47 For Private Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ 48 कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं I सभायां वर्णयामास त्वामीशानदिवस्पतिः । अहं त्वसहमानस्तत् त्वत्परीक्षार्थमागमम् ॥ 284 ॥ प्राग्जन्मवैराद् युद्धायोपस्थितौ पक्षिणाविमौ । अपश्यं चाऽध्यतिष्ठं चाऽकार्षं चैतत् सहस्व तत् ॥ 285 ॥ इत्युदित्वा नृपं कृत्वा सज्जं देवो दिवं ययौ । सामन्ताद्याश्च राजानं पप्रच्छुरिति विस्मयात् ॥ 286 ॥ श्येन-पारापतावेतौ कीदृशौ पूर्वजन्मनि ? / किंहेतु वाऽनयोर्वैरं ? देवोऽयं प्राग्भवे च कः ? ॥ 287 ॥ | राजाऽप्याख्यज्जम्बूद्वीपैरवत क्षेत्रमण्डनम् । पद्मिनीखण्डमित्यस्ति पुरं श्रीपद्मखण्डवत् ॥ 288 ॥ तत्र सागरदत्तोऽभूत् सम्पदा सागरोपमः । भार्या विजयसेनेति तस्य चाऽसीदैनिन्दिता ॥ 289 ॥ सञ्जज्ञाते तयोः पुत्रौ नामतो धन-नन्दनौ । यौवनं च प्रपेदाते वर्धमानौ क्रमेण तौ ॥ 290 ॥ क्रीडाभिर्विविधाभिस्तौ विहरन्तावुभावपि । गमयामासतुः कालं पितॄद्धिसमुन्नतौ ॥ 299 ॥ ॥ अन्यदा सागरदत्तं तौ प्रणम्यैवमूचतुः । देशान्तरे वणिज्यार्थमावां तात ! समादिश ॥ 292 ॥ पित्रा समनुजज्ञाते मुदितेन तदैव तौ । सूनोः पुरुषकारो हि हर्षाय प्रथमं पितुः ॥ 293 ॥ आदाय विविधं भाण्डं तौ सार्थेन प्रचेलतुः । प्रापतुश्च क्रमान्नागपुरं नाम महापुरम् ॥ 294 ॥ तत्र व्यवहरन्तौ तौ श्वानौ भक्ष्यमिवैककम् । किञ्चिदेकं महामूल्यं महारत्नमवापतुः ॥ 295 / / तौ च शङ्खनदीतीरे तस्य रत्नस्य हेतुना । युयुधाते मिथो क्रुद्धौ दुर्दान्तौ वृषभाविव ॥ 296 ॥ युध्यमानौ पेततुस्तावगाधे तन्महाहदे । विपेदाते च सद्योऽपि लोभः कस्य न मृत्यवे ? ॥ 297 ॥ विपद्य तावुभौ बन्धू उत्पेदाते इमौ खगौ । प्राग्जन्मवैरादेवं च वैरायेते इहाऽपि हि ॥ 298 ॥ ॥ अन्यच्च जम्बूद्वीपेऽस्मिन् प्राग्विदेह्विभूस्स्न्ने। सीताया दक्षिणतटे विजये रमणीयके ॥ 299 ॥ शुंभाख्यायां पुरि नृपोऽभवत् स्तिमितसागरः । तस्येतैः पञ्चमभवेऽभूवं पुत्रोऽपराजितः ॥ 300॥[युग्मम्] तदा हि बलदेवोऽहं वासुदेवोऽपि मेऽनुजः । अनन्तवीर्य इत्यासीदयं दृढरथोऽस्ति यः ॥ 301 ॥ प्रतिविष्णुस्तदानीं च दमितारिर्महाभुजः । कनकश्रीकन्यकार्थेऽस्माभिर्युधि निपतितः ॥ 302॥ स भ्रान्त्वा भैवकान्तारे जम्बूद्वीपस्य भारते । अष्टापदगिरेर्मूले निकृत्याः सरितस्तटे ॥ 303 ॥ सोमप्रभाभिधानस्य तापसस्य सुतोऽभवत् । बालं तपश्चरित्वाऽभूत् सुरूपो नामतः सुरः ॥ 304॥ युग्मम्॥ सोऽयं सुरोऽस्मत्प्रशंसामीशानेन्द्रेण निर्मिताम् । असहिष्णुः समार्गच्छच्चक्रे चैतत् परीक्षणम् ॥ 305 ॥ 'तच्छ्रुत्वा वचनं राज्ञो जातजातिस्मृती उभौ । श्येन - पारापतौ सद्यो मूर्च्छया पेततुर्भुवि ॥ 306 ॥ राजलोककृतैस्तालवृन्तानिल- जैलोक्षणैः । भूयोऽपि सञ्ज्ञां लेभाते तौ प्रसुप्तोत्थिताविव ॥ 307 ॥ तौ स्ववाचोचतुर्भूपं साध्वावां ज्ञापितौ त्वया । प्राग्जन्मदुष्कृतं स्वामिन्नीदृग्योनिनिबन्धनम् ॥ 308 ॥ स्वामिन्! युद्ध्वा तदाऽऽवाभ्यां रत्नं नाम न केवलम् । अतिलोभाभिभूताभ्यां मर्त्यजन्माऽपि हारितम् ॥ 309 ॥ इदानीं नारकं जन्माऽभवन्निकटमावयोः । निषिद्धावन्धवत् कूपात् परमावां ततस्त्वया ॥ 310 ॥ अतः परमपि स्वामिन्नुन्मार्गाद् रक्ष रक्ष नौ । सन्मार्गमादिश शुभं स्थानं येन लभामहे ॥ 319 ॥ तयोश्च योग्यतां ज्ञात्वाऽवधिज्ञानोर्मिवारिधिः । समादिदेशाऽनशनं प्राप्तकालं महीपतिः ॥ 312 ॥ प्रपद्य तावनशनं शुभचित्तौ विपद्य च । उत्पेदाते सुरवरौ मध्ये भैवनवासिनाम् ॥ 313 ॥ I 1. ईशानेन्द्रः । ईशानस्य दिवस्पतिः खंता ॥ 2. व्यधाम् ॥ 3. को हेतुर्यस्य तद्, वैरविशेषणम् ॥ 4. लक्ष्मीसरोवत् ॥ 5. शुद्धा ॥ 6. 0 समुद्धतौ मु. ॥ 7 पित्राऽपि समनुज्ञाते मु. ॥ 8. 0 महाक्रुद्धौ वा. 1-2 ॥ 9. श्येन - पारापतौ ॥ 10. सुभगायाम् सं. ता. पा. खंता. पाता ॥ 11. इतोऽस्माद् भवात् पूर्वं पञ्चमे भवे । / 12. हतः । / 13. भवकान्तारम् दे. मु. विना । संसारारण्ये । / 14. निकृतीनाम्नी नदी, तस्यास्तटे । / 15. समागच्छद् व्यधाच्चैतत्0 मु. ॥ 16. जलसेचनैः ॥ 17. कारणम् । / 18. नारकात् ॥ 19. 0 शुभस्थानम्0 मु. ॥ 20. कालप्राप्तं खंता. पाता. वा. 1-2 मु. ॥ 21. भुवन0 मु. ॥ (पञ्चमं parva For Private Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । पापौषधं पारयित्वा तं राजा मेघरथोऽपि हि। यथावत् पालयन्नुर्वी तस्थौ न्याय इवाऽङ्गवान् ॥ 314 / / कपोत-श्येनवृत्तान्तमन्यदाऽनुस्मरनृपः । परं वैराग्यमापेदे बीजं प्रशमशाखिनः ॥ 315 ॥ कृत्वाऽष्टमतप: सोढुमपसर्ग-परीषहान् । तस्थौ प्रतिमया शैल इव सर्वाङ्गनिश्चलः ॥ 316 ॥ ईशानेन्द्रस्तदानीं च मध्येशुद्धान्तमासित: / 'नमो भगवते तुभ्यं' इति जल्पन्नमोऽकरोत् ॥ 317 / / महिष्यस्तस्य पप्रच्छु: कस्मै स्वामिन्न्म्स्क्रिया। त्वया जगन्नमस्येन विदधेऽत्यन्तभक्तित: ? ॥ 318 ॥ ईशानेन्द्रः शशंसैवमर्हद्घनरथात्मजः । नगर्यां पुण्डरीकिण्यां सरस्यां पुण्डरीकवत् ॥ 319 / / अयं मेघरथो नाम कृताष्टमतपो नृपः । विशुद्धध्यानमापन्नो महाप्रतिमया स्थितः ॥ 320 ॥ भावी तीर्थकरश्चैष भरतक्षेत्रमण्डनम् । दृष्ट्वा तदेनमेतस्मै नमोऽकार्षमिह स्थितः ॥321॥tribhirvishesskm|| ध्यानादस्मादमुं धीरं न हि चालयितुं क्स्स्माः। सुरा-'सुरगणा: सेन्द्रा अपि मादयस्तु के? ॥ 322 / / ईशानेन्द्रमहिष्यौ च सुरूपा चाऽतिरूपिका। असहिष्णू प्रशंसां तां राज्ञः क्षोभार्थमीयतुः ॥ 323 ॥ पायुवतीस्ते विचक्राते लाव्न्न्याम्भ्स्त्र्न्ग्गिन्नी। दुर्गं वा जङ्गमं जैत्रमस्त्रं वा मीनलक्ष्मणः ॥ 324 ॥ विकारैर्विविधैस्तैस्तैः स्मरोज्जीवनभेषजैः । अनुकूलानुपसर्गानुपचक्रमिरेऽथ ताः ॥ 325 ॥ काऽपि मिथ्यापरिक्षिप्तधम्मिल्लोद्वन्धनच्छलात् । आविश्चक्रे भुजामूलं स्मरमूलनिकेतनम् ॥ 326 / / अर्ध सितसंव्यानं जघनं काऽप्यदर्शयत् । पिधानपटनिर्यातमिव दर्पणमण्डलम् ॥ 327 ॥ काचिदालीजनालापव्यपदेशान् मुहुर्मुहुः । भ्रूलतोत्क्षेपमकरोत् स्मरास्त्रोत्क्षेपसन्निभम् ॥ 328 ॥ स्मरेतिवृत्तं सन्दृब्धं गान्धारग्रामबन्धुरम् । मुखदृष्टिविकाराढ्यं जगौ काऽप्यनुरागिणी ॥ 329 ॥ कामशास्त्रकथालापं काऽपि लीलावती मुहुः । स्वानुभूतरतक्रीडाप्रस्तावनपराऽकरोत् ॥ 330 / / पित्तादीनां प्रकृतीनामनुरूपाणि धातुना। रेतोपज्ञानि करणान्यालिलेखाऽपरा पुन: ॥ 331 / / ययाचे काचिदालापं करस्पर्शं च काचन । दृष्टिप्रसादं काचिच्च काचिदालिङ्गनं पुन: ॥ 332 ॥ कलाप्रकारान् विविधान् व्यधुरेवं म्हीप्तेः। विभावर्यामाविभातं विकृत्य सुर्योस्सित्ः॥333॥ टङ्कप्रहारवद् वज्रे मोघीभूतानि भूभुजः । तानि वैक्रियरूपाणि देव्यौ सञ्जहतुस्ततः । / 334 / / क्षमयित्वा मेघरथं नत्वा चाऽनुशयान्विते । ईशानेन्द्रमहिष्यौ ते निजधामनि जग्मतुः ॥ 335 ॥ पाराजाऽप्यपारयत् प्रीत: प्रतिमामथ पौषधम् । स्मारं स्मारं निशावृत्तं परं संवेगमासदत् ॥ 336 ॥ महादेवी प्रियमित्रा प्रियमालोक्य तादृशम् । साऽपि संवेगमापेदे सत्यो हि pativama'gAH ॥ 337|| अथाऽपरेधुर्विहरन्नर्हन् घनरथः स्वयम् । तत्रैत्य समवासार्षीत् पूर्वोत्तरदिशि प्रभुः ॥ 338 ॥ स्वाम्यागमनमाचख्यू राज्ञे चाऽऽयुक्तपूरुषाः । स पारितोषिकं तेभ्यो दत्वाऽगात् सानुजः प्रभुम् ॥ 339 / / आयोजनविसर्पिण्या स्र्व्भास्सानुयात्या। सग्रामरागया वाचा देशनां विदधे प्रभुः ॥ 340 ॥ पदेशनान्ते जिनपतिं नत्वा भ्प्तिर्ब्र्वीत्। विश्वत्राणोद्यतोऽसि त्वं नाथ! त्रायस्व माम्पि॥34॥ सर्वं जानासि सर्वस्य हितोऽसि च जगत्पते! / तथाऽपि प्रार्थये स्वामिन्! स्वार्थे क इव नोत्सुकः ? ॥ 342 / / यावत् कुमारं स्वे राज्ये nidhAyehAu~paMtAmyaham / दीक्षादानाय मे तावत् त्वया नाथ! प्रतीक्ष्यताम् ॥ 343 ॥ न प्रमादो विधातव्य इति शिष्टोऽर्हता स्वयम् । ययौ मेघरथो वेश्माऽवरजं चेत्यवोचत ॥ 344 ॥ 1. पोषधं0 खंता. पाता.वा.1-2॥2.0म्न्य्दा तु स्मरनृपः खंता. पाता. वा.1-2॥3. अन्तःपुरमध्ये ॥4.ख्ण्ता. पाता. वा.1-2 मु. न ॥ 5. इवार्थे वा शब्दः ॥6.jynshiilm । / 7. कामदेवस्य ॥8.keshpaashH॥9. वस्त्रम् ॥ 10. सखीजनालाप ॥ 11. कामदेववृत्तान्तग्रथितम् । स्मरेतिवृत्तसन्हब्धं पा. मु.॥ 12.रतस्य कामक्रीडाया उपज्ञा प्राथम्यमीदृशानि क्र्न्नानिचित्रान्नि॥13. विभावरीमावि0 सं. ता.पा.ला.ख्ण्ता.पाता.वा.1-2॥14. प्रात:कालपर्यन्तम् । / 15.वैकृत्य खंता. पाता. वा.1-2॥16. नुत्वा छा. ॥ 17. pshcaattaapaanvite||18.0possdhm खंता. पाता. वा.1-2॥19. प्तिमार्गानुसारिन्न्य्ः॥20. ईशानकोणे ॥ 21. आगच्छामि । / 22. महर्षिणा ता. ॥ 23. अनुजं दृढरथम् ॥ Page #67 -------------------------------------------------------------------------- ________________ 50 आदत्स्व वत्स! भूभारं यथा हि प्रव्रज्याम्यहम् । भवभ्रमणतोऽमुष्मान्निर्विण्णोऽस्म्येष पान्थवत् ॥ 345 ॥ "ततो दृढरथोऽप्येवं जगाद रचिताञ्जलिः । दुःखः खल्वेष संसारस्त्याज्य एव विवेकिभिः ॥ 346 ॥ अस्मिन्नेवंविधेऽपारेऽकूपार इव दुस्तरे । आरोप्य धरणीभारं कथं मुञ्चसि मां प्रभो ! ? ॥ 347 ॥ आत्माऽभेदेन मामद्य यावद् दृष्ट्वाऽधुना पृथक् । किं करोषि ? प्रसीदेश ! मामप्यात्मवदुद्धर । / 348॥ अद्यैव तातपादान्ते भवत्पादैः सहैव हि । प्रव्रजिष्याम्यहं स्वामिन्नन्यस्मै दीयतां मही ॥ 349 ॥ ततो मेघरथो राज्यं मेघसेने निजात्मजे । यौवराज्यं रथसेने न्यधाद् दृढरथात्मजे ॥ 350 ॥ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं ततश्च मेघसेनेन कृतनिष्क्रमणोत्सवः । समं दृढरथेनाऽऽत्मजन्मनां सप्तभिः शतैः ॥ 351 ॥ राज्ञां चतुःसहस्र्या च गत्वा भगवतोऽन्तिके । सर्वसावद्यविरतिं राजा मेघरथोऽग्रहीत् ॥ 352 ॥ युग्मम् ॥ परीषहानुपसर्गान् सहमानोऽतिदुःसहान् । त्रिगुप्तिः पञ्चसमितिर्निराकाङ्क्षो वपुष्यपि ॥ 353 ॥ विविधाभिग्रहतपः परो दृढरथान्वितः । एकादशाङ्गीधरणो धरणीं विजहार सः ॥ 354 ॥ युग्मम् । / विंशत्या स्थानकैरर्हद्भक्तिप्रभृतिभिः शुभैः । कर्माऽर्हन्नामगोत्रं स दुरुपार्जमुपार्जयत् ॥ 355 ॥ सिंहनिष्क्रीडितं नाम स कृत्वा दुस्तपं तपः । श्रामण्यं पालयित्वा च पूर्वलक्षमखण्डितम् ॥ 356 ॥ आरुह्याऽम्बरतिलकं गिरिं गिरिरिव स्थिरः । भ्रात्रा सहैवाऽनशनं चक्रे मेघरथो मुनिः ॥ 357॥ [युग्मम्] पूर्णायुरापदथ मेघरथो विमानं सर्वार्थसिद्धमनुजेन समन्वितोऽपि । तत्राऽमितान्यनुबभूवतरां trayastriM"zAbdhyAyuravyayapadopapade सुखानि ॥ 358 / / Jain Educatio इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयदशमैकादशभववर्णन नाम चतुर्थः srgH"॥ (पञ्चमं पर्व 1. दुःखरूपः ॥ 2. समुद्रः ॥ 3. आत्मसदृशेन ॥ 4. पुत्राणाम् ॥ 5.0 वपुष्यति पाता. वा. 1-2 ॥ 6. महात्मा विधिवत् प्रायं मु. ॥ 7. खंता. पाता. वा. 12 प्रतिषु न ॥ 8. सर्वार्थसिद्धमथ तस्य सहोदरोऽपिं । काले कियत्यपि गतेऽनशनं प्रपद्य, शुद्धाशयोऽव्ययपदोपपदं तदेव । / इति र. स्वीकृतपाठः । / 9. तत्राऽमितामनु0 ला. मु. ॥ 10. 0 श्यद्यायु0 ता. पा. सं., शद्यायु0 ला. मु., शच्चायु0 वा. 1-2 ॥ 11. पञ्चमपर्वणि खंता. पाता. वा. 1-2 ॥ 12. सर्गः समाप्तः mu. ॥ For Private Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ ||pnycmH srgH|| अथाऽस्य जम्बूद्वीपस्य वर्षे भ्र्त्नाम्नि। महर्द्धि कुरुदेशेऽस्ति नगरं हस्तिनापुरम् ॥ 1 ॥ शातकुम्भमया: कुम्भास्तत्र प्रासाद्मूर्ध्सु। कलयन्ति sdodbhuutsthlaambhojvnshriym||2|| तस्मिंश्च परितो भाति दीर्घिका व्ल्याकृतिः। विमलस्वच्छसलिलाप्राकारस्येव दर्पण: ॥ 3 ॥ तत्रोद्यानेषु राजन्ते सारणीनां तटे त्त्ते। स्निग्धद्रुमा जलादानावतीर्णा इव वारिदाः॥4॥ निशि तत्रौकसां रत्नवलभीषु nishaakrH। लिह्यते प्रतिबिम्बस्थो द्धिपिन्न्द्द्धियौतुभिः॥5॥ तच्चैत्येषु प्लुस्स्य्मान्नाग्रुधूम्ल्तास्त्ता:| खेचरीणां प्रयच्छन्ति प्त्त्वास्म्य्त्न्ज्म्॥6॥ तत्राऽदृपङ्क्तौ लक्ष्यन्ते रत्नमाला: प्रलम्बिताः । रत्नसर्वस्वमानीतं सर्वं र्त्नाक्रादिव्॥7॥ तत्र चैत्येषु भूमिष्ठा dhvjcchaayaashclaaclaa:| भान्ति धर्मनिधानस्य रक्षाविषधरा इव ॥ 8 ॥ इन्द्रनीलावनीकानि वासवेश्मानि तत्र c। दर्शयन्ति पय:पूर्णक्रीडावापीसमानताम् ॥ 9 ॥ तस्मिन्निक्ष्वाकुवंशाब्धिसुधांशुर्नयनोत्सव: / यशोज्योत्स्नाधौतविश्वो vishvseno'bhvnnRpH||10|| वज्रागारं शरण्यानामर्थिनां क्ल्प्पाद्प्ः। सख्यसङ्केतभूः श्री-वाग्देव्योरपि ब्भूव्स्ः॥11॥ तस्याऽपारो यशोराशि: pyoraashirivaa'prH| जग्रसे विद्विषां कीर्तीणुर्वीरपि न्दीरिव्॥12॥ प्रभावसाधिताशेषद्विषस्तस्यैकभूपतेः । अस्त्रान्न्य्व्यापृतान्यास्न्निधानीकृत्वित्त्व्त्॥13॥ गलेषु युध्यमानानां पृष्ठेषुशरणार्थिनाम् । pA~daM पाणिं चस ददौ निर्विशेष इव द्वयोः ॥ 14 ॥ तेन कोशादपाकृष्टस्तरवारी र्न्नान्ग्ग्न्ने। कोशीबभूव स्वयमप्यागताया jyshriyH॥15॥ बन्धुर्याय: प्रिया कीर्तिः सुहृदो विमला गुन्नाः। पत्तिः प्रताप इत्यासीत् तस्याऽङ्गोत्थः प्रिच्छ्द्ः॥16॥ समुन्नतिजुषस्तस्य ज्ग्दान्न्द्दायिन्ः। जीमूतस्येवाऽचिरांशुरचिरा नाम प्त्न्य्भूत्॥17॥ पायथा बभूव सा देवी स्त्रीजनेषु शिरोमणिः । तस्याः शीलमपि तथा गुणेषु विन्यादिस्सु॥18॥ संतीमतल्लिका साऽधाद्धृदयस्य विभूस्स्न्न्म्। बहिर्मुक्ताहारमिव मध्ये ptimhrnishm॥19|| तन्निर्माणबहिर्भूतैः प्र्मान्नूत्क्रैरिव्। सृष्टाः सुरस्त्रियोऽप्याभांस्तद्रूपालोकने स्ति॥20॥ विचरन्ती जगद्वन्द्या पादचङ्क्रमणेन सा। पृथिवीं पावयामास प्र्वाहेन्नेव्जाह्न्वी॥21॥ हीनमत्कन्धरा नित्यमपश्यद्भुवमेव सा। मत्पतेरपि पाल्येयमिति priitivshaadiv॥22|| srve'pistriigunnaastsyaamvNdaataashckaashire| यथा सौमनसोद्यानवीथ्यां कुसुम्जात्य्ः॥23॥ विश्वसेना-'चिरादेव्यो: साम्राज्य्सुख्लीन्योः। काल: कियानपि य्याविन्द्रेन्द्रान्न्योरिवोन्मुदोः॥24॥ पाइतश्च सर्वार्थसिद्धे विमानेऽनुत्त्रोत्त्मे। सुखमनो मेघरथजीव: स्वायुर्पूर्य्त्॥25॥ नभस्यकृष्णसप्तम्यांभरणीस्थे nishaakre। ततश्च्युत्वाऽचिरादेव्या: स कुक्षौ स्म्वात्र्त्॥26॥ सुखप्रसुप्तया देव्या nishaashessekrmaadmii| मुखे विशन्तोऽदृश्यन्त mhaasvpnaashcturdsh||27|| 1. सुव्र्न्न्म्याः॥2.स्दा उद्भूतानि-उद्गतानि स्थलकमलानि,तेषां वनं,तस्य श्री:, ताम् ॥ 3. परिखा ॥ 4. नीकानाम् नीका तु सार्न्नौ'(shessnaa.shlo.169)||5. स्निग्धा गुमाःखंता. पाता. वा.1-2॥6. रत्नखचितछदिराधारेषु वलभी छदिराधारः'(अभि.चिन्ता.कां.4,श्लो.1011) chata'iti भास्सायाम्॥7. बिद्दालैः॥ 8. ध्य्मानाग्रु। पुष्पमालागरुधूम0 पाता.॥9. व्याप्ताः ॥ 10. हट्टपङ्क्तौ ॥ 11. सर्वरत्नाकरादिव सं.ला. छा. मु.॥12. रक्षाकारिण: सर्पा इव ॥ 13. इन्द्रनीलखचिता अवनी-भूमिः येषु तानि॥14. च्न्द्र्ः॥15. ल्क्स्स्मी-स्र्स्व्त्योः॥16. शत्रूणाम् ॥ 17. अप्र्युक्तानि॥18. युध्यमानानां गलेषु पादं, शरणार्थिनां पृष्ठेषु हस्तमिति क्र्मात्॥19. समदर्शी ॥20.असिः॥ 21. परिवारः । / 22. मेघस्य विद्युदिव्॥23. सतीषु श्रेष्ठा ॥ 24. बहिर्मुक्ताहार इव ला. पा. छा. दे. खंता. पाता. वा.1-2 ॥ 25. परमाणुकणैरिव पा. छा. दे. मु.॥26. लज्जावनतग्रीवा । / 27. विशदाः । / 28. देवोद्यान्मार्गे॥ 29. भाद्रपदमासे । / Page #69 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व 'क्षरन्मदजलामोदमाद्यन्मधुलिहां स्वनैः । 'मुखप्रवेशनानुज्ञां याचमान इव द्विपः । / 28 / / त्रसत्वमाप्त: कैलासगण्डशैल इवाऽमलः । उद्दण्डपुण्डरीकर्द्धिलुण्टाकोऽङ्गत्विषा वृषः । / 29 / / उन्नालमुकुलीभूतरक्तराजीवबन्धुना । उत्क्षिप्तवालहस्तेन शोभमानश्च केशरी ॥ 30 ॥ क्रियमाणाभिषेका च करिभ्यां पार्श्वयोर्द्वयोः । महालक्ष्मीर्दिव्यरूपा रूपान्तरमिवाऽऽत्मनः ॥ 31 ॥ पञ्चवर्णैर्दिव्यपुष्पैर्दामग्रंथितमायतम् । ऋजुरोहितसङ्काशमाकाशश्रीविभूषणम् ॥ 32 ॥ अखण्डमण्डलोद्योती पार्वणो रजनीपतिः । नैर्मल्यभूमिः ककुभामादर्श इव राजतः ॥ 33 ॥ सत्यामपि विभावर्यां दर्शयन् वासरश्रियम् । करीङ्कुरप्ररोहैकमहाकन्दो दिनेश्वरः ॥ 34 / / पताकाया लासिकाया इव लास्यैकमन्दिरम् । दृशां विश्रामसदनमायतश्च महाध्वजः ॥ 35 ॥ आमोदमेदुरस्मेरसरोजपिहिताननः । विशाल: पूर्णकुम्भश्च श्रीदेव्या इव विष्टरः ॥ 36 / / विकस्वरैः सुरभिभिः सुन्दरं सैरसीरुहैः । सरोवरं पयःपूर्णं पद्महद इवाऽपरः ॥ 37 ॥ समालिलिङ्गिषुरिवाऽभ्रेमालामम्बरस्थिताम् । उदञ्चयन्वीचिहस्तानपारो मकराकरः ॥ 38 ॥ विचित्ररत्नकलशं पताकामालभारि च । विमानं चाऽप्रतिमानं व्योम्न: प्रासादसन्निभम् ॥ 39 ॥ सूर्यादिज्योतिषां सृष्टिपुद्गलानामिवोच्चयः । रत्नपुञ्जोऽम्बरतलं लिम्पन्नूरुमरीचिभिः ॥ 40 ॥ अभ्रंलिहाभिः कीलाभिर्जिह्वाभिरिव भूरिभिः । तम:पूरं कएण्वलयन्निधूमश्च विभावसुः ॥ 41 / / सुप्तोत्थिता तु सा देवी विश्वसेनाय भूभुजे । तान् स्वप्नान् कथयामास व्याचख्याविति सोऽपि हि॥42॥ 'लोकोत्तरगुणः श्रीमांस्त्रैलोक्यत्राणकर्मठः । एभिः स्वप्नैर्महादेवि! तव सूनुर्भविष्यति ॥ 43 ॥ नैमित्तिकैरपि प्रात: पृष्टैरूचे तवाऽऽत्मजः । चक्री वा धर्मचक्री वा स्वप्नैरेभिर्भविष्यति ॥ 44 ॥ स्वप्नार्थवेदकान् राजा सत्कृत्य विससर्ज तान् । देवी च रत्नगर्भेव गर्भरत्नं बभार सा॥45॥ प्रागुत्पन्नान्यशिवानि तदा चाऽऽसन्ननेकशः । उद्वेग-रोग-मार्यादिकारीणि कुरुमण्डले ॥ 46॥ तत्प्रशान्त्यै जनश्चक्रे नानोपायानुपायवित् । तानीषदपि नाऽशाम्यन्नम्भोभिर्वाडवाग्निवत् ॥ 47॥ भगवत्यचिरादेव्याः प्राप्तमात्रेऽपि गर्भताम् । अशाम्यन्नशिवान्यर्हत्प्रभावस्याऽवधिर्न हि ॥ 48 ॥ पाततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे निशाकरे ॥ 49 ॥ ग्रहेषु चोच्चसंस्थेषु मृगाङ्कमिव पूर्वदिक् । मृगात काञ्चनरुचिमचिरा सुषुवे सुतम् ॥50॥[युग्म्म्] तदा च क्षणमुद्योतस्त्रिजगत्यप्यजायत । अपि नारकजन्तूनां सुखं चाऽभूतपूर्व्यभूत् ॥ 51 / / पाततश्च दिक्कुमारीणामासनानि चकम्पिरे । अर्हजन्माऽवधिज्ञानादजानन् जहषुश्च ताः ॥ 52 ॥ अधोलोकादाऽष्टैयुर्दिक्कुमार्योऽर्हदोकसि । नेमुर्जिनेन्द्रं विधिवजिनेन्द्रजननीं च ताः ॥ 53 ॥ देव्यै स्वं ज्ञापयित्वा ता मा भैषीरित्युदीर्य c। संवर्तकानिलेनाऽपनिन्युरायोजनं रजः ॥ 54 ॥ 1.क्षरन्मदजलस्याऽऽमोदेन मत्तानां भ्रमराणाम् ॥ 2. मुखे प्रवेश मु.॥ 3. जङ्गमत्वं प्राप्त्ः॥4. उच्चदण्डवत् क्म्ल्स्मृद्धिचउर्ः॥5. पुण्डरीकर्द्धिलुम्पाको ला.॥ 6. ऊर्ध्वनालेन मुकुलीभूतेन रक्तकमलेन सदृशेन । उत्ताल खंता. पाता. वा.1-2 / / 7. ऊर्वीकृतपुच्छेन ॥ 8. केसरी मु. ॥ 9. अचिरादेव्याः प्रतिकृतिरिव ॥ 10. ग्रन्थित0 पाता. वा.1-2॥ 11. इन्द्रधनुःसदृशम् ॥ 12. पूर्णिमायाः ॥ 13. दिशां दर्पणः ॥ 14.रूप्यमयः ॥ 15. करा: किरणा एव अङ्कुरा: तेषां प्ररोहेऽद्वितीयो म्हाक्न्द्स्मान्ः॥16.प्ताकाभिर्लासि0 पा.॥17.प्ताकारूप्न्र्त्क्या नृत्यैकमन्दिरम् । / 18.आमोदेन व्याप्तानि यानि प्रफुल्लकमलानि तैश्छन्नमुखः । / 19. विशालपूर्ण0 मु.आदिषु । / 20.आसनम् । / 21. क्म्लैः॥ 22.0रिवाऽभ्रमाला मन्दरस्थिता: पा. | मेघमालाम् । / 23.कल्लोला एव हस्ता: तान् उदश्चयन् ऊ/कुर्व्न्॥24. पताकानां माला:-श्रेणयः, ता बिभर्तीति पताकामालभारि ॥25.व्योम्नि दे. मु.खता.पाता. वा.1-2 विना ॥ 26. विस्तीर्णकिरणैः । / 27. ज्वालाभिः ॥ 28. ग्रसन् । / 29. अग्निः । / 30. कुशलः । / 31. वसुन्धरा । / 32. अशुभानि, उपद्रवाः । / 33. kurudeshe|| 34. म्र्यादा॥ 35. हरिण: चिहं यस्य सः तम् । / 36. सुवर्णस्य इव कान्ति: यस्य सः तम् । / 37. अघोलोकादयोऽष्टेयु0 वा. 1-2, 0दथाऽष्टे yu0 मु. / / 38. ताम् सं. ला.छा.॥ Page #70 -------------------------------------------------------------------------- ________________ पञ्चम: सर्ग:) त्रिषष्टिशलाकापुरुषचरितम् । जिनेन्द्र्-जिन्ज्ञ्न्योर्न्त्यास्न्न्दूर्त्ः। गायन्त्यस्तद्गुणांस्तस्थुर्गायन्य इव तास्त्त्:॥55॥ अष्टोर्ध्वलोकादी(दे)युर्दिग्देव्य: प्राविधिपूर्व्क्म्। विकृत्याऽब्दान् सिषिचुःक्ष्मां गायन्त्योऽस्थुस्तथैव ताः॥56॥ अष्टे(ष्टै)यु: पूर्वरुचका देव्यो द्र्प्न्न्पान्न्य्ः। जिनं जिनाम्बां नत्वाऽस्थुर्गायन्त्य: puurvdishyth॥57|| देव्योऽपाग्रुचकादेयुरष्टौ भृङ्गारपाणयः । नत्वाऽर्हन्तं तदम्बांच gaayntyo'sthurpaagdishi||58|| प्रत्यरुचकतोऽष्टे(ष्टै)युर्देव्यो नत्वा जिनाऽचिरे । गायन्त्यस्तद्गुणांस्तस्थुः प्रतीच्यां व्य्ज्ञान्य्चिताः॥59॥ उदग्रुचकतोऽप्येत्य देव्योऽष्टौ तौ प्रणम्य c|उण्दीच्यां चाम्र्भृत्स्त्स्थुस्त्द्गुन्न्गायिकाः॥60॥ विदिग्रुचकतोऽप्येत्य चतम्रो दिक्कुमारिकाः। प्राग्वन्नत्वा विदिक्ष्वस्थुर्गायन्त्यो दीपपाणयः ॥ 6 ॥ चतम्रो रुचकद्वीपान्त:स्था एत्य प्रणम्य तौ। नालं जिनेन्द्रस्य चतुरङ्गुलोत्कर्षमच्छिदन् ॥ 62 ॥ खनित्वा विवरं द्रव्यनिधायं तत्र त्ण्न्य्धुः। रत्नैर्वब्रैस्तदाऽऽपूर्याऽऽबध्नन् पीठं च दूर्व्या॥63॥ सतिकावेश्मनस्तस्य पूर्वोदग्दक्षिणासु ता:| सचतुःशालानि रम्भासदनानि विच्क्रिरे॥64॥ नीत्वाऽर्हदचिरादेव्यौ दक्षिणे क्द्लीगृहे। रत्नसिंहासने मध्येचतुःशालं निवेश्य c॥65॥ दिव्यैः सुर्भिभिस्तैलैर्भ्यान्न्य्जुरुभाव्पि। ततश्चोद्वर्तयामासुर्गन्धद्रव्यैः सुग्न्धिभिः॥66॥[युग्म्म्] प्रारम्भासदने नीत्वा न्यस्य सिंहासने च तौ। ता देव्योऽस्नपयन् ग्न्ध्-पुस्स्प्-shuddhodkaisttH||67|| द्वावप्यामोच्य दिव्यानि वस्त्रालङ्करणानि ता:| उदरम्भागृहे नीत्वा रत्नसिंहासने न्य्धुः॥68॥ गोशीर्षचन्दनं क्स्सुद्र्हिमाद्रेराभियोगिकैः। आनाय्याऽऽप्लुष्य चाऽबध्नन् रक्षाग्रन्थिं द्व्योर्पि॥69॥ पर्वतायर्भवेत्युच्चैर्वदन्त्यो जिनकर्णयोः । ता:स्मास्फाल्यामासूर्त्न्पास्सान्न्गोल्कौ॥70॥ जिनेन्द्र-जिनजनन्यौ निन्युस्ता: सूतिकागृहे। पर्यङ्के न्यस्य तस्थुश्च गायन्त्योभगवद्गुणान् ॥ 71 / / तदा चाऽऽसनकम्पेन ज्ञात्वाऽर्हज्जन्म व्ज्र्भृत्। पालकेन विमानेन तत्राऽऽगात् सपरिच्छदः ॥ 72 ॥ नमस्तुभ्यं रत्नकुक्षिधारिणीति व्द्न्न्य्धात्। शक्रोऽवस्वापनी देव्या रूपान्त्र्म्थाऽर्ह्त्ः॥73॥ पञ्चरूपस्ततो भूत्वा चतुर्भिरिव द्र्प्न्नैः। तत्र चैकेन रूपेण पाणिभ्यां प्र्भुमुद्द्धे॥74॥ दधानश्चामरे द्वाभ्यां छत्रमेकेन चोज्ज्व्ल्म्। एकेन च पुरो वैल्गन् वज्रमुल्लालयन् य्यौ॥75॥ क्षणाद् गत्वा मेरुशैलेऽतिपाण्डुकम्बलां shilaam। सिंहासने nisssaadrshkro'ngkaaropitprbhuH||76|| तदैवाऽऽसनकम्पेनाऽच्युताद्या अपि वासवा: / त्रिषष्टिरपि तत्राऽद्रौ ससङ्केता इवाऽऽय्युः॥77॥ हदिनीनाथ-हदिनी-हृदादिभ्य:समाहृतैः । पयोभिः पूरितै: कुम्भैरच्युतोऽस्नपयत् प्र्भुम्॥78॥ तं षोडशं तीर्थकर तीर्थाम्भ्स्कुम्भ्पान्न्य्ः। अन्येऽपिस्न्प्यामासुभ्स्स्स्स्त्तिर्पिवास्वाः॥79॥ पञ्चमूर्तिरथेशानो दधौ मूत्यैकया प्र्भुम्। तिसृभिश्चामराद्यग्रे तस्थौ shuulbhRdnyyaa॥80|| भर्तुश्चतुर्पा पार्श्वेषु स्फाटिकांश्चतुरो वृषान् । शक्रो विचक्रे सपदि क्कुब्भासानिवाऽम्लान्॥81॥ तद्विषाणाग्रनिर्यातैर्वारिभि: स्वामिनं ह्रिः। स्नपयामास विम्लैर्धाराय्न्त्रोत्थितैरिव्॥82॥ ममार्ज devdssyenngoshiivililepc| दिव्यालङ्कारमालाभिरानचंच हरिः प्र्भ्म्॥83॥ आरात्रिकमथोत्तार्य स्वामिनो विधिपूर्व्क्म्। पवित्रं स्तोत्रमारेभे हर्षगद्गदया गिरा॥84॥ "भगवन्! भवते vishvjniinaayaa'dbhutrddhye| संसारमरुमार्गकच्छायाविटपिने न्म्ः॥85॥ सञ्चितैनस्तमस्विन्या: प्रभातसमयो म्या। त्वदीयं दर्शनं दिष्ट्याधिगतं prmeshvr!॥86॥ लोचनान्यपिधन्यानियैर्दृष्टोऽसि jgtpte!| tebhyo'pipaannyodhnyaastvtsNsprsho'nvbhaaviyaiH||87|| 1. गान्कारिन्न्य्ः॥2. मेघान्॥ 3. भूमिम्॥4. द्क्स्सिन्न्रुच्कात्॥5. pshcimruckaat||6. जिनं चाचिरांच न्त्वा॥7. उत्त्र्रुच्कात्॥ 8. uttrdishi॥9. गर्तम् । / 10. द्रव्य(धन)वत् निहित्वा । द्रव्यं निधाय मु.॥11. अभ्यङ्गं चक्रुः । / 12. प्रिधाप्य्॥13. दग्ध्वा ॥ 14. वल्गु मु.प्ल्व्मान्ः॥15. शक्राकारोपित: मु.॥16. समुद्रः ॥ 17. न्दी॥ 18. तीर्थाम्भं कुम्भपाणय: मु.॥19. आदिशब्देन छत्रम् । / 20. ईशानेन्द्रः ॥ 21. दिक्प्रकाशानिव ॥ 22. इन्द्रः ॥ 23. विश्वजनहिताय । / 24.वृक्षाय ॥ 25. सञ्चितपापान्येव रात्रिस्त्स्याः॥26. भाग्येन्॥ Page #71 -------------------------------------------------------------------------- ________________ 54 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व विद्याधराणां mhrddhishckr'vryekdaa'pysi| प्रकृष्टोऽस्येकदा देवो बलदेवोऽसि चैक्दा॥88॥ एकदाऽप्यच्युतेन्द्रोऽसि ज्ञानी च्क्र्भृदेक्दा। एकदा त्वहमिन्द्रोऽसिग्रैवेयकविभूषणम् । / 89 ॥ महासत्त्वोऽवधिज्ञानधरोराजाऽसि चैक्दा। सर्वार्थसिद्धालङ्कारोऽहमिन्द्रः पुन्रेक्दा॥90॥ क्वक्व जन्मनि नाऽभूस्त्वमुत्कृष्टः prmeshvr!?| तीर्थकृज्जन्मना त्वद्य पर्याप्ता वर्णना गिर्ः॥91॥ नेशोऽस्मि त्वद्गुणान् वक्तुं स्वमर्थं kintu vcmyhm। bhavebhave bhavatu me भ्क्तिस्त्व्त्पाद्प्द्म्योः"॥92॥ इति स्तुत्वेशमीशानात् पुनरादाय व्ज्र्भृत्। आशु गत्वाऽचिरादेव्या: पार्श्वेऽमुञ्चद् य्थास्थिति॥93॥ स्वामिनो दृग्विनोदायोपरि श्रीदाम-गण्डकम् । देवदूष्ये कुण्डले चोच्छीर्षके तुन्य्धाद्ध्रिः॥94॥ अथेत्थं घोषयामासाऽमोघवाग् मघवाऽमरैः । अमरेष्वथ दैत्येषु मानवेष्वपि दुर्म्तिः॥95॥ अर्हतोऽर्हज्जनन्याश्च योऽशुभं चिन्त्यिस्स्य्ति। तस्याऽर्जकमञ्जरीव भेत्स्यते सप्तधा shirH॥96॥युग्म्म्॥ रत्न-स्वर्णमहावृष्टिं नगरे ह्स्तिनापुरे। तत्राऽकरोद्वैश्रवण: paakshaasnshaasnaat||97|| तांचाऽवस्वापनी देव्या: पद्मिन्या इव भास्कर: / हरिर्जहार तच्चाऽर्हत्प्रतिबिम्बं क्स्स्न्नाद्पि॥98॥ अथाऽर्हत: पञ्चधात्रीरादिश्याऽप्सरसो ह्रिः। ततो नन्दीश्वरेऽगच्छन् मेरोरन्ये तु वास्वाः॥99॥ शाश्वतार्हत्प्रतिमानां तत्र चाऽस्स्त्ताहिकोत्स्व्म्। विधाय विधिवत् प्रीता: सर्वे स्वं स्वं पदं य्युः॥10॥ अंपनिद्रा ततो देवी दिव्याल्न्ग्कार्-वास्स्म्। दिव्याङ्गरागमुत्तेज:प्रसरं सूनुमैक्स्स्त्॥101॥ आनन्दरभसोद्भान्तो गत्वा देव्या: परिच्छदः । राज्ञेऽशंसत्सूनुजन्म दिक्कुमार्यादिक्र्म्च्॥102॥ ततश्च मुदितो राजाऽदात् तस्मै पारितोस्सिक्म्। ऋद्ध्या चक्रे महत्या चसूनुजन्ममहोत्सवम् ॥ 103 ॥ अशाम्यन्नशिवान्यस्मिन् गर्भस्थ इति भूप्तिः। तस्य नामाऽकरोत् प्रीत्:shaantirityaatmjnmnH||104|| शक्रसङ्क्रमितसुधं निजाङ्गुष्ठं क्षुधा पिब्न्। धात्रीभिर्लाल्यमानश्च क्रमेण ववृधे प्र्भुः॥105॥ आजन्म ज्ञानवृद्धोऽपि बाललीलायितानि स्ः। विविधानि व्यधात् सर्वंशोभते समयोचितम् ॥ 106 / / आशातनाभीतभीता धुसदोऽरमयन् प्र्भुम्। स्वामिना पांशुखेलाभि: स्वं महाघु चिकीर्षवः ॥ 107॥ नि:शकं तांश्च पादादि क्रीडायां न न्यहन् प्रभुः । दयावीरा महात्मानः प्रसृतेऽन्यरसेऽपि हि॥108॥ एवं च नानाक्रीडाभि: क्रीडन् क्रीडागृहं श्रियः । चत्वारिंशद्धनुस्तुङ्गः प्रपेदे यौवनं प्र्भुः॥109॥ राजकन्या नरपति: शान्तिना prynnaayyt। पुत्रोद्वाहोत्सवानां हि न तृप्यन्ति म्ह्र्द्ध्य्ः॥110॥ पञ्चविंशत्यब्दसहस्रान्ते शान्तिं महीपतिः । राज्ये न्यधान्निजं कार्यमन्वतिष्ठत् स्वयं पुन्ः॥111॥ यथावत् पालयामास वसुधां vishvsensuuH। महतामवतारो हि vishvpaalnhetve||112|| रेमे पाणिगृहीतीभिरचिरानन्दनोऽपि हि। निकाचितंभोगफलं भोग्यं क्र्माऽर्ह्ताम्पि॥113॥ पसर्वान्त:पुरमूर्धन्या तस्य पत्नी yshomtii। स्वप्नेऽपश्यन् मुखे चक्रं vishdbhraantrrkvt||114|| तदा विमानात् सर्वार्थात् पूरयित्वाऽऽयुरात्मनः । जीवो दृढरथस्यर्षेस्तस्याः कुक्स्साव्वात्र्त्॥115॥ तदानीमेव सा सुप्तोत्थिता देवी yshomtii। नाथाय शान्तिनाथाय तमाख्यत् स्व्प्न्मात्म्न्ः॥116॥ ज्ञानत्रयधर: शान्तिस्वामी व्याख्यादिदं त्त्ः। आसीद्दृढरथो नाम मम जन्मान्तरेऽनुजः ॥ 117 / / च्युत्वा विमानात् सर्वार्थात् स इदानीं त्वोद्रे। अवातारीत् तेनूजं तं समये प्र्स्विस्स्य्से॥118॥ तदमोघं वच: पत्युःप्रगेऽब्दस्येव ग्र्जित्म्। श्रुत्वा प्रमुदिता देवी सद्यो गर्भ बभार त्म्॥119॥ 1.0वर्ती कदाप्यसि मु.॥2.त्व्ण् महेन्द्रोऽसि मु.॥3. iishaanendraat||4.0स्थिति: मु.॥5.योस्स्यामास् मोघ0 मु.॥6. इन्द्र्ः॥7. अर्जको vRkssvishessH॥ 8.धनदः ॥ 9. indraajnyyaa||10.svsvpdN mu.||11. अपगता निद्रा यस्या: सा॥12. एव मु.॥13.0नामाऽक्रोच्छान्तिनाथ् इत्या0 खंता. पाता. वा.12, छा. दे. मु. विना ॥ 14. धूलिक्रीडाभिः । / 15. मूल्यवन्तम् ॥ 16. व्यहन् मु.॥17. प्रस्तुते खंता. पाता. वा.1-2 ता. मु. विना ॥ 18. विश्वसेनभूः ला.॥ 19. भार्याभिः । / 20. मेघान्त: सूर्यवत् प्रविशत् । / 21. लघुभ्राता । / 22. पुत्रम् ॥ 23. सत्यम् । / 24. प्रात्:काले। Page #72 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । काले चसुषुवे पुत्रं पवित्रं पूर्णलक्षणम् । देवा यशोमती पत्युः प्रतिबिम्बमिवाऽद्भुतम् ॥ 120 ॥ गर्भस्थेऽस्मिन् यशोमत्या स्वप्ने यच्चक्रमीक्षितम् । तेन चक्रायुध इति तस्य नामाऽकरोत् पिता॥121॥ चक्रायुधोऽपि ववृधे करिपोत इव क्र्मात्। धात्रीभिआल्यमान: सन् नृलोक्तिल्कोप्म्ः॥122॥ यौवनं युव्तीव्र्ग्विलोच्न्विमोह्न्म्। अनङ्गलीलोपवनं प्रापचक्रायुधः क्र्मात्॥123॥ स्वयंवरा: श्रिय इव रूप्-laavnnyshaalinii:| अनेकशोराजपुत्री: पिता तेनोद्वाह्य्त्॥124॥ बाश्रीमत: शान्तिनाथस्य राज्यं पालयत: स्त्ः। व्यतियान्ति स्म वर्षाणांसहस्रा: pnycviNshtiH॥125|| शान्तेरथाऽस्त्रशालायां vishaaljyotiraacitm| अभूच्चक्रमुपपादशय्यायामिव निर्ज्र्ः॥126॥ तस्य चाऽकारयत्स्वामी च्क्र्स्याऽस्स्त्ताहिकोत्स्व्म्। पूजामाचारपूज्यस्य पूज्या अपि हि कुर्व्ते॥127॥ पतच्चक्रमस्त्रशालाया: pyoraasherivaa'rymaa| चचाल पूर्वाभिमुखं मुखं digvijyshriyH॥128|| अरैरिव सहस्रेण ykssaisttsmdhisstthitm| अन्वचालीन् महीपाल: सैन्य्च्छ्न्न्म्हीत्ल्ः॥129॥ दिने दिने योजनं तद् गत्वा च्क्र्म्वास्थित्। द्वादशयोजनायामं कृत्वा च शिबिरं प्र्भुः॥130॥ एवं दिने दिने गच्छन्नच्छिन्नं vishvsensuu:| आसदन् मागधं तीर्थं पूर्वाब्धिमुख्म्न्न्द्द्न्म्॥131॥ स्कन्धावारं दृढस्कन्धः श्रीशान्तिस्तस्य रोध्सि। अलब्धमध्यमम्भोधिमिव सद्यो nyviivisht॥132|| ततो मागधतीर्थाभिमुखं सिण्हास्नोत्त्मे। जिगीषुरप्यनाबद्धविकारो न्यषदत् प्र्भुः॥133॥ ततो द्वादशयोजन्यां तस्थुषो मागधेशितुः । सिंहासनं तदा सद्य: ख्न्य्ज्पाद्मिवाऽच्ल्त्॥134॥ अथ सञ्चिन्तयामास मनसा maagdheshvrH। किमपूर्वमिदमहो! चलितं यन्ममाऽऽसनम् ? ॥ 135 / / किं नु च्यवनकालो मे सम्प्रत्ययमुपस्थित:? | ऋद्धिं ममाऽसहिष्णुः किं कोऽप्यचालयदासनम् ? ॥ 136॥ एवमुत्पन्नसन्देहः प्रयुक्तावधिनाऽथ स्ः। अज्ञासीदागतंशान्तिं चक्रिणं ध्र्म्च्क्रिन्न्म्॥137॥ भूयोमाग्ध्तीर्थाधिप्तिरेव्म्चिन्त्य्त्। अज्ञानचिन्तितमिदं धिगहो! मे shishoriv॥138॥ अयं हि षोडशस्तीर्थकरश्चक्रीच पञ्चमः । मांप्रत्यस्त्येवमासीनोऽनुकम्पार्गलित: प्रभुः ॥ 139 ॥ त्रिजगत्त्राण-संहारक्षमदोष्णो ज्ग्त्प्तेः। पुरस्तादस्य कोऽस्म्येष खद्योत इव भास्व्त्:?॥140॥ अच्युतेन्द्रादयो यं च प्दातिव्दुपास्ते। तस्मिन् भक्तिं करिष्यामि कीदृशीमहमीदृश: ? ॥ 141 ॥ तथाऽपि हि ज्ग्न्नाथ्म्मुण्स्व्य्मिहाऽऽग्त्म्। वाससो देशयेवेन्दुमर्चयामि स्व्स्म्प्दा॥142॥ इति निश्चित्य मनसा गृहीत्वोपायनं mht। नाथो मागधतीर्थस्य shaantinaathmupsthitH||143|| सोऽन्तरिक्षस्थितो नाथं प्र्न्न्म्यैव्म्वोच्त्। दिष्ट्या मां त्रिजगन्नाथाऽन्वग्रही: प्त्तिमात्र्क्म्॥144॥ एषोऽस्मि शासनधर: पूर्व्दिक्पाल्क्स्त्व्। दुर्गपाल इवाऽऽदेश्यस्त्वया svaaminnhrnishm||145|| एवमुक्त्वा नमस्कृत्य सोऽर्पयामास भ्क्तित्:| दिव्यालङ्कार-वस्त्राणिशय्यापाल इव प्र्भोः॥146॥ श्रीशान्तिरपि सत्कृत्य गीर्वाणं विससर्ज त्म्। प्रतस्थे चक्ररत्नंच दक्षिणाभिमुखं त्त्ः॥147॥ पादक्षिणाम्भोनिधेरोधस्यरुद्धप्रसरः प्र्भुः। च्क्र्मार्गानुगोऽथाऽगाद्गाध्भुज्विक्र्म्ः॥148॥ उद्दिश्य वरदामानमनाक्षेपो ज्ग्त्प्तिः। तीरे नीरनिधे रत्नसिंहासन upaavisht॥149॥ ज्ञात्वा चाऽवधिनाऽऽयातंवरदामपति: प्र्भुम्। गृहीतोपाय्नोपायोऽपाय्र्क्स्सार्थ्माय्यौ॥150॥ सोऽपि नाथं नमस्कृत्य तस्य सेवां प्रेतीष्य c। उपायनमुपानषीद दिव्याल्न्ग्क्र्न्नादिक्म्॥151॥ 1. त्रिलोकति0 छा. ॥ 2. ज्योतिषा-तेजसा अन्वितम् । विशालज्योतिरोचितम् ला., विशालज्योतिराजितम् मु.॥3. देवः ॥ 4. सूर्यः । / 5. सततप्रयाणेनेत्यर्थः ॥ 6. विश्वसेनभूः ला. दे.॥7. निर्विकारः । / 8.0मासीनोऽनुकम्पागलित: मु.| दयारुद्ध:-अनर्गलदयावान् । / 9. त्रिजगतां रक्षणे नाशे च समर्थबाहोः ॥ 10. सूर्यस्य ॥ 11. वस्त्रस्योभयप्रान्ततन्तुर्दशेत्युच्यते ॥ 12. मुपास्थित मु.॥13. शान्तिनाथम् । / 14. भाग्येन ॥ 15. अस्खलितगमनः । / 16. अनाकुलः ॥ 17. अपायात् नाशाद् रक्षायै स्वस्येति यावत् , गृहीतमुपायनं तद्रूप उपायो येन सः । / 18. तस्यासेवां मु.॥19. प्रतीक्ष्य ता. पा. विना। स्वीकृत्य ॥ 20. अदात्॥ Page #73 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व सप्रसादं तमालम्ब्य विससर्ज जगत्पतिः । चक्ररत्नमचालीच्च प्रति प्राचेतसी दिशम् ॥ 152 ॥ पानाग्व्ल्लीव्नाब्द्ध्पूग्द्रुम्स्माकुले। कूले प्रतीच्यजलधे: स्कन्धावारं न्यधाद् विभुः॥153॥ चलितासन: प्रभासपति: सिंहासनस्थितम् । एत्य zrIzAntimAnapa~tIyeSa cshaasnm||154|| पासिन्धुदेवीमथोद्दिश्य pshcimottrvrtmnaa| चक्रं प्रतस्थे तन्मार्गानुग: शान्तिरपि प्र्भुः॥155॥ निकषा सिन्धुसदनं दक्षिणे सिन्धुरोध्सि। स्वामी न्यधत्त शिबिरं चलन्नगरसन्निभम् ॥ 156 / / सिंहासनमथाऽध्यास्य सिन्धुं मनसिकृत्य c। तस्थौ तत्सन्मुख: स्वामी योगीवाऽऽकृष्टितत्परः ॥ 157 / / आयातंस्वामिनं ज्ञात्वाऽवधिना सिन्धुदेव्य्पि। उपात्तोपायना सद्यो भ्क्तित्स्त्मुपाय्यौ॥158॥ सा शान्तिस्वामिनं नत्वा जगादैवं कृतान्य्ज्लिः। आदेशकारिणी देशेऽस्मिन्नस्मि पृतनेव ते॥159॥ इत्युक्त्वा साऽर्पयामास भक्तिप्रह्वा जगत्पतेः । रत्नस्वर्णस्नानपीठ-कलशान् भूषणादि c॥160॥ पाततश्चचाल तच्चक्रं सानीकः shaanticypi। दिशोर्दक्पूर्वयाऽऽपच्च वैताद्ध्योप्त्य्काभुव्म्॥161॥ श्रीशान्तिस्वामिनस्तत्र वैताढ्याद्रिकुमारकः । प्राभृतान्यर्पयामास बभूव च vshNvdH॥162॥ चक्रमार्गानुग: स्वामी तमिस्रां निकषा गुहाम्। जगाम विदधे चाऽऽशु कृर्तमालामरं vshe॥163॥ पाश्रीशान्तिशासनात् सिन्धुनदीमुत्तीर्य च्र्म्न्ना। सेनानी: साधयामास सिन्धोदक्षिणनिष्कुटम् ॥ 164 ॥ ततश्चोद्घाटयामास तमिमां पृतनापति: / कपाटौ ताडयन् dnnddrtnenaa'moghshktinaa||165|| गजरत्नं समारूढः प्र्रूद्ध्प्रौद्ध्विक्र्म्ः। तस्यां गुहायां संबल: स्वामी सिंह ivaa'visht॥166|| दक्षिणे कुंम्भिन: कुम्भेमणिरत्नं tmshchide। उदयाद्राविवाऽऽदित्यं विदधे vishvsensuuH॥167|| काकिणीरत्नमादाय पाणिनोभयतः प्र्भुः। क्रमादेकोनपञ्चाशन्मण्डलान्यालिखन् य्यौ॥168॥ ततोवर्धकिरत्नेन गुहारथ्यान्तरस्थयोः । स्वाम्युन्मना-निमग्नाख्यनद्यो: प्ण्द्याम्ब्न्ध्य्त्॥169॥ उत्ततार तरङ्गिण्यौ दुस्तरे अपि प्द्य्या|shaantinaath: ससैन्योऽपि sarvamapya'ju दोष्मताम् ॥ 170 ॥ गुहाया उत्तरद्वारं स्वयमुज्जघटे क्स्स्न्नात्। प्रभावात् स्वामिनः प्रात: pdminiikoshvdrveH||171|| तस्या गुहाया द्वारेण ससैन्यस्तेन निर्य्यौ। सर्वत्राऽस्खलितो मार्ग: प्रभूणां स्रोत्सामिव्॥172॥ गुहाया निःसृतं तस्या: ससैन्यं प्रेक्ष्य च्क्रिन्न्म्। म्लेच्छाः सम्भूय सम्भूय सोपहासमदोऽवदन् ॥ 173 / / अरेरे! कोऽय्मायातोऽप्रार्थित्प्रार्थ्कोऽध्ना। अस्मद्देशे सिंहयथाक्रान्तारण्य इव द्विप: ?॥174॥ यथेष्टमुट्टीकमाना भटंमन्या प्दात्य्ः। धूलीधूसरसर्वाङ्गा: के न्वमी रासभा इव ? ॥ 175 / / आरूढकरिण: केऽमी वृक्षस्था: प्लवगा इव ? / केऽमी चतुरगारूढास्तरङ्गस्था इवाऽऽटय: ? ॥ 17 ॥ अमी किं पङ्गव इवाऽधिरूढा: स्यन्दनेषु c?| अङ्गारशकटीप्रायमय:खण्डमिदं च किम् ? ॥ 177 ॥ अहो! एषामनालोच्यकारित्वमसुमेधसाम् । सम्भूयैभिर्यदारेभेशृगालैरिव जाग्र्ः॥178॥ अथवैतानुपेक्ष्याऽलं विषं वैरी ह्युपेक्षितः । वयमेतान् हनिष्याम: काकोला: shlbhaaniv॥179|| एवमन्योन्यमुक्त्वा ते विविधायुध्पान्न्य्ः। प्रावर्तन्ताऽग्रसैन्येन योद्धं shriishaantickrinnH||180|| 1. तमालप्य0 मु. खंता. इत्यादिषु ॥ 2. pshcimaam||3. तीरे। प्रतीच्यजलधे: स्कन्धे स्कन्धा0 मु.॥4. अङ्गीचकार ॥ 5. वायव्यदिक्मार्गेण ॥ 6. समीपे ॥ 7.सिन्धु सदनं मु.॥8.आक्र्स्स्न्न्त्त्प्र्ः॥ 9. सेना ॥ 10. भक्तिनम्रा ॥ 11. रत्न-स्वर्णस्नानपीठं कलशान् ला.॥12. स्सैन्य्ः॥13. ईशानदिशा ॥ 14. कृतमालं वशंवदम् पा.॥15. चर्मरत्नेन ॥ 16. देशविशेषम् । / 17. सेनापतिः । / 18. सबलस्वामी mu.॥19. gjsy॥20. तमसश्छेदार्थम् । / 21. निदधे ता. पा.॥22. काकणी0 खंता. पाता. वा.1-2॥23. गुहामार्गमध्यस्थितयोः । / 24. सेतुम् । / 25. सरलम् ॥ 26. स्वामिनो वासरमुखे दे. मु. विना,खंता. पाता.वा.1-2॥27. अप्रार्थितस्य मृत्योः प्रार्थ्यिता॥28. उत्प्लुत्य्मानाः॥29. के त्वमी मु.॥30. वानराः ॥ 31. इवातय: ता.पा.ला. खंता. वा.1-2; आटय: मत्स्याः , आतयः शरारिपक्षिविशेषाः, "आटिराति: शरारि: स्यात्" [अभि. चिं. का. 4.श्लो.1338] ॥ 32. श्लोकोऽयं पाता. प्रतौ नास्ति । / 33. मणुमेधसाम् पा. / अशोभना बुद्धिर्येषां ते 'मूर्खा' इत्यर्थः ॥ 34. वायसविशेषाः । / Page #74 -------------------------------------------------------------------------- ________________ पञ्चम: सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । निजघ्नुः परिघै: केऽपि वल्मीकानिव कुन्य्ज्रान्। गदाभि: 'स्यन्दनानेकेऽपिषन् घ्त्त्क्पाल्व्त्॥181॥ शर-शूलै: केऽपि विद्ध्वाऽश्वान् श्वाविध इव व्यधुः । शल्यैरकीलयन् पत्तीन् केऽपि मन्त्रैः प्रेत्व्त्॥182॥ इत्थं विचित्रं निघ्नन्तस्तन्वन्तस्तुमुलं mht। वारंवारं करास्फोटं कुर्वाणा: सिण्ह्नादिन्ः॥183॥ उल्ललन्तो दुर्ललिता किराता: प्लवगा इव्। अग्रसैन्यं वनमिवाऽभामुस्ते च्क्र्व्र्तिन्ः॥184॥ सैन्यानां जातभङ्गेन श्रीशान्तेः पृत्नाप्तिः। हताशन इवाऽऽहत्या दीप्य्मानोऽतिभीस्स्न्न्ः॥185॥ कृतान्त इव सन्नद्धःखड्गरत्नं क्रेऽद्ध्त्|ashvrtnN समारुह्य किरातान् प्र्त्य्धाव्त्॥186॥युग्म्म्॥ सेनानी-वाजि-निस्त्रिंशास्त्रीणि रत्नानि तानितु। संयुक्तासेमलक्ष्यन्त त्रयोऽग्नय इवइक्त्ः॥187॥ गरुड: पादचारीव पाटयन्निव भूतलम् । सेनान्यो मनसा तुल्यं प्रससार सवाजिराट् ॥ 188 ॥ सादिनः पत्तयो वाऽपि किराता: स्थातुम्ग्र्त्ः। न hylmbhuussnnvo'bhuuvnndyoghsyevshaakhinH||189|| रन्ध्रेषु केऽप्यदुर्झम्पां केऽपि कुञ्जेषु लिल्यिरे। गिरिषु प्राविशन् केऽपि बुब्रुडु: केऽपिवारिस्सु॥190॥ तत्यजुः केचिदत्राणि स्ववस्त्राण्यपरे जहुः । मृतीभूयेव केऽप्यस्थुर्निश्चेष्टं लुठिता भुवि॥191॥ केषाञ्चिद् बाहव: पेतुः शाखा इव म्हीरुहाम्। शिरांसि च फलानीव दलानीव करा अपि॥192॥ दन्ता निपेतुः केषाञ्चित् केषाञ्चिच्चरणा पुनः । केषाञ्चित् पुस्फुटुंस्तुम्बपात्रवच्च क्रोत्त्य्ः॥193॥ सेनान्यामश्वरत्नेन गाहमाने र्न्नार्न्न्व्म्। किं किं विपत्तये नाऽऽसीद् विद्विषां यादसामिव ? ॥ 194 / / एवमालोडितास्तेन ते किराता: क्स्स्न्नाद्पि। जग्मुर्दिशो दिशं सर्वे प्व्नोद्भूत्तूल्व्त्॥195॥ ते योजनानि भूयांसि ग्त्वइक्त्राऽमिल्न्न्थ्। मन्त्रयाञ्चक्रिरे चैव्म्म्र्स्स्-व्रीद्द्पीद्दिताः॥196॥ अहो! किमिदमस्माकमाकस्मिकमुपस्थितम् ? / यत् कश्चिदेष वैताढ्यं लङ्घित्वेह स्माय्यौ॥197॥ तत्राऽपि चाऽतिमात्रेण सैन्येनाऽन्न्य्स्न्निभ्ः। छादयामास न: पृथ्वीमुद्वेल इव वारिधिः ॥ 198 ॥ पदातिमात्रं तस्याऽपि कोऽप्येकाङ्गोऽयमुद्भटः । भटोऽस्मान् कुट्टयामास चिरं सुभ्त्त्मानिन्ः॥199॥ अन्योऽन्यस्याऽपि जिहीम: प्राक्शौर्योच्छूनबाहवः । अत: परं मुखमपि न स्वं दर्शयितुं क्स्स्माः॥200॥ अधुना प्रविशाम: किं दीप्यमानं हुताशनम् ? / झम्पादयोऽथवा मर्तुं गिरिशृङ्गाद् गरीयसः ? ॥ 201 ॥ स्वयं कैवलयाम: किं कालकूटं समुत्कटम् ? / दोलावल्लम्बयाम: किं बद्ध्वा svNshaakhimuurdhsu?||202|| स्वोदरं दारयाम: किं शस्त्रीभिर्जीर्णचीरवत् ? / दशनैः खण्डयाम: किं जिह्वामारुखण्डवत् ? ॥ 203 ॥ येन तेन प्रकारेण मरणं शरणं हि नः । एवं पराभवाक्रान्त: को मानी जीवितुं क्षम: ? ॥ 204 ॥ यदि वैक उपायोऽस्ति परेषांसाधनाय नः आह्वयामो वयं मेघमुखान् स्व्कुल्देव्ताः॥205॥ क्षीणोपायविशेषाणांक्षीणपौरुषसम्पदाम् । परैराक्रम्यमाणानांशरणं कुल्देव्ताः॥206॥ इति निश्चित्य सर्वेऽपि सिन्धो रोधसि ते ययुः । चक्रिप्रतापसन्तप्ता मिमसव इवाऽम्भ्सि॥207॥ दीना दिग्वासस: सर्वे ते तत्रोत्तानशायिनः । तस्थुरेरितसर्वस्वा द्यूतकारनरा इव्॥208॥ एवं स्थितास्ते सम्भूय प्रसादाय प्योमुचाम्। अकार्पुरष्टमतपो भक्तिग्राह्या हि देव्ताः॥209॥ तपोऽन्तेऽब्दमुखा देवा : प्रादुर्भूता दिवि स्थिताः । ऊचुर्मा भैष्ट मा भैष्ट वत्सा:! का वोऽतिरुच्य्ताम्॥210॥ म्लेच्छा अप्यूचिरे चक्री कश्चिदेष निहन्ति नः । तद्भयादिह नष्टा: स्म: काकनाशमिमे व्य्म्॥211॥ त्रायध्वं भगवन्तोऽब्दास्त्रातारो यूयमेव न्ः। उन्मूढे हि क्षुते प्रायेणैकः shrnnmrymaa॥212|| 1.स्यन्दनानेकेऽपिंषन् छा.दे. मु.,स्यन्दनान् केऽप्यपिषन् ला. ता.,स्यन्दनान् केऽप्यपिषन् pA. sN.॥2.भास्सायां 'शाहुडी' इति ॥ 3. प्रेतवत् ॥ 4. बिभीषणं sN.de.laa.॥5.0smlkssynte पाता. वा.1-2॥6. 'दक्षिणाग्निर्हपत्याहवनीयौ त्रयोऽग्नयः' [अमरकोश ब्रह्मवर्ग श्लो.19] दक्षिणाग्नि: गार्हपत्याग्निः आहवनीयाग्निः एते त्रयोऽनयः स्युः । / 7.नदीपूरस्येव ॥ 8. लीना बभूवुः ॥ 9. दुहवुः ता. पा. मु.॥10.0त्तुस्तुच्छ्पात्र्. मु. ॥ 11. शिरोस्थि ॥ 12. एवमालोकितास्तेन दे. मु.॥13. क्रोध-लज्जापीडिताः । / 14. शौर्येण ऊर्ध्वबाहवः । / 15. अद्यः । / 16. छुरिकाभिः । / 17. जीर्णवस्त्रवत् । / 18. एर्वारु: भाषायां 'काकडी' इति ख्यातः; ओमैरुइ0 मु.॥19. मङ्क्तुमिच्छवः, टुमस्जोत् shuddhau(सि.1352)॥20. नग्नाः ॥ 21. क्षुतं छिक्का, क्षुते रुद्धे सूर्यः शरणम् ॥ Page #75 -------------------------------------------------------------------------- ________________ 58 कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं म्लेच्छा' नथाऽऽदिशन् देवा 'मेघास्या अद्य वो रिपून् । आप्लाव्याऽद्भिर्हनिष्यामः शीतलेनाऽपि मृत्युना ॥ 213 ॥ shaantisainye'mbudhaaraabhiraaysairmuslairiv| कर्तुमारेभिरेऽथाऽब्दा महीमेकार्णवामिव ॥ 214 ॥ " आप्लाव्यमानं सलिलेनाऽऽलोक्य शिबिरं निजम् । चक्रभृत् पञ्चमश्चर्मरत्नं पस्पर्श पाणिना ॥ 215 ॥ तच्चर्मरत्नं ववृधे सद्यो द्वादशयोजनीम् । सेवालजाल- डिण्डीरपिण्डवच्चाऽतरत्तराम् ॥ 216 ॥ श्रीशान्तिशासनात् तत्र चर्मरत्नेऽखिलं बलम् । आरुरोहोडुप इव निष्कीलित इव स्थिरे ॥ 217 ॥ चर्मवत् पाणिना स्पृष्ट्वा कृत्वा द्वादशयोजनीम् । सैन्योपरि छत्ररत्नमतनोच्छान्तिचक्रभृत् ॥ 218 ॥ छत्रस्य दण्डमूले च गवाक्ष इव दीपकम् । मणिरत्नं न्यधाद् ध्वान्तध्वंसाय नृशिरोमणिः ॥ 219 ॥ उप्ता: प्रभाते मध्याह्ने निष्पन्नास्तत्र शालयः । सैन्यैर्बुभुजिरे गेहिरत्नस्य महिमा ह्ययम् ॥ 220 ॥ तस्थावहानि सप्तैवं ससैन्यः शान्तिचक्रभृत् । सांयात्रिक इवाऽम्भोधौ तस्मिन्नेकजलेऽपि हि ॥ 229 ॥ तस्याऽथ किङ्करसुराः कुपिता: za~strapANayaH / इत्यूचिरे meghmukhkumaaraaNstridivauksH||222|| are! किमेतदारब्धमविमृश्यविधायिनः ! ? / स्वशक्तिं परशक्तिं च न जानीथ हताशयाः ! ? / / 223 ॥ अभ्रंलिहाग्रशिखरः सुवर्णशिखरी क्व च । जानुदघ्ना वामलूराः क्व च मृद्वालुकामयाः ? ॥ 224 ॥ जगद्द्योती क्व मार्तण्ड: ? क्व च खद्योतपोतका : ? / क्व स्थामधाम गरुडो ? निःसाराः शलभाः क्व च ? ॥ 225 ॥ / क्व नागराजो भूधर्ता ? वराकाः क्व च 'जिला: ? / स्वयम्भूरमणः क्वाऽब्धि: ? क्व च स्रोतांसि वेश्मनाम्? ॥ 226 ॥ क्वैष चक्रधरस्तीर्थकृच्च त्रैलोक्यवन्दित: ? / वराकाः क्व भवन्तश्च जय्या अस्मादृशामपि ॥ 227 ॥ चतुर्भिः क्लाप्क्म्॥ यात यात द्रुतं तस्मादपराधमतः परम् । न सहिष्यामहे हन्त वयं श्रीशान्तिकिङ्कराः ॥ 228 ॥ इति साटोपमुक्तास्तैर्ययुर्मेघमुखाः सुराः । म्लेच्छानबोधयंस्तांश्च शरणं शान्तिरेव वः ॥ 229 ॥ शिष्टा मेघमुखैस्तेऽपि म्लेच्छा निःश्वस्य किञ्चन । पर्यशाम्यन् गतामर्षा द्विपा गतमदा इव ॥ 230 ॥ वाहनानि विचित्राणि चित्राण्याभरणानि च । वासांसि च महार्घाणि रूप्य स्वर्णोत्करानपि ॥ 231 ॥ प्रभोरुपायनीकृत्य किराता: शरणार्थिनः । सर्वाङ्गलुठनैर्भूमिं मृजन्तस्ते समाययुः ॥ 232 ॥ युग्मम्॥ समर्प्यपायनं शान्तेस्ते प्रणम्यैवमब्रुवन् । सदाऽप्यदन्ताः स्मः स्वामिन्नरण्यवृषभा इव ॥ 233 ॥ ततोऽस्माभिरजानद्भिस्त्वां स्वामिनमिहाऽऽगतम् । रभसादपराद्धं यत् तत्सहस्व प्रसीद नः ॥ 234 ॥ स्वाम्यस्यतः परं त्वं न: शाधि साधितभूतल ! / स्थास्यामस्तावकीभूय भूयः किं ब्रूमहे वयम् ? ॥ 235 ॥ एवमुक्त्वा स्थितान् म्लेच्छान् स्वीकृत्याऽन्वग्रहीत् प्रभुः । असाधयच्च सेनान्या सिन्धोरुत्तरनिष्कुटम् ॥ 236 ॥ छादयन्नन्तरं गङ्गा-सिन्ध्वोः सैन्यैर्निरैन्तरैः । सोऽक्षुद्रपृतनः क्षुद्रहिमाद्रिमगमत्ततः ॥ 237 ॥ गोशीर्षचन्दनैः पद्महदाम्भोभिरथाऽपरैः । रत्नैरानर्च हिमवत्कुमारः शान्तिचक्रिणम् ॥ 238 ॥ गत्वा ऋषभकूटाद्रौ समादाय च काकिणीम् । शान्तिश्चक्रीत्यक्षराणि कएण्ल्प इत्यलिखत् प्रभुः ॥ 239 ॥ ततो रथस्थो ववले शान्तिः शान्तारिपौरुषः । प्राप क्रमेण वैताढ्यपर्वतोपत्यकाभुवम् ॥ 240 ॥ विद्याधरनृपैस्तत्र श्रेणिद्वितयवर्तिभिः । सच्चक्रे चक्रवर्ती स इहामुत्र च शर्मणे ॥ 249 ॥ ॥अथ् गङ्गातटे गत्वा गङ्गां स्वयमसाधयत् । सेनान्या साधयामास गाङ्गं चोत्तरनिष्कुटम् ॥ 242 ॥ हां खण्डप्रपाताख्यामापपात ततः प्रभुः । नाट्यमालामरं तत्र चकार च वशंवदम् ॥ 243 ॥ सेनानीर्दण्डरत्नेनोद्घाटयामास तां गुहाम्। चक्र रत्नानुगः शान्तिचक्रभृत् प्रविवेश च ॥ 244 ॥ 1. म्लेच्छानप्या0 मु.प्रभृतिषु ॥ 2. मेघमुखाः ॥ 3. लोहमयैः । / 4. समुद्रफेनवत् ॥ 5.0 पिण्डवच्चान्तरम्भसाम् पा., 0 पिण्डवच्चान्तरन्तरम् सं. छा.ला. ॥ 6. निष्कीलित(नांगरेली) नौकायाम् ॥ 7.0 शस्त्रधारिणः मु.प्रभृतिषु, पाता. वा. 1-2 ॥ 8. मेरुः । / 9. वल्मीका । / 10. निर्विषसर्पाः ॥ 11. श्रीशान्तिनाथकिङ्कराः खंता. / / 12.0 महार्घ्याणि खंता. पाता. वा. 1-2 / / 13. उद्धताः ॥ 14. 0 साधितभूतल: मु.प्रभृतिषु, पाता. वा. 1 - 2 / 15. अन्तररहितैः । / 16. बृहत्सैन्यः ॥ 17. काकणीम् खंता. पाता. वा. 1-2 / / 18. आचार: / / (पञ्चमं parva For Private Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ पञ्चम: सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । पूर्ववन्मणिरत्नेन काकिन्नीम्न्न्द्द्लैर्पि। गुहागृहे ध्वान्तशान्तिं शान्तिर्दीपैरिव व्य्धात्॥245॥ लीलयोन्मग्न-निमग्नजलेनद्यौस प्द्य्या। उत्ततार ससैन्योऽपि दष्करं नास्ति दोस्स्म्ताम्॥246॥ स्वयमुद्घाटितेनाऽपारद्वारेण पृतनान्वितः । गुहाया निरगात् तस्याः पञ्चानन इव प्र्भुः॥247॥ न्यधत्त विपुले गङ्गापुलिने शिबिरं प्रभुः । गङ्गातरङ्गतरलैस्तुरङ्गैः स्म्ल्न्ग्कृत्म्॥248॥ नैसर्पप्रमुखास्तत्र गङ्गामुखनिवासिनः । नवाऽपि निधयः शान्तेरेत्याऽभूवन् वशंवदाः । / 249 ॥ स्वच्छन्दंम्लेच्छभूमिष्ठं गाङ्गं द्क्स्सिन्न्निस्स्कुत्त्म्|साध्यामास् सेनान्या पल्लिमात्रमिव प्र्भुः॥250॥ इत्थंभरतषट्खण्डमरिषड्वर्गवत्प्रभुः । साधयित्वाऽष्टभिर्वर्षशतैर्निववृते ततः ॥ 251 ॥ प्रयाणैरनवच्छिन्नैश्छिन्दन मार्ग दिने दिने। आजगाम श्रियां धाम नहस्ती हस्तिनापुरम् ॥ 252 / / पौरैयाम्यैश्च सोत्कण्ठैनिर्निमेषैः स्रैरिव्। वीक्ष्यमाणोशान्तिनाथो ययौ निजनिकेतनम् ॥ 253 / / अम्रैर्ब्द्ध्मुकुत्तैन्रेन्द्र्र्प्रैर्पि। विदधे चक्रवर्तित्वाभिषेकः shaantickrinnH॥254|| अभिषेकोत्सवश्चाऽभून्नगरे ह्स्तिनापुरे। अपदण्ड-शुल्क-भटप्रवेशो द्वादशाब्दिकः ॥ 255 / / तत: पृथक् pRthgykssshsraadhisstthitaatmbhiH| सचतुर्दशभी रत्नैर्निधिभिर्नवभिः shritH॥256॥ चतुःषष्ट्या shsraishcaa''vRto'nt:पुर्योस्सिताम्। लक्षैश्चतुरशीत्येभे-रथाश्वस्य च भूस्सित्ः॥257॥ ग्रामाणां पैदिकानां च कोटिषण्णवते: प्र्भुः। द्वात्रिंशत: सहस्राणां भूभुजां नीवृतामिव्॥258॥ सेवित: सूपकाराणां त्रिषष्ट्यग्रैस्त्रिभिः shtaiH। श्रेणि-प्रश्रेणिभिश्चाऽष्टादशभिः shobhmaanbhuuH॥259|| महापुरसहस्राणां पाता द्वास्प्त्तेस्त्था। एकसहस्रोनद्रोणमुखलक्षस्य shaasitaa॥260॥ pttnaassttaactvaariNshtshsraannaamdhiishvrH| चतुर्विंशसहस्राणां कर्बटानां maiddmbvt॥261॥ rtnaadyaakrshsrviNshterpydhiishitaa| षोडशानां तथा खेटेसहस्राणां च shaaskH॥262॥ चतुर्दशानां सम्बाधसहस्राणामपि प्रभुः । पञ्चाशतं द्द्धिकाण्स्त्राय्मान्नोऽन्त्रोद्कान्॥263॥ पञ्चाशत: कुंराज्यानामेकोनायाश्च नाय्क्ः। किमन्यदुपभुञ्जान: स्स्त्त्ख्न्न्द्द्म्पिभार्त्म्॥264॥ गीतैस्यैइस्ताण्डवैश्च नात्त्काभिन्यैर्पि। पुष्पोच्चय-जलक्रीडादिभिश्चाऽनुभवन् सुख्म्॥265॥ आरभ्य चक्रवर्तित्वाच्चक्रवर्ती स पञ्चमः । गमयामास वर्षाणांसहस्रान् pnycviNshtim॥266|| पाब्रह्मलोके त्दानीण्च्लोकान्तिक्दिवौक्साम्। आसनानिस्मकम्पन्ते दोलितानीव केन्चित्॥267॥ किमेतदिति सम्भ्रान्ता देवा:सार्स्व्ताद्य्ः। प्रायुञ्जताऽवधिं सम्यग्ज्ञात्वा चैवं मिथोऽव्द्न्॥268॥ अयि! द्वीपे जम्बद्वीपे भ्र्तार्धेच्द्क्स्सिन्ने। अर्हत:शान्तिनाथस्य दीक्स्साकालोऽय्माग्त्ः॥269॥ 1.काकणी0 खंता. पाता. वा.1-2॥2. दक्षिणद्वारेण ॥ 3. विभुः सं. ता. दे. छा.॥4. 1.नैसर्पः, 2.पाण्डुकः, 3.पिङ्गलः, 4.सर्वरत्नकः, 5.महापद्य:, 6.काल:, 7.महाकाल:, 8.माणव:,9.शङ्खः ॥ 5. जित्वा ततो निववृते भित्त्वा मेघमिव द्विपःसं. ता. ला. पा. खंता. पाता. वा.1-2॥6. दण्डकरभटप्रवेशै रहितः ॥ 7. द्वादशवार्षिक: / / 8. 1.चक्ररत्न, 2.दण्डरत्न, 3.वाजिरत्न, 4.सेनानीरत्न, 5.पुरोधोरत्न, 6.गृहिरत्न, 7.वर्धकिरत्न, 8.चर्मरत्न, 9.छत्ररत्न,10.मणिरत्न, 11.काकिणीरत्न, 12.खड्गरत्न, 13.गजरत्न, 14.स्त्रीरत्न एतानि चतुर्दशरत्नानि ॥9.0shcaa'ntHpuriibhiraavRtH सं. ता. ला. पा.खंता. पाता. वा.1-2॥10. अन्त:पुरस्त्रीणां सङ्ख्या 64shsrmitaa॥11. लक्षैश्चतुरशीत्येभै रथैरश्चैश्च सं. ता. ला. पा.खंता. पाता. वा.1-2॥12. हस्तिनां सङ्ख्या 84लक्षमिता, रथानां सङ्ख्या 84लक्षमिता, अश्वानां सङ्ख्या 84ल्क्स्स्मिता॥13. ग्रामाणां सङ्ख्या 96कोत्तिमिता॥14.प्दातीनां सङ्ख्या 96कोत्तिमिता॥15.नृपान्नां सङ्ख्या 32सहस्रमिता । / 16. देशानां सङ्ख्या 32shsrmitaa॥17.सूप्कारान्नां सङ्ख्या 363मिता॥18. महानगराणां सङ्ख्या 72shsrmitaa॥19.र्क्स्स्क्ः॥20. द्रोणमुखानां सङ्ख्या 99सहस्रमिता, द्रोणमुखानि यत्र जल-स्थलपथावुभावपिभवतः ॥ 21. पत्तनानां सङ्ख्या 48सहस्रमिता, पत्तनानि जल-स्थलमार्गयोरन्यतरेण मार्गेण युक्तानि ॥ 22. चत्वारिंशत्सहस्राणां ता. ला.॥ 23. कर्बटानां सङ्ख्या 24सहस्रमिता, कर्बटानि कुन्ग्रान्नि। कर्पटानां मु.॥24. मडम्बानां सङ्ख्या 24सहस्रमिता, मडम्बानि सर्वतोऽर्धयोजनात् परतोऽवस्थितग्रामाणि । / 25.रत्नाद्याकराणां सङ्ख्या 20shsrmitaa॥ 26.खेटानां सङ्ख्या 16सहस्रमिता,खेटानि धूलिप्राकारोपेतानि । / 27. सम्बाधानां सङ्ख्या 14सहस्रमिता, सम्बाधा: समभूमौ कृषि कृत्वा कृषीवला यत्र धान्यं रक्षार्थं स्थापयन्ति ॥ 28. षडधिकं त्राय0 पाता. वा.1-2॥ 29. द्वीपानां सङ्ख्या 56मिता । / 30. कुराज्यानां सङ्ख्या 49मिता । / 31. नृत्यैः । / 32. त्वादष्टवर्षशतोनिताम् छा.मु.॥33. सोऽब्दानां दे. मु.॥34. कम्पन्तेऽन्दोलितानीव0 खंता. ॥ 35. अयि सम्बोधने । Page #77 -------------------------------------------------------------------------- ________________ 60 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व तत्प्रभावेण सञ्जातचेतनानीव स्म्प्र्ति। ज्ञापयन्त्यासनान्यस्मान् दीक्षाकालोचितां क्रियाम्॥270॥ ज्ञानत्रयेण जानाति भगवान् यद्यपि स्व्य्म्। तथाऽपि कल्प इति तं स्मारयामो व्रतक्षणम् ॥ 271 / / एवमन्योऽन्यमालप्य विमानान्यधिरुह्य c|shaantinaathmupaajgmurdevaa:सार्स्व्ताद्य्ः॥272॥ ते त्रि: प्रदक्षिणीकृत्य शान्तिनाथं प्रणम्य c। "तीर्थं प्रवर्तय" स्वामिन्निति प्राञ्जलयोऽवदन् । 273 / / इत्युदित्वा नमस्कृत्य य्युलोकान्तिका दिवम् । पूर्णार्थो जृम्भिकैः स्वामी ददौ दानं च वार्षिकम् ॥ 274 / / आत्मानुरूपे तनये राज्यं चक्रायुधे न्य्धात्। स्वयं संयमसाम्राज्यमुपादित्सुर्जगत्पतिः ॥ 275 / / अथेन्द्रप्रमुखैर्देवैर्नृपैश्चक्रायुधादिभिः । चक्रेऽभिषेको दीक्षायां चक्रितायामिव प्र्भोः॥276॥[युग्म्म्] सर्वार्थां नाम शिबिकां र्त्न्सिण्हास्नान्विताम्। आरुरोह जगन्नाथस्तामूहुः प्रथमं न्राः॥277॥ ततोऽप्युदूहुः पूर्वत्र सुरा द्क्स्सिन्न्तोऽसुराः। सौपर्णेयाश्चाऽपरतो नागा उत्तरतश्च ताम्॥278॥ सन्ध्याभ्रवत् पाटलाभि: पाटलीकृतदिङ्मुखम् । शिरीषैः शोभितं ग्रीष्मश्रीसङ्गात् पुलकैरिव ॥ 279 / / धर्मोदबिन्दुभिरिव मल्लिकाभिः स्माकुल्म्। सुवर्णकेतकीकोशैः स्म्रेस्स्वासैरिवाऽन्ग्कित्म्॥280॥ प्र्त्य्ग्र्मुकुलोद्धान्त्गुन्य्ज्ञ्म्धुक्रालिभिः। धातकीभिईष्मलक्ष्म्या गाय्नीभिरिवाऽऽचित्म्॥281॥ vnshriistnsngkaashpusspstbksmpdaa| खजूरैर्जजरीभूतां मधोहसदिव shriym॥282॥ प्चेलिम्फ्लोद्भान्त्कीर्पिच्छैर्निर्न्त्रैः। द्विगुन्नीभूत्माक्न्द्दॢद्ध्याऽतिब्न्धुर्म्॥283॥ अधिवापिज्ल्क्रीद्दार्स्व्याकुल्नाग्र्म्। ययौ सहस्राम्रवणमचिरानन्दनः प्र्भुः॥28॥स्स्द्द्भि: कुल्क्म्॥ शिबिकायास्ततस्तस्या: समुत्तीर्य ज्ग्त्प्तिः। उज्झाञ्चकार र्त्नाल्न्ग्कार्-माल्यादिराज्य्व्त्॥285॥ ज्येष्ठकृष्णचतुर्दश्यां भैरण्यां pshcime'hni। कृतसिद्धनमस्कार: कृतष्ठतपाः प्र्भुः॥286॥ समं नृपसहस्रेण प्रिव्र्ज्यामुपाद्दे। तदैव चाऽऽसदज्ज्ञानं mn:pryysnykm॥287|| tatazca mandirapure सुमित्र्नृप्म्न्दिरे। पारणं परमान्नेन द्वितीयेऽह्नि व्य्धाद्विभुः॥288॥ विदधे विबुधैस्तत्र वसुधारादिपञ्चकम् । रत्नपीठंसुमित्रेण स्वामिपादपदे पुन्ः॥289॥ अनासीनोऽशयानश्च निःसङ्गो निर्मम: प्र्भुः। मूलोत्तरगुणाधारो विजहार व्सुन्ध्राम्॥290॥ पाअथ द्वादशमासान्ते विहरन् prmeshvrH। आगात् सहस्राम्रवणं नगरे ह्स्तिनापुरे॥29॥ नन्दिवृक्षतले तत्र षष्ठेन तपसा प्रभोः । शुक्लध्यानान्तरस्थस्य घातिकर्माणि तुत्रुटुः । / 292 ॥ पौषस्य शुद्धनवम्यां चन्द्रे च भ्र्न्नीस्थिते। उत्पेदेशान्तिनाथस्य केव्ल्ज्ञ्यान्मुज्ज्व्ल्म्॥293॥ ज्ञात्वा चाऽऽसनकम्पेन केवलज्ञानमीशितुः । एयुरिन्द्रादयो देवास्तं deshNsvaamipaavitm||294|| सम्मार्जनीभृत इव देवा:संवर्तकानिलैः । आयोज्ञ्म्पानैस्सूर्ज्:-कास्स्त्थ्-तृन्नादिक्म्॥295॥ गन्धोदकं च vvRssuurjHshmnhetve| पञ्चवर्णा जानुदघ्नीदिव्या: सुमनसश्च ते॥296॥ भुवं स्वर्णशिलाभिस्तां बबन्धुः स्न्धिब्न्धुर्म्। तोरणानि चरम्याणि चक्रुः पूर्वादिदिक्षु ते॥297॥ मध्येकृत्वा मणीपीठं च्तुर्गोपुर्सुन्द्रान्। प्राकारांस्त्रीन् क्र्माद्रूप्य्-स्व्र्न्न्-र्त्नैर्विच्क्रिरे॥298॥ तत्रोपरितने रत्नवप्रे मध्यावनौ व्यधुः । तेऽशीत्यग्रचतुर्धन्वशतोच्वं चैत्य्पाद्प्म्॥299॥ तस्याऽधश्छन्दकं चक्रुरप्रतिच्छन्दकं सुराः । छन्दकान्त: पूर्वदिशि rtnsiNhaasnNcte||30|| ctustriNshdtishyairdhaajissnnurbhgvaanpi| पूर्वद्वारेण समवसरणं प्रविवेश त्त्॥301॥ तत्र प्रदक्षिणीकृत्य चैत्यवृक्षं जगद्गुरुः । "तीर्थाय नम" इत्यूचे जिनेन्द्राणां स्थिति सौ॥302॥ 1. आचारः । / 2. दीक्षावसरम् । / 3.0मालम्ब्य0 वा.1-2॥4.0लौकान्तिका0 मु.॥5. दीक्षाभिषेको विदघे ला. पा. ता. छा.खंता. पाता. वा.1-2॥ 6. सुपर्णकुमारदेवाः । / 7. pshcimtH|| 8. नागकुमारदेवाः । / 9. कामबाणैः ॥ 10. गायनीभिरिवाऽऽश्चितम् मु.प्र्भृतिस्सु॥11. वसन्तस्य ॥ 12. वाप्याम् ॥ 13. न्न्द्न्प्र्भु:मु.॥14.ख्ण्ता.पाता.वा.1-2 प्रतिषु नास्ति॥15. भ्र्न्नीन्क्स्स्त्रे॥16.म्न्ःप्र्य्व्0 मु.॥17. ज्ञानावरणीयकर्म, दर्शनावरणीयकर्म, मोहनीयकर्म, अन्तरायकर्म-एतानि घातिकर्माणि ॥ 18. पुस्स्पान्नि॥ Page #78 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । 1 पूर्वसिंहासने तत्र प्राङ्मुखो न्यषदत् प्रभुः । दिक्ष्वन्यासु विचक्रुश्च तद्रूपत्रितयं सुराः ॥ 303 ॥ यथाद्वारं प्रविश्याऽथ श्रीमान् सङ्घश्चतुर्विधः । अवतस्थे यथास्थानं स्वाम्यास्यमवलोकयन् ॥ 304 ॥ विरोधिनोऽपि तिर्यञ्चो मध्यवप्रेऽवतस्थिरे । प्राकारेऽधस्तने त्व्ण्स्थुर्वाह्नान्य्खिलान्य्पि॥305॥ तदा चक्रायुधनृपं हर्षोत्फुल्लविलोचनाः । सहस्राम्रवणोद्यानपाला एत्य व्यजिज्ञपत् ॥ 306 ॥ दिष्ट्याऽद्य वर्धसे देव! यच्छान्तिस्वामिनोऽधुना । उत्पेदे केवलज्ञानं सहस्राम्रवणस्थितेः ॥ 307 ॥ इत्याकर्ण्य गिरं हृष्टः सद्यश्चक्रायुधो नृपः । पारितोषिकमेतेभ्यो दत्त्वा स्वामिनमाययौ ॥ 308 ॥ तत्र प्रदक्षिणीकृत्य शान्तिनाथं प्रणम्य च । विनयी निषसादाऽनुशक्रं चक्रायुधो नृपः ॥ 309 ॥ भूयश्च स्वामिनं नत्वा शक्रश्चक्रायुधोऽपि च । प्रचक्रमे स्तोतुमेवं हर्षगद्गदया गिरा ॥ 310 ॥ "श्रेयोदशाप्रवेशोऽद्य जगतोऽपि जगत्पते! / ज्ञानादित्येन भवता सुदिनोत्सवकारिणा ॥ 311 ॥ पुण्यैरस्मादृशामेते तव कल्याणकोत्सवाः । कल्याणचिन्तामणयः प्रभवन्ति जगद्गुरो ! ॥ 312 ॥ कषायादिमलालीढं मनः सर्वशरीरिणाम् । क्षालयन्ति जगन्नाथ! त्वद्दर्शनजलोर्मयः ॥ 313 ॥ कर्मच्छिदे बद्धयत्नस्तीर्थकृत्कर्म यत् पुरा । आर्जयस्तत् तव स्वार्थानपेक्षान्योपकारिता ॥ 314 ॥ घोरसंसारभीतानां महादुर्गमिव प्रभो! / जगत्यदस्ते समवसरणं शरणं नृणाम् । / 315 / / जानासि सर्वं सर्वेषां भावं सर्वहितोऽसि च । प्रार्थनीयं न तत् किञ्चित् तथाऽपि प्रार्थ्यसे मया ॥ 316 ॥ यथा हि विहरन् ग्रामाकर- पुरादिकम् । क्षणे क्षणे त्वं त्यजसि मा त्याक्षीर्मन्मनस्तथा ॥ 317॥ त्वत्पादपङ्कजध्यानषट्पदीभूतचेतसः । व्यतिक्रामतु मे कालो भगवंस्त्वत्प्रसादतः " ॥ 318 ॥ स्तुत्वेति सति तूष्णीके शक्रे चक्रायुधेऽपि च । श्रीशान्तिनाथो भगवानारेभे देशनामिति ॥ 319 ॥ "अनेकदुःखसन्ताननिदानं द्व्व्ह्निव्त्। अहो! खल्वेष संसारश्चतुर्गत्यात्मकः सदा ॥ 320 ॥ क्रोध-मान-माया-लोभाः कषायास्तस्य चोच्चकैः । आधारभूताश्चत्वारः स्तम्भा इव महौकसः ॥ 321 ॥ तत्क्षीणेषु कषायेषु संसारः क्षीयते स्वयम् । मूलेषु हि विशुष्केषु शुष्क एव महीरुहः ॥ 322 ॥ विनेन्द्रियजयं नैव कषायान् जेतुमीश्वरः । हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥ 323 ॥ अदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः । आकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥ 324 ॥ इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्वं वप्रः कै: कैर्न खण्ड्यते ? ॥ 325 ॥ कुलघाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम् ॥ 326 ॥ इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्ब्यते ? / अपि विज्ञातशास्त्रार्थाश्चेष्टन्ते बालका इव ॥ 327 ॥ किमतोऽपि र्घृणास्थानमिन्द्रियाणां प्रकाश्यते ? / यद् बन्धौ बाहुबलिनि भ्र्तोऽप्य्स्त्र्म्क्स्सिप्त्॥328॥ जयो यद्बाहुबलिनि भरते च पराजयः । जिताजितानां तत्सर्वमिन्द्रियाणां विजृम्भितम् ॥ 329 ॥ यच्छस्त्राशस्त्रि युध्यन्ते चरमेऽपि भवे स्थिताः । दुरन्तानामिन्द्रियाणां मैहिमाऽनेन ल्क्स्स्य्ते॥330॥ दण्ड्यन्तां चण्डचरितैरिन्द्रियैः पशवो जनाः । शान्तमोहाः पूर्वविदो दण्ड्यन्ते यत् तदद्भुतम् ॥ 331 ॥ जिता हैषीकैरत्यन्तं देव-दानव-मानवाः । जुगुप्सितानि कर्माणि "ही तन्वन्ति तपस्विनः ॥ 332 ॥ अखाद्यमपि खादन्ति चाऽप्यपेयं पिबन्ति च । अगम्यं चाऽपि गच्छन्ति हृषीकवशगा नराः ॥ 333 ॥ वेश्यानां नीचकर्माणि दास्यान्यपि च कुर्वते । कुल-शीलोज्झितास्त्यक्तकरुणैः करणैर्हताः ॥ 334 ॥ परद्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामर्तेन्द्राणां विजृम्भितम् ॥ 335 ॥ 1. सुरासुर-नृणां गणः छा. दे. मु. ॥ 2 तस्थुः ला ॥ / 3. कल्याणदशायां प्रवेशः ॥ 4. जयत्यदस्ते ला. पा. ता. सं. ॥ 5. यथा क्षणे0 पाता. ॥ 6. सुवर्णसम्बन्धि जाड्यं मलम् । / 7. अदमितैः ॥ 8. धीरैः ता. ॥ 9. कृष्टा इष्टका यस्य वप्रस्य । / 10. इन्द्रियाणि ॥ 11. लज्जास्थानम् । / 12. विलासः । / 13. महिमाऽनेन लभ्यते मु.; महिम्नाऽनेन लभ्यते ला. प्रभृतिषु ॥ 14. उपशान्तमोहनाम्नि गुणस्थाने वर्तमानाः । 15. इन्द्रियैः । / 16. ही इति खेदे ॥ 17. इन्द्रियवशगाः ॥ 18. कुलाचारबाह्याः ॥ 19. जागरूकाणाम् ॥ 61 For Private Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ 62 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व पाणि-पादेन्द्रियच्छेद-मरणानि शरीरिभिः । प्राप्यन्ते यद्वशात् तेषां करणानां किमुच्यते? ॥ 336 ॥ विनयं ग्राहयन्त्यन्यैर्ये स्वयं क्र्न्नैर्जिताः। पिधाय पाणिना वक्त्रंतान हसन्ति विवेकिन्ः॥337॥ आ देवेन्द्रादा च कीटाद्ये केचिदिह ज्ञ्त्व्ः। विमुच्यैकं वीतरागं ते सर्वेऽपीन्द्रियैर्जिताः ॥ 338 ॥ वशास्पर्शसुखास्वादप्रसारितकर: क्री|aalaanbndhnkleshmaasaadyti त्त्क्स्स्न्न्म्॥339॥ पयस्यगाधे vicarana gilana glgtaamissm| mainikasya kare दीनोमीन: पतति nishcitm॥340॥ निपतन्मत्तमातङ्गकपोले गन्धलोलुपः । क्र्न्न्ताल्त्लाघातान्मृत्युमाप्नोतिस्स्त्त्प्द्ः॥341॥ knkcchedsngkaashshikhaalokvimohitH| रभसेन पतन् दीपेशलभोलभते मृतिम्॥342॥ हरिणो हारिणीं गीतिमाक्र्न्न्यितुमुद्ध्र्ः। आकर्णाकृष्टचापस्य याति व्याधस्य वेध्य्ताम्॥343॥ एवं विषय एकैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? ॥ 344 ॥ तदिन्द्रियजयं कुर्यान् मन:शुद्ध्या म्हाम्तिः। यां विना यम-नियमै: कायक्लेशो वृथा नृणाम् ॥ 345 ॥ अनिर्जितेन्द्रियग्रामो यतो दुःखैः प्र्बाध्य्ते। तस्माज्जयेदिन्द्रियाणि स्र्व्दुःख्विमुक्त्ये॥346॥ नचेन्द्रियाणां विजय: सर्वथैवाऽप्रवर्तनम् । राग-द्वेषविमुक्तानांप्रवृत्तिरपि त्ज्ज्य्ः॥347॥ अशक्यो विषयोऽस्पष्टुमिन्द्रियैः स्वसमीपगः । राग-द्वेषौ पुनस्तत्र मतिमान् प्रिव्र्ज्येत्॥348॥ हताहतानीन्द्रियाणि स्दास्ण्य्म्योगिनाम्|अह्तानि हितार्थेषु ह्तान्य्हित्व्स्तुस्सु॥349॥ जितान्यक्षाणि मोक्षाय संसारायाऽजितानि तु। तदेतदन्तरं ज्ञात्वा यद्युक्तं तत् समाचरेत् ॥ 350 ॥ स्पर्शे मृदौ च तूंल्यादेरुपलादेश्च krkshe। भवेद्रत्यरती हित्वा जेता sprshnmindriym॥351|| रसे स्वादौ च भक्ष्यादेरितरस्मिन्नथाऽपि वा। प्रीत्यप्रीती विमुच्योच्चैर्जिह्वेन्द्रियजयी भ्वेत्॥352॥ घ्राणदेशमनुप्राप्ते शुभे गन्धे पैरत्र वा। ज्ञात्वा वस्तुपरीणामं जेतव्यं घ्रान्न्मिन्द्रिय्म्॥353॥ मनोज्ञं रूंपमालोक्य यदि वा त्द्विल्क्स्स्न्न्म्। त्यजन् हर्षं जुगुप्सां च निर्ज्येच्च्क्स्सुरिन्द्रिय्म्॥354॥ स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेश्च duHshrve। रतिं जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भ्वेत्॥355॥ कोऽपि नास्तीह विषयो मनोज्ञ इतरोऽपि वा। य इन्द्रियैर्नोपभुक्तस्तत् स्वास्थ्यं किं न सेव्यते ? ॥ 356 ॥ शुभा अप्यशुभायन्ते शुभायन्तेऽशुभा अपि। विषयास्तत् क्व रज्येत विरज्येत क्वचेन्द्रियैः । / 357 ॥ स एव रुच्यो द्वेष्यो वा विषयो यदि हेतुतः । शुभाशुभत्वंभावानां तन्न तत्त्वेन जातुचित्॥358॥ जितेन्द्रियो मन:शुद्ध्या तत: क्षीणकषायकः । अचिरान्मोक्षमाप्नोति जन्तुरक्षीणशर्मकम्"॥359॥ आकर्ण्य कर्णपीयूषवृष्टिमेवं च देशनाम् । चक्रायुधः संसंवेगो भगवन्तं व्यजिज्ञपत् ॥ 360 ॥ पास्वामिन्! भीतोऽस्मि संसारादस्मात् क्लेशैकवेश्मनः । न पौरुषाभिमानोऽत्र दोष्मतोऽपि विवेकिनः ॥ 361 / / दीप्यमाने यथा गेहे पोते स्फुटति वा य्था। तन्नेता किञ्चिदादाय सारवस्त्वन्यतो व्रजेत् ॥ 362 ॥ तथा भवे ज्ञ्म्-ज्रा-म्र्न्नादिक्रालिते। एकमात्मानमादाय त्वां shrnnyaa''shrito'smyhm||363|| स्वामिन्! मा मामुपेक्षस्व निपतन्तं भ्वार्न्न्वे। तस्योत्तरणनावं मे दीक्षामद्यैव देहि त्त्॥364॥ युक्तं विवेकिनस्तेऽद इत्युक्त: स्वामिना त्त्ः। तनये कवचहरे राज्यं चक्रायुधो न्य्धात्॥365॥ सहितोराजभिः पञ्चत्रिंशता स्वामिनोऽन्तिके|स्वामिसूनुरुपाद्त्त् प्रव्रज्यां स्न्ग्घ्साक्स्सिक्म्॥366॥ चक्रायुधादिगणभृत्षट्त्रिंशत upaadisht। उत्पाद-विगम-ध्रौव्यलक्षणां त्रिपदी प्र्भुः॥367॥ 1. क्रिन्नी॥2.धीव्र्स्य्॥3. कर्णतालतलापातान् ला.॥4. मनोहराम् ॥ 5. मृत्य्वे॥6. मनःशुद्धिम् । / 7.0योऽस्पष्टुमि0 सं. ता. ला. पा.॥8. सदा संयमधारिणां योगिनाम् ॥9.इन्द्रियान्नि ॥ 10. तूलादे0 मु.॥11. स्वादे मु.॥12. ashubhgndhe||13. रूप-लावण्यमालोक्य पा. ॥ 14. अम्नोज्ञ्य्ः॥15. वैराग्यसहितः । / 16. नावि त्रुटन्त्यां सति ॥ 17. 0शरण्यं श्रितो0 मु.प्रभृतिषु । / 8 Page #80 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । तत्रिपद्यनुसारात् ते द्वादशाङ्गीमसूत्रयन् । 'अनुयोग-गणानुज्ञे स्वामी तेषामदत्त c॥368॥ नरा नार्यश्च भूयांस: स्वाम्यन्ते प्राव्र्ज्स्त्दा। जगृहुः श्रावकत्वं च सम्यक् स्म्य्क्त्व्पूर्व्क्म्॥369॥ पूर्णायामादिपौरुष्यामुत्थाय परमेश्वरः । देवच्छन्दे विशश्राम म्ध्य्प्राकार्म्न्न्द्द्ने॥370॥ स्वाम्यंहिपीठाध्यासीन: स तत्रैव त्स्थुस्सि। विदधे देशनां चक्रायुधो ग्न्न्ध्राग्र्न्नीः॥371॥ पूर्णद्वितीयपौरुष्यां व्यसृजत् सोऽपि deshnaam। नत्वाऽथ स्वामिनं जग्मुः स्वं स्वं स्थानं सुराद्य्ः॥372॥ पातत्तीर्थजन्मागरुडयक्षो गजरथोऽसित: / क्रोडास्यो बीज्पूराब्ज्भृद्द्क्स्सिन्न्क्र्द्व्य्ः॥373॥ वामौ दधानो नकुलाक्षसूत्रसहितो क्रौ। श्रीशान्तिस्वामिपादानां जज्ञे shaasndevtaa॥374|| तत्तीर्थजन्मा निर्वाणी गौरागी क्म्लास्ना। पुस्तकोत्पलसंयुक्तौ बिभ्रती दक्षिणी भुजौ॥375॥ सकमण्डलु-कमलौ वामौ च दधती क्रौ। अजायत जगद्भस्तिथा shaasndevtaa॥376|| अमक्तसन्निधिस्ताभ्यां भ्ग्वान्न्य्त्स्त्त्ः। बोधाय भव्यभविनां विजहार व्सुन्ध्राम्॥377॥ गाविहरन्नन्यदा तत्र नगरे ह्स्तिनापुरे। उपेत्य समवासार्षी भगवान् करुणानिधिः ॥ 378 ॥ पौरजानपदोपेत: स्वामिनं ttpureshvrH। उपतस्थे कुरुचन्द्रश्चन्द्रोऽर्कमिव प्र्व्न्नि॥379॥ यथास्थानमथाऽऽसीने श्रीमत्स च्तुर्विधे। संसारवैराग्यकरी विदधे देशनां विभुः॥380॥ देशनान्ते प्रभुंनत्वा कुरुच्न्द्रोऽब्र्वीदिद्म्। प्राग्जन्मकर्मणा केन स्वामिन्! राज्यमिहाऽऽसदम् ? ॥ 381 ॥ ढौकने मम ढौक(क्य?)न्तेऽद्भुतानि प्र्तिवास्र्म्। पञ्चवस्तु-फलादीनि केन प्राग्ज्ञ्म्क्र्म्न्ना?॥382॥ इष्टेभ्यस्तानि दास्यामीत्युपभुञ्जेन हि स्व्य्म्। न चाऽन्यस्मै प्रयच्छामि भगवन्! केन कर्मणा ? ॥ 383 ॥ पाप्रभुरप्याख्यदेतद्धि साध्वेदान्त्स्त्व्। राज्यश्रीरन्वहं चेदं ढौकनं प्न्य्च्व्स्तुन्ः॥384॥ अंदानाभोग्यते चैषां पुण्यसाधारणत्वत: / वस्त्वधीनं बहूनां हि न खल्वेकेन भुज्य्ते॥385॥ अभीष्टेभ्य: प्रदास्येऽहमिति चिन्ताऽपि ते त्त्ः। पूर्वकर्मानुसारेण जायते जन्मिनां हि धीः ॥ 386 ॥ अस्यैव जम्बूद्वीपस्य क्षेत्रे चाऽत्रइव्भार्ते। कोसलाख्ये जनपदे नगरे श्रीपुरेऽभवत् । / 387 / / सुधनो धनपतिश्च धनदश्च धनेश्वरः । वणिक्पुत्राः सवयसश्चत्वार: सोदरा इव्॥388॥ अन्यदाऽर्थोपार्जनार्थं ते चत्वारोऽपि संहिताः । रत्नद्वीपं प्रत्यचलन् dronnkoduuddhshmblaa:||389|| महाटवीं प्राविशंस्ते तीर्णप्राया कृता च सा। क्षीणप्रायं च पाथेयं तेषामजनि भ्व्पि॥390॥ तदा चैकं ददृशुस्ते मुनिं प्रतिमया स्थित्म्। अस्मै किञ्चित् प्रयच्छाम इति चाऽचिन्तयन् क्षणम् ॥ 391 / / तंच द्रोणकनामानमूचुः shmblvaahinm। भो! भद्र! किञ्चिदप्यस्मै द्रोण! देहि म्ह्र्स्स्ये॥392॥ तेभ्योऽधिकश्रद्धया स तं मुनिं prtylaabhyt। महाभोगफलं कर्म तेन निर्वर्तितं त्दा॥393॥ रत्नद्वीपं च तेऽपीयुर्व्यवहारं च च्क्रिरे। उपायाऽऽर्थं समाजग्मुर्भूयोऽपि नगरं निजम् ॥ 394 / / तेनैव पुण्यबीजेन ननन्दुः सर्वदाऽपि ते। जीवन्त्यप्येकदाऽऽप्तेन धान्यानि स्वातिवारिन्ना॥395॥ धनेश्वर-धनपती किन्तु मायापरौ मनाक् । अधिकं शुद्धवृत्तिस्तु तेषु च द्रोन्न्कोऽभ्व्त्॥396॥ आयु:क्षये च प्रथमं विपद्य द्रोणक: स्तु|दान्प्र्भावात् पुत्रोऽभूस्त्वं haastinpureshituH||397|| जनन्या च muNkhvishccndrsvpnaavloknaat| पितृभ्यां नामधेयं ते कुरुचन्द्र इतीरित्म्॥398॥ सुधनो धनदश्चोभौ मृत्वाऽभूतां व्न्निक्सुतौ। काम्पील्यनगरे पूर्वो द्वितीय: कृत्तिकापुरे ॥ 399 ॥ 1. अनुयोगानुज्ञां गणानुज्ञा च । / 2. केचित् सम्यक्त्व0 मु.प्रभृतिषु । / 3. कृष्णवर्णः । / 4. वराहमुख: / / 5. करौ दे. मु.॥ 6. 0नन्यतत्पर: दे. मु. ॥ 7. अमावास्यायाम् ॥ 8. यथास्थानं स्थिते चाऽथ मु.॥9.प्र्भुः मु.॥10. विभुम् मु.॥11. उफारे॥12. पञ्चवस्त्र-फलादीनि ता. ला. छा. सं. खंता. पाता. वा.1-2॥13. अदानत्वमभोग्यतां च ॥ 14. पूर्वकामानुसारेण ता. ॥ 15. संहता: मु.॥16. द्रोणकनामकेन पुरुषेण उदूढं पाथेयं येषां ते । / 17. तीर्णप्रायीकृता सं. ता. पा. छा. ॥ 18. अर्जितम् ॥ 19. हस्तिनापुरेशितुः पाता. वा.1-2॥20. जनन्या च मुखे विश0 मु.प्रभृतिषु । / Page #81 -------------------------------------------------------------------------- ________________ 64 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व वसन्तदेवो 'नाम्नाऽऽद्य: कामपालोऽपरः पुन्ः। विपेदातेधनपति: कालात् स चधनेश्वरः ॥ 400 ॥ मदिरा-केसरानाम्न्यौ वणिक्पुत्र्यौ बभूवतुः । एका शङ्खपुरेऽन्या तुजयन्त्यां तावुभाव्पि॥401॥[tribhirvishesskm] क्रमेण वर्धमानास्ते समतिक्रम्य शैशवम् । नव्यमासादयामासुश्चत्वारोऽपि हि यौव्न्म्॥402॥ वसन्तदेव: काम्पील्या व्यवहारेण सोऽन्य्दा। जयन्त्यां प्रययौ पुर्यांमर्थं च समुपार्जयत् । / 403 ॥ अन्यदा सोऽष्टमीचन्द्रोत्सवेऽगच्छद् य्दृच्छ्या। रतिनन्दनमुद्यानं तत्राऽद्राक्षीच्च केस्राम्॥404॥ तया वसन्तदेवोऽपि ददृशे स्निग्धया dRshaa। तयोः प्राग्जन्मभू: स्नेहः प्रादुरासीत् परस्परम् ॥ 405 / / जयन्तीवासिनं तत्र वणिक्पुत्रं प्रियङ्करम् । वसन्तदेव: पप्रच्छ केयं ? कस्य सुताऽपि वा ? ॥ 406 / / सोऽप्याख्यदेषा दहिता श्रेष्ठिन: प्न्य्च्न्न्दिन्ः। स्वसाजयन्तिदेवस्य केसरा नाम क्न्य्का॥407॥ वसन्तदेवो जयन्तिदेवेनसह सौहृदम् । समारेभे मिथो veshmgtaagtnibndhnm||408|| वसन्तदेवो जयन्तिदेवेन स्व्गृहेऽन्य्दा। न्यमन्त्र्यत प्रकारो हि मैत्र्यद्रोरेष दोहदः ॥ 409 / / अर्चन्तीं केसरांतत्र कुसुमैः कुसुमायुध्म्। वसन्तदेव: प्रैक्षिष्ट नेत्र्कैर्व्कौमुदीम्॥410॥ जयन्तिदेवहस्ताब्जात् प्रतीच्छन् कुसुम्स्र्ज्म्। तया वसन्तदेवोऽपि ददृशे सानुराग्या॥411॥ अदोऽनुकूलं शकुनमिति हर्षोऽत्यभूत् तयोः । अन्योऽन्यशुभचेष्टा हि शुभोदर्का द्व्योर्पि॥412॥ द्वयोश्चाऽलक्षयद्भावंधात्रीपुत्री priyngkraa। सुलक्षं हि प्र्स्वान्त्मिन्ग्गिताकार्वेदिभिः॥413॥ वसन्त इव वसन्तसखस्य सुहृदोऽकरोत् । पूजांवसन्तदेवस्य केसरासोदरोऽथ स्ः॥414॥ ऊचे प्रियङ्करा तां चकेसरे! तव सोद्र्ः। करोत्यर्चामसावस्य त्व्म्प्युचित्कृद्भ्व्॥415॥ केसरा युगपदपि व्रीद्दा-भी-ह्र्स्स्धारिन्नी। ऊचे त्वमेव जानासि कुरुष्वाऽस्य य्थोचित्म्॥416॥ प्रियङ्कराऽप्यङ्गणस्थप्रियङ्गुतरुमञ्जरीम् । कक्कोलादीनि चाऽऽदाय व्स्न्त्मिद्म्ब्र्वीत्॥417॥ स्वामिनी मे स्वहस्ताग्रोच्चितान्येतानि सुन्दर! / इष्टदेयानि ते दत्ते पुष्पाणि च फलानि c॥418॥ अभीष्टोऽस्म्यहमेतस्या इति हृष्टः स्व्पान्निना। वसन्तदेवो जग्राह पुष्पाणि च फलानि c॥419॥ नाममुद्रांस दत्त्वोचे त्वयेदं शोभनं कृत्म्। वर्तितव्यं सदाऽपीष्टानुरूपमिति तां व्देः॥420॥ गत्वा च तद्वचोऽशंसत् केसरायै प्रियङ्करा । दृढानुरागकन्दस्योद्भेदने वारिसेक्व्त्॥421॥ पापश्चिमे यामिनीयामे सुप्ता स्वप्नेऽथ केस्रा। vasantadevenI''tmAnaM व्युह्य्मान्मुदैक्स्स्त्॥422॥ तदा वसन्तदेवोऽपिस्वप्ने परिणिनाय ताम्। स्वप्नदर्शनमप्यासीद् विवाहादधिकं त्योः॥423॥ प्रियङ्करायैतं स्वप्नं कथयामास केस्रा। सद्यो रोमाञ्चितवपु: पैतीयन्ती तमेव हि॥424॥ भविष्यत्येवमेवेदमिति स्वार्थ्प्र्साध्क्म्। पुरोधसा निजगदे त्दाऽन्तिदैवीय्सा॥425॥ वसन्तदेवस्तेभर्ता स्वप्नेन शकुनेन c। बध्यतां शकुनग्रन्थिरित्यूचे तां प्रियङ्करा ॥ 426 ॥ गत्वा वसन्तदेवस्याऽप्याख्यत् स्वप्नं प्रियङ्करा । सोऽपि स्वस्वप्नसंवादात् siddhmrthmmnyt॥427|| प्रियङ्करोचेस्वामिन्या तुभ्यमात्मा प्रकल्पितः । कल्प्यतां निर्विकल्पं तत्सर्वं वैवाहिकं त्वया ॥ 428 / / वसन्तदेवोऽप्यवदद् व्यधायि विधिनैव त्त्। प्रायो मनुष्यघटितं कार्यं विघटते क्व्चित्॥429॥ एवं वसन्तदेवस्तां नियंतिं रूपिणीमिव । आलप्य च सत्कृत्य चव्यसृजत् कृत्यकोविदः ॥ 430 / / इत्थं प्र्त्य्ह्म्न्योऽन्योद्न्त्पीयूस्स्पायिन्ः। कियानप्यगमत कालस्तयो: vrssshtopmH॥431|| 1. नामाद्य: मु.॥2. न्यमन्त्रि तत्प्रकारो0 मु.प्रभृतिषु ॥ 3. कामदेवम् ॥ 4. गृह्णन् ॥ 5. अहोऽनुकूलम् पा.॥6. shubhprinnaamaa||7. सुलक्ष्यम् दे. मु.; सुज्ञेयम् । / 8. काम्देव्स्य्॥9.0द्त्त्वोच्च्स्त्व्येद्ण्0 मु. खंता. पाता. वा.1-2॥10.0द्दे मु.॥11. वारिदोदकम् छा. दे. ॥12.0नात्मान्मुह्य्मान्मु0 दे.मु. ॥ 13. प्रतीयन्ती मु.प्रभृतिषु । तं पतित्वेनेच्छन्ती । / 14. स्मीप्स्थेनेत्य्र्थ्ः॥15. परं दैवघटितं कार्य कदापि न विघटत इति तात्पर्यम् ॥ 16. साक्षात् भ्वित्व्य्ताम्॥ Page #82 -------------------------------------------------------------------------- ________________ पञ्चम: सर्ग:) त्रिषष्टिशलाकापुरुषचरितम् । वसन्तदेवेनाऽन्येद्यु: स्वगृहे तस्थुषा स्ता। मङ्गल्यतूर्यमश्रावि सदने पञ्चनन्दिनः । / 432 ॥ सुदत्तश्रेष्ठिपुत्राय क्न्य्कुब्ज्ञिवासिने। प्रदत्ता वरदत्ताय केसरा प्न्य्च्न्न्दिना॥433॥ वर्धापनकृते तेन तूर्यमेतद्धि वाद्य्ते। इति प्रवृत्तिं सप्रापप्रेषितैः पुरुषैर्निजैः ॥434॥युग्म्म्॥ एवमाकर्ण्य सोऽमूर्च्छन् मुद्रेणेव ताद्दित्ः। एवमाश्वासयाञ्चक्रे द्राक् प्रियङ्करया त्त्ः॥435॥ त्वां केसरा संदिशति खेद: कार्यस्त्वया न हि। गुरूपक्रान्तमाकर्ण्य विवाह्मिम्म्प्रिय्म्॥436॥ गुरवो मदभिप्रायानभिज्ञा kinycidiidRshm। विधित्सन्ति विधित्सन्तु न विधास्याम्यहं त्विद्म्॥437॥ त्वमेव भर्ता भावी मे भावि वा मरणं ध्रुव्म्। बोद्धव्यं नाऽन्यथा नाथ! न हि मिथ्या कुलीन्वाक्॥438॥ प्रीतो वसन्तोऽपीत्यूचे तादृशं स्वप्नदर्शनम् । प्रतिज्ञा च कुलीनानां न मुधा जातु जाय्ते॥439॥ प्रतिज्ञाऽस्माकमप्येषा केसरामुद्वहामि वा। येन केनाऽप्युपायेन यामि वा यममन्दिरम् ॥ 440 ॥ एवमुक्त्वा विसृष्टा सा प्रययावुपकेसरम् । तदुक्तदयितोदन्तान् मुमुदे केस्राऽप्य्थ्॥441॥ तयोरन्योऽन्यसम्बन्धोपायचिन्ताजुषोर्ययौ । काल: कियानप्यसुखं र्ज्ञीव्र्थान्ग्ग्योः॥442॥ अर्थे तयोरसम्पन्न एवोपाय्कृतोर्पि। जन्ययात्राऽऽययौ प्रात: केस्रोद्वाह्हेत्वे॥443॥ पावसन्तदेवस्तच्छ्रुत्वा निर्गत्य नगराबहिः । उद्यानमेकमगमत् त्वरमाण: स्मीर्व्त्॥444॥ वसन्तदेवो दध्यौ च साऽन्योद्वाहेन nishcitm। अङ्गुलीदर्शनेनेव कूष्माण्डं hA viptsyte॥445|| यथार्हयोगाविज्ञाभ्यां पितृभ्यां खेदिता चिर्म्। मदुद्वाहनिराशा साऽनूढाऽपि हि म्रिस्स्य्ति॥446॥ तस्याः पुरस्तात् तन्मृत्वा शान्तदुःखो भ्वाम्य्ह्म्। कः श्रोष्यति प्रियामृत्युं दग्धे पिटकसन्निभम् ? ॥ 447 / / vsntshcintyitvaivmshoktrumuurdhni| पाशग्रन्थिं गले दत्त्वोद्बबन्ध स्वं निस्स्न्ग्ग्व्त्॥448॥ ईषद्बद्धे च तत्पाशे निकुञ्जात् कोऽपि पूरुषः । मा मा भोः! साहसं कार्षीरिति जल्पन् स्माय्यौ॥449॥ आरुह्याऽशोकवृक्षंस ttpaashgrnthimcchidt| विरुद्धमाकृतेरस्या: कृतं किमिति ? चाऽब्र्वीत्॥450॥ वसन्तोऽपि जगादैवं दैवदग्धस्य मेऽन्या। किमिन्द्रवारुणस्यैवाऽऽकृत्या भ्रान्तोऽसि सुन्दर! ॥ 451 ॥ प्रियाविरहदुःखान्तहेतुं मृत्यु ममेप्सतः । किं त्वया विहितो विघ्न: पाशग्रन्थिं निकृन्तता? ॥ 452 ॥ ततश्च दयितोदन्तं वसन्तस्तस्य पृच्छ्त्ः। शशंस शस्यमानं हि दुःखं प्राय: prshaamyti॥453|| इस पुमानप्युवाचैवं यद्यप्येवमुपस्थितम् । तथाऽपि युज्यते नेत्थं प्राणत्यागो विवेकिनः ॥ 454 ॥ उपाया एव युज्य्न्तेऽभीस्स्त्तार्थ्प्राप्तिहेत्व्ः। उपेये त्वत्र ते सन्ति पशुवन् मा मृथास्त्त्ः॥455॥ यस्मिन्नुपेये नोपीयो मर्तुं तत्राऽपि nocitm। मृतो न तदवाप्नोति याति कर्मोचितां ग्तिम्॥456॥ उपायाभावतोऽप्राप्येऽभीष्टे वस्तुनि पर्यटन् । एष जीवामि जीवन् हि नरोभद्राणि pshyti॥457॥ कृत्तिकापुरवास्तव्य: कामपालोऽस्मि नाम्त्:| निरगां यौवनोन्मत्तो deshaantrdidRkssyaa||458|| पर्यटश्चाऽऽसदंशङ्खपुरं नाम महापुरम् । तत्रेक्षितुंशङ्खपालयक्षोत्सवमगामहम् ॥ 459 / / तत्र चूतनिकुञ्जान्त: स्म्रान्त्:पुरिकोप्माम्। अपश्यं knykaamekaamekaantshubhdrshnaam||460|| सानुराग: सानुरागं त्याऽप्य्ह्मुदीक्स्सित्:| तदृक्पाशैर्बद्ध इव चिरंतत्र स्थितोऽस्मि c॥461॥ सखीहस्तेन मेऽदत्त सा ताम्बूल्म्निन्दिता। ओष्ठरागस्येव मनोरागस्याऽपि निब्न्ध्न्म्॥462॥ ताम्बूलमाददानस्तद्युज्यते मम किन्त्विः। कृतप्रतिकृतिचिकीरिति यावदचिन्तयम् ॥ 463 ॥ 1. वार्ताम् । / 2.0 पूरुपैर्निजैः खंता. पाता. वा.1-2 विना । / 3. गुरुणा पित्रादिनोपक्रान्तमारब्धम् । / 4. विवाहमेवमप्रियम् ता., विवाहामि मम प्रियम् मु.॥ 5. विधातुण्-क्र्तुमिच्छ्न्ति॥6. एवमुक्ता0 मु.॥7. च्क्र्वाक्योः॥8. अर्थस्तयोरसम्पन्न0 मु.प्र्भृतिस्सु। अर्थ्-प्र्योज्ञे॥9. लग्नयात्रा 'जान' इति भाषायाम् । / 10. विन्क्स्स्य्ति॥11.य्थायोग्य्स्म्ब्न्ध्क्र्न्नेऽज्ञ्याभ्याम् । / 12. गुमडुं' इति भाषायाम् ॥ 13. तून्नीर्व्त्॥14. इन्द्रधनुष इवभारया आकृत्या-कायेन ॥ 15. हेतु मृत्यु मु.॥16. विदधे ता. पा. ला.सं. ॥17.0र्थ्प्राप्तिहेत्वे पा. दे. ॥ 18. प्राप्ये व्स्तुनि॥19. नोपाया मर्तुम् पा.छा. ता.सं. / / 20. ताहक्पाशै0 मु.॥21. किं न्विह खंता. ॥ 22. कृतस्य प्रत्युपकर्तुमिच्छन् । / Page #83 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व तावदालानमुन्मूल्य परितस्त्रोटितान्दुकः । प्रससार महासार: कोऽप्येको ऽव्यालकुञ्जरः ॥464॥युग्म्म्॥ pratIkArAsahai`rAt प्रतिकारैः समुज्झित: अतिमात्राकुलैर्धावन् म्हामात्रैरुदीक्स्सित्ः॥465॥ आराहस्तान् हस्तिपकान् विह्स्तान्फ्स्त्य्न्। हस्ती चूतनिकुञ्जतं क्षणादप्याससाद sH॥466॥yugmm॥ तस्या: सर्व: पलायिष्ट कन्यकाया: प्रिच्छ्द्ः। आत्मैवोपरि सर्वस्य प्रायेन्नोप्स्थितेभ्ये॥467॥ आपतत्यपि तत्रेभेसा प्लायितुम्क्स्स्मा। हरिणारौ हरिणीव तस्थौ त्त्रैव्वेपिनी॥468॥ यावदादत्त हस्तेन तां कन्यां सामि साम्ज्ः। लकुटेन मया तावत् pecake snyhnyt॥469|| कन्यां मुक्त्वा से ववले पुच्छस्पृष्ट इवोर्ग्:| तंगजंवञ्चयित्वा च तांचाऽऽदायाऽन्यतोऽगमम् ॥ 470 ॥ मुमुचेसा मयैकस्मिन् प्रदेशे निरुप्द्र्वे। सा तु वारितवामेव हृदयान्न मुमोच माम् ॥ 471 ॥ तस्या: परिजनस्तत्र भूयोऽपि हि स्माय्यौ। त्रातां च मदिरांज्ञात्वा बन्दीव प्रशशंस माम्॥472॥ पुनश्चूतवने तस्मिन् सा स्खीभिर्नीय्त्। दैवादापेतुरनिलाकृष्टाश्च krishiikraaH॥473|| भीता दिशो दिशं जग्मुस्तत: सर्वेऽपि सा पुन्ः। गता क्वाऽपीत्यजानान: पर्याटं त्द्दिदृक्स्स्या॥474॥ तामदृष्ट्वा चिरेणाऽपि शून्यस्वान्त इहाऽऽग्म्म्। न म्रिये निरुपायोऽपि किन्तु जीवामि पश्य माम्॥475॥ केसरायास्तु सम्प्राप्तावुपाया अपि सन्त्यहो! / तत्तुल्यदु:खं मित्रं त्वां वच्म्यज्ञानेन मा मृथाः ॥ 476 / / पाप्रातर्विवाह इत्यद्य स्मरं रतिसमन्वितम् । कल्पोऽयमिति सैकैव पूजयिष्यति केस्रा॥477॥ ततोऽनागतमेवाऽऽवां स्मरदेवकुलान्तरे । सखे! प्रविश्य तिष्ठावो निभृतं साधकाविव ॥ 478 / / तस्यां तत्र प्रविष्टायां तद्वेषग्रहणादहम् । सेर्वं यास्यामि तद्नेहं mohyNsttpricchdm||479|| mayi dUramapakrAnte tAmAdAya tvmnytH| gacche: स्वच्छन्दमिच्छा ते सेत्स्य्त्येव्म्ख्न्न्द्दिता॥480॥ वचसा मुदितस्तेन वसन्तोऽप्येवमब्रवीत् । ममाऽत्र योग: क्षेमं च पश्यामि व्यसनं तु ते॥481॥ तदा च वृद्धब्राह्मण्येष्टदेव्येव कृतं क्षुतम् । ऊचे च कामपालेन ममेह व्यसनं न हि॥482॥ त्वत्कार्येऽस्मिन् प्रसक्तस्य प्रत्युताऽभ्युदयो मम । प्रयाति सात्त्विकानां हि दैव्म्प्य्नुकूल्ताम्॥483॥ अत्राऽन्तरे ब्राह्मणेन वृद्धेन स्वार्थसङ्गतम् । एवमेतन्न सन्देह इत्यूचे हृस्स्त्त्चेत्सा॥484॥ निबध्य शकुनग्रन्थिं प्रतिपद्य च त्द्व्च्ः। वसन्तदेव: सुहृदा सह तेनाऽविशत् पुरीम् ॥ 485 ॥ तत्राऽशनादि कृत्वा तौ सायं निर्गत्य वेश्मनः । स्मरदेवकुलं गत्वा तस्थतुः स्मरपृष्ठतः ॥ 486 ॥ पतत्र स्थिताभ्यां ताभ्यां tu mngglystuuryni:स्व्न्ः। आयाति केसरा नूनमिति हर्षेण shushruve॥487॥ साऽपि स्मरणमात्रेण साध्यं मन्त्रं मुहुर्मुहुः । प्रेय:समागमं नाम स्मरन्ती तत्र चाऽऽय्यौ॥488॥ याप्ययानात् समुत्तीर्य विमानादिव नाकिनी। प्रियङ्कराकरात् स्वर्णमयीं पूजामुपाद्दे॥489॥ एकाकिनी प्राविशत्सा स्मरदेवकुलं ततः । आचार इत्यपिधे तद्द्वारं निजपाणिना ॥ 490 ॥ भूतले पुष्पपत्राघु प्रक्षिप्योद्दिश्य म्न्म्थ्म्। मन्मथाक्रान्तहृदया प्राञ्जलि: सैव्म्ब्र्वीत्॥491॥ चित्ते भवसि सर्वेषां सदा वससि तत्र c। तेन जानासि तद्भावं भगवन्! मकरध्वज! ॥ 492 ॥ सर्वभावविदस्तत्किमेतद्युक्तं तव प्र्भो!| अनभीष्टेन यत्पत्या नियोजयसिमां ब्लात्॥493॥ 1.अन्दुक्ः-paadshRngkhlaa॥2.म्त्तो गजः ॥ 3. अत्य्न्ताकुलैः॥4. हस्तिपकैः । / 5. आरा शस्त्रविशेषो करे येषां तान् ॥ 6. विहस्तान् व्याकुलान् हस्तिपकान् अपसारणार्थे हस्तं शुण्डादण्डं U/कुर्वन् । / 7. सर्वस्योपरि-सर्वस्मादधिक: सर्वस्याऽऽत्मैव ॥ 8. हरिणानां शत्रु सिंहस्तस्मिन् आगच्छति सतीत्यर्थः ॥ 9. यावज्जग्राह sN.taa.paa.laa.||10.ardhaam // 11. ग्ज्ः॥12. पुच्छाग्र्भागे॥13. सोऽवलिष्ट मु.प्र्भृतिस्सु॥14.0याऽन्य्तो ययौ वा.1-2॥ 15. विमुक्ता मु.प्रभृतिषु ॥16.वारितानि वामानि दूषणानि यया सा॥17.ब्न्दीवाऽव्र्न्न्य्च्च् सं.ता.पा. ला.; खंता. पाता. वा.1-2 विना ॥ 18. दैवादापतन्ननिला0 दे. मु.॥19. करिणश्चीत्कारा: 'चिंघाड' इति ॥ 20. यातास्तत:मु.प्रभृतिषु । / 21. पर्यटं मु.॥22. तत्तुल्यदुःखमित्रं0खंता. पाता. वा.1-2 / / 23. गुप्तं यथा तथा । / 24.सेवयिष्यामि खंता. पाता. वा.1-2॥25. तव मु.प्रभृतिषु । / 26. वेश्मत: छा. / / 27. साध्यमन्त्रं मु.प्रभृतिषु, पाता. ॥ 28. पिनद्धवती ॥ 29. पुष्पपत्रार्थ मु.प्रभृतिषु । / 30. तत्सर्व ता.॥ Page #84 -------------------------------------------------------------------------- ________________ पञ्चम: सर्ग:) त्रिषष्टिशलाकापुरुषचरितम् । विना वसन्तदेवं मे नाऽन्यत्र रमते मनः । विषकन्या पत्युरिवाऽन्यः पतिर्मरणाय मे॥494॥ वसन्तदेवो मे भर्ता भूयाजन्मान्तरेऽपि हि। नमस्कृतोऽसि सुचिरं न्म्स्कारोऽय्म्न्तिम्ः॥495॥ इत्युक्त्वा यावदात्मानं तोरणे प्रोद्बबन्ध सा। तावद्वसन्तो धावित्वा पाशग्रन्थिं व्य्सूत्र्य्त्॥496॥ कुतोऽयमिति साश्चर्या सव्रीडा सभया च्सा। एवं वसन्तदेवेन जगदे कुमुदेक्स्स्न्ना॥497॥ असौ वसन्तदेवोऽस्मि प्रिये! प्रान्न्प्रिय्स्त्व्। मनोभवाद्याचसे यं परलोकेऽप्यधीश्वरम् ॥ 498 ॥ निष्कारणवयस्यस्याऽमुष्य बुद्ध्या म्हात्म्न्ः। अनागतां प्रविष्टोऽस्मि त्वां जिहीर्षुः कृशोदरि! ॥ 499 / / तदर्पयस्व नेपथ्यं येन त्व्द्वेस्स्धार्य्सौ। मोहयंस्ते परिजनं त्वद्वत् त्वद्वेश्म ग्च्छ्ति॥500॥ समंत्वत्परिवारेण किन्य्चिद्स्मिन्नुपेयुस्सि। देशान्तरमभिप्रेतं यास्याम: श्यामकुन्तले! ॥ 501 / / इत्युक्ता निजनेपथ्यं कामपालाय साऽपर्यत् । पृष्ठे च कामदेवस्य स वसन्तोऽप्यवास्थित ॥ 502 ॥ कामदेवं कामपालोऽप्यर्चित्वा कुसुमादिना। चकार केसरावेषं नीरङ्गीपिहिताननः ॥ 503 / / स्वयमुद्धाट्य तद्वारमवलम्ब्य priyngkraam|याप्य्यान्ण् स्मारोह्द्वाहीकैस्त्दौह्य्त्॥504॥ सोऽलक्षित: परिजनैः पञ्चनन्दिगृहं य्यौ। सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न ग्च्छ्ति॥505॥ स प्रियङ्करया यानादवतार्य वधूगृहम् । अनाय्युपावेश्यत चस्वर्णवेत्रासने त्या॥506॥ स्मरन्ती केसरे! तिष्ठ मन्त्रं प्रिय्स्माग्म्म्। पुदित्वा निर्जगाम सा प्रियाकृत् priyngkraa॥507|| सोऽथ्त्द्वाक्य्भावार्थ्मुपादायाऽस्म्र्न्मुह्ः। मन्त्रं काम-रतिसमागमं नाम म्हाम्तिः॥508॥ केसरामातुलसुता ज्ञ्य्यात्रानिम्न्त्रिता। साशवपुरवास्तव्या मदिरा त्त्र्चाऽऽय्यौ॥509॥ तस्योपविश्य पुरत: किञ्चिनिःश्वस्य चाऽब्र्वीत्। केसरे! किं सखेदाऽसि विध्यधीनासु सिद्धिषु? ॥ 510 ॥ समंवसन्तदेवेन सङ्गमं ते व्रान्ग्ग्ने!| अभीष्टमहमश्रौषमपिशङ्खपुरे स्थिता ॥ 511 ॥ अह्मात्मानुभूत्त्वात्प्रेयोविर्ह्वेद्नाम्। जानामि तेन वच्मि त्वां समाश्वासयितुं सखि! ॥ 512 ॥ अनभीष्टं करोत्येष प्रतिकूलो यथा विधिः । दशावशेनाऽनुकूलोऽभीष्टं कर्ता तथैव स्ः॥513॥ सखि! किञ्चाऽसि धन्या त्वं यस्यास्ते प्रेयसा समम् । अभूवन् दर्शनालापप्रभृतीनि मुहुर्मुहुः ॥ 514 ॥ वृत्तान्तो दारुणो मे तु दुःश्रवः श्रूयतां सखि! / शङ्खपालोत्सवेऽहं हि समं प्रिज्ञैर्गाम्॥515॥ तत्राऽशोकद्रुमस्याऽधो mn:srvsvtskrm। युवानमेकमद्राक्षप्रत्यक्षमिव म्न्म्थ्म्॥516॥ सखीहस्तेन ताम्बूलं तस्मैच प्रेषितं म्या। रक्षिताऽस्मि च तेनाऽहं व्यालेभाद्न्त्कादिव्॥517॥ पुनश्च हस्तिशङ्कायां त्रस्ताऽहं स्स्खीज्ञा। भूयोऽपिचाऽन्वेषयन्ती नाऽपश्यं तं क्व्चिद्ग्त्म्॥518॥ अलिदष्टा मर्कटीव सर्वत्राऽरतिभाजनम् । तदाप्रभृति जीवामि वराक्येषा कथञ्चन ॥ 519 ॥ अद्ययावत्तमद्राक्षं स्वप्न एव मनोरमम् । यदि दैवप्रसादेन सप्रत्यक्षो भ्विस्स्य्ति॥520॥ तव दु:खं लघूकर्तुं रहस्यं zasyate myaa|anyN hi दुःखितं दृष्ट्वा समाश्वसन्ति दुःखिनः ॥ 521 ॥ तदलं सखि! खेदेनाऽनुकूले हि विधौ स्व्य्म्। प्रेय:समागमो भावी कातरे! धैर्य्भाग्भ्व्॥522॥ अथाऽपसार्य नीर्न्ग्गीकाम्पालोऽब्र्वीदिद्म्। त्वया यक्षोत्सवे दृष्टपूर्वोऽस्म्येष सते प्रिय्ः॥523॥ दैवानुकूल्यादधुनैवाऽऽवयोरिव स्न्ग्ग्म्ः। अभवत् कान्ते! व्स्न्त्देव्-केस्र्योर्पि॥524॥ अलमालापविघ्नेन विमुञ्च भ्य्निघ्न्ताम्। किञ्चिन्निर्गमनद्वारं drshyaa'nindydrshne!||525|| एवमुक्त्वा गृहोद्याने pshcimdvaarvrtmnaa| मदिरादर्शितेनाऽगात् समं मदिरयैव स्ः॥526॥ पूर्वं पुरेऽस्मिन् व्स्न्त्देव्-केस्र्योस्त्योः। आयातयो: संयुयुजे कामपालोऽथ स्प्रिय्ः॥527॥ 1. वेषम् । / 2. यास्याव: छा. मु.॥3. पालखी' ॥ 4. वरानने पा.॥5. च विमार्गन्ती मु.प्र्भृतिस्सु॥6. वृश्चिकदष्टा ॥ 7. तंच मु.॥8. समाश्वसिति दुःखितः मु.॥9. बभूव tA. pA.lA. sN.॥10. bhyaadhiintvm|| Page #85 -------------------------------------------------------------------------- ________________ (पञ्चमं पर्व 68 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं पूर्वस्नेहेन ते नित्यं ढौकनं पञ्चवस्तुकम् । अद्भुतं विदधाते तौ राजन्! जानीहि ते त्व्मी॥528॥ अमीभिः सह तद्भोक्तुं त्वमिष्टैरीशिषे नृप! / नेयत्कालमभुक्यास्त्वमभीष्टानविदन्नमून् ॥ 529 ॥ श्रुते प्रभोर्वचस्येवं राज्ञस्तेषां च त्त्क्स्स्न्न्म्। जातिस्मरणमुत्पेदे प्राक्स्नेहोद्योत्दीप्क्ः॥530॥ भगवन्तं ततो नत्वा कुरुचन्द्रमहीपतिः । तान् सोदर्यानिव स्नेहादनैषीन्निजवेश्मनि ॥ 531 ॥ देवा अपि प्रभुं नत्वा स्थानं निजनिजं ययुः । भगवानप्यन्यतोऽगादनुगृह्णन् महीतलम् ॥ 532 ॥ श्रमणानां सहस्राणि द्वास्स्स्स्त्तिनैस्स्त्थिकात्म्नाम्। साध्वीनामेकषष्टिस्तु सहस्रा: षट् शतानि c॥533॥ चतुर्दशपूर्वभृतांशतान्यष्टौ महात्मनाम् । तथा shsrtritymvdhijnyaandhaarinnaam||534|| चत्वारि च सहस्राणि मन:पर्ययशालिनाम् । केवलज्ञानभाजां त्रिचत्वारिंशच्छतानि तु॥535॥ जातवैक्रियलब्धीनां सहस्राणि षडेव हि। वादलब्धिमतां द्वे तु सहस्रे sctuHshte॥536॥ श्रीवकाणामुभे लक्षेसहस्रा न्व्तिस्त्था। सहस्रत्रिनवत्यग्रा श्राविकाणां trilkssypi॥537|| Arabhya केवलाद्वर्षसहस्रान् पञ्चविंशतिम् । एकाब्दोनां विहरत: परिवारोऽभवत् प्रभोः ॥ 538 / / निर्वाणकालं ज्ञ्यात्वाच्स्म्मेतादिप्र्भुर्य्यौ। प्रपेदेऽनशनं सार्धं मुनीनां नवभि: shtaiH॥539॥ मासान्ते च ज्येष्ठकृष्णत्रयोदश्यां nishaakre। भरणीस्थे ययौ स्वामी मोक्षं तैर्मुनिभिः सह ॥ 540 ॥ कौमारे मण्डलीकत्वे चक्रभृत्त्वे व्रतेऽपि c। प्रत्येकं लक्षतुर्यांशोऽब्दलक्षायुरिति प्रभुः ॥ 541 ॥ श्रीधर्मनाथनिर्वाणाच्छ्रीशान्तिस्वामिनिर्वृति: / पादोनपल्यन्यूनेषु साग्रेस्स्व्भ्व्त्रिस्सु॥542॥ चक्रे शान्तिजिनस्य मोक्षमहिमा तत्रेन्द्रमुख्यैः सुरैः कालेनाऽर्जितकेवलो गणधरश्चक्रायुधः सोऽपि c। भव्योद्बोधकृते विहत्य सुचिरं संन्यस्य चाऽऽयु:क्षये तीर्थे कोटिशिलाभिधे शिवमगात् प्राज्यैः समं साधुभिः॥543॥ षट्खण्डोर्वीतलजयविधावप्यनायासभाजस्त्यक्त्वा लक्ष्मी तृणमिव च्ताम्प्युपात्त्व्र्त्स्य्। चक्रित्वेन प्रथितयशसस्तीर्थकृत्वेन चोच्चै(रोदात्तं जयति चरितं dhiirshaantNcshaanteH||544|| इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथचरम भववर्णनो नाम पञ्चम: srgH॥ ॥ iti श्रीशान्तिनाथचरितप्रतिबद्धं पञ्चमं पर्व स्माप्त्म्॥ 1. श्रुत्वा प्रभोर्वचांस्येवं मु. / / 2. 0नप्यतोऽथागादनु0 मु. / / 3. श्रमणानां सङ्ख्या 62सहस्रमिता । / 4. व्रतनिष्ठात्मनाम् । / 5. साध्वीनां सङ्ख्या 61600मिता॥6. चतुर्दशपूर्विणां सङ्ख्या 800मिता॥7. अवधिज्ञानधारिणां सङ्ख्या 3shsrmitaa॥8. मन:पर्ययज्ञानिनां सङ्ख्या 4shsrmitaa। मन:पर्याय वा.1-2,मनःपर्यव0 मु.॥9. केवलज्ञानिनां सङ्ख्या 4300मिता ॥ 10. च मु.॥11. वैक्रियलब्धीनां सङ्ख्या 6सहस्रमिता । / 12. वादलब्धीनां सङ्ख्या 2400मिता॥13. श्रावकाणां सङ्ख्या 2lkss-90shsrmitaa||14. zrAvikANAM saGkhyA 3lkss-93shsrmitaa||15. कौमारे वर्षसङ्ख्या 25shsmitaa। 16. मण्डलीकत्वे वर्षसङ्ख्या 25सहस्रमिता ॥ 17. चक्रित्वे वर्षसङ्ख्या 25सहस्रमिता ॥ 18. दीक्षायां वर्षसङ्ख्या 25 सहस्रमिता । / 19. आयुर्वर्ष 1लक्षमितमासीत् । / 20. दीक्षां पालयित्वा । / 21. सर्गः समाप्त: vaa.1-2॥ Page #86 -------------------------------------------------------------------------- ________________ Page #87 -------------------------------------------------------------------------- ________________ ||arhm|| ||shriikunthunaathaay nmH|| ||klikaalsrvjnyshriihemcndraacaaryvinirmitN triSaSTizalAkApuruSacaritam // ||shriikunthunaath-arnaathaadicritprtibddhN SaSThaM parva / / ||prthm: srgH|| ||shriikunthunaathcritm|| jayanti जयिनः कुन्थुस्वामिनो देशनागिरः । महामोहदृषद्भेदसरित्पूरसहोदरा: ॥ 1 ॥ त्रैलोक्यस्वामिन: कुन्थोश्चरित्रं वच्मि पावनम् । संसाराम्भोधिमथने मन्थानाचलसन्निभम् ॥ 2 ॥ अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सुन्दरे । आवर्तनाम्नि विजये कृतस्वर्विजये श्रिया ॥ 3 ॥ महापुर्यां खड्गिनाम्न्यां नि:सीमगुणभाजनम् । सीमा धर्मधुरीणानां राजा सिंहावहोऽभवत् । / 4 ॥ आधार इव धर्मस्य कुठार इव पाप्मनः । न्यायस्य कुलवेश्मेव सुधियां जन्मभूरिव ॥ 5 / / तस्य मन्त्रो मन इव दुर्लक्षो विदुस्साम्पि। शक्रस्येव प्रभुत्वं cotsaahshcaa'bhuuddhreriv||6|| अनुल्लङ्घितमर्याद: समुद्र इव स स्वयम् । मर्यादायां जगदपि धारयामास शक्तिमान् ॥ 7 ॥ कृष्टिमन्त्र इव श्रीणां भेदमन्त्र इव द्विषाम् । रक्षामन्त्र इवाऽवन्यास्तस्य रेजे धनुर्ध्वनिः ॥ 8 ॥ धर्मायैव शशासोर्वी न पुनविणाय सः । सर्वदा धर्मनिष्ठानां फलं तद्ध्यानुषङ्गिकम् ॥ 9 ॥ अनासक्त्योपभुञ्जानो भोगान् योगीव भोजनम् । कञ्चिदप्यतिचक्राम कालं तत्त्वविदग्रणीः ॥ 10 ॥ वेलामब्धिरिवाऽन्येधुर्वैराग्यमधिकं दधन् । संवराचार्यपादान्ते गत्वा दीक्षां स आददे ॥ 11 / / व्रतं प्रपालयस्तीव्रमर्हदाराधनादिभिः । स्थानकैरर्जयामास तीर्थकृन्नामकर्म सः ॥ 12 ॥ से मृत्वा कालयोगेन समदृष्टिः स्माहित्ः। देवो विमाने स्र्वार्थ्सिद्ध्नाम्न्य्जाय्त्॥13॥ पाइतश्च जम्बूद्वीपस्य द्वीपस्याऽत्रैव भारते । क्षेत्रेऽस्ति हास्तिनपुरमिति ख्यातं महापुरम् ॥ 14 ॥ तत्र चैत्येषु विशेदपताकाव्यपदेशत: / नित्यं प्रमुदितो धर्म इव नृत्यति निर्भरम् ॥ 15 ॥ तद्गृहेष्वभितो रत्नबद्धप्राङ्गणभूमिषु । नामाऽप्यभूत् कर्दमस्य केवलं येक्षकर्दमे ॥ 16 ॥ तद्वप्रे रत्नघटिते स्वैरेव प्रतिबिम्बितैः । परे बुद्ध्या गन्धेभा दन्तघातान् वितन्वते ॥ 17 ॥ नृपउकस्सु जनौकस्सु गोपुरेष्वपरत्र च । तत्सर्वमार्हतैर्बिम्बैर्व्याप्तं व्योम ग्रहैरिव ॥ 18 ॥ तेजसाऽभिनव: शूरः शूरो नाम महीपतिः । बभूव तस्मिन्नलकापुर्यामिव धनेश्वरः । / 19 / / 1. जयशीलस्य ॥ 2. महामोह एव दृषत्-पाषाणस्तस्य भेदे नदीपूरसमानाः ॥ 3. पवित्रम् । / 4. मन्थनाचलस0 मु. / मन्दराचलसदृशम् ॥ 5. कृत: स्वर्गस्य जयो येन तस्मिन् ॥ 6. श्रियः खंता, / / 7. 0स धियां खंता. ॥ 8. मन्त्रशक्तिः ॥ 9. प्रभुत्वशक्तिः ॥ 10. उत्साहशक्तिः ॥ 11. कृष्णस्य इव । / 12. अनुल्लवितमर्यादसमुद्र इव ला. पा. ॥ 13. वशीकरणमन्त्रः । / 14. द्रविणम् ॥15.अवान्त्र्फ्ल्म् । / 16. अनाशक्त्योप0 ला. पा. छा. हे. ॥ 17. किश्चिद0 मु.प्रभृतिषु, पाता. वा.1-2॥18. व्रतं स पालयं0 हे.,व्रतं च पालयं0 ला. छा. / / 19. विपद्य हे. ॥ 20. सम्यग्दृष्टि: मु. खंता. ॥ 21. उज्ज्वलपताकाव्याजात् ॥ 22. "क्र्पूराग्रु-क्क्कोल्-क्स्तूरी-च्न्द्न्द्र्वैः। स्याद् yksskrdmoN"(abhi.ciN.tR.kaa.shlo.638-639)||23.anygjshngkyaa / 24. 0रेष्वपरेषु छा. पा. ॥ 25. सूर्यरूप इत्यर्थः ॥ 26. कुबेर्ः। Page #88 -------------------------------------------------------------------------- ________________ प्रथम: सर्ग:) त्रिषष्टिशलाकापुरुषचरितम् । द्वैतीयीकोऽन्तरात्मेव हृदि तस्याऽवसत् सदा । धर्म एवाऽर्थ-कामौ तु बहिःस्थौ 'बहिरात्मवत् ॥ 20 ॥ प्रतापाक्रान्तदिक्कस्य तस्य शस्त्राणि ज्ज्ञ्यिरे। दोष्णोर्विभूषणायैव केयूर-कटकादिवत् ॥ 21 ॥ न चुकोप से कस्मैचिज्जुगोप च महीमिमाम् । विनाऽपि तीव्रतां विश्वं प्रकाशयति चन्द्रमाः ॥ 22 ॥ रूप-लावण्यपुण्याङ्गी shiilnairmlyshaalinii| श्रीदेवीव हरेस्तस्य नाम्ना श्रीरिति पत्न्यभूत् ॥ 23 ॥ किं सुधासारणि: ? किं वा सुधांशोरधिदेवता ? / सुधां क्षरन्ती वचसा शुशुभे सा शुभानना ॥ 24 / / मन्दमेवाऽनवद्याङ्गी जगाम च जगाद च । हंसीव राजहंसस्य तस्य सा प्राणवल्लभा । / 25 / / तया देव्या समं भोगान् बुभुजे सूरपार्थिवः । निर्विघ्नसुखनिर्मग्नो वैमानिक इवाऽमरः ॥ 26 ॥ पाइतश्च सर्वार्थसिद्धे विमानेऽपूरयन्निजम् । जीव: सिंहावहस्याऽऽयुस्त्रयस्त्रिंशार्णवप्रमम् ॥ 27 / / श्रावणासितनवम्यां कृत्तिकास्थे निशाकरे । च्युत्वा ततस्तस्य जीव: श्रिय: कुक्षाववातरत् ॥28॥[युग्म्म्] चतुर्दन्तो गज: श्वेत: ककुद्यान् कुमुदद्युतिः । केसयुत्केसरो लक्ष्मीरभिषेकमनोरमा ॥ 29 ॥ पञ्चवर्णं पुष्पदाम पार्वणो रजनीकरः । प्रद्योतन: कृतद्योत: सपताको महाध्वजः ॥ 30 ॥ शातकौम्भ: पूर्णकुम्भ: पद्मपूर्ण स्रोव्र्म्। सरितां पतिरुद्वीचिर्विमानं रत्ननिर्मितम् ॥ 31 ॥ रत्नपुञ्जोऽभ्रंलिहरुग् निघूमश्च विभावसुः । एते चतुर्दश स्वप्नास्तदा ददृशिरे तया ॥ 32 ॥ देव्या च कथितान् स्वप्नान् व्याचख्यौ नृपतिः प्रेगे। स्वप्नैरेभिः सुतो भावी चक्रभृत् तीर्थकृच्च ते ॥ 33 ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु c। rA~dhakRSNacaturdazyAM कृत्तिकास्थे निशाकरे ॥ 34 ॥ ग्रहेषु चोच्चसंस्थेषु छागाकं कान्य्च्न्च्छ्विम्। सर्वलक्षणसम्पूर्ण श्रीदेवी सुषुवे सुतम् । / 35 / / नारकाणां क्षणं सौख्यमुद्योतश्च ज्ग्त्त्र्ये। अभूत्तदा चाऽऽसनानि शक्रादीनां चकम्पिरे ॥ 36 ॥ उपेत्याऽऽसनकम्पेन कर्मकर्य इव क्षणात् । षट्पञ्चाशद्दिक्कुमार्य: सूतिकर्माणि चक्रिरे ॥ 37 ॥ शक्रः पञ्चवपुर्भूत्वा मेरुशैलेऽनयत् प्रभुम् । इन्द्राश्च स्नपयामासुस्त्रिषष्टिस्तीर्थवारिभिः ॥ 38 ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्नपयत् तत: / कृत्वा पूजादिकं चोच्चैरिति स्तोतुं प्रचक्रमे ॥ 39 / / "अद्य नीराणि क्षीरोदप्रभृतीनामुदन्वताम् । पद्मप्रभृतिह्रदानां पद्मानि च पयांसि च ॥ 40 ॥ औषध्य: क्षुद्रहिमवत्प्रभृतीनां महीभृताम् । भद्रशालप्रभृतीनां वनानां कुसुमान्यपि ॥ 41 / / मलयाधित्यकादीनां भूमीनां चन्दनानि च । युष्मत्स्नात्रोपयोगेन कृतार्थानि जगत्पते! ॥42॥tribhirvishesskm|| कृतार्थमिदमैश्वर्यमखिलानां दिवौकसाम् । देव! त्वज्जन्मकल्याणमहोत्सवविधानतः ॥ 43 / / उत्कृष्टो भूभृतामद्य तीर्थभूतोऽयमद्य c। प्रासाद इव बिम्बेन त्वया मेरुर्ल्न्ग्क्त्ः॥44॥ अद्य चढूंषि चढूंषि पाणयश्चाऽद्य पाणयः । दर्शनेन स्पर्शनेन भवतो भुवनेश्वर! ॥ 45 ॥ अद्य न: सफलं नाथाऽवधिज्ञानं निसर्गजम् । येनं ते जन्म विज्ञाय जन्मोत्सवमकृष्महि । / 46 / / यथाऽद्य हृदयद्वारे स्नात्रकाले ममाऽभवः । तथैव हृदयस्याऽन्तरपि भूयाश्चिरं प्रभो!" ॥47 / / जगन्नाथमिति स्तुत्वा गृहीत्वा च पुरन्दरः । गत्वा च हास्तिनपुरं श्रीदेव्या: पार्श्वतोऽमुचत् ॥ 48 / / पचक्रे जन्मोत्सवः सूनो: शूरेणाऽपि महीभुजा । यद्वोत्पन्ने तीर्थनाथे सदोत्सवमयं जगत् ॥ 49 / / दृष्टो देव्या गर्भगेऽस्मिन् कुन्थ्वाख्यो रत्नसञ्चयः । कुन्थुरित्यभिधां तेन स्वामिनो विदधे पिता ॥ 50 ॥ 1. बहिरात्मकृत् खंता. ॥ 2. सर्वशस्त्राणि छा. पा. / / 3. च स काऽपि ju0 हे. ॥ 4. त्रयस्त्रिंश्यर्णवप्रमम् खंता. / त्रयस्त्रिंशत्सागरप्रमाणम् ॥ 5. श्रावणकृष्णनवम्याम् ॥ 6. वृस्स्भ्ः॥7. पूर्न्निमास्म्ब्न्धी॥8. सूर्यः । / 9. सौव्र्न्न्ः॥10. स्मुद्र्ः॥11. अग्निः॥12. प्रात्:काले॥13. स्वप्नैरेभिर्जगद्वन्द्यो भावी ते तीर्थकृत् सुत: हे. ॥ 14. वैशाखकृष्णचतुर्दश्याम् । / 15. अज: लाञ्छनं यस्य सः, तम् ॥ 16. काञ्चनस्य सुवर्णस्य इव छवि: कान्तिर्यस्य सः, तम् ॥ 17. पञ्चत्रिंशद्धनुस्तुङ्गम् हे. ॥ 18. kiDkayaH;karmakArya इव्ला.॥19. सागराणाम् । / 20. ओषध्य: मु.॥21. पर्वतानाम् ॥ 22. पर्वतस्योपरितनो भूभागः । / 23. पर्वतानाम् । / 24. जिन! मु. ॥ 25. गृहीत्वाऽऽशु छा. पा. मु.॥ Page #89 -------------------------------------------------------------------------- ________________ 72 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व शक्रसङ्क्रमिताङ्गुष्ठपीयूषं भगवान् पिबन् । क्रमेण 'वर्धमानोऽभूत् पञ्चत्रिंशद्धनूनतः ॥ 51 ॥ पित्राज्ञया पर्यणैषीत् स काले राजकन्यका: / कर्म भोगफलं छेत्तुं चाऽन्यथा शक्यते न हि॥52॥ त्रयोविंश्यब्दसहस्रेष्वर्धाष्टमशतेषु च । गतेषु जन्मतो राज्यं प्रभुः पित्राज्ञयाऽग्रहीत् ॥ 53 ॥ गतेष्वब्देषु तावत्सु भर्तुर्मण्डलिकस्थितौ । मध्येऽस्वसदने चक्ररत्नं स्मुद्प्द्य्त्॥54॥ चक्रेऽर्चा चक्ररत्नस्य जगदर्योऽपि सूरसूः । महात्मानो हि कुर्वन्ति सेवकेष्वपि सत्कृतिम् । / 55 / / मागधेशं वरदाम-प्रभासाधिपती अपि । क्रमेण साधयामास चक्ररत्नानुगः प्रभुः ॥ 56 / / सिन्धुदेवीं वैताढ्याद्रिकुमारं कृतमालकम् । स्वयं सोऽसाधयदथ सेनान्या सिन्धुनिष्कुटम् । / 57/ सेनान्योद्घाटितद्वारा प्रविश्य च त्मिस्र्या। निर्गत्य चाऽऽपातनाम्नो म्लेच्छान् प्रभुरसाधयत् ॥ 58 / / सेनान्या च वशीचक्रे द्वितीयं सिन्धुनिष्कुटम् । गत्वा च क्षुद्रहिमवत्कुमारं स्वाम्यसाधयत् ॥ 59 / / कल्प इत्यृषभकूटे निजं नाम लिलेख च । ववले च तत: स्थानाच्चक्ररत्नानुग: प्रभुः ॥ 60 ॥ आगतश्चोपवैताढ्यं तच्छ्रेणिद्वयवर्तिभिः । विद्याधरेन्द्ररानर्चे विविधोपायनैः प्र्भुः॥61॥ गङ्गादेवीं नाट्यमालं स्वयं प्रभुरसाधयत् । गाङ्गं तु निष्कुटं सैन्यपतिना म्लेच्छसङ्कुलम् ॥ 62 / / सेनान्योद्घाटितखण्डप्रपातगुहया प्रभुः । प्रविश्य वैतादयगिरेर्निर्ययौ सपरिच्छदः ॥ 63 ॥ नैसर्पप्रमुखास्तत्र नवाऽपि निधय: प्रभोः । सिध्यन्ति स्म स्वयमपि गङ्गामुखनिवासिनः ॥ 64 ॥ द्वितीयं निष्कुटं गाङ्गं सेनान्याऽसाधयत् प्र्भुः। विजिग्ये भरतक्षेत्रं षड्भिर्वर्षर्शतैरिति ॥ 65 ॥ सम्पूर्णचक्रभृत्सम्पन् नरामरनिषेवितः । ततो निवृत्त: श्रीकुन्थुराययौ हस्तिनापुरम् ॥ 66 ॥ चक्रे चक्रित्वाभिषेक: प्रभोर्देवैर्नरैरपि । उत्सवश्च द्वादशाब्दी पुरे तस्मिन्नजायत ॥ 67 / / त्रयोविंश्यब्दसहस्रा: सार्धाष्टमशता ययुः । श्रीकुन्थुस्वामिनश्चक्रवर्तिवैभवधारिणः ॥ 68 ॥ तीर्थं प्रवर्तय स्वामिन्निति लोकान्तिकैः प्रभुः । विज्ञप्तो वार्षिकदानं ददौ राज्यं च सूनवे ॥ 69 / / स्वामी नपैश्च देवैश्च कृतनिष्क्रमणोत्सवः । विजयाशिबिकारूढः सहस्राम्रवणं य्यौ॥70॥ चुम्बता चम्पकलताचूतयष्टीविधुन्वता । वासन्तिका नर्तयता निर्गुण्डीरभिमृद्नता ॥ 71 ॥ आलिङ्गता च लवली: स्पृशता न्व्मालिकाः। पाटलीश्च पाटयता पद्मिनीश्चाऽभिसर्पता ॥ 72 ॥ आक्रमताऽशोकलता: क्द्लीर्नुगृह्न्न्ता। यूनेव पवमानेन दक्षिणेन मनोरमम् ॥ 73 ॥ दोलान्दोलनसंसक्तललनालटभीकृतम् । कुसुमावचयक्रीडाव्यग्रपौरेभ्यदारकम् । / 74 / / उन्मत्तकोकिलालापैर्मधुरैश्चाऽलकूजितैः । विहितस्वागतमिवोद्यानं तत् प्राविशत् प्रभुः ॥75॥pnycbhi: kulkm|| शिबिकाया: समुत्तीर्य त्यक्त्वाऽस्लङ्करणादिकम् । वैशाखकृष्णपञ्चम्यां कृत्तिकास्वह्नि पश्चिमे ॥ 76 / / समं राजसहस्रेण षष्ठेन प्राव्रजत् प्रभुः । चतुर्थं प्राप च ज्ञानं मन:पर्ययसञकम् ॥77॥[युग्म्म्] पुरे चक्रपुरे व्याघ्रसिंहपार्थिववेश्मनि । द्वितीयेऽह्नि व्यधात् स्वामी परमान्नेन पारणम् । / 78 / / विदधे वसुधारादिपञ्चकं तत्र नाकिभिः । रत्नपीठं vyAghrasiMhenAM'hristhAne पुन: प्रभोः ॥ 79 / / नि:सङ्गोऽप्रतिबद्धश्च समीरण इव प्रभुः । छद्यस्थ: षोडशाब्दानि विजहार वसुन्धराम् । / 80 / / अन्येधुर्विहरन्नागात् सहस्राम्रवणं प्र्भुः। कृतषष्ठस्तिलकद्रौ तस्थौ च प्रतिमाधरः ॥ 81 / / 1. वृद्धिमापेदे कल्पद्रुम इवाऽवनौ हे.॥2.shstraagaare // 3. सूरस्य राज्ञः सुतः-कुन्थुरित्यर्थः ॥ 4. सेनान्या-सेनापतिना उद्घाटितं द्वारं यस्या: सा, त्या॥5. चापातनाम्नो मु.प्रभृतिषु ॥ 6. आचार इति हेतोः॥7. वैताढ्यसमीपम् ॥ 8.0घरेन्द्ररानर्चि ला.॥9. असिध्यन्त हे. ॥ 10. सेनान्याऽसाधयत् त्त्ः। इत्थं भरतषट्खण्डीमखण्डाज्ञोऽजयत् प्र्भुः॥हे. ॥11.0vrssshtairpi खंता. ॥ 12.0वर्तिवैभवशालिन: खंता. मु.॥ 13. लोकान्तिकामरैः हे. ॥ 14. ददौ दीक्षोत्सुकः प्रभुः हे.॥15. आम्रलताः ॥ 16. सिन्दुवारान् , भाषायां 'नगोडवृक्ष' ॥ 17. वायुना ॥ 18. दोलान्दोलने संसक्ताश्च ता ललनाच, ताभि: लटभीकृतं सुन्दरीकृतम् । कुसुमावचयो वसन्तः, तस्य क्रीडायां व्यग्रा: पौरा इभ्या दारकाश्च यत्र तत् । / 19. कृत्तिकानक्षत्रे ॥ 20. देवैः ॥ 21. tilkvRksstle|| Page #90 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । चैत्रशुद्ध तृतीयायां कृत्तिकास्थे निशाकरे । घातिकर्मक्षयात्तत्र सञ्जज्ञे केवलं प्रभोः ॥ 82 ॥ सेन्द्रैश्चतुर्विधैर्देवनिकायैरेत्य तत्क्षणम् । चक्रे समवसरणं प्राकारत्रयमण्डितम् ॥ 83 ॥ सुरै: सञ्चार्यमाणेषु स्वर्णाब्जेषु ददत् क्रमौ । पूर्वद्वारेण समवसरणं प्राविशद्विभुः ॥ 84 ॥ विंशत्यग्रचतुर्धन्वशतोच्चं चैत्यपादपम् । तत्र प्रदक्षिणीचक्रे धर्मचक्री जगद्गुरुः ॥ 85 ॥ तस्याऽधश्छन्दके जल्पन् "तीर्थाय नम" इत्यथ । पूर्वसिंहासने पूर्वाभिमुख: स्वाम्युपाविशत् ॥ 86 ॥ स्वामिन: प्रतिरूपाणि दिक्ष्वन्यास्वपि तत्क्षणम् । तादृशि तत्प्रभावेण विचक्रुर्व्यन्तरामराः ॥ 87 ॥ अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । मध्यवप्रे तु तिर्यञ्चोऽधस्तने वाहनानि तु ॥ 88 ॥ ज्ञात्वा च समवसृतं प्रभुमागात् कुरूद्वहः । नमस्कृत्याऽनुशक्रं च निषसाद कृताञ्जलिः ॥ 89 ॥ भूयोऽपि स्वामिनं नत्वा सौधर्मेन्द्र - कुरूद्वहौ । उद्वहन्तौ हृदि मुदं प्रारेभाते इति स्तुतिम् ॥ 90 ॥ "चतुर्धा धर्मदेष्टारं चतुर्गात्रं चतुर्मुखम् । चतुर्थपुरुषार्थेशं त्वां स्तुमः परमेश्वरम् ॥ 91 ॥ चतुर्दशमहारत्नीं नि:सङ्गत्वात् त्वमत्यजः । रत्नत्रयीं त्वनवद्यां दधासि जगदीश्वर ! ॥ 92 ॥ मनो हरसि विश्वस्य निर्मनस्कस्तथाऽप्यसि । उत्तप्तस्वर्णवर्णस्त्वं ध्यायसे चेन्दुसन्निभः ॥ 93 ॥ निःसङ्गोऽपि महर्द्धिस्त्वं ध्येयोऽपि ध्यातृतास्पदम् । कोटिशोऽप्यावृतो देवादिभिः कैवल्यभागसि ॥14॥ विश्वस्य रागं तनुषे वीतरागोऽसि च स्वयम् । अकिञ्चनोऽपि भवसि जगतः परमर्द्धये ॥ 95 ॥ अविज्ञेयप्रभावायाऽज्ञेयरूपाय तायिने । नमो भगवते सप्तदशाय भवतेऽर्हते ॥ 96 ॥ I प्रणामोऽपि त्वयि विभोऽचिन्त्यचिन्तामणिर्नृणाम् । किं पुनर्मनसा ध्यानं स्तवनं वचसाऽपि वा ? ॥ 97 / / प्रणामे स्तवने ध्याने प्रभो! त्वद्विषये मम । प्रवृत्ति: सर्वदाऽप्यस्तु कृतमन्यैर्मनोरथैः" ॥ 98 ॥ स्तुत्वैवं दिविषन्नाथे कुरुराजे च तस्थुषि । श्रीकुन्थुनाथो भगवान् विदधे धर्मदेशनाम् ॥ 99 ॥ "योनिलक्षचतुरशीत्यावर्तापातभीषणः । अयं खलु भवाम्भोधिर्महादुःखनिबन्धनम् ॥ 100 ॥ तरणे च भवाम्भोधेरलैंम्भूष्णुर्विवेकिनाम् । यानपात्रं मनः शुद्धिरिन्द्रियोर्मिर्जयोर्जिता ॥ 101 ॥ दीपिका खल्वैनिर्वाणा निर्वाणपथदर्शिनी । एकैव मनसः शुद्धिः समाम्नाता मनीषिभिः ॥ 102 ॥ सत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गुणाः । सन्तोऽप्यसत्यां नो सन्ति, सैव कार्या बुधैस्ततः ॥ 103 ॥ मनः शुद्धिमबिभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ॥ 104 ॥ तपस्विनो मनःशुद्धिं विनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥ 105 ॥ तप्यमानांस्तपो मुक्तौ गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः क्षिपत्यन्यत्र कुत्रचित् ॥ 106 ॥ मैंन:क्षपाचरो भ्राम्यन्नपैशङ्कं निरङ्कुशः । प्रपातयन्ति संसारावर्तगर्ते जगत्त्रयीम् ॥ 107 ॥ अनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः । पद्भ्यां जिगमिषुर्ग्रामं स पङ्गुरिव हस्यते ॥ 108 ॥ मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ॥ 109 ॥ मनःकपिरयं विश्वपरिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ 110 ॥ तदवश्यं मनः शुद्धिः कर्तव्या सिद्धिमिच्छता । तपः श्रुत-यमप्रायैः किमन्यैः कायदण्डनैः ? ॥ 111 ॥ मनः शुद्ध्यैव कर्तव्यो राग-द्वेषविनिर्जयः । कालुष्यं येन हित्वाऽऽत्मा स्वस्वरूपेऽवतिष्ठते " ॥ 112 ॥ श्रुत्वेति देशनां भर्तुर्बहव: प्राव्रजन् जनाः । स्वयम्भूप्रमुखाः पञ्चत्रिंशद्गणभृतोऽभवन् ॥ 113 ॥ " 1. कुरुदेशस्य राजा । / 2. शक्रस्य पश्चात् ॥ 3. भूयो भूयोऽपि तं हे. ॥ 4. मोक्षस्वामिनम् ॥ 5. त्वां नुमः खंता ॥ / 6. चतुर्दशानां महारत्नानां समाहारः । / 7. ज्ञानदर्शनचारित्ररूपां रत्नत्रयीम् ॥ 8. ध्याता । / 9. कैवल्यं एकाकित्वमिति विरोध: केवलज्ञानमिति तत्परिहारः ॥ 10. विश्वानुरागम् । / 11. रक्षित्रे । / 12. इन्द्रे ॥ 13.स्म्र्था॥14.इन्द्रियोर्मिज्येन् ऊर्जिता तेजस्विनी ॥ 15. अनपायिनी ॥ 16. मोक्षमार्गप्रकाशिनी । / 17. कथिता । / 18. यद् यस्मात् कारणात् मनसः शुद्धौ सत्यामविद्यमाना अपि गुणा भवन्ति, मनः शुद्धौ चाऽसत्यां विद्यमाना अपि गुणा न भवन्ति ॥ 19. महावायुः ॥ 20. मन एव क्षपाचरो राक्षसः ॥ 21. निःशङ्कम् । / 22. पञ्चमहाव्रतप्रधानैः ॥ 73 For Private Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ (षष्ठं पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं पूर्णायामादिपौरुष्यां देशनाविरते प्रभौ । स्वयम्भूर्देशनां स्वामिपादपीठस्थितोऽकरोत् । / 114 ॥ पूर्णद्वितीयपौरुष्यां व्यस्राक्षीत् सोऽपि देशनाम् । नत्वा श्रीकुन्थुमीयुश्च स्वं स्वं स्थानं सुरादयः ॥ 115 ॥ तत्तीर्थभूश्च गन्धर्वयक्षो ह्ण्स्र्थोऽसित्:| दधानो दक्षिणी बाहुदण्डौ वरद-पाशिनौ ॥ 116 / / मातुलिङ्गाङ्कुशधरौ धारयन् दक्षिणेतरौ । श्रीमत: कुन्थुनाथस्य जज्ञे शासनदेवता ॥ 117 / / तत्तीर्थभूर्बलादेवी गौराङ्गी केकिवाह्ना। बिभ्राणा दक्षिणौ बाहू बीजपूरक-शूलिनौ ॥ 118 / / मुष(षु)ण्ढी-पङ्कजभृतौ बिभ्रती दक्षिणेतरौ । सदा सन्निहिता जज्ञे प्रभोः शासनदेवता ॥ 119 ॥ ताभ्याममुक्तसान्निध्यस्तत: स्थानादथाऽन्यतः । भव्यजन्तूपकाराय विजहार जगद्गुरुः ॥ 120 ॥ पषष्टिसहस्री साधूनां सा साध्वीनां sssttshtaa। चतुर्दशपूर्वभृतां सप्तत्यधिकषट्शती ॥ 121 ॥ सहस्रद्वितयं सार्धमवधिज्ञानशालिनाम् । चत्वारिंशत्त्रयस्त्रिंशच्छती चाऽपि मनोविदाम् ॥ 122 ॥ केवलज्ञानिनां त्रीणि सहस्राणि शतद्वयम् । शतानि चैकपञ्चाशद्वैक्रियलब्धिशालिनाम् ॥ 123 / / सञ्जातवादलब्धीनां सहस्रद्वितयं पुनः । श्रीवकाणां लक्षमेकन्यूनाशीतिसहस्रयुक् ॥ 124 / / श्रीविकाणां त्रीणि लक्षाण्येकाशीतिसहस्यपि । आकेवलाद्विहरत: परिवारोऽभवत् प्रभोः ॥ 125 / / गतेष्वब्दसहस्रेषु त्रयोविंशेषु केवलात् । चतुस्त्रिंशत्सहितेषु शतेष्वपि च सप्तसु ॥ 126 ॥ निर्वाणसमयं ज्ञात्वा सम्मेताद्रिं ययौ प्रभुः । समं मुनिसहस्रेण शिश्रियेऽनशनं ततः ॥ 127 ॥ [युग्मम्] मासान्ते rA~dhakRSNAditithau भे कृत्तिकासु च । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ 128 ॥ कौमार-राज्य-चक्रित्व-व्रतेषु समभागकम् । आयु: पञ्चनवत्यब्दसहस्रमभवत् प्रभोः । / 129 / / श्रीशान्तिनाथनिर्वाणादर्धपल्योपमे गते । कुन्थुनाथजिनेन्द्रस्य निर्वाणं समजायत ॥ 130 / / निर्वाणपर्वमहिमा विदधे सुपर्वनाथैः सुपर्वसहितै: prmeshvrsy। दंष्ट्रा-रदादि परिपूजयितुं यथावन् निन्ये च तैर्निजनिजेषु निकेतनेषु ॥ 131 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीकुन्थुनाथचरित वर्णनो नाम prathama: srgH॥ 1. विसर्जितवान् । / 2. कृष्णवर्णः ॥ 3. वामहस्तौ । / 4. मुषुण्ढी स्याद् दारुमयी वृत्ताय:कीलसञ्चिता (शेषनाममाला श्लो.151) / / 5. साधूनां सङ्ख्या 60 सहस्रमिता ॥ 6. साध्वीनां सङ्ख्या 60600मिता॥7. चतुर्दशपूर्विणां सङ्ख्या 670मिता ॥ 8. अवधिज्ञानिनां सङ्ख्या 2500मिता॥9. मन:पर्ययज्ञानिनां सङ्ख्या 3340मिता॥10.केव्ल्ज्ञ्यानिनां सङ्ख्या 3200मिता॥11.वैक्रिय्ल्ब्धीनां सङ्ख्या 5100मिता ॥ 12. वादलब्धीनां सङ्ख्या 2सहस्रमिता । / 13. श्रावकाणां सङ्ख्या 1लक्ष-79सहस्रमिता ॥ 14. लक्षमेकंन्यूना ख्ण्ता.पा.हे.छा.मु.॥15. श्राविकाणां सङ्ख्या 3लक्ष-81सहस्रमिता ॥ 16. गतेषु 23734वर्षेषु । / 17. पुन: मु. ॥ 18. vaishaakhkRssnnprtipdi||19. नक्षत्रे ॥ 20. कौमारे 23750वर्षाणि, राज्ये 23750वर्षाणि, चक्रित्वे 23750वर्षाणि, व्रते 23750वर्षाणि ॥ 21. आयुर्वर्षाणि 95shsrmitaani॥ Page #92 -------------------------------------------------------------------------- ________________ ||dvitiiy: srgH|| ||shriiarnaathcritm|| इक्ष्वाकुवंशतिलकश्चारुगोरोचनारुचि: / चतुर्थारसरोहंस: पायादरजिनेश्वरः ॥ 1 ॥ त्रिजगत्कुमुदानन्दचन्द्रस्य परमेष्ठिनः । श्रीमतोऽरजिनेन्द्रस्य वक्ष्ये चरितमुज्ज्वलम् । / 2 / / अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु विस्तृते । सीतानद्युत्तरतटे विजये वत्सनामनि ॥ 3 ॥ सुसीमायां महापुर्यां नि:सीमा शौर्यसम्पदाम् । नृपो धनपति माऽभवद् धर्म-यशोधनः ॥ 4 ॥ बन्धनं ताडनं चाऽङ्गखण्डनं दण्डनादि c। नाऽभत कस्याऽपि तत्राऽऽज्ञासारे शासति मेदिनीम ॥ 5 ॥ मिथोऽसञ्जातकलहैर्वत्सलैश्च मिथो जनैः । सकलाऽपि मही तस्मिन् यत्याश्रम इवाऽभ्व्त्॥6॥ मन:सरोवरे तस्य द्यावारित्र्न्ग्गिते। चिक्रीड निर्भर हंस इव धर्मो जिनोदितः । / 7 / / विरक्त: सोऽथ संसारादसाराद् विश्वसारधीः । अन्तिके संवरमुनेः prAvAjIdA~ttasaMvaraH // 8 // स व्रतं पालयस्तीवं तप्यमानस्तपांसि c। विजहार महीमात्तविविधाभिग्रहः सुधीः ॥ 9 ॥ चतुर्मासोपवासान्तपारणे प्रत्यलाभयत् । श्रेष्ठिपुत्रो जिनदास: श्रद्धया तं महामुनिम् ॥ 10 ॥ अर्हदाराधनाद्यैश्च स्थानैर्धनपतिर्मुनिः । आजर्यत् तीर्थकृन्नामकर्म कर्मद्विषन्नपि ॥ 11 ॥ विपद्य कालयोगेन समाहितमना: स तु । नवमग्रैवेयकेऽभूदमर: परमर्द्धिकः ॥ 12 ॥ [इतश्च जम्बूद्वीपस्याऽस्यैव क्षेत्रे च भारते । समस्ति हास्तिनपुरं पुरं परमऋद्धिकम् ॥ 13 ॥ राजानोऽपि प्रजायन्ते तत्र सेवार्थमागताः । दिव्यवाहन-नेपथ्या रोजायन्ते प्रजा: पुनः ॥ 14 ॥ विभाति तत्र परिखा परितो वलयाकृतिः । श्रियः स्थैर्यकृते दत्ता स्वाज्ञालेखेव वेधसा ॥ 15 ॥ हैम-स्फाटिक-नैलानि तत्र चैत्यान्यनेकशः । शृङ्गाणि मेरु-कैलासाञ्जनाद्रीणामिवाऽऽबभुः ॥ 16 ॥ सुदर्शनश्चन्द्र इव तत्र नाम्ना सुदर्शनः । अभूद्भूमिभुजां प्रेष्ठः सुराणामिव वत्रहा ॥ 17 ॥ तस्याऽऽसने वा तल्पे वा गृहे वा बहिरेव वा। धर्मोऽनुज्झितसान्निध्य: प्रियमित्रमिवाऽभवत् ॥ 18 ॥ सिद्धमन्त्रोपमे तस्य प्रतापे प्रिस्र्प्ति। प्रक्रियामात्रमेवाऽऽसीच्चतुर्धा सैन्यसङ्ग्रहः । / 19 / / गृहाङ्गणरजस्तस्य शमयामासुरन्वहम् । घनैर्मदेजलासारैर्नृपोपायनदन्तिनः ॥ 20 ॥ देवी नाम महादेवी काऽपि देवीव गां गता । अन्त:पुरशिरोरत्नमभवत् तस्य वल्लभा ॥ 21 ॥ नकोपं प्रणयेनाऽपि पत्यौ जातु चकार सा। सपत्नीष्वपि मात्सर्यं प्रकृत्याऽऽर्या दधार n॥22॥ पतिप्रसाद-सौभाग्यादीनि तस्या मदाय न । सा तथाऽपि हि सञ्जज्ञे प्रेमदासु शिरोमणिः ॥ 23 ॥ तस्याश्च निरवद्याङ्ग्या लावण्यसरितः खलु । अदृश्यत प्रेतिच्छन्दो दर्पणेष्वेव नाऽन्यतः ॥ 24 ॥ तया च भोगान् भुञ्जान: सुभुजो भूभुजां वरः । सुदर्शनो व्यतीयाय कालं कमपि नौकिवत् । / 25 / / [इतश्च ग्रैवेयकस्थो जीवो धनपते: स तु । एकान्तसुखनिर्मग्नो निजमायुरपूरयत् ॥ 26 / / 1. चारु: सुन्दरा गोरोचनाया इव पीतवर्णा कान्तिर्यस्य स्ः॥2.0गोरोच्नाद्युति: मु.॥ 3. चतुर्थार एव सरस्तस्मिन् हंससदृशः ॥ 4. नितरां सीमारूपः ॥ 5. आजैव सारो यस्य तस्मिन् तत्र राज्ञि ॥ 6. विश्वस्य सारभूता धीर्बुद्धिर्यस्य स्ः॥ 7. गृहीतसंवरः ॥ 8. कर्मशत्रुरपि ॥ 9. नवमे ग्रैवे0 हे. पा. ला. ॥ 10. प्रजा इव आचरन्ति ॥ 11. राजान इव आचरन्ति ॥12.0स्फात्तिक्नीलानि छा.पा. ला.॥13. नीलमणिमयानि ॥ 14. मेरुशृङ्गसादृश्यं हैमचैत्यानामेवमनुक्रमेण ज्ञेयम् ॥ 15. शोभनं दर्शनं यस्य सः । / 16. अग्रेसरः । / 17. इन्द्रः ॥ 18. शय्यायाम् । / 19. आचारमात्रम् । / 20.मदजलस्य आसारो धारावर्षणं तैः । / 21. पृथ्वी अवतीर्णा; चागता मु.॥22. प्रकृष्टो मदो यासां तासु शिरोमणिरिति विरोध:, युवतिष्विति तत्परिहारः । / 23. प्र्तिकृतिः॥ 24. शोभनपाणिः । / 25. देववत् । / स्फाटीन्द्रः ॥ 28. शव्यायाम, युवतिष्विति तत् Page #93 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व स च्युत्वा फाल्गुनशुक्लद्वितीयायां निशाकरे । रेवतीस्थे महादेव्या: देव्याः कुक्षाववातरत् । / 27 / / चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान् । सुखसुप्ता निशाशेषे महादेवी ददर्श सा ॥ 28 ॥ तस्या: पीडामतन्वानस्तन्वानश्च तेनुश्रियम् । ज्ञानत्रितयसंयुक्तो गर्भो गूढमवर्धत ॥ 29 ॥ सा मार्गशुद्धदशम्यां रेवत्यां कनकद्युतिम् । सम्पूर्णलक्षणं नेन्द्यावर्तात सुषुवे सुतम् । / 30 / / षट्पञ्चाशद्दिक्कुमार्यः सूतिकर्माणि च्क्रिरे। अभिषेकश्चतुःषष्ट्या मेरौ चक्रे च वासवैः ॥ 31 ॥ विलिप्य पूजयित्वा च कृत्वा चाऽऽरात्रिकादिकम् । स्वामिनं तमिति स्तोतुं सौधर्मेन्द्रः प्रचक्रमे । / 32 / / "नष्टाष्टादशदोषायाऽष्टादशायाऽर्हते प्रभो! / अष्टादशविधब्रह्मभृतां ध्येयाय ते न्म्ः॥33॥ ज्ञानत्रयं गर्भतोऽपि यथैवाऽऽयंतने तव । तथैवाऽखिलमप्येतत् तीर्थनाथ! जगत्त्रयम् । / 34 ॥ मोहावस्वापिनीं दत्वा राग-द्वेषादिदस्युभिः । चिरं जगदवस्कन्नं स्वामिंस्त्रायस्व सम्प्रति ॥ 35 ॥ पथि श्रान्तैरिव र्थ्स्तृस्स्न्नाक्रान्तैरिवाऽऽप्गा। तप्तैरिव तरुच्छाया निमज्जद्भिरिवोडुपः ॥ 36 / / रोगिलैरिव भैषज्यं ध्वान्तान्धैरिव दीपकः । हिमात्तैरिव मार्तण्डो मार्गमूरिवाऽग्रंगः ॥ 37 ॥ व्याघ्रभीतैरिवाऽर्चिष्मान्नैथ्यविधुरैश्चिरात् । तीर्थनाथ! त्वमस्माभिर्नाथ! प्राप्तोऽसि सम्प्रति ॥38॥tribhirvishesskm|| भवन्तं नाथमासाद्य सुरासुर-नरा अमी। स्वस्वस्थानेभ्य आगच्छन्त्यमांन्त इव हर्षतः ॥ 39 ॥ भवतो नाथ! नाथामि न खल्वन्यत् किमप्यहम् । नाथामि किन्त्विदं में त्वं नाथो भूया भवे भवे" ॥ 40 ॥ स्तुत्वेतीशं गृहीत्वा च गत्वा चेभपुरे पुरे । सौधर्मवासवो देवीस्वामिन्या: पार्श्वतोऽमुचत् ॥ 41 / / पाराजा सुदर्शनोऽकार्षीत् सूनोर्जन्ममहोत्सवम् । अर इत्यभिधानं च देव्याः स्वप्नेऽरदर्शनात् ॥ 42 ॥ सुराङ्गनाभिर्धात्रीभि: सैवयोभूय चाऽमरैः । क्रीड्यमानः क्रीडनकैः क्रमेण ववृधे प्रभुः ॥ 43 / / समये राजकन्याश्च त्रिंशद्धन्वसमुन्नतः । अरनाथ उपायंस्त पितृशासनगौरवात् ॥ 44 ॥ जन्मतोऽब्दसहस्राणां gtaayaamekviNshtau| पित्राज्ञया राज्यधुरां दधार परमेश्वरः ॥ 45 ॥ प्रभोर्मण्डलिकत्वेऽपि काले ताव्त्य्तीयुस्सि। अस्त्रागारे समुत्पेदे चक्ररत्नं नभश्चरम् ॥ 46 ॥ त्रयोदशभिरन्यैश्च युतो रत्नैररप्रभुः । चक्रानुगश्चतुर्वर्षशत्या भरतमन्वशात् ॥ 47 ॥ तावत्येव गते काले स्वामिनश्चक्रिण: स्त्ः। तीर्थं प्रवर्तयेत्यूचेऽभ्येत्य लोकान्तिकामरैः । / 48 / / दानं दत्वाऽऽब्दिकं राज्यं त्वरविन्दसुताय सः । वैजयन्त्या शिबिकया सहस्राम्रवणं य्यौ॥49॥ वाचंयमैरिव पिकैस्तूष्णीकैराश्रितद्रुमम् । कृष्णेक्षुवाटगोपीनां गीतिभि: स्खलिताध्वगम् ॥ 50 ॥ क्रीडन्नागरनारीणां केशपाशावलोकनात् । ह्रीतैरिवोन्मुक्तबहैर्बर्हिणैः शरणीकृतम् ॥ 51 ॥ पुन्नागकुसुमामोदप्रमोदितमधुव्रतम् । कर्कन्धू-नागरङ्गीणां फलैः पिञ्जरिताम्बरम् ॥ 52 ॥ लवली-फलिनी-कुन्द-मुचुकुन्दाग्रकुड्मलैः । समन्तत: शोभमानं हेमन्तहसितैरिव ॥ 53 ॥ रजोभी रो पुष्पाणां निर्मलीकृतदिङ्मुखम् । प्रविवेश तदुद्यानं नन्द्यावर्तध्वजो जिनः ॥54॥pnycbhi: kulkm|| 1. रेवतीनक्षत्रस्थे ॥ 2. शरीरशोभा विस्तारयन् । / 3. मार्गशीर्ष । / 4. त्रिंशद्धनून्नतं हे.॥5. नन्द्यावर्तस्य-स्वस्तिकस्य लाञ्छनं यस्य सः, तम् । / 6. सूतिकर्मास्य हे.ला.॥7. नष्टा अष्टादश दोषा यस्य सः,तस्मै । / 8. हृदयरूपे भवने ॥9.आक्रान्त्म् ॥10.ब्रुद्द्द्भिः समुद्रे इति shessH॥11. तरण्ड: -'त्रापो'॥12. रोगिभिरिव मु.॥13. ध्वान्तेन-अन्धकारेण अन्धैः॥14. maargdrshkH||15. अग्निं दृष्ट्वा व्याघ्र: पलायत इति प्र्सिद्धिः॥16. नाथराहित्येन विधुरैः ॥ 17. हर्षोद्रेकादित्यर्थः । / 18. याचे ॥19.त्व्ण् मे ख्ण्ता.॥ 20. हास्तिन्पुरे॥ 21. अरश्चक्रधारा, तस्य दर्शनात् । / 22. मित्रीभूय । / 23. क्रीडासाधनैः खेल्न्कैः॥ 24. रूपलावण्यशालिनी: हे. ॥ 25. 21000वर्षेषु गतेषु सत्सु; तावत्यपीयुषि मु.॥26. आयुधशालायाम् । / 27. महारत्नैः समन्वितः । षट्खण्डं भरतं चक्रानुगोऽरस्वाम्यसाधयत् ॥हे. / / 28. वार्षिकम् । / 29. स्वामी सुरासुरनराढ्यया हे. ॥ 30. मुनिभिरिव । / 31. कृष्णा या इक्षुवाटा: (शेरडीना काळा वाढ) तेषु या गोप्यस्तासाम् ॥ 32. स्खलिता अध्वगा:-पान्था यस्मिंस्तत् । / 33. लज्जितैरिव ईदृशैर्मुक्तपिच्छैर्मयूरैः शरणीकृतं वनं, हेमन्तौ मयूरा: पिच्छानि त्यजन्तीति स्वभावोक्तिः ॥ 34. मधुव्रता:-भ्रमराः ॥ 35. बदरी ॥ 36. हेम्न्त्तोह्स्यैइरिव् ॥ 37. लोध्र । / 38. 0णामधिवासितदिङ्मुखम् हे. ॥ 39. नन्द्यावर्त: ध्वज: लाञ्छनं यस्य सः । / 40. अरनाथः । / Page #94 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । वैजयन्त्याः समुत्तीर्य 'मार्गस्यैकादशीदिने । शुक्ले पौष्णगते चेन्दावह्नो भागे च पश्चिमे ॥ 55 ॥ समं राजसहस्रेण षष्ठेन प्राव्रजत् प्रभुः । मनः पर्ययसञ्ज्ञं च तैदैव ज्ञानमासदत् ॥56॥[युग्म्म् ] पुरे राजपुरे सद्मन्यपराजितभूपतेः । चक्रे स्वामी द्वितीयेऽह्नि परमान्नेन पारणम् ॥57॥ अमरैर्विदधे तत्र वसुधारादिपञ्चकम् । रत्नपीठं तेन राज्ञा स्वामिपादपदे पुनः ॥ 58 ॥ अनासीनोऽशयानश्च विविधाभिग्रहः प्रभुः । छद्मस्थस्त्रीणि वर्षाणि विजहार वसुन्धराम् ॥ 59 ॥ 1 अन्येद्युर्विहरन्नाऽऽगात् सहस्राम्रवणं पुनः । सहकारतरोर्मूले चाऽस्थात् प्रतिमया प्रभुः ॥60 ॥ कार्तिकशुक्लद्वादश्यां शशाङ्के रेवतीगते । उत्पेदे केवलं तत्र घातिकर्मक्षयात् प्रभोः ॥ 61 ॥ सद्यश्च देवैः समवसरणं तत्र निर्ममे । तत्र द्वारेण पूर्वेण प्रविवेश जगद्गुरुः ॥ 62 ॥ चैत्यद्धुं तत्र ssssttygrkaarmuktrishtonntm| प्रदक्षिणीकृत्य "नमस्तीर्थाये" त्यवदद् विभुः ॥63॥ पूर्वसिंहासने तत्रोपाविशत् प्राङ्मुखः प्रभुः । व्यन्तरास्तत्प्रतिच्छन्दान् दिक्ष्वन्यास्वपि चक्रिरे ॥ 64 ॥ अवास्थित यथास्थानं सङ्घोऽपि भगवानथ । ज्ञात्वेशं समवसृतं तत्राऽऽगाच्च कुरूद्वहः ॥65॥ भगवन्तं नमस्कृत्य सोऽर्नुशक्रमुपाविशत् । प्रारेभाते इति स्तोतुमथ शक्र - कुरूद्वहौ ॥66॥ "जय त्रिभुवनाधीश ! जय विश्वैकवत्सल ! / जय कारुण्यजलधे! जयाऽतिशयशोभित! ॥67 ॥ विश्वप्रकाशनं भानोरमोघैर्भानुभिः सदा । विश्वसन्तापहरणं ज्योत्स्नया च हिमद्युतेः ॥ 68 ॥ जगज्जीवनमम्भोभिः प्रावृडम्भोधरस्य च । जगदाश्वासनं वायोर्गत्या सन्ततयाऽपि च ॥ 69 ॥ यथा निष्कारणमिह तथा ते परमेश्वर ! / जगत्त्रयोपकाराय प्रवृत्तिर्जयति प्रभो! ॥ 70 ॥ अन्धकारमयं चाऽऽसीदन्धं वा जगदप्यदः । सप्रकाशं सेक्षणं वा त्वया जज्ञेऽधुना पुन: ॥ 71 ॥ नरकाणां खिलेः पन्था भविताऽतः परं प्रभो ! / तिर्यग्योनावपि गतिः स्तोकस्तोका भविष्यति ॥ 72 ॥ सीमग्रामान्तराणीव स्वर्गाश्च प्राणिनाममी । प्रत्यासन्ना भविष्यन्ति मुक्तिरप्यदैवीयसी ॥ 73 ॥ त्वयि विश्वोपकाराय विहरत्यवनीमिमाम् । भावि किं किं न कल्याणमसम्भाव्यमपि प्रभो! ?" ॥ 74 ॥ इति स्तुत्वा सौधर्मेन्द्रे कुरुराजे च तस्थुषि । अरनाथः स भगवान् विदधे धर्मदेशनाम् ॥ 75 ॥ "चतुर्वर्गाग्रणीर्मोक्ष एकान्तसुखसागरः । तत्साधकतमं ध्यानमधीनं मनसश्च तत् ॥ 76 ॥ आत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ 77 ॥ रक्ष्यमाणमपि स्वान्तं समादाय मनामिषम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥ 78 ॥ rA~gAditimiradhvastajJAnena मनसा जन: / अन्धेनाऽन्ध इवाऽऽकृष्टः पात्यते नरकावटे ॥ 79 ॥ द्रव्यादिषु रति-प्रीती राग इत्यभिधीयते । तेष्वेवाऽरतिमप्रीतिं चाऽऽहुद्वेषं मनीषिणः ॥ 80 ॥ उभावेतौ दृढतरौ बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोर्केहानां मूल - कन्दौ प्रकीर्तितौ ॥ 81 ॥ कः सुखे विस्मयस्मेरो ? दुःखे कः कृपणो भवेत् ? / मोक्षं को नाऽऽप्नुयाद् ? राग-द्वेषौ स्यातां न चेदिह ॥ 82 ॥ रोगेण ह्यविनाभावी द्वेषो द्वेषेण चेतरः । तयोरेकतरत्यागे परित्यक्तावुभावपि ॥ 83 ॥ दोषाः स्मरप्रभृतयो रागस्य पैरिचारकाः । मिथ्याभिमानप्रमुखा द्वेषस्य तु पैंरिच्छदः ॥ 84 ॥ तयोर्मोह: पिता बीजं नायकः परमेश्वरः । ताभ्यामभिन्नस्तद्र्क्ष्य: सर्वदोषपितामहः ॥ 85 ॥ एवमेते त्रयो दोषा नाऽतो दोषान्तरं क्वचित् । तैरमी जन्तवः सर्वे भ्राम्यन्ते भववारिधौ ॥ 86 ॥ 1. मार्गशीर्षस्य । / 2. रेवतीं गते । 3. ज्ञानं तदैवमासदत् हे ॥ 4. चन्द्रे ॥ 5. 360धनुरुन्नतमित्यर्थः ॥ 6. पूज्यः ॥ 7 कुरुदेशस्य राजा ॥ 8. इन्द्रस्य पश्चात् ॥ 9. किरणैः ॥ 10. चन्द्रस्य ॥ 11. नेत्रसहितम् । / 12. शून्यः । / 13. नातिदूरा ॥ 14. चतुर्वर्गेऽग्रणी0 खंता । / 15. मनः । / 16. छिद्रं, 'बहानुं ' इति भाषायाम् । / 17. रागादय एवाऽन्धकारस्तेन ध्वस्तं ज्ञानं यस्य तत्, तेन ॥ 18. यथाऽन्धेनाऽऽकृष्टोऽन्धोऽवटे कूपे पात्यते तद्वत् ॥ 19. नरककूपे । / 20. सर्व दोषानो कहानां हे. / / 21. वृक्षाणाम् ॥ 22. रागं विना द्वेषो न भवेत्, द्वेषं च विना रागोऽपि न भवेदित्यर्थः ॥ 23. सेवकाः; परिचारिका: ला. मु. ॥ 24. परिवारः । / 25. राग-द्वेषाभ्याम् ॥ 26. स्तद्रक्षः खंता; ताभ्यां रक्ष्य:- रक्षणीयः ॥ 27. सर्वदोषाणां पितरौ राग-द्वेषौ तयोरपि पिता मोह इत्यर्थः ॥ 28. bhramyante he. mu. // 77 For Private Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ 78 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व स्वभावेन हि जीवोऽयं स्फटिकोपलनिर्मल: / उपाधिभूतैरेतैस्तु तादात्म्येनाऽव्भास्ते॥87॥ अराजकमहो विश्वं यदेभिः पश्यतोहरैः । हियते ज्ञानसर्वस्वं स्वरूपमपि जन्मिनामन्तन् ये जन्तवो निगोदेष येऽपि चाऽऽसन्नमक्तयः । सर्वत्राऽस्पष्टकरुणा पतत्येषां पैताकिनी॥8॥ मुक्त्या वैरं किमेतेषां ? मुक्तिकामैः सहाऽथवा ? / येनोभयसमायोगस्तैर्भवन् प्र्तिस्सिध्य्ते॥10॥ व्याघ्र-व्याल-जलाग्निभ्यो न बिभेति तथा मुनिः । लोकद्वयापकारिभ्यो रागादिभ्यो भृशं यथा ॥ 91 ॥ वर्माऽतिसङ्कटमहो! योगिभि: समपाश्रितम् । राग-द्वेषौ व्याघ्र-सिंहौ पार्श्वतो यस्य तिष्ठतः ॥ 92 ॥ अस्ततन्द्रैरत: पुंभिर्निर्वाणपदकाङ्क्षिभिः । विधातव्यः समत्वेन राग्-द्वेस्स्द्विस्स्ज्ज्य्ः"॥93॥ भूयांस: प्राव्रजन् भव्या: prbhordeshnyaa'nyaa| कुम्भादयो गणभृतस्त्रयस्त्रिंशच्च जज्ञिरे ॥ 94 / / पूर्णायामादिपौरुष्यां व्यसाक्षीद्देशनां प्रभुः । कुम्भस्तत्पादपीठस्थो गणभृद्देशनां व्यधात् ॥ 15 ॥ द्वितीयस्यां तु पौरुष्यां व्यसृजत् सोऽपि देशनाम् । शक्राद्याश्च प्रभुं नत्वा जग्मुर्निजनिजं पैदम् । / 16 / / यक्षेन्द्रः षण्मुखस्त्र्यक्ष: श्यामः शङ्खरथो भुजैः । मातुलिङ्गि-बाणि-खड्गि-मुंगरि-pAzyabhIpa~daiH // 97 / / दक्षिणैः षड्भिरन्यैश्च नकुलीष्वासि-चर्मिभिः । शूलाङ्कुशाक्षसूत्रीक्षैर्युक्तस्तत्तीर्थभूस्तथा ॥ 98 / / देवी च धारिणी नाम नीलाङ्गी कमलासना । मातुलिङ्गोत्पलधरदक्षिणोभयबाहुका ॥ 99 ॥ पद्माक्षसूत्रभृद् वामोभयबाहुररप्रभोः । सन्निधिस्थे सदाऽभूतामुभे shaasndevte॥100|| ताभ्यामधिष्ठिताभ्यो भगवान् विहरन् महीम् । अन्येद्युः समवासार्षीत् पद्मिनीखण्डपत्तने ॥ 101 ॥ तत्राऽपि देशनां कृत्वा विरते सत्यरे प्रभौ । स्वामीव विदधे कुम्भो देशनां संशयच्छेइदम् ॥ 102 ॥ पातत्रैको वामनोऽभ्येत्य धर्मं श्रोतुमुपाविशत् । श्रेष्ठी सागरदत्तोऽथ कुम्भं नत्वैवमब्रवीत् ॥ 103 / / भवप्रकृत्या भगवन्! दु:खिनो भविनोऽखिला: / विशेषदुःखितश्चाऽस्मि सुखलेशोऽपि नाऽस्ति यत् ॥ 104 ॥ भार्यायां जिनमत्यां मे नामत: प्रियदर्शना । उत्पन्ना दुहिता रूपाधरीकृतसुराङ्गना ॥ 105 ॥ प्राप चाऽनन्यसामान्यं सा कलास्वतिकौशलम् । द्वितीयं च वयो रूप-वैदग्ध्य-श्रीविशेषकम् । / 106 / / अनुरूपं वरं तस्या अपश्यन् दुःखितोऽभवम् । उक्तोऽस्मि जिनमत्या च चिन्तामाप्तोऽसि नाथ! किम् ? ॥ 107 / / अनुरूपं त्वदुहितुर्वरमन्वेषयन्नपि । न प्राप्नोमि क्वचिदपि तेन ताम्यामि सुन्दरि! ॥ 108 ॥ इत्युक्तं जिनमत्याऽपि श्रेष्ठिन्! श्रेष्ठस्त्वया वरः । ग्राह्यः स कोऽपि येन स्यान्नाऽनुताप: प्रियाऽऽवयोः ॥ 109 / / अवोचमहमप्येवं प्रमाणं दैवमत्र हि। आत्मनीनो हि सर्वोऽपि स्तोकेच्छुः कोऽपि नात्मनः । / 110 ॥ इत्युक्त्वा विपणौ गच्छंस्ताम्रलिप्त्या: समागतम् । अद्राक्षमृषभदत्तं सार्थवाहं महर्द्धिकम् । / 111 ॥ साधर्मिकत्वात् सस्नेहा वाणिज्योदन्तगर्भिता: / अभूवन् पूर्वसुहृदेवाऽऽलापा: सह तेन मे ॥ 112 ॥ अन्यदा स ममाऽगारमागात् केनाऽपि हेतुना । ईक्षते स्म च सुचिरं मत्पुत्री प्रियदर्शनाम् । / 113 / / कस्य कन्येयमिति तु तेन पृष्टोऽहमब्रुवम् । ममेयं हेतुना केन सुचिरं वीक्ष्यते त्वया ? ॥ 114 ॥ आह स्मर्षभदत्तोऽपि वीर्भ्द्रोऽभिधान्त्ः। सम्प्राप्तयौवन: श्रेष्ठिन्नस्ति मे तनयो नयी ॥ 115 / / स रूपेणाऽतिकन्दपोऽतिकविः kaavyshktitH। अतिवाचस्पतिर्वाचा विज्ञानेनाऽतिवर्धकिः । / 117॥ अतिहहश्च गीतेन वीणाया चाऽतितुम्बरुः । नाट्येषु चाऽतिभरतो विनोदेष्वतिनारदः ॥ 118 ॥ 1. तद्रूपेण । / 2. चौरैः॥ 3. निर्दया । / 4. सेनाः । / 5. मुमुक्षुभिः । / 6. अतिसङ्कीर्णो maargH॥7. अप्र्मादैः॥8. प्राव्रजन् जना: मु.प्रभृतिषु । / 9. 0र्देशनया तया खंता. ॥ 10. विसर्जितवान् । / 11. द्वितीयायाम् हे. ला.॥12. समापयत् ॥ 13. स्थानम् । / 14. त्रिनेत्रः । / 15. शिखिरथो मु. हे. विना । / 16. मातुलिङ्गमस्याऽस्तीत्येवं सर्वत्रास्त्यर्थे इन् । / 17. अभयप्रदैः । / 18. नकुलवत्-इष्वासवत्-चर्मवत् । / 19. फलकवद्भिः । / 20.0सूत्राहवै0 खंता. पाता. ॥ 21. अधिष्ठितं अभ्यर्ण-समीपं यस्य सः । / 22.0च्छिदाम् मु.प्र्.॥23. संसारस्वभावेन । / 24. जीवाः । / 25. उत्पेदे हे. ॥ 26. यौवनाख्यम् ॥ 27. रूपचातुर्यशोभाविशेषकम् ॥ 28. खिन्नो भवामि । / 29. इत्यूचे हे.॥ 30. आत्मने हित आत्मनीन:, आत्महितेच्छुरित्यर्थः । / 31. विपणि: पण्यवीथिका 'bajAra'iti ॥ 32. पूर्वमित्रेण सह यथाऽऽलापा भवन्ति त्थेत्य्र्थ्ः॥33.iikssaanyckre he.||34.kndpN-काम्म्तिक्रान्त्ः॥ 35. कविं शुक्राचार्यमतिक्रान्तः । / 36. वाचस्पतिमतिक्रान्त: / / 37. वर्धकिरत्नमतिक्रान्तः । / 38. हूहू:-गन्धर्वविशेषः । / 39. तुम्बरु:-देवगायकः ॥ Page #96 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । कामरूप: सुर इव गुटिकादिप्रयोगतः । किं चाऽन्यत् ? सा कला नाऽस्ति यां 'स्रष्टेव न वेत्ति सः ॥ 118 ॥ कन्यां तस्याऽनुरूपां तु नाऽपश्यं क्वचिदप्यहम् । इयं तु कन्यका दृष्टा चिरात् तदुचिता मया ॥ 119 ॥ मैयाऽप्युक्तं ममाऽप्येषा कलाकौशलशलिनी । अनुरूपवरार्थेऽस्याश्चिरं ग्रस्तोऽस्मि चिन्तया ॥ 120 ॥ दैवानुकूल्यात् तदयं सङ्गमः साधुरावयोः । चिराद् वधू-वरत्वेन घटेतां तनयौ द्वयोः ॥ 121 ॥ अनुरूपस्नुषालाभाद् गत्वा हृष्टो निजां पुरीम् । स प्राहिणोद् वीरभद्रं महत्या जैन्ययात्रया ॥ 122 ॥ वीरभद्रं वरं प्रेक्ष्याऽमन्दमानन्दमासदम् । तत्पित्राख्याततद्रूप- गुणसंवाददर्शनात् ॥ 123 ॥ शुभे दिने पैर्यणैषीत् कन्यां मे प्रियदर्शनाम् । वीरभद्रः कुलस्त्रैणभद्रमङ्गलपूर्वकम् । / 124 ॥ कत्यप्यहानि स स्थित्वा सदारः स्वां पुरीं ययौ । तिष्ठन्ति न चिरं जातु मानिनः श्वशुरौकसि ॥ 125 ॥ अश्रौषं चाऽन्यदा वीरभद्रो यामे निशान्तिमे । मुक्त्वा मे तनयां सुप्तामेकाकी क्वचिदप्यगात् ॥ 126 ॥ आनैषीत् tatpra'vRttiM च वामनः कोऽपि सम्प्रति । परं न व्यक्तमाख्याति स्फुटमाख्याहि तत्प्रभो! ॥ 127 ॥ इति सागरदत्तेन विज्ञप्तो भगवानपि । कुम्भो गणधर श्रेष्ठो जगादैवं कृपानिधिः ॥ 128 ॥ 1 1 "तस्यां निशायां जामाता स तंवैवमचिन्तयत् । कलानां पारदृश्वाऽस्मि मन्त्राः सिद्धाश्च भूरिशः ॥ 129 ॥ ज्ञाताश्च दिव्यगुटिकाप्रयोगा विस्मयास्पदम् । विज्ञानेषु च सर्वेषु भृशं प्राप्तं च पौटवम् ॥ 130 ॥ सर्वं निरर्थकं तच्च मनागप्यप्रकाशनात् । नियन्त्रितोऽस्मि यदिह गुरुसान्निध्यलज्जया ॥ 131 ॥ कूपमण्डूकवत् तिष्ठन्नहो! कापुरुषोऽस्म्यहम् । प्रकाशयामि तद्गत्वाऽन्यदेशेषु निजान् गुणान् ॥ 132 ॥ विचिन्त्येति समुत्थाय भूयोऽप्येवमचिन्तयत् । प्रिया कृतकसुप्ता चेंद्रतेर्विघ्नाय तद्भवेत् ॥ 133 ॥ तत: क्रीडाकृते तां स समुदस्थापयत् प्रियाम् । साऽप्युवाच शिरोऽर्तिर्मे किं कदर्थयसि प्रिय ! ? ॥ 134 ॥ शिरोऽर्तिः कस्य दोषेण तवेति तेंदुदीरिता । त्वद्दोषेणेति साऽवादीत् कीदृशेनेति सोऽवदत् ॥ 135 / / साऽप्यूचे समयेऽत्राऽपि यत्ते वैदग्ध्यवागियम् । सोऽवोचन् मा कुपः कान्ते! करिष्ये नेदृशं पुनः ॥ 136 ॥ तां साभिप्रायमित्युक्त्वा रमयामास सोऽधिकम् । साऽप्यस्वाप्सीद् रतिश्रान्ता तां वक्रोक्तिमजानती ॥ 137 ॥ सत्यसुप्तेति तां मुक्त्वा हइंढामुक्तान्तरीयकः । वीरवद् वीरभद्रोऽथ निर्जगाम निजाद् गृहात् ॥ 138 ॥ स्वं श्यामवर्णं गुटिकाप्रयोगेण चकार सः । याति वैंर्णपरावृत्त्या रूपं काव्यवदन्यताम् ॥ 139 ॥ कलाकलाप-विज्ञानातिशयं दर्शयश्च सः । विद्याधर इवाऽभ्राम्यत् स्वैरं ग्राम - पुरादिषु ॥ 140 ॥ साऽऽपृच्छ्य श्वसुरौ तातगृहेऽगात् प्रियदर्शना । विना पतिं कुलस्त्रीणां वासो ह्यन्यत्र नोचितः ॥ 141 ॥ ॥एकदा सिंहलद्वीपे रैत्नाकरनृपास्थितम् । पुरं रत्नपुरं नाम वीरभद्रो ययावटन् ॥ 142 ॥ स हट्टे श्रेष्ठिशङ्खस्य शृङ्खोज्ज्वलगुणश्रियः । न्यषीदत् तेन पृष्टश्च कुतो भद्र! त्वमागमः ? ॥ 143 ॥ बभाषे वीरभद्रोऽपि ताम्रलिप्त्याः स्ववेश्मतः । रुषित्वा निःसृतो भ्राम्यन्निह ताताऽहमागमम् ॥ 144 ॥ शङ्खश्रेष्ठ्यप्यभाषिष्ट न सुष्ठु भवता कृता । कुमार! सुकुमारेण विदेशगतिरीदृशी । / 145 / / कर्मेदं वक्रमपि ते दैवेन सरलीकृतम् । अक्षताङ्गो यदत्राऽऽगास्त्वं वत्स! मम सन्निधौ ॥ 146 ॥ इत्युक्त्वा तं गृहे नीत्वा शङ्खश्रेष्ठी स्वपुत्रवत् । स्नपयित्वा भोजयित्वा सस्नेहमिदमभ्यधात् ॥ 147 ॥ ममाऽनुत्पन्नपुत्रस्य पुत्र! पुत्रस्त्वमेव हि । स्वामी भूत्वा मद्विभवमुपभुङ्क्ष्व च देहि च ॥ 148 ॥ कुरुष्व मैंदृशोः प्रीतिं विलसन्नमरैर्द्धिकः । धनं हि सुलभं वत्स! तद्भोक्ता दुर्लभः सुतः ॥ 149 ॥ I 1. ब्रह्मेव ॥ 2. मयाऽप्यूचे हे ॥ 3. स्नुषा-पुत्रवधूः ॥ 4. भाषायां 'जान' / / 5. चोपयेमे हे. / / 6. कुलस्त्रीणां भद्रमङ्गल (गीत) पूर्वकम् । / 7. पत्नीसहितः । / 8. स हे. खंता.मु. / / 9. प्रवृत्ति: - वृत्तान्तः ॥ 10. तथैवमचि0 हे. ॥ / 11. पारगामी ॥ / 12. चातुर्यम् ॥ 13. तत्तु खंता. मु. ॥ / 14. कुपुरुषः ॥ 15. समुत्थाप्य मु. / / 16. कृत्रिमतया सुप्ता ॥ 17. चेद्गतिर्वि0 ला. हे ॥ 18. उत्थापितवान् ॥ 19. तेन प्रेरिता । / 20. दृढं आमुक्तं बद्धमान्तरीयं adhoM'zukaM वस्त्रं येन सः । / 21. काव्यपक्षे वर्णानामकारादीनां परावर्तनेन अन्यार्थतां प्राप्नोति ॥ 22. दर्शयन्नसौ है. ॥ 23. रत्नाकरनाम्ना नृपेणाऽऽश्रितम् ॥ 24. शङ्ख इवोज्ज्वला गुणाः श्रीश्च यस्य सः ॥ 25. दानं देहि ॥ 26. मन्नेत्रयोः ॥ 27. विलसन्नसमर्द्धिक: हे. पा. ला. ॥ 28. अमरस्येव ऋद्धिर्यस्य सः ॥ For Private Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ 80 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व आश्रयन् 'प्रश्रयं वीरभद्रोऽप्येवमवोचत । निष्क्रान्तोऽपि पितुर्गेहात् पितुर्गेहेऽहमागमम् ॥ 150 ॥ तवाऽऽज्ञावशवर्त्यस्मि शिष्योऽस्मि तव सर्वदा । औरसो हि पापपुत्रो धर्मपुत्रोऽस्म्यहं पुनः ॥ 151 / / तत: स सुखमेवाऽस्थाच्छङ्खस्य श्रेष्ठिनो गृहे। पौरान विस्मापयन्नावि:कलाविज्ञानकौशलैः ॥ 152 / / पतत्र रत्नाकरनृपस्याऽऽसीद्विश्वकसुन्दरी । अनङ्गसुन्दरी नाम पुरुषद्वेषिणी सुता ॥ 153 / / तस्या: पार्श्व प्रतिदिनं श्रेष्ठिशवसुता य्यौ। नामतो विनयवती विनयैकनिकेतनम् ॥ 154 / / स्वस:! क्व यासीति पृष्टा वीरभद्रेण साऽन्यदा । भ्रातृस्नेहाद् विनयवत्याचचक्षे यथातथम् ॥ 155 / / सा सखी ते विनोदै: कैः कालं गमयति स्वस:! ? / इत्युक्ता वीरभद्रेण वीणाद्यैरिति साऽवदत् ॥ 156 ॥ तायास्याम्यहमपीत्युक्ता तेन तु साऽवदत् । न पुंसो बालकस्याऽपि प्रवेशस्तत्र ते कुत: ? ॥ 157 / / विधास्यामि वधरूपं सम्यगित्यभिधाय सः । तत्सम्मतो नट इव सद्य: स्त्रीवेषमोददे ॥ 158 ॥ सोऽगात् तया समं तत्र सखि! केयं त्वया सह ? / पृष्टेत्यनङ्गसुन्दर्या मत्स्वसेति जगाद सा॥159॥ तदा चाऽनङ्गसुन्दर्या सुन्दरैर्वर्णकैर्नवै: / फलके लिखितुं हंसी विरहार्मोपचक्रमे ॥ 160 ॥ तां वीरभद्र इत्यूचे त्वया विरहपीडिता । इयं लिखितुमारेभे परं दृष्ट्यादि नेदृशम् ॥ 161 ॥ तर्हि त्वमालिखेत्युक्त्वा फलकं वर्णकैः सह । अनङ्गसुन्दरी वीरभद्रायाऽर्पयति स्म सा ॥ 162 ॥ लिखित्वा तादृशीं हंसी वीरभद्रोऽपि तत्क्षणम् । तस्यै समर्पयामास सा निरूप्यैवमब्रवीत् ॥ 163 ॥ अहो! आलेख्यनैपुण्यमन्तर्भावप्रकाशकम् । तथाहि दृष्टिरेतस्या बाष्पाम्बुकणवर्षिणी ॥ 164 / / प्रम्लानं वदनं चञ्चूः श्लथोपात्तमृणालिका । ग्रीवा च शिथिला पक्षावुफ्तनासहाविमौ ॥ 165 ॥ शून्यं चेदमवस्थानभवस्थां विरहाकुलाम् । आख्याति व्यक्तमेतस्या अनाख्यातामपि स्वयम् ॥ 166 / / कलाविदीदृशी कस्मादियत्कालं सखि! त्वया । नाऽऽनीतेयं गृहे क्षिप्त्वा रहस्यमिव किं धृता ? ॥167 / / वीरभद्रोऽप्युवाचैवं guruunnaambhishngkyaa| नाऽऽनीताऽहमिह स्वम्रा नाऽन्यत् किमपि कारणम् ॥ 168 / / अनङ्गसुन्दरीत्यूचेऽतः परं प्रत्यहं त्व्या। आगन्तव्यं सह स्वम्रा किं चाऽस्या नाम सुन्दरि! ? ॥ 169 ॥ वीरभद्रो झगित्यूचे नाम वीरमतीति मे । भूयोऽप्यूचे राजपुत्र्या वेत्स्यन्या अपि किं कला: ? ॥ 170 / / ऊचे विनयवत्यैवमचिराज्ज्ञास्यसि स्वयम् । न प्रत्यय: पराख्यातेष्वत्यद्भुतगुणेष्वपि ॥ 171 ॥ एवमस्त्वित्युदित्वाऽय मुदिताऽन्न्ग्ग्सुन्द्री। सत्कृत्य विनयवतीं विससर्ज तदन्विताम् । / 172 ॥ वीरभद्रो वधूवेषं गृहे मुक्त्वा ययौ पुन: / आपणे श्रेष्ठिन: पार्श्वे पितृभक्तिनियन्त्रितः ॥ 173 / / श्रेष्ठी तमूचे सस्नेहं वत्स! क्वाऽऽस्था इयच्चिरम् ? / इह त्वां पृच्छतां नृणां निर्विण्णोऽस्म्युत्तरं ददत् । / 174 / / बभाषे वीरभद्रोऽपि तातोद्याने गतोऽस्म्यहम् । श्रेष्ठ्यप्यभाषतैवं च यद्येवं शोभनं कृतम् ॥ 175 / / तथैवाऽह्रि द्वितीयेऽपि तत्र सोऽगात् कलानिधिः । अनङ्गसुन्दरी वीणां वादयन्तीं ददर्श c॥176॥ इत्यूचे वीरभद्रस्तां तन्त्रीरेषा न सुस्वरा । मनुष्यवालोऽमुष्यां यदर्नुस्यूतोऽस्ति सुन्दरि! ॥ 177 / / कथं नु ज्ञायत ? इति तयोक्तः सोऽब्रवीदिदम् । ज्ञायते त्वदुपक्रान्तरागनिर्वाहदर्शनात् ॥ 178 / / ततश्च साऽर्पयामास वीरभद्रस्य वल्लकीम् । तद्विदुत्कीलयामास तत्तन्त्रीं सोऽपि तत्क्षणात् ॥ 179 / / मनुष्यवालं तन्मध्यात् स शल्यं हृद्यादिव्। आकृष्य दर्शयामास तस्या विस्मयमादधत् । / 180 / / तत्तन्त्री संज्जयित्वा स भूयो दण्डे निबध्य च । वादयामास तां वीणां प्रावीण्यजिततुम्बरुः ॥ 181 / / स्वरानुत्पादयामास सारण्या सुस्फुटश्रुतीन् । तानांश्च कूटतानांश्च व्य्क्त्व्य्न्य्ज्ञ्धातुकान्॥182॥ 1. प्रणयम् ॥ 2. स्वपुत्रः । / 3. आवि: प्रकटं यथा स्यात् त्था॥4. तया smmtH॥5.0maaddau ख्ण्ता.॥ 6. वर्णकै:वर्ण: (रंगो व्द्दे)॥7. citrkaushlym|| 8. र्भावप्रकाशनम् ला. ॥ 9. बाष्पाचकण0 हे. ॥ 10. मृणालिका-कमलदण्डः, शिथिलं उपात्ता-गृहीता मृणालिका यया सा । / 11. उड्डयनेऽक्षमौ ॥ 12.श्रमितः ॥ 13. तन्त्र्येषा सुस्वरा न हि हे. ॥ 14. संलग्नः ॥ 15. त्वया आरब्धस्य रागस्य निर्वाहदर्शनात् ॥ 16. वीणाम् । / 17. वोटितवान् ॥ 18. विस्माययन् मन: हे. ॥ 19. सज्जयित्वाऽथ मु.॥ Page #98 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । वाद्यप्रकारमाश्रित्य सकलं निष्कलं च सः । रागं प्रपञ्चयामास विपञ्च्यां' श्रवणामृतम् ॥ 183 ॥ साऽनङ्गसुन्दरी सा च पर्षदुत्कर्षहर्षभाक् । आलेख्यलिखितेवाऽस्थाद् गीतहार्या मृगा अपि ॥ 184 ॥ तद्वीणागीतमाकर्ण्य दध्यौ सा राजकन्यका । ईदृशं गुणवत् पात्रं देवानामपि दुर्लभम् ॥ 185 ॥ निरर्थकं किं च मम जन्माऽपि ह्यनया विना । शोभते पुष्पदाम्नैव प्रतिमा सकलाऽपि हि । / 186 | तस्या अवसरप्राप्तमन्यास्वपि कलासु सः । प्रावीण्यं दर्शयामास तन्मनोवित्ततस्करः ॥187॥ वीरभद्रः स्वानुरक्तां विज्ञायाऽनङ्गसुन्दरीम् । अन्यदा श्रेष्ठिनं शङ्खं रहस्येवमवोचत ॥ 188 ॥ पृष्ठतो विनयवत्यास्तात ! प्रत्यहमप्यहम् । गच्छाम्यनङ्गसुन्दर्याः पार्श्वे युवतिवेषभृत् ॥ 189 ॥ तद्युष्माभिर्न भेतव्यं करिष्येऽहं यथा तथा । न कोऽप्यनर्थो भावी वो भावि प्रत्युत गौरवम् ॥ 190 ॥ मह्यं दातुं निजां कन्यां चेद्वः प्रार्थयते नृपः । तदादौ नाऽनुमन्तव्यं मान्यमत्याग्रहे सति ॥ 199 ॥ श्रेष्ठ्यपि व्याजहारैवं त्वं वेत्स्यभ्यधिको धिया । एकं तु ब्रूमहे वत्स! कार्यं कुशलमात्मनः ॥ 192 ॥ वीरभद्रः प्रत्युवाच विमनास्तात! मा स्म भूः । पश्याऽचिराच्छुभोदकं स्वसूनोः कर्म शोभनम् ॥ 193 ॥ वत्स!वेत्सि त्वमित्युक्त्वा स श्रेष्ठी मौनमाश्रयत् । रत्नाकरर्नृपास्थाने वार्तेति च तदाऽभवत् ॥ 194 ॥ "ताम्रलिप्त्याः कश्चिदागाच्छङ्खश्रेष्ठिगृहे युवा । पुरे कलाभिश्चित्राभिरचित्रीयत सोऽन्वहम् ॥ 195 ॥ तस्य वैदेशिकत्वाच्च ज्ञातिर्विज्ञायते न हि । महाकुलोत्पन्न इति व्याचष्टे तु तदाकृतिः ॥ 196 ॥ अथेत्थं नृपतिर्दध्यौ युवाऽयं रूपमन्मथः । सदाचारः सदाकार: कलारत्नाकरः सुधीः ॥ 197 ॥ अनुरूपो मद्दुहित्रे यद्ययं रोचते वरः । न ह्यवद्यं तदा धातुर्युक्तसम्बन्धकारिणः । / 198 / / 'वीरभद्रस्तदाऽवोचद् विजनेऽनङ्गसुन्दरीम् । इयत्यामपि सामग्र्यां किं भोगविमुखा सखि ! ? ॥ 199 ॥ अनङ्गसुन्दरीत्यूचे भोगाः कस्य न वल्लभाः ? / वल्लभो दुर्लभः किन्तु स्वानुरूप: कुलोद्भवः ॥ 200 ॥ वरं मणिः केवलैव न तु काचाङ्गुलीयगा । वरं सैरिज्जलरिक्ता न तु यादः समाकुला ॥ 201 ॥ शून्यैव वरं शाला न तु तस्करपूरिता । अद्रुमैव वरं वाटी विषद्रुममयी न तु ॥ 202 ॥ अनुदूढा वरं नारी रूपयौवनवत्यपि । निष्केलेनाऽकुलीनेन न तु पत्या विडम्बिता ॥ 203 ॥ tribhirvishesskm| न हीयत्कालमद्राक्षमनुरूपं वरं सखि ! / वरमल्पगुणं वृत्वा कथं स्यां हास्यभाजनम् ? ॥ 204 ॥ वीरभद्रोऽब्रवीदेवमनुरूपो वरो वरः । मम नास्तीति मा वादी' बहुरत्ना हि भूरियम् ॥ 205 ॥ अनुरूपं वरं किं तेऽद्यैव सम्पादयाम्यहम् ? / अरोचकिनि ! भोगास्ते रोचिष्यन्ते परं न हि ॥ 206 ॥ जगदेऽनङ्गसुन्दर्याऽप्येवमाशाप्रदानतः । किं कर्षयसि मे जिह्वामथ मिथ्या वदस्यदः ? ॥ 207 ॥ यद्यैमिथ्या दर्शय त्वमनुरूपं वरं ततः । कला -यौवन-रूपादि कृतार्थं मे यथा भवेत् ॥ 208 ॥ वीरभद्रस्तयेत्युक्तो निजरूपमदीदृशत् । साऽप्यूचे त्वदधीनाऽस्मि तर्ह्यहं त्वं पतिर्मम ॥ 209 ॥ अथ सोऽवोचदस्त्वेवं माऽपवादः स्म भूदिति । एष्याम्यतः परं नेह विज्ञप्यस्तत्त्वया नृपः ॥ 210 ॥ यथाऽयं श्रेष्ठिनं शङ्ख सोपैरोधं वदत्यदः । अनङ्गसुन्दरी वीरभद्राय प्रतिगृह्यताम् ॥ 211 ॥ आमित्युक्ते तया वीरभद्रो निजगृहं ययौ । आहूय जननीं सद्यः साऽपि चैवमवोचत ॥ 212 ॥ [अनुरूपवराभावात् पित्रोः खेदाय केवलम् । अभूवमहमम्बेयत्कालं शल्यमिवोरसि ॥ 213 ॥ कला-रूपादिभिः स्वस्याऽनुरूपोऽस्ति निरूपितः । वीरभद्राभिधः शङ्खश्रेष्ठिसूनुर्मया वरः ॥ 214 ॥ अद्यैव देहि मां तस्मै ततो विज्ञप्यतां स्वयम् । तइंत् तातः श्रेष्ठिनं शङ्ख मदर्थेऽर्थयते यथा । / 215 / / 1. वीणायाम् । / 2. चित्रस्था इव ॥ 3. चेद्वः सुतां ला. ॥ / 4. शुभपरिणामम् ॥ 5. कार्यम् । / 6. नृपसभायाम् ॥ 7. आश्चर्यमकरोत् ॥ 8. दोषः । / 9. ब्रह्मणः ॥ 10. काचस्याऽङ्गुलीये वर्तिनीति मणिविशेषणम् ॥ 11. सरित् रिक्तजला हे ॥ 12. जलजन्तुव्याप्ता ॥ 13. उपवनम् । / 14. अपरिणीता । / 15. कलारहितेन ॥ 16. वृत्ता ला. ॥ / 17. श्रेष्ठः ॥ 18. नाडवादी हे. ला. विना सर्वत्र ॥ 19. वसुन्धरा ला ॥ 20. हे अरुचिमति! 'अरोचक' रोगग्रस्ते ! ॥ 21. सत्यम् । / 22. नृपः ॥ 23. साग्रहम् ॥ 24. तं mu. ॥ 81 For Private Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ 82 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व इत्युक्त्वा मुदिता राज्ञी नृपं गत्वैवमभ्यधात् । दिष्ट्याऽद्य वर्धसे वत्सानुरूपवरलाभतः । / 216 ॥ स्वयं ह्यनङ्गसुन्दर्या स्वानुरूप: परीक्षितः । शङ्खश्रेष्ठिसुतो वीरभद्रो नाम वरो युवा ॥ 217 / / राजाऽप्यूचे चिन्तयतो ममेदमिति वादिनी। चिन्तामणिरिवाऽऽगास्त्वं कामधेनुरिवाऽथवा ॥ 218 ॥ स्थैर्य दाक्ष्यं च वत्साया अहो! व्र्प्रीक्स्स्न्ने। इयत्कालमपि स्थित्वा यद् ववे वर iidRshH॥219॥ सद्योऽप्याह्वायितो राज्ञा बह्वीश्वरवणिग्वृतः । शङ्खश्रेष्ठ्याययौ तत्र राजानं प्रणनाम च ॥ 220 ॥ ततश्च श्रेष्ठिनं शङ्खमित्यभाषिष्ट भूपति: / कोऽप्यायातस्ताम्रलिप्त्या युवाऽस्ति तव वेश्मनि ॥ 221 ॥ स श्रूयते च स्क्ल्क्लाज्ल्धिपार्ग्ः। अद्वैतरूपसौन्दर्यो वो गुणगणेन च ॥ 222 ॥ शङ्खोऽप्युवाच देवैवं गुणान् वेत्ति जन: पुन: / राजाऽपि व्याजहाराऽथ स त्वदाज्ञावशे न वा ? ॥ 223 / / शङ्खश्रेष्ठ्यप्यभाषिष्ट स्वामिन्! किमिदमुच्यते ? / तस्यैव हि गुणक्रीतो वशवर्ती जनोऽखिलः ॥ 224 / / अभ्यधाद् भूपतिर्भूयस्तत्कृतेऽनङ्गसुन्दरी । अद्यैव गृह्यतां श्रेष्ठिश्चिराद्योगोऽस्तु योग्ययोः ॥ 225 / / श्रेष्ठ्यूचे त्वं हि न: स्वामी पाल्यास्तव वयं प्रजा: / सम्बन्धश्च सखित्वं च समयोरेव शोभते ॥ 226 / / राजाऽपीत्यादिशत् किं मां प्रत्यादिशसि भङ्गित: ? / कुर्वाज्ञां मे निर्विचारं गत्वा सज्जीभव द्रुतम् । / 227 / / आदृत्य शङ्खो राजाज्ञामुपेत्य च निजे गृहे । आचख्यौ वीरभद्राय तत्सर्वं राजशासनम् । / 228 ॥ अनङ्गसुन्दरी-वीरभद्रयोर्ववृते तत: / महाविभूत्या वीवाह: शुभे लग्ने शुभे दिने । / 229 ॥ परस्परं तयो प्रीतिरवर्धत दिने दिने । सा स्यात् स्वयंवरवधू-वरयोर्तुत्तरोत्तरा ॥ 230 ॥ जैनं धर्मं दिशन् वीरभद्रस्तां श्राविकां व्यधात् । आस्तामत्र सतां सङ्ग: परलोकेऽपि शर्मणे ॥ 231 ॥ पटेऽर्हत्प्रतिमां सङ्घ चतुर्विधमपि स्वयम् । स लिखित्वाऽऽपर्यत् तस्यै सम्यगज्ञापयच्च ताम् ॥ 232 ॥ वीरभद्रोऽन्यदा दध्यौ मयि स्निग्धेय्मीक्स्स्य्ते। स्त्रीणां प्रकृतिलोलानां परं स्थैर्ये न निश्चयः ॥ 233 / / भवत्वाशयमेतस्या ज्ञास्यामीति विमृश्य स: / वैदग्ध्यसुन्दरोऽऽनङ्गसुन्दरीमित्यभाषत । / 234 ॥ त्वत्त: प्रियतमे! किञ्चिदन्यत् प्रियतमं न मे । स्वदेशगमनायाऽहं त्वामापृच्छे तथाऽपि हि॥235॥ यतश्चिरं मत्पितरौ मद्वियोगकदर्थितौ । अतीव दुःखमासाते तद्गत्वाऽऽश्वासयामि तौ॥236॥ इहैव तिष्ठेः सुभ्र! त्वं भूयोऽप्येष्याम्यहं द्रुतम् । न खलु त्वां विनाऽन्यत्राऽहमपि स्थातुमीश्वरः ॥ 237 / / साऽप्युवाच म्लानमुखी त्वयेदं साधु जल्पितम् । यत्राऽऽकर्णितमात्रेऽपि यियासन्तीव मेऽसवः ॥ 238 / / ज्ञातं कठिनचित्तोऽसि य एवं वक्तुमीश्वरः । त्वादृशी यद्यहमपि तदा स्यां श्रोतुमीश्वरा ॥ 239 ॥ वीरभद्रस्तयेत्युक्तोऽब्रवीन्मा स्म कुप: प्रिये! / सहैव नयनोपायश्चिन्तितोऽयं मया तव ॥ 240 / / आपप्रच्छे सनिर्बन्धं वीरभद्रस्ततो नृपम् । सहैवाऽऽनङ्गसुन्दर्या स्वदेशगमनं प्रति ॥ 241 / / कथञ्चिद् व्यसृजद् राजा वीरभद्रं प्रियान्वितम् । पुत्री-जामातृविरहः प्रायः कस्य न दुःसह: ? ॥ 242 ॥ पोतारूढौ ततस्तौ तु celaturjalavama'nA / गति: साहसिकानां हि समा स्थल-जलाध्वनोः ॥ 243 ॥ पत्रीव कार्मुकोन्मुक्तो नीडोत्थित इवाऽण्डज: / प्रससार तत: पोतोऽर्नुकूलमरुदीरितः ॥ 244 / / कियन्तमपि चाऽध्वानं स पोतो यावदभ्यगात् । तावद्ववौ महावायु: कल्पान्तानिलसन्निभः ॥ 245 ॥ कल्पान्त इव पाथोधिरुद्भमन्नतिभीषण: / पोतमुच्छालयामास तृणपूलमिव द्विपः ॥ 246 ॥ मुहुरुच्छाल्यमानः सन् भ्रामं भ्रामं त्रिवासरीम् । ग्रीवोपरि परिभ्रष्टाण्डजाण्डमिव चाऽस्फुटत् । / 247 ॥ पोते स्फटितमात्रेऽपि स्म्प्रापाऽन्न्ग्ग्स्न्द्री। एकं तदीयफलकं मत्यर्नाऽत्रटितायुषः ॥ 248 / / 1.0मणिरिवासि त्वं ला. ॥ 2. bhubhiriishvraiH-स्मृद्धैर्व्न्निग्भिर्वृत्ः॥3. व्च्न्र्च्न्या॥4. अन्ग्गीकृत्य्॥5. विवाह: मु.॥6.प्रीतिः । / 7. बोधयामास । / 8. वैदग्ध्यं-पाण्डित्यं तेन सुन्द्र्ः॥9. यातुमिच्छन्ति ॥ 10. प्राणाः ॥ 11. बाण इव ॥ 12. पक्षी । / 13. अनुकूलवायुप्रेरितः ॥ 14. त्रयाणां वासराणां दिनानां समाहारस्ताम् । / 15. दृषदुपरि । / 16. परिभ्रष्टं यदण्डजस्य-पक्षिणोऽण्डं tdiv॥ Page #100 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । उल्लाल्यमाना कल्लोलैर्हंसीवाऽनङ्गसुन्दरी । प्रपेदे पञ्चरात्रेण तटमेकं वनाकुलम् ॥ 249 ॥ स्वबान्धववियोगेन विदेशगमनेन च । प्रियस्य विप्रयोगेण भङ्गेन वहनस्य च ॥ 250 ॥ धनक्षयेण कल्लोलास्फालनेन क्षुधाऽपि च । तृषा च विधुरा वारिमानुषीव जलाद्बहिः । / 251 ॥ अपसज्ञेव पतिता निसर्गकरुणाजुषा । सा तापसकुमारेण ददृशेऽत्यार्द्रया दृशा ॥ 252 ॥ tribhirvishesskm|| तामुत्थाप्याऽऽश्रमपदे सोऽनैषीद्भगिनीमिव । विश्रब्धा पुत्रि ! तिष्ठेहेत्यूचे कुलपतिश्च ताम् ॥ 253 ॥ पाल्यमाना तापसीभिर्दिनैः कतिपयैरपि । समजायत सा स्वस्था स्थिता पितुरिवौकसि ॥ 254 ॥ तस्याः कुलपती रूपातिशयादित्यचिन्तयत् । अत्रस्थेयं तापसानां स्यात् समाधिच्छिदे ध्रुवम् ॥ 255 ॥ ततस्तापसवृद्धस्तामित्यूचेऽनङ्गसुन्दरीम् । इतोऽस्त्यदूरतो वत्से ! पद्मिनीखण्ड पत्तनम् ॥ 256 ॥ वसन्ति सन्तः प्रायेण जनास्तत्र महाधनाः । भवत्यास्तत्र तिष्ठन्त्याः स्वास्थ्यमुत्पत्स्यतेतमाम् ॥ 257 ॥ अवश्यं तत्र भावी ते भर्त्रा च सह सङ्गमः । तत् तत्र गच्छ वत्से ! त्वं जैरद्भिस्तापसैः समम् ॥ 258 ॥ इत्याज्ञया कुलपते: सा जरत्तापसैर्वृता । हंसीव पद्मिनीखण्डं पद्मिनीखण्डमभ्यगात् ॥ 259 ॥ पुरे प्रवेशो नाऽस्माकमर्ह इत्यभिधाय ताम् । पुराद्बहिरपि त्यक्त्वा जग्मुर्व्यावृत्त्य तापसाः ॥ 260 ॥ विदधाना दिवं दृष्टिपातैः सकुमुदामिव । वीक्षमाणा दिशो यूथपरिभ्रष्टैणिकेव सा ॥ 261 / / कायचिन्तार्थमायान्तीं व्रतिनीभिः समावृताम् । गणिनीं सुव्रतानाम्नीं ददर्शाऽम्बां निजामिव ॥ 262 ॥ युग्मम् ॥ सस्मार च यदेतास्ता: पत्या मे निजपाणिना । अनवद्या जगद्वन्द्या लिखित्वा दर्शिताः पटे ॥ 263 ॥ इति संस्मृत्य सा पूर्वाभ्यस्तेन विधिना द्रुतम् । उपेत्य सुव्रतापादान् ववन्दे व्रतिनीश्च ताः ॥ 264 ॥ सिंहलद्वीप चैत्यानि मातर्वन्दस्व मदिरा । रचिताञ्जलिरित्यूचे सुव्रतां तां महाव्रताम् ॥ 265 ॥ सुव्रताऽप्यभ्यधत्तैवं सिंहलादागताऽसि किम् ? / कथमेकाकिनी ? नैषा ह्याकृतिर्निष्परिच्छदा ॥ 266 ॥ सर्वं सुस्था कथयिष्याम्येवमुक्ता तया सह । सुव्रतागणिनी शीघ्रं जगाम स्वं प्रतिश्रयम् ॥ 267 ॥ वन्दमाना साऽथ साध्वीरसाधारणभक्तितः । प्रियदर्शनया तत्र दृष्टा च सुतया तव ॥ 268 ॥ पृष्टा च सा सुव्रतया प्रियदर्शनयाऽपि च । सुव्रतादर्शनप्रान्तमाख्यद् वृत्तान्तमात्मनः ॥ 269 ॥ प्रियदर्शनया सोचे वीरभद्रस्य सुन्दरि ! / सर्वं कलादि सइंवादि वर्णेन स तु कीदृश: ? ॥ 270 ॥ तया चोक्ते श्याम इति जगाद प्रियदर्शना । विसंवदति मद्भर्तुरेको वर्णस्तु 'वैर्णिनि ! ॥ 271 ॥ गणिन्युवाच ते धर्मस्वसेयं प्रियदर्शना । वत्से ! सहाऽनया तिष्ठ धर्मानुष्ठानतत्परा ॥ 272 ॥ एवं सुव्रतया चोक्ता प्रियदर्शनयाऽपि च । दैर्शितात्यन्तवात्सल्याऽस्थात् तत्राऽनङ्गसुन्दरी ॥ 273 ॥ ॥ इतश्च वीरभद्रोऽपि भग्ने प्रवहणे तदा । एकस्मिन् फलके लग्नस्ताड्यमानो महोर्मिभिः ॥ 274 ॥ रतिवल्लभसज्ञेन विद्याधरवरेण सः । सप्तमे दिवसेऽदर्शि निन्ये वैताढ्यमूर्ध्नि च ॥ 275 ॥ स्ववल्लभाया मदनमञ्जुकायाश्च सोऽर्पितः । पुत्रत्वेन स्वयं तेनाऽपुत्रेण परया मुदा ॥ 276 ॥ ताभ्यां पृष्टश्च सोऽम्भोधिपातवृत्तान्तमादितः । आत्मनः सकलत्रस्य कथयित्वैवमब्रवीत् ॥ 277 ॥ अहं तात! त्वयाऽऽकृष्टो यैमास्यादिव सागरात् । कथं सा वर्ततेऽनङ्गसुन्दरीति न वेद्मि तु । / 278 / / आभोगिन्या विद्यया च ज्ञात्वाऽऽख्यद् रतिवल्लभः । वल्लभे भवतोऽनङ्गसुन्दरी - प्रियदर्शने ॥ 279 ॥ पत्तने पद्मिनीखण्डे सुव्रतायाः प्रतिश्रये । धर्मानुष्ठाननिरते भगिन्याविव तिष्ठतः ॥ 280 ॥ युग्मम् ॥ उभयोरपि पत्न्योस्तु तया कल्याणवार्तया । सर्वाङ्गीणं सिक्त इव सुधया श्वसिति स्म सः ॥ 289 ॥ 1. यानपात्रस्य । / 2. जलसुन्दरीव ॥ / 3. मूर्च्छिता । / 4. वृद्धैः ॥ 5. मृगीव ॥ 6. स्थण्डिलार्थम् ॥ 7. सुव्रतां नाम ला. हे. / / 8. निर्दोषा: / / 9. एषा परिवाररहिता न स्यादित्येवं तव आकृतिः सूचयति ॥ 10. उपाश्रयम् ॥ 11. सुव्रतादर्शनपर्यन्तम् । / 12. यथार्थम् । / 13. हे रूपवर्ति ! ॥ 14. दर्शनात्यन्त0 मु. / / 15. यममुखात् ॥ 83 For Private Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ 84 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व अब्धेरुत्तीर्णमात्रोऽपि गुटिकां श्यामकारिणीम् । सोऽपनीयाऽऽददे वर्णं सहजं गौरलक्षणम् ॥ 282 ॥ वज्रवेगवतीकुक्षिभवां दुहितरं निजाम् । रत्नप्रभाख्यां तेनोदवायद रतिवल्लभः ॥ 283 / / बुद्धदास इति नामाऽऽत्मीयं तत्र शशंस सः । समं च रत्नप्रभयाऽन्वभूद्वैषयिकं सुखम् । / 284 ॥ सम्भूय गच्छतो विद्याधरान सोऽन्येधुरैक्षत । क्वैते वेगेन गच्छन्तीत्यपृच्छच्च निजां प्रियाम् ॥ 285 / / आख्यद् रत्नप्रभाऽप्येवमत्राऽद्रौ शाश्वतार्हताम् । यात्रां का प्रयान्त्येते वेगाद्विद्याधरा: प्रिय! / / 286 / / एवमाकर्ण्य स श्राद्धो बुद्धदासाभिध: सुधी: / वैताढ्यशैलशिखरमारुरोह तया सह ॥ 287 / / ववन्दे तत्र चैत्यानि स भक्त्या शाश्वतार्हताम् । देवाग्रे गीत-नृत्तादि चक्रे रत्नप्रभाऽपि च ॥ 288 / / सोऽथाऽब्रवीदपूर्वोऽयं देवो मम यत: प्रिये! / सिंहलद्वीपवास्यस्मि बुद्धोऽस्मत्कुलदेवता । / 289 / / साऽप्यूचे नाथ! तेनैव हेतुना निगदस्यदः । अपूर्वो मम देवोऽयं देवदेवो ह्ययं प्रभुः । / 290 / / सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥ 291 ॥ देवा न बुद्ध-ब्रह्माद्याः संसारावर्तपातिनः । स्वस्य मोहादिपिशुनमक्षसूत्रादि बिभ्रतः ॥ 292 / / ततो विचित्रक्रीडाभि: क्रीडतोरन्वहं त्योः। कियानपि ययौ काल: रतिसागरमग्नयोः ॥ 293 ॥ पासोऽन्यदोचे निशाशेषे प्रिये! रत्नप्रभेऽचिरात् । दक्षिणे भरतार्धेऽद्य गच्छामः क्रीडितुं सुखम् । / 294 ॥ आमेत्युक्तवती सा च स च द्वावपि विद्यया । जग्मतुः पद्मिनीखण्डे सुव्रताया: प्रतिश्रयम् । / 295 ॥ स्थित्वा प्रतिश्रयद्वारे वीरभद्रो जगाद ताम् । आचम्य यावदायामि तिष्ठेस्तावदिहैव हि ॥ 296 / / इत्युक्त्वाऽल्पां भुवं गत्वा तद्रक्षणकृते पुनः । तस्थौ निलीय तत्रैव राजकीय इव स्पशः ॥ 297 / / साऽप्येकिका क्षणादूर्ध्वं चक्रवाकीव निस्स्प्रिया। तारं रोदितुमारेभे स्त्रीस्वभावोऽयमीदृशः ॥ 298 / / श्रुत्वा च करुणं शब्दं गणिनी करुणासरित् । स्वयमुद्घाटयामास.कपाटौ तां ददर्श च ॥ 299 / / इत्यभ्यधाच्च गणिनी वत्से! का त्वं ? कुतोऽभ्यगा: ? / कथमेकाकिनी चाऽसि ? कुतो हेतोश्च रोदिषि ? ॥ 300 ॥ नत्वा सोवाच वैताढ्यात् पत्या स्म्मिहाऽऽग्म्म्। आचान्त्यै सो गतोऽद्याऽपि चिरयत्येव मे प्तिः॥301॥ मुहूर्तमपि स स्थातुं सहते मां विना न हि । आशङ्के कारणं तेन सुमहन् मातरीतुरा ॥ 302 ॥ मन्मानसमवेतप्तेनकुलस्थितवत् तत: / अस्मि धारयितुं प्राणानपि सम्प्रत्यलं न हि ॥ 30 ॥ सानुकम्पं सुव्रतोचे मा स्म भैषी: पतिव्रते! / स्वस्था प्रतिश्रये तिष्ठ यावदायाति ते पतिः ॥ 304 ॥ गणिन्या बोधिता सैवं प्रविवेश प्रतिश्रयम् । जायां स्थाने गतां दृष्ट्वा वीरभद्रोऽप्यपासरत् ॥ 305 ॥ स्वेच्छावामनरूप: स क्रीडया पर्यटन् पुरे । मनो जहार पौराणां विचित्रा दर्शयन् कलाः ॥ 306 / / बसोऽथ राजानमीशानचन्द्रमप्यत्यरञ्जयत् । एकाऽपि हि हरेच्चित्तं किं पुन: सकला: कला: ? ॥307 / / साऽपि चाऽनङ्गसन्दर्या प्रियदर्शनयाऽपि च । रत्नप्रभैवं जगदे कीदृशः कश्च ते पति: ? ॥308 / / साऽऽख्यत् सिंहलवास्तव्यो गौरोऽखिलकलानिधिः । बुद्धदासाभिधानश्च भर्ता रूपस्मरो मम ॥ 309 / / प्रियदर्शनयाऽथोचे संवदत्येव मे प्तिः। न तु सिंहलवासित्वं बुद्धदासाभिधा न च ॥ 310 ॥ ऊचे चाऽनङ्गसुन्दर्या वर्ण: सिण्ह्ल्वासिता। बुद्धदासाभिधा चेति विसंर्वदति मत्पतेः ॥ 311 ॥ भगिन्य इव तिम्रोऽपि तप:स्वाध्यायतत्पराः । पुंवार्तामप्यकुर्वन्त्य: सन्ति तास्तत्प्रतिश्रये ॥ 312 ॥ तिम्रोऽपि प्रेयसीस्तत्र स मायावामनोऽन्वहम् । निरीक्षते मोदते च तासां शीलेन हओण्रिणा ॥ 313 ॥ नाअन्यदेशानचन्द्रस्य राज्ञः पर्षद्यभूत् कथा । पुरे यदस्मिन्नार्याया: सुव्रताया: प्रतिश्रये ॥ 314 ॥ 1. बुद्धिदास इति हे. ला. / / 2. तत्राऽऽशशंस मु.॥ 3. चैत्यान्त: मु. पा. खंता. विना । / 4. शाश्वतार्हत: मु. खंता. विना । / 5. मोहादिसूचकम् । / 6. जलपानं कृत्वा प्रक्षाल्य वा॥7. गूद्ध्च्र्ः॥ 8. एकैव एकिका ॥ 9. क्षणानन्तरम् । / 10. आच्म्नाय्॥11. विलम्ब करोति । / 12. चिन्तिता ॥ 13. अवतप्ते अत्युष्णे भाजने नकुलस्य स्थितं-स्थिति: इव । / 14. साऽऽख्यात् खंता. / / 15. रूपेण काम्देव्ः॥16. एतावद्भिन्नत्वमन्यत् सर्वं कलादिकं समानमित्यर्थः । / 17. मायया वामनरूपधर: इत्यर्थः । / 18. मनोहारिणा ॥ Page #102 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । रूपवत्यो युवतयस्तिस्रः सन्ति महात्मिका: / तस्यास्त्रीणीव रत्नानि 'धात्रीपावित्र्यकारणम् ॥ 315 ॥ युग्मम्] संतीमतल्लिकास्ताश्च सती: पथि कुलोचिते। न हि कश्चिदलम्भूष्णुरपि भाषयितुं पुमान् ॥ 316 ॥ स मायावामनोऽथोचे भाषयिष्याम्यहं क्रमात् । मम पश्यत सामर्थ्य कर्मण्यत्राऽपि दुष्करे ॥ 317 / / प्रधानै राजपुरुषैर्वृतः कतिपयैरपि । पौरैरन्वीयमानोऽगात् स गणिन्या: प्रतिश्रयम् ॥ 318 ॥ स्थित्वा प्रतिश्रयद्वारे सोऽशात् सहचरानिति । प्रष्टव्यं तत्र युष्माभिः कथां कथय कामपि ॥ 319 / / स विविक्तपरीवार: प्राविशत् तं प्रतिश्रयम् । ववन्दे सुव्रतामन्या वतिनीश्चाऽमलव्रताः ॥ 320 ॥ निर्गत्योपाविशद् द्वारमण्डपे कूटवामनः । तिम्रोऽप्येयुः सवतिन्यस्तास्तद्दर्शनकौतुकात् ॥ 321 ॥ अथोचे वामनो यावद् राज्ञोऽनवसरः किल । स्थास्यामस्तावदत्रैव विनोदाक्षिप्तचेतसः ॥ 322 ॥ स्माऽऽह राजपुमान् काञ्चित् कथां शंस सकौतुकाम् । किं कथां वृत्तकमथ वच्मीत्यूचे च वामनः ॥ 323 ॥ कथा-वृत्तकभेदं तु पृष्टः प्रोवाच वामनः । वृत्तकं स्यादनुभूतं प्राक्पुंसां चरितं क्था॥324॥ वृत्तकं कथ्यतां तीत्युक्ते वामनकोऽवदत् । अस्तीह भरते नाम्ना ताम्रलिप्ती महापुरी ॥ 325 / / तस्यामृषभदत्तोऽस्ति श्रेष्ठी श्रेष्ठतरो गुणैः । वाणिज्यया सोऽन्यदाऽगात् पद्मिनीखण्डपत्तनम् ॥ 326 ॥ तत्र सागरदत्तस्य कन्यका प्रियदर्शनाम् । दृष्ट्वोदवाहयत् स्वेन वीरभद्रेण सूनुना ॥ 327 ॥ सार्धं तया वीरभद्रोऽन्वभवैषयिकं स्ख्म्। निशीथेऽलीकसुप्तां ताम्द्स्थाप्य्द्न्य्दा॥328॥ मा कदर्थय मां जातशिरोऽतिमिति साऽव्द्त्। किंदोषेणेति तेनोक्ते त्वद्दोषेणेति साऽवदत् ॥ 329 ॥ स्वं दोषं तेन सा पृष्टा जगाद priydrshnaa। किमीशेऽपि समये विदग्धोक्तिस्तव प्रिय! ? ॥ 330 ॥ भूयो नैव करिष्यामीत्युक्त्वा सोऽरमयच्च ताम् । सद्भावसुप्तां मुक्त्वाऽथ विदेशं तत्पतिर्ययौ ॥ 331 / / आख्यायैवं वामनस्तु मम राजकुलेऽधुना । सेवाक्षणोऽतियातीति समुत्तस्थौ ससंभ्रमः ॥ 332 / / प्रियदर्शनयोत्तिष्ठन् स भूयोऽभाषि सादरम् । क्व गतो वीरभद्रोऽस्ति ? ब्रूहि वेत्स्येव वामन! ॥ 333 / / व्याहरद् वामनोऽप्येवं नाऽहं प्र्म्हेल्या। सहाऽऽलपामि स्वकुलकलङ्कचकित: सदा ॥ 334 / / साऽप्युवाच कुलाह~ हि तव शीलं किमुच्यते ? / दाक्षिण्याच्छंसतस्तद्धि कुलीनस्याऽऽदिमो गुणः ॥ 335 / / तर्हि श्व: शंसिताऽस्मीति गदित्वा वामनो य्यौ। स्वैराख्याते तदुदन्ते नरेन्द्रोऽपि विसिष्मिये ॥ 336 ॥ पाद्वितीयेऽह्नि तथैवाऽगात् स गणिन्या: प्रतिश्रयम् । अत्यादृतानां तासां च भूयोऽप्याख्यत् कथामिति ॥ 337 ॥ पुर्या निर्याय भूत्वा च कृष्णो गुटिकयाऽथ सः । पर्यटन विविधान् देशान् सिंहलद्वीपमासदत् ॥ 338 / / तत्र रत्नपुरे श्रेष्ठिशङ्खहट्टे निषेदिवान् । श्रेष्ठिना ज्ञातवृत्तान्तो निन्ये च निजवेश्मनि ॥ 339 / / पुत्रत्वेन प्रत्यपादि श्रेष्ठिश्रेष्ठेन तेन सः । सुखं चाऽस्थात् पुरे तत्र कलाभिः कृत्विस्म्य्ः॥340॥ समं विनयवत्या च श्रेष्ठिपुत्र्या जगाम स: / स्त्रीवेषोऽनङ्गसुन्दर्या राजपुत्र्या निकेतने ॥ 341 / / कलाभिर्हतचित्तां तां ज्ञापितात्मा क्रमेण स: / पितृदत्तामुपायंस्त चिरं भोगानभुङ्क्त च ॥ 342 / / तां गृहीत्वा गच्छतश्च ताम्रलिप्ती पुरीं प्रति । भग्नं प्रवहणं तस्य दैवौदाशेव वारिधौ ॥ 343 ॥ सम्प्रत्यहं व्रजिष्यामि राजसेवाक्षणो ह्ययम् । सेवकानां विना सेवां भज्यते खलु जीविका । / 344 / / ततश्चाऽनङ्गसुन्दर्या सोपरोधमभाणि स: / भद्र! क्व वीरभद्रोऽस्ति सोऽधुनाऽऽख्याहि सर्वथा ॥ 345 / / आख्याताऽस्मि श्व इत्युक्त्वा राजवेश्म जगाम स: / राज्ञे तमपि वृत्तान्तं शशंसू राजपूरुषाः ॥ 346 / / बातृतीयेऽप्यह्नि तत्रैत्य शशंसेति स वामनः । वीरभद्रस्तत्र दैवादेकं फलकमासदत् ॥ 347 ॥ 1. धात्री-पृथ्वी ॥ 2. पतिव्रतासु shresstthaaH॥ 3. व्र्त्मानाः॥ 4. उपादिशत् ॥ 5. अल्प्प्रिवार्ः॥ 6. ससाध्वीकास्तास्त0 हे. ॥ 7. यावद्राज्ञो नावसरं मु., यावद्राज्ञोऽनवसरं पाता.ला.हे.प्रभृतिषु । / 8. कस्य दोष: किंदोषस्तेन ॥ 9. परस्त्रिया; परमहिलया mu.॥10. kthytH||11. आप्तपुरुषैः ॥ 12. दैवादत्रैव पा. छा., दैवात्तत्रैव मु.प्रभृतिषु ॥ Page #103 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व ततो विद्याधरश्चाऽऽगानामतो रतिवल्लभः । तं ददर्श च निन्येऽथ वैताढ्याद्रौ स्ववेश्मनि ॥ 348 ॥ अब्धेरुद्वृत्तमात्रोऽपि गुटिकां श्यामिकाकरीम् । अपकृष्याऽभवद् गौरस्ताम्रलिप्त्यामिव स्थितः ॥ 349 / / स्वं च सिंहलवास्तव्यं बुद्धदासं च नामत: / पृष्टः शशंस स रतिवल्लभस्याऽतिवल्लभः ॥ 350 ॥ पुत्री रत्नप्रभाख्यां स तेनोक्त: परिणीतवान् । रमयंश्च सुखं तस्थौ विलासोपवनादिषु ॥ 351 / / तया सह क्रीडितुं च सोऽन्यदाऽत्र समाययौ । मुक्त्वेह तामाचमनव्याजाच्चाऽगमदन्यतः । / 352 / / यास्याम्यहमपीदानीमित्युक्त्वा स समुत्थितः । ऊचे च रत्नप्रभया बुद्धदास: क्व सोऽधुना ? ॥ 353 / / आख्यास्याम्यपरं प्रातरित्युत्थाय जगाम सः । ताश्चैकपतिसंवादात् तिम्रोऽप्युच्चैरुदश्वसन् । / 354 / / स एष तव जामाता वामनः श्रेष्ठिसागर! / रमणस्तिसणां तासां क्रीडया विरहं ददौ ॥ 355॥ वामनोऽपि जगादैवं वन्दित्वा गणभृद्वरम् । युष्मज्ज्ञानदृशा दृष्टमेवमेतद्धि नाऽन्यथा ॥ 356 ॥ पूर्णद्वितीयपौरुष्यां कुम्भो गणधराग्रणी: / व्यसृजद्देशनां तेषां तावत्कालैव देशना ॥ 357 / / नत्वा गणधरं कुम्भं वामनेन सहैव स: / श्रेष्ठी सागरदत्तोऽगान् मुदितस्तं प्रतिश्रयम् ॥ 358 ॥ पतास्तं वामनमायान्तं तिम्रोऽपि प्रेक्ष्य तत्क्षणम् । उपाजग्मुः प्रियोदन्ताहरः कस्य न वल्लभ: ? ॥ 359 / / ऊचे सागरदत्तोऽपि प्तिर्व्स्तिसृन्नाम्सौ। ताभिश्च कथमित्युक्तस्तदाख्यदखिलं च स्ः॥360॥ तिम्रोऽपि विस्मयं प्रापुर्गणिन्या सममेव ताः । प्रविश्याऽन्तर्वामनोऽपि वामनत्वं मुमोच तत् ॥ 361 / / यादृशोऽनङ्गसुन्दर्या दृष्टस्तादृगभूत् पुरः । पुन: श्यामत्वमुत्सृज्य गौरत्वं प्रत्यपद्यत ॥ 362 / / सर्वाभिः प्रेत्यभिज्ञात: सोत्कण्ठाभिः समादृतः । गणिन्याऽभिदधे चैवं किमेतद्भवता कृतम् ? ॥ 363 / / सोऽप्यभ्यधाद् भगवति! क्रीडया निरगां गृहात् । क्रीडयोपेक्षितस्तासामिहाऽपि विरहो मया ॥ 364 ॥ सुव्रतागणिनी चैवमवोचत् तात्त्विकं वचः । दूरे देशान्तरेऽरण्ये पर्वते वारिधाव्पि॥365॥ अन्यत्र वा दुःखपदे यान्ति यत्राऽपि धर्मिणः । तत्राऽपि सौख्यमतुलं लभन्ते निजवेश्मवत् ॥366॥[युग्म्म् । / भोगा: सत्पात्रदानानुभावादित्यार्हतं वचः । कस्मै दत्तमनेनेति पृच्छामोऽरजिनेश्वरम् ॥ 367 ॥ गणिनी सागरदत्तो वीरभद्रः प्रियान्वित: / अरस्वामिनमभ्येयुः प्रणेमुश्च यथाविधि ॥ 368 ॥ कर्म भोगफलं वीरभद्रः किं प्राग्भवे व्यधात् ? / इति सुव्रतया पृष्टो जगाद परमेश्वरः ॥ 369 ॥ पाइतो भवे तृतीये मे प्राग्विदेहेषु पुष्कलम् । राज्यं त्यक्त्वा व्रतभृत: पृथ्व्यां विहरत: सत: / / 370 / / चतुर्मासोपवासान्ते पुरे र्त्न्पुराभिधे। श्रेष्ठिसूर्जिनदासाख्यो भक्त्या भिक्षां ददावसौ ॥371॥[युग्म्म्]| तेन पुण्येन देवोऽभूदु ब्रह्मलोके ततश्च्युतः । जम्बूद्वीपस्यैरवते काम्पील्येऽभून महेभ्यतुक् ॥ 372 ॥ तत्राऽपि परमर्द्धिः सन् श्रावकत्वं प्रपाल्य c। मृत्वाऽच्युतेऽभवद्देवस्ततश्च्युत्वा त्वभूदसौ ॥ 373 / / पुण्यानुबन्धिना तेन पुण्येनेह भवेऽप्ययम् । भुङ्क्ते भोगान् यत्र तत्र पुण्यं ह्यनुचरं नृणाम् । / 374 ॥ भगवानेवमाख्याय प्रतिबोध्य बहून् जनान् । जगन्मोहमपहरन् विहरन्नन्यतो ययौ ॥ 375 / / भुक्त्वा भोगांश्चिरं वीरभद्रः प्रव्रज्य च क्रमात् । दृढपुण्यरथारूढो देवलोकं जगाम सः ॥ 376 / / पासहस्राण्यथ पञ्चाशच्छ्रमणानां महात्मनाम् । तीव्रव्रतानां साध्वीनां पुन: षष्टिसहस्यपि ॥ 377 / / चतुर्दशपूर्वभृतां दशाग्राणि शतानि षट् । अवधिज्ञानभाजां तु द्वे सहस्रे सषट्शते ॥ 378 / / सार्धे सहस्रे द्वे एकपञ्चाशच्च मनोविदाम् । द्वे सहस्रे साष्टशते केवलज्ञानधारिणाम् ॥ 379 ॥ जातवैक्रियलब्धीनां त्रिसप्ततिशती पनः । सञ्जातवादलब्धीनां सहसं षट शतानि च ॥ 380 ॥ 1. प्रियस्य उदन्तं-वृत्तान्तं आहरति-आनयति ॥ 2. अवलक्षितः, स एवाऽयमिति ज्ञातः । / 3. व्रतं बिभर्ति, तस्य ॥ 4. महेभ्यभुक् मु.; महेभ्यस्य पुत्र्ः॥5. श्रमणानां सङ्ख्या 50सहस्रमिता । / 6. साध्वीनां सङ्ख्या 60सहस्रमिता । / 7. चतुर्दशपूर्विणां सङ्ख्या 610मिता ॥ 8. अवधिज्ञानिनां सङ्ख्या 2600 मिता ॥ 9. मन:पर्ययज्ञानिनां सङ्ख्या 2551मिता ॥ 10. केवलज्ञानिनां सङ्ख्या 2800मिता । / 11. वैक्रियलब्धीनां सङ्ख्या 7300मिता ॥ 12. वादलब्धीनां सङ्ख्या 1600मिता॥ Page #104 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । 'श्रावकलक्षे षोडशसहस्रोने उभे पुनः । तिम्रो लक्षा: 'श्राविकाणां द्वासप्ततिसहस्यपि ॥ 381 ॥ आ केवलात्रिवर्षोनाब्दसहस्रकविंशतिम् । वसुन्धरां विहरत: परिवारोऽभवत् प्रभोः ॥ 382 / / निर्वाणकालं ज्ञात्वा च स्वामी सम्मेतमभ्यगात् । समं मुनिसहस्रेणाऽनशनं प्रत्यपादि c॥383॥ मासान्ते च मार्गशुद्धदशम्यां पौष्णगे विधौ। समं तैर्मुनिभिः स्वामी जगाम पदमव्ययम् । / 384 ॥ कौमार-राज्य-चक्रित्व-व्रतेषु समभागकम् । आयुश्चतुरशीत्यब्दसहस्राण्यभवत् प्रभोः ॥ 385 / / वर्षकोटिसहस्रोने पल्यतुर्यांशके गते । श्रीकुन्थुमोक्षान् मोक्षोऽभूच्छीमतोऽरजिनेशितुः ॥ 386 / / तत्राऽरनाथस्य मुनीश्वरैस्तैः शिवं सहोपयुष एत्य भ्क्त्या। शरीरसंस्कारपुरस्सरं ते निर्वाणकल्याणमकार्षुरिन्द्राः ॥ 387 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीअरनाथचरित कीर्तनो नाम द्वितीय: स्र्ग्:॥ 1. श्रावकाणां सङ्ख्या 1लक्ष84सहस्रमिता । / 2. श्राविकाणां सङ्ख्या 3लक्ष72सहस्रमिता । / 3. रेवतीं गते । / 4. कौमारे 21सहस्रमितानि वर्षाणि, राज्ये 21सहस्रमितानि वर्षाणि, चक्रित्वे 21सहस्रमितानि वर्षाणि, व्रते 21सहस्रमितानि वर्षाणि ॥ 5. आयुर्वर्षाणि 84सहस्रमितानि । / 6. पल्योपमचतुर्भागे वर्षकोट्यूनिते गते । हे.॥7. पल्योपमस्य चतुर्थांशे गते सति ॥ 8. प्राप्तस्य ॥ 9. श्रीअरनाथवर्णनो मु.प्रभृतिषु । / Page #105 -------------------------------------------------------------------------- ________________ ||तृतीय्ः srgH॥ ॥aannd-purusspunnddriik-blicritrm|| atha तीर्थेऽरनाथस्य षष्ठयोर्बल-शाह्मिणोः । प्रतिविष्णोर्बलेश्चाऽभूद्यच्चरित्रं त्दुच्य्ते॥1॥ पुरेऽभूदु विजयपुरे नृपो नाम्ना सुदर्शनः । सुदर्शनश्चन्द्र इव जगदानन्ददायकः ॥ 2 ॥ मुनेर्दमधराज्जैनं श्रुत्वा धर्मं विरक्तधीः । स प्रव्रज्य तपस्तप्त्वा सहस्रारेऽभवत् सुरः ॥ 3 ॥ तथेह भरतक्षेत्रे पोतने नगरे नृपः । प्रियमित्रोऽभवन् मित्राब्जेषु मित्रोदयोपमः ॥ 4 ॥ सुकेतुस्तत्प्रियां जहे विरक्तस्तत्पराभवात् । वसुभूतिमुने: पार्श्वे स प्रव्रज्यामुपाददे ॥ 5 ॥ प्रियाहरणदुःखार्तः स तेपे दुस्तपं tpH। निदानं चाऽकरोत् पत्नीहारकस्य वधं प्रति ॥ 6 / / स निदानमनालोच्य विहितानशनो मृतः । समजायत माहेन्द्रे कल्पे देवो महर्द्धिकः ॥ 7 ॥ इंतश्च वैताढ्यगिरौ पुरेऽरिञ्जयनामनि । स सुकेतुर्भवं भ्रान्त्वा प्रतिविष्णुरभूदु बलिः ॥ 8 ॥ स पञ्चाशद्वर्षसहस्रायुः श्वेतेतरद्युतिः । षड्विंशतिधनूत्तुङ्गस्त्रिखण्डक्ष्माधरोऽभवत् ॥ 9 ॥ अथाऽस्य जम्बूद्वीपस्य भरतार्धेऽत्र द्क्स्सिन्ने। पुरमस्ति चक्रपुरं महीमण्डलमण्डनम् ॥ 10 ॥ नाम्ना महाशिरा नम्रीकृतराजमहाशिराः । तत्राऽभूदवनीपालो लोकपाल इवाऽपरः ॥ 11 / / तस्याऽद्भुतचरित्रस्य धात्रीपतिशिरोमणे: / धिषणा विक्रमेणेव श्रीविवेकेन भूषिता ॥ 12 ॥ सा काऽपि हि कला नाऽस्ति या तस्मिन्न ह्यदृश्यत । जीवजातिरिवाऽम्भोधौ स्वयम्भूरमणाभिधे ॥ 13 / / नाऽभूद्वार्ताऽपि चौराणां तस्मिन् शासति मेदिनीम् । केवलं चोरयामास स स्वयं तु सतां मनः ॥ 14 ॥ एकेषां जनयन् प्रीतिमपरेषां पुनर्भयम् । न ह्युत्ततार हृदयात् स सतामसतामपि ॥ 15 ॥ वैजयन्तीत्यभूद् रूपाजयन्ती स्वर्वधूरपि । तस्य पत्न्यपरा लक्ष्मीरिव लक्ष्मीवतीति च ॥ 16 ॥ सहस्रारात् परिच्युत्य सुदर्शनवर: सुरः । वैजयन्त्या महादेव्या उदरे समवातरत् ॥ 17 ॥ महास्वप्नचतुष्केण बलजन्माभिसूचिना । हृष्टा देवी वैजयन्ती दधौ गर्भमनुत्तरम् । / 18 ॥ काले च सुषुवे पूर्णे पूर्णचन्द्र इवाऽम्ल्म्। सर्वलक्षणसम्पूर्णमानन्द इति नन्दनम् ॥ 19 / / जीवोऽथ प्रियमित्रस्य तुर्यकल्पात् परिच्युतः । लक्ष्मीवत्या महादेव्याः कुक्षौ समवतीर्णवान् ॥ 20 ॥ सप्तभिश्च महास्वप्नैः सूचितोपेन्द्रजन्मभिः । हृष्टा लक्ष्मीवती गर्भ धारयामास देव्यथ ॥ 21 ॥ कालेऽसूत सुतं सा च दैवी देवसमाकृतिम् । अभिधानेन पुरुषपुण्डरीकं शितिद्युतिम् ॥ 22 ॥ भ्रातरौ ववृधाते तो पित्रो: सह मनोरथैः । तार्क्ष्य-तौलध्वजौ नील-पीताम्बरधरौ सदा । / 23 / / कम्पयन्ताविव महीं चेलतुर्लीलयाऽपि तौ। बालावपि न चोद्वोढुमलं तौ बओण्लधारकाः ॥ 24 ॥ 1. बलदेव-वासुदेवयोः । / 2. सुष्टु दर्शनं यस्य सः ॥ 3. मित्राण्येव अब्जानि-कमलानि तेषु । / 4. सूर्यः । / 5. इतश्च वैतादयगिरौ पुरेऽरिञ्जयनामनि । सूभूमचक्रिणा दत्तश्रेणिद्वितयवैभवः ॥ हे. मु. ॥ तस्यैव चक्रभृत्पत्ल्या नाम्ना पद्मश्रियः पिता । मेघनाद इति ख्यातो विद्याधरनृपोऽभवत् ॥ मु., तस्यैव च चक्रभृत: पत्न्या पद्यश्रियः पिता । मेघनाद इति ख्यातो विद्याधरनृपोऽभवत् ॥ हे.॥6. पुरे विजयनामनि ला.,पुरेऽरिजयनामनि ख्ण्ता.॥ 7. स सुकेतुर्भवं भ्रान्त्वा जीवस्तत्रैव पत्तने । अन्वये मेघनादस्य प्रतिविष्णुरभूद् बलिः ॥ मु., सुकेतुजीवोऽपि भवं भ्रान्त्वा तत्रैव पत्तने । अन्वये मेघनादस्य प्रतिविष्णुरभूद् बलिः ॥ हे. ॥ 8. श्यामकान्तिः । / 9. नम्रीकृतानि नामितानि राज्ञां महान्ति शिरांसि येन सः । / 10. बुद्धिः । / 11. एकोनत्रिंशधन्वोच्चमानन्द iti0 ला.खंता. विना । / 12. सूचित्वासुदेव्ज्ञ्म्भिः॥13.0caikontriNshddhnuuntm ला. खंता. विना ॥14.0triNshddhnuunntim खंता. ला. मु. विना । / 15. श्वेतकान्तिः ॥ 16. ताडध्वजौ खंता.; tA_ध्वजो वासुदेवः, तालध्वजो बलदेवः ॥ 17. बाल्र्क्स्स्काः॥ Page #106 -------------------------------------------------------------------------- ________________ तृतीय: सर्गः) trissssttishlaakaapurusscritm| 'एकोनत्रिंशिधन्वोच्चौ प्रापतुर्यौवनं क्रमात् । तावशेषकलाम्भोधिपारगौ च बभूवतुः ॥ 25 ॥ उपेन्द्रसेनो राजेन्द्रपुरेशोऽथ स्वकन्यकाम् । ददौ पद्मावतीं नाम पुण्डरीकाय विष्णवे ॥ 26 / / पाश्रुत्वा रूपश्रिया दासीकृतानङ्गाङ्गनां च ताम् । प्रतिविष्णुबलि म हर्तुं तत्र समाययौ ॥ 27 / / बलिं भुजबलाध्मातमवज्ञातजगद्बलम् । आनन्द-पुण्डरीकावप्यभ्यषेणयतां त्त्ः॥28॥ शा:-लाङ्गलमुख्यानि तयोः शस्त्राणि नाकिभिः । अर्पयाञ्चक्रिरे शस्त्रागारायुक्तैरिव क्षणात् । / 29 / / बलेबलैर्बलीयोभिरभज्यत तयोर्बलम् । चक्रिरे सिंहनादांश्च स्वस्वामिजयशंसिनः ॥ 30 ॥ आनन्दः पुण्डरीकश्च रथस्थौ र्न्न्क्र्म्न्ने। डुढौकाते प्रमुदितौ वीराणां हि रणो मुदे ॥ 31 / / पाञ्चजन्यं पुण्डरीकस्तारमापूरयत् ततः । यादश्चक्रमिवाऽम्भोधे रणान्नष्टं द्विषद्बलम् ॥ 32 ॥ शार्ङ्ग चाऽऽस्फालयच्छाई शङ्खस्येवाऽनुवादकम् । हतशेषद्विषोऽनश्यंस्तन्निनादेन भूय्सा॥33॥ उपतस्थे बलिर्योर्द्ध स्वयमुल्बणविक्रम: / निरन्तरैः शरैर्वर्षन् धारासारमिवाऽम्बुदैः ॥ 34 ॥ चिच्छेद तदिषून् विष्णुर्विष्णो: सोऽपि तथाऽच्छिदत् । एवं भूय: शेरच्छेदक्रुद्धश्चक्रं बलिर्दधौ । / 35 / / अरे! न हि भवस्येष इति जल्पन् ब्लिर्ब्ली। भ्रमयित्वाऽमुचच्चक्रं पुण्डरीकाय विष्णवे ॥ 36 / / चपेटालग्नतत्तुम्बप्रहारान् मूर्च्छित: क्षणम् । लब्धसञः क्षणाद्विष्णुस्तच्चक्रं स्व्य्माद्दे॥37॥ अरे! न हि भवस्येष इति जल्पञ्जनार्दनः । भ्रमयित्वाऽमुचच्चक्रं चिच्छेद च बले: शिरः ॥ 38॥ पाततश्चाऽनन्दसहितो मथ्नन्नहितभूभुजः । विष्णुश्चकार दिग्यात्रामर्धचक्री बभूव च ॥ 39 ॥ विष्णुरुत्पाटयामास मगधान्तरवस्थिताम् । महाशिलां कोटिशिलां तां तुलाकोटिलीलया ॥ 40 ॥ पञ्चषष्टिसहस्राणि वर्षाणामायुरात्मनः । सोऽतिवाह्य ययौ षष्ठं नरकं स्वोग्रकर्मभिः ॥ 41 ॥ पुण्डरीकस्य कौमारे सार्धं वर्षशतद्वयम् । तदेव मण्डलित्वेऽपि दिजये षष्टिवत्सरी ॥ 42 ॥ रोज्ये संवत्सराणां च ctuHssssttishsygaat| शतान्यपि च चत्वारि चत्वारिंशच्च वत्सरा: / / 43 / / पञ्चाशीतिवर्षसहस्रायरेकोऽनुज विना। आनन्दोऽथ निरानन्द: कथञ्चित कालमत्यगात ॥ 44 ॥ सोऽथ स्वस्य भ्रातुरुच्चैर्वियोगात् वैराग्येणोपात्तदीक्ष: सुमित्रात्। आत्माराम: केवलज्ञानमाप्य प्राप स्थानं शाश्वतं शर्मधाम ॥ 45 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीआनन्द-पुरुषपुण्डरीक बलिचरितकीर्तनो नाम तृतीय: srgH॥ 1.क्रमेण च प्रपेदाते यौवनं नेत्रपावनम् । खंता.ला. विना । / 2.एकोनत्रिंश0ला.; 'द्दिन्'(सि.7/1|147)इति सूत्रेण सिद्धोऽयं प्रयोगः । / 3. दासीकृतानङ्गस्य कामस्य अङ्गना रतिर्यया ताम् ॥ 4. भुजबलोद्धतम् ॥ 5. तिरस्कृतं जगतो बलं येन तम् । / 6. युद्धाय अभ्यगमताम् । / 7. शस्त्रशालाधिकारिभिः । / 8. बलवद्भिः सैन्यैः । / 9. युद्धम् । / 10. जलचरसमूहः । / 11. प्रबलपराक्रमः ॥ 12. स्वशराणां छेदेन क्रुद्धः । / 13. अरेरेन भवस्येष खंता. हे. मु. विना॥ 14. बलवान् । / 15. पुण्डरीकः । / 16. पुण्डरीकः । / 17. नुपूरलीलया । / 18. कौमारे वर्षाणि 250मितानि॥19. मण्डलिकत्वे वर्षाणि 250मितानि । / 20. दिग्विजये वर्षाणि 60मितानि । / 21. राज्ये वर्षाणि 64440मितानि । / 22. आयुर्वर्षाणि 85000मितानि । / 23. पुण्डरीकम् । / Page #107 -------------------------------------------------------------------------- ________________ ||cturthH srgH|| ||subhuumckrvrticritrm|| अरतीर्थकृतस्तीर्थे सुभूमस्याऽथ चक्रिणः । अष्टमस्य क्रमायातं चरितं कीर्तयिष्यते ॥ 1 ॥ इहैव भरतक्षेत्रे विशालनगरेऽभवत् । भूपालो नाम भूपाल: पालयन् क्षत्रियव्रतम् । / 2 / / सोऽन्यदैकत्र सङ्ग्रामे बहुभिः परिपन्थिभिः । एकीभूय पराजिग्ये वृन्दं हि बलवत्तरम् ॥ 3 ॥ स वैरिभिः पराभूतोऽपमानमलिनाननः । सम्भूतमुनिपादान्ते परिव्रज्यामुपाददे ॥ 4 ॥ प्रभुत्वभोगविषयं निदानं तपसोऽथ सः । कृत्वाऽवसानं चाऽऽसाद्य महाशुक्रे सुरोऽभवत् ॥ 5 / / पाइंतश्चर्षभनाथस्य कुरुरित्यभवत् सुतः । यस्य नाम्ना कुरुदेशो हस्ती नाम्ना च तत्सुतः ॥ 6 ॥ यन्नाम्ना हास्तिनपुरं तीर्थकृच्चक्रिजन्मभूः । तद्वंश्योऽनन्तवीर्योऽभूत् तत्र राजा महाभुजः ॥ 7 ॥ इतश्च भरतक्षेत्रे वसन्तपुरपत्तने । उच्छिन्नवंश एकोऽभूदग्निको नाम दारकः । / 8 / / सोऽन्यदा चलितस्तस्मात् स्थानाद्देशान्तरं प्र्ति। सार्थाद्धीन: परिभ्राम्यन्नगमत् तापसाश्रमम् ॥ 9 ॥ तमग्निं तनयत्वेनाऽग्रहीत् कुलपतिर्जमः । जमदग्निरिति ख्यातिं स लोकेषु ततोऽगमत् ॥ 10 ॥ तप्यमानस्तपस्तीव्र प्रत्यक्ष इव पावकः । तेजसा दु:सहेनाऽसौ पप्रथे पृथिवीत्ले॥11॥ पातदा च श्राद्ध: प्राग्जन्मनाम्ना वैश्वानरः सुरः । धन्वन्तरिश्च तापसभक्तो व्यवदतामिति ॥ 12 / / एक आहाऽर्हतां धर्मः प्रमाणमितर: पुन: / तापसानां; विवादेऽस्मिन् व्यधातामिति निर्णयः ॥ 13 ॥ आर्हतेषु जघन्यो य: प्रकृष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरैतिरिच्यते ? ॥ 14 ॥ पतदानीं मिथिलापुर्या नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितो पृथिवीतले ॥ 15 ॥ दीक्षां से वासुपूज्यान्ते ग्रहीतुं भावतो यतिः । गच्छंश्चम्पापुरीं ताभ्यां देवाभ्यां ददृशे पथि ॥ 16 / / परीक्षाकाङ्क्षया ताभ्यां पानान्ने ढौकिते नृपः । तषितः क्षुधितोऽप्यौज्झद्वीरा: सत्त्वाच्चलन्ति न ॥ 17 ॥ कचैरिव चक्राते क्रूरैः कर्कर-कण्टकैः । पीडां देवौ नृदेवस्य मृदुनोः पादपद्मयोः ॥ 18 ॥ पादाभ्यां प्रक्षरद्रक्तधाराभ्यां तादृशेऽध्वनि । तूंलिकातलवच्चारु सञ्चचार तथाऽपि सः ॥ 19 / / निर्ममे गीत-नृत्तादि ताभ्यां क्षोभाय भूपतेः । तन्मोघमभवत् तत्र दिव्यास्त्रमिव गोत्र्जे॥20॥ तौ सिद्धपुत्ररूपेण पुरोभूयेदमूचतुः । तवाऽद्याऽपि महाभाग! महदायुयुवाऽसि च ॥ 21 ॥ स्वच्छन्दं भुक्ष्व तद्भोगान् का धीर्यद्यौवने तप: ? / निशीथकृत्यं कः प्रात: कुर्यादुद्योगवानपि ? ॥ 22 ॥ यौवने तदतिक्रान्ते देहदौर्बल्यकारणम् । गृह्णीयास्त्वं तपस्तात! द्वितीयमिव वार्धकम् ॥ 23 ॥ राजोचे यदि बह्वायुर्बहु पुण्यं भ्विस्स्य्ति। जैलमानेन नलिनीनालं हि परिवर्धते ॥ 24 ॥ लोलेन्द्रिये यौवने हि यत् तपस्तत् तपो ननु । दारुणास्त्रे रणे यो हि शूर: शूर: स उच्यते ॥ 25 / / पातस्मिन्नचलिते सत्त्वात् साधु साध्विति वादिनौ। तौ गतौ तापसोत्कृष्टं जमदग्निं परीक्षितुम् ॥ 26 ॥ 1. पृथ्वीपाल्ः॥2. शत्रुभिः । / 3.6-7' इमौ द्वौ श्लोकौ लासझक-हेसज्ञकप्रत्योर्न स्त्ः॥4. हस्तिनाम्ना मु.॥5. तु खंता. ॥ 6. उच्छन्न0 खंता. / / 7. सार्थरहित: ॥ 8. कुलपतिर्जन: खंता. हे.विना ॥ 9. 0मानस्तपस्तीक्ष्णं मु.विना, खंता. ॥ 10. अग्निः । / 11. पूर्वजन्मनोऽभिधानेन । / 12. विवादमकुरुताम् । / 13. अधिको भ्व्ति॥14. नूतनधर्मेण संस्कृत: ॥ 15. पृथिवीपतिः ला. हे. ॥ 16. 0श्रीवासु0 खंता. ॥ 17. 0प्यौज्झद्धीरा मु.; औज्झत्-त्यक्तवान् ॥ 18. करपत्रैः, करवत' ॥ 19. कर्कराश्च(कांकरा) कण्टकाश्च तैः॥20. 0तलसञ्चारं हे. / तूलिका-'तळाई' इति भाषायाम् । / 21. kriyaavishessnnmett||22. समस्तृतीयया'(सि.3/3/32) इति प्राप्तेऽप्यात्मनेपदे आत्मनेपदमनित्यम्'(nyAyasaM02/37) इति न्यायमाहात्म्यादत्र परस्मैपदम् । / 23. गोत्रीये जने यथा दिव्यमस्त्रं प्रयुक्तमपि न प्रभवति तद्वन्निष्फलम् । / 24. बुद्धिः । / 25. अर्धरात्रकृत्यम् । / 26. वारिणः प्रमाणेन यावज्जलं तावन्नलिन्या नालं वर्धते इत्य्र्थ्ः॥ Page #108 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । 'न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । 'वल्मीकाकीर्णपादान्तं दान्तं तौ तमपश्यताम् ॥ 27 ॥ तस्य श्मश्रुलताजाले नीडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः ॥ 28 ॥ चटकश्चटकामूचे यास्यामि हिमवद्गिरौ । अन्यासक्तो नैष्यसि त्वमिति तं नाऽन्वमंस्त सा ॥ 29 ॥ गोघातपातकेनाऽहं गृह्ये नाऽऽयामि चेत् प्रिये! / इत्युक्तशपथं भूयश्चटकं चटकाऽब्रवीत् ॥ 30 ॥ RSerasyaina~sA गृह्ये शपेथा इति चेत् प्रिय ! / विसृजामि तदैव त्वां " पन्थानः सन्तु ते शिवाः" ॥ 31 ॥ इत्याकर्ण्य वचः क्रुद्धो जमदग्निमुनिस्ततः । उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पक्षिणी ॥ 32 ॥ आचचक्षे ततः सोऽपि कुर्वाणे दुष्करं तपः । उष्णरश्माविव ध्वान्तमाः पापं मयि कीदृशम् ? ॥33॥ अथर्षि चटकोवाच मा कुपस्ते मुधा तपः । "अपुत्रस्य गतिर्नाऽस्ती" त्यश्रौषीस्त्वं न किं श्रुतिम् ? ॥34॥ तथेति मन्यमानस्तु मुनिरेवमचिन्तयत् । ममाऽकलत्रपुत्रस्य प्रवाहेमूत्रितं तपः ॥ 35 ॥ तं दृष्ट्वा क्षुभितं ध्यायन् "भ्रमितस्तापसइ" रिति । जज्ञे धन्वन्तरिः श्राद्ध: प्रत्येति प्रत्ययान्न कः ? ॥ 36 ॥ बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च सम्प्राप पुरं नेमिककोष्टकम् ॥37॥ जितशत्रुं महीपालं तत्र भूयिष्ठकन्यकम् । स प्रेप्सुः कन्यकामेकां 'दैक्षं हर इवाऽगमत् ॥ 38 ॥ कृत्वाऽभ्युत्थानमुर्वीशः प्राञ्जलिस्तमभाषत । किमर्थमागता यूयं ? ब्रूत किं करवाण्यहम् ? ॥39॥ कन्यार्थमागतोऽस्मीति मुनिनोक्तेऽब्रवीन्नृपः । मध्ये शतस्य कन्यानां त्वां येच्छति गृहाण ताम् ॥ 40 ॥ स कन्यान्तःपुरे गत्वा जगाद नृपकन्यकाः । धर्मपत्नी मम काचिद्भवतीभ्यो भवत्विति ॥ 41 ॥ जटिल : पलितः क्षामो भिक्षाजीवी वदन्निदम् । न लज्जसे त्वमिति ताः कृतथूत्कारमूचिरे ॥ 42 ॥ समीरण इव क्रुद्धो जमदग्निर्मुनिस्ततः । अधिज्येष्वासयष्ट्याभाः कन्याः कुब्जीचकार ताः ॥ 43 ॥ ॥अथान्ग्ग्न्ने रेणुपुङ्खै रममाणां नृपात्मजाम् । एकामालोकयामास रेणुकेत्यब्रवीच्च ताम् ॥ 44 ॥ स तस्या इच्छसीत्युक्त्वा मातुलिङ्गमदर्शयत् । तया प्रसारित: पाणि: पाणिग्रहणसूचकः ॥ 45 ॥ तां मुनिः परिजग्राह रोरो धनमिवोरसा । सार्धं गवादिभिस्तस्य ददौ च विधिवन्नृपः । / 46 / / स श्यालीस्नेहसम्बन्धादेकोनं कन्यकाशतम् । सज्जीचक्रे तपः शक्त्या धिङ् मूढानां तपोव्ययम् ॥ 47 ॥ [[नीत्वाऽऽश्रमपदं तां च सुमुग्धमधुराकृतिम् । हरिणीमिव लोलाक्षीं प्रेम्णा मुनिरवर्धयत् ॥ 48 ॥ अङ्गुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकन्दर्पलीलावनमवाप सा ॥ 49 ॥ सौक्षीकृत्य ज्वलदग्निं जमदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् ॥ 50 ॥ ऋतुकाले स ऊचे तां चरुं ते साधयाम्यहम् । यथा ब्राह्मणमूर्धन्य धन्य उत्पद्यते सुतः ॥ 51 ॥ सोवाच हास्तिनपुरेऽनन्तवीर्यस्य भूपतेः । पत्न्यस्ति मत्स्वसा तस्यै चरुः क्षात्रोऽपि साध्यताम् ॥ 52 ॥ ब्राह्मं सधर्मचारिण्यै क्षात्रं तज्जामयेऽपरम् । स चरुं साधयामास पुत्रीयमुपजीवितुम् ॥ 53 ॥ साऽचिन्तयदहं तावदभूवमच्वीमृगी । मा भून्मादृक् सुतोऽपीति क्षात्रं चरुमभक्षयत् । / 54 / / साऽदाद् ब्राह्मं चरुं स्वस्रे जातौ च तनयौ तयोः । तत्र रामो रेणुकायाः कृतवीर्यश्च तत्स्वसुः ॥ 65 ॥ 1. वटमिव ॥ 2. वल्मीकेन व्याप्तं पादप्रान्तं यस्य तम् ॥ 3. चटक:-पक्षिविशेष: ( चकली) तस्य युगलं भूत्वा ॥ 4. अन्यस्त्रियामासक्तः ॥ 5. नाऽप्यमंस्त सा मु. / / 6. उक्तः शपथो येन तम् । / 7. पापेन । / 8. अन्धकार: / / 9. व्यर्थमित्यर्थः ; 0 सूत्रितं मु. ॥ 10. क्षुभितस्तं परिज्ञाय धिग् भ्रान्तस्तापसैरिति । हे. ॥ 11. तापसैरहं भ्रान्त इति ध्यायन् धन्वन्तरिः श्रावको जातः इत्यन्वयः ॥ 12. प्रकर्षेणामिच्छुः ॥ 13. गौरीं छा. पा.; दक्षनृपं प्रति ॥ 14. "भवतीनां" इति पाठः स्यादत्रेति सम्भाव्यते । 15. जटाधारी ॥ 16. श्वेतवाल : - वृद्धः । / 17. क्षीणकायः ॥ 18. भिक्षाजीवो मु. विना ॥ / 19. सज्जीकृतधनुर्यष्टिसदृशीः ॥ 20. बीजपूरम् "बीजोरूं" / / 21. निर्धनः ॥ 22. स श्याली: स्नेह0 मु. प्रभृतिषु । श्याली - पत्न्याः भगिनी ॥ 23. साक्षीकृतज्वल0 खंता ॥ 24. ज्वलदग्निर्जमद0 खंता. मु. विना ॥ 24. महादेवः ॥ 25. ब्राह्मणश्रेष्ठः ॥ 26. रेणुकाया भगिन्यै ॥ 27. पुत्रस्येदं पुत्रीयं पुत्रोत्पादकम् ॥ 28. अरण्ये हरिणी । / 29. योगशास्त्रे द्वितीयप्रकाशे (पत्राङ्क 203 - 211) इदमेव सूभुमचरितं प्रायो दृश्यते । तत्र 55 तमश्लोकादनन्तरं " क्रमेण ववृधे राम ऋषित्वे पैतृकेऽपि सः । क्षात्रं प्रदर्शयंस्तेजो हुताशनमिवाऽम्भसि ॥ " इत्ययं श्लोकोऽधिकः ॥ 91 For Private Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं "विद्याधरोऽन्यदा तत्र कोऽप्यागादतिसारकी' / विद्या तस्याऽतिसारार्त्या विस्मृताऽऽकाशगामिनी ॥ 56 ॥ रामेण प्रेतिचरितो भेषजाद्यैः स्वबन्धुवत् । रामाय सेवमानाय विद्यां पारशवीं ददौ ॥ 57 ॥ मध्येशरवणं गत्वा तां च विद्यामसाधयत् । रामः परशुरामोऽभूत् ततः प्रभृति विश्रुतः ॥ 58 ॥ अन्येद्युः पतिमापृच्छ्य रेणुकोत्कण्ठिता स्वसुः । जगाम हास्तिनपुरे प्रेम्णो दूरे न किञ्चन ॥ 59 ॥ श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनन्तवीर्यो ऽरमयत् कामः कामं निरङ्कुशः ॥ 60 ॥ ऋषिपत्न्या तया राजाऽहल्ययेव पुरन्दरः । अन्वभूच्च यथाकामं सम्भोगसुखसम्पदम् ॥ 61 ॥ अनन्तवीर्यात् तनयो रेणुकायामजायत । ममतायामिवोर्तथ्यसधर्मिण्यां बृहस्पतिः ॥62 ॥ तेनाऽपि सह पुत्रेण रेणुकामानयन् मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वीक्षते ॥ 63 ॥ तां पुत्रसहितां वल्लीमकालफलितामिव । सञ्जातकोप: परशुरामः परशुनाऽच्छिदत् ॥ 64 ॥ ॥तद्भगिन्या स वृत्तान्तोऽनन्तवीर्यस्य शंसितः । कोपमुद्दीपयामास कृशानुमिव मारुतः ॥ 65 ॥ ततश्चाऽवार्यदोर्वीर्योऽनन्तवीर्यो महीपतिः । जमदग्न्याश्रमं गत्वाऽभाङ्गीन् मत्त इव द्विपः ॥ 66 ॥ तापसानां कृतत्रासः समादाय गवादि सः । मन्दं मन्दं परिक्रामन् केसरीव न्यवर्तत ॥ 67 ॥ त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाऽधावत् साक्षादिवाऽन्तकः ॥ 68 ॥ सुभटग्रामसङ्ग्रामकौतुकी जमदग्निजः । पर्शुना खण्डशश्चक्रे दौरुवद्दारुणेन तम् ॥ 69 ॥ राज्ये निवेशयाञ्चक्रे तस्य प्रकृतिपूरुषैः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः ॥ 70 ॥ तस्याऽभवच्च महिषी तारा तारविलोचना । बुभुजाते च तौ भोगानविघ्नममराविव ॥ 71 ॥ भूपालराजजीवोऽपि स्वमायुः परिपूर्य सः । महाशुक्रात् परिच्युत्य ताराकुक्षाववातरत् ॥ 72 ॥ कृतवीर्योऽन्यदा मातुर्मुखाच्छ्रुत्वा पितुः कथाम् । आदिष्टाहिरिवाऽऽगत्य जमदग्निममारयत् ॥ 73 ॥ रामः पितृवधक्रुद्धो द्राग् गत्वा हस्तिनापुरे । अमारयत् कृतवीर्यं किं यमस्य 'दैवीयसि ? ॥74 ॥ जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ॥ 75 ॥ ॥रामाक्रान्तपुराद् राज्ञी कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेंणीवाऽगमत् तापसाश्रमम् ॥ 76 ॥ कृपाधनैर्भूर्गृहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात् परशुरामतः ॥ 77 ॥ चतुर्दशमहास्वप्नसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमिं मुखेनाऽभूत् सुभूमो नामतस्ततः ॥ 78 ॥ क्षत्रियो यत्र यत्राऽऽसीत् तत्र तत्राऽप्यदीप्यत । पर्शुः परशुरामस्य कोपाग्निरिव मूर्तिमान् ॥ 79 ॥ रामोऽगादन्यदा तत्राऽऽश्रमे पर्शुश्च सोऽज्वलत् । क्षेत्रं चाऽसूचयद्धूम इव धूमध्वजं तदा ॥ 80 ॥ किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः । इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे ॥ 81 ॥ रामोऽप्यमर्षान्निः क्षत्रां संप्तकृत्वो वसुन्धराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः ॥ 82 ॥ क्षुण्णक्षत्रियदंष्ट्राभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् ॥ 83 ॥ रामः पप्रच्छ नैमित्तानन्येद्युर्मे कुतो वध: ? / सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् ॥ 84 ॥ यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोक्ष्यतेऽमूस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् ॥ 85 ॥ रामोऽथ कारयामास सत्रागारमवारितम् । धुरि सिंहासनं तत्राऽस्थापयत् स्थालमग्रतः ॥ 86 ॥ 92 (षष्ठं पर्व अथाऽऽश्रमे स्वर्णवर्णोऽष्टाविंशतिधनून्नतिः । गतोऽङ्गणद्रुम इव सुभूमो वृद्धिमद्भुताम् ॥ 87 ॥ विद्याधरो मेघनादोऽन्येद्युर्नैमित्तिकानिति । परिपप्रच्छ पद्मश्रीः कन्या मे कस्य दीयताम् ? ॥ 88 ॥ 1. अतिसारवान् । / 2. सेवितः ॥ 3. स बन्धुवत् हे. ला. ॥ 4. परशुसम्बन्धिनीम् ॥ 5. इन्द्रः । 6. बृहस्पतिस्तस्य भ्रातुरुतथ्यस्य भार्यां ममतां भुक्तवांस्ततस्तस्याः पुत्रोऽजायतेति पुराणकथानकं श्रूयते; 0तथ्यः सधर्मिण्यां बृहस्पतेः खंता. विना ॥ 7. 0शुनाऽच्छिनत् खंता. ला. मु. विना ॥ 8. अग्निमिव ॥ 9. पवनः । / 10. यमः । / 11. सुभटसमूह ॥ 12. काष्ठवत् ॥ 13. प्रधानपुरुषैः ॥ 14. आदिष्टश्चाऽसौ अहिः सर्पश्च । / 15. अतिदूरे । / 16. गर्भिणी । / 17. मृगीव ॥ 18. भुवि गृहं भूगृहं तस्याऽन्तः ॥ 19. भूमीमुखेन हे ॥ 20. क्षत्रियम् ॥ 21. अग्निम् ॥ 22. सप्तवारान् । / 23. मृतानां क्षत्रियाणां दंष्ट्राभिरित्यर्थः ॥ 24. तत आगतस्ततस्त्यः ॥ For Private Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । तस्या वरं वरीयांसं सुभूमं तेऽप्युपादिशन् । दत्त्वा कन्यां ततस्तस्मै तस्यैवाऽभूत् स सेवकः । / 89 / / पकृपभेक इवाऽनन्यगोऽथ पप्रच्छ मातरम् । सुभूम: किमियानेव लोकोऽयमधिकोऽपि किम् ? ॥9॥ माताऽप्यचीकथदथो लोकोऽनन्तो हि वत्सक! | मक्षिकापदमात्रं हि लोकमध्येऽयमाश्रमः ॥ 9 ॥ अस्मिंल्लोकेऽस्ति विख्यातं नगरं हस्तिनापुरम् । पिता ते कृतवीर्योऽभूत् तत्र राजा महाभुजः ॥ 12 ॥ हत्वा ते पितरं रामो राज्यं स्वयमशिश्रियत् । क्षितिं नि:क्षत्रियां चक्रे तिष्ठामस्तद्भयादिह ॥ 13 ॥ तत्कालं हास्तिनपुरे सुभूमो भौमवज्ज्वलन् । जगाम वैरिणे क्रुद्धः क्षात्रं तेजो हि दुर्धरम् ॥ 14 ॥ तत्र सत्रे ययौ सिंह इव सिंहासनेऽविशत् । दंष्ट्रास्ता: पायसीभूता: सुभूमो बुभुजे च स्ः॥95॥ उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः । जघ्निरे मेघनादेन व्याघेण हरिणा इव ॥ 96 ॥ प्रस्फुरदंष्ट्रिकाकेशो दशनैरधरं दशन् । ततो रामः क्रुधा कालपाशाकृष्ट इवाऽऽययौ । / 97 / / रामेण मुमुचे रोषात् सुभूमाय परश्वधः । विध्यातस्तत्क्षणं तस्मिन् स्फुलिङ्ग इव वारिणि ॥ 98 / / शस्त्राभावात् सुभूमोऽपि दंष्ट्रास्थालमुदक्षिपत् । चक्रीबभूव तत्सद्य: किं न स्यात् पुण्यसम्पदा ? ॥ 99 ॥ चक्रवर्त्यष्टमः सोऽथ तेन चक्रेण भास्व्ता। शिर: परशुरामस्य पङ्कजच्छेदमच्छिदत् ॥ 10 ॥ क्षितिं नि:क्षत्रियां रामः सप्तकृत्वो यथा व्यधात् । एकविंशतिकृत्वस्तां तथा निर्ब्राह्म्न्नाम्सौ॥101॥ पाक्षुण्णक्षितिप-हस्त्यश्व-पदातिव्यूहलोहितैः । वाहयन् वाहिनीनव्या: स प्राक् प्राचीमसाधयत् ॥ 102 / / सच्छिन्नानेकसुभटमुण्डमण्डितभूतल: / आक्रामुद्दक्षिणां दक्षिणाशापतिरिवाऽपरः ॥ 103 ॥ भटास्थिभिर्दन्तुरयन् शुक्ति-शखैरिवाऽभितः । रोधो नीरनिधे: सोऽथ प्रतीचीमजयद्दिशम् ॥ 104 ॥ हेलोद्घाटितवैताढ्यकन्दरं स्थाममन्दरः । म्लेच्छान् विजेतुं भरतोत्तरखण्डं विवेश स्ः॥105॥ उच्छलच्छोणितरसच्छटाच्छुरितभूतलः । म्लेच्छांस्तत्राऽथ सोऽभाङ्क्षीदिशूनिव महाकरी ॥ 106 ॥ मेघनादाय vaitaaddhygirishrennyordvyorpi| विद्याधरेन्द्रपदवीं सुभूमश्चक्रभृद्ददौ ॥ 107 / / पाषष्टिवर्षसहस्रायुश्चतुर्दिशमिति भ्रमन् । निहत्य सुभटानुर्वी स षट्खण्डामसाधयत् ॥ 108 ॥ उज्जासयन्नसुमतामिति नित्यरौद्रध्यानानलेन सततं ज्व्ल्द्न्त्रात्मा। आसाद्य कालपरिणामवशेन मृत्यु तां सप्तमी नरकभूमिमगात् सुभूमः ॥ 109 / / कुमारभावेऽब्दसहस्रपञ्चकं तन्मण्डलित्वेऽथ शतानि प्न्य्च्। येऽर्धलक्षं पुनरब्दपञ्चशत्यूनमस्याऽजनि चक्रभृत्त्वे ॥ 110 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि सुभूमचरितवर्णनो नाम चतुर्थः srgH॥ 1. anyatra na gacchati सः; इवाऽनन्यगोप: मु.प्रभृतिषु ॥ 2. mngglvt॥3.vairinno lA. mu.||4.subhujo0 mu.||5. सुभौमाय0 खंता. / / 6. परशुः । / 7. अग्निकण इव । / 8.पुण्यसम्पदः मु.॥9. क्षुण्णा-मृता ये क्षितिपा-राजानस्तेषां हस्तिनोऽश्वा: पदातयोऽपि मृताः, तेषां सर्वेषां व्यूहः-समूहः,तस्य लोहितैःरक्तैः । / 10. सेना: नदीश्च । / 11. यमः । / 12. दन्तुरं-दन्तयुक्तं कुर्वन् । / 13. तीरम् । / 14. स्थाम-बलं, तेन मन्दरो मेरुरिव ॥15.0र्स्च्छ्द्दा0 खंता. ॥ 16. महाकिरिः हे. पा.छा.॥17.आयुर्व्र्स्सान्नि 60सहस्रमितानि । / 18. हिण्स्न्॥19. कौमारे वर्षाणि 5shsrmitaani॥20.म्न्न्द्द्लित्वे वर्षाणि 5सहस्रमितानि । / 21. दिग्विजये वर्षाणि 500मितानि । / 22. चक्रित्वे वर्षाणि 50सहस्रमितानि पञ्चशतवर्षोनानि । / 23. सुभूमचक्रवर्तिवर्णनो mu.॥ Page #111 -------------------------------------------------------------------------- ________________ ||pnycm: srgH|| ||dtt-nndn-prhlaadcritm|| अरतीर्थेऽथाऽऽसन् विष्णु-बल-प्रत्यर्धचक्रिणः । दत्त-नन्दन-प्रह्लादास्तेषां critmucyte॥1॥ asyaiva जम्बूद्वीपस्य प्राग्विदेहविभूषणम् । पू: सुसीमाऽस्ति तत्राऽभूत् पृथ्वीनाथो वसुन्धरः ॥ 2 ॥ स चिरं पालयित्वा क्ष्मां सुधर्ममुनिसन्निधौ । व्रतमादाय मृत्वा च ब्रह्मलोकमुपाययौ ॥ 3 ॥ पाईतोऽस्य जम्बूद्वीपस्य भरतार्धेऽत्र दक्षिणे । नाम्ना मन्दरधीरोऽभूत् पुरे शीलपुरे नृप्ः॥4॥ गुणरत्नार्णवस्तस्य महावीर्यो महाभुजः । सूनुर्ललितमित्रोऽभून्मित्रो मित्राम्बुजन्मनाम् । / 5 / / ज्ञापयित्वा दृप्त इति तं प्रत्याख्याय भूपते: / भ्रातरं युवराजत्वे खलो मन्त्री न्यवेशयत् ॥ 6 ॥ ततो ललितमित्रोऽपि विरक्तः सन् पराभवात् । घोषसेनमुने: पार्श्वे परिव्रज्यामुपाददौ । / 7 / / तप्यमानः स विदधे निदानमिति दुर्मना: / वधाय तपसाऽनेन तस्य स्यां खलमन्त्रिणः । / 8 / / स निदानमनालोच्य कालधर्ममुपागतः । सौधर्मे देवलोकेऽभूत् त्रिदश: परमर्द्धिकः । / 9 / / बाखलाख्य: सचिव: सोऽपि चिरं भ्रान्त्वा भवाटवीम् । अस्यैव जम्बूद्वीपस्य गिरौ वैताढ्यनामनि ॥ 10 ॥ उत्तरश्रेणितिलके पुरे सिण्ह्पुराभिधे। विद्याधरेन्द्रः प्रह्लादः प्रतिविष्णुरजायत ॥11॥[युग्म्म्] माइतश्च जम्बूद्वीपेऽस्मिन् भरतार्धे च द्क्स्सिन्ने। पुरी वाराणसीत्यस्ति श्रिता सख्येव गङ्गया ॥ 12 ॥ अग्निवत् तेजसा तत्र सिंहवच्च पराक्रमात् । अग्निसिंह इतीक्ष्वाकुवंशेऽभूद् वसुधाधवः ॥ 13 ॥ तस्य स्थैर्याभियोगाभ्यां पक्षाभ्यामिव विस्स्त्त्ण्पे। निरन्तरं यशोहंसो न व्यरंसीत् परिभ्रमन् ॥ 14 ॥ सलीलं समरारम्भे दृष्ट्वा तेनमितं धनुः । तद्वेलामिव बिभ्राणा नेमुः प्रत्यर्थिपार्थिवाः ॥ 15 ॥ बलिष्ठे तस्य दो:स्तम्भे दृढेरालानिता गुणैः । स्थिरतां कलयामास श्रीर्वारणवधूरिव ॥ 16 / / तस्याऽभूतामुभे पत्न्यौ जयन्ती shessvtypi। अशेषभुवनस्त्रीणां जयन्त्यौ रूपसम्पदम् ॥ 17॥ वसुन्धरवरो देवश्च्युत्वा पञ्चमकल्पतः । स जयन्त्या महादेव्या उदरे सेमवातरत् ॥ 18 ॥ चतु:स्वप्नाख्यातरओण्मावतारो नन्दनाभिध: / जगदानन्दनस्तस्या: समये समभूत् सुतः । / 19 / / सौधर्माल्ललितश्च्युत्वा शेषवत्यामभूत् सुतः । सप्तस्वप्नाख्यातकृष्णावतारो दत्तसञ्जया ॥ 20 ॥ तौ षड्विंशतिधन्वोच्चौ श्वेत-श्यामावुभावपि । अब्धी क्षीरोद-कालोदाविव पुंस्त्वमुपेयतुः ॥ 21 ॥ नील-पीताम्बरधरौ ताल-tA_ध्वजौ च तौ। सेवयस्काविव ज्येष्ठ-कनिष्ठावपि चेरतुः ॥ 22 / / भरतार्धप्रभविष्णु: प्र्तिविस्स्न्नुर्थाऽन्य्दा। श्रुत्वैरावणसंकाशं गजेन्द्रं तावयाचत ॥ 23 ॥ तस्मिन नन्दन-दत्ताभ्यामदत्ते कुञ्जरोत्तमे । सद्यश्चकोप प्रह्लादः पञ्चास्य इव तेर्जितः ॥ 24 ॥ सर्वाभिसारतो द्वावप्यभ्यषेणयतां मिथ: / विष्णुश्च प्रतिविष्णुश्च क्रुद्धौ वनगजाविव ॥ 25 ॥ सैन्ये प्रह्लादसैन्येन नीते दैन्यदशां क्षणात् । युधे चेलतुरारूढस्यन्दनौ सीरि-शाङ्गिणौ ॥ 26 ॥ दध्मौ दत्तः पाञ्चजन्यं द्विषद्बलहरस्वरम् । शार्ङ्ग चाऽऽस्फालयामास जयकुञ्जरडिण्डिमम् ॥ 27 / / 1. पृथ्वी ॥ 2. इतश्च मु.॥3. सूर्यः ॥ 4. मित्राण्येव अम्बुजन्मानि कमलानि तेषाम् । / 5. गर्विष्ठः । / 6. निषिध्य ॥ 7. दुष्टं मनो यस्य स्ः॥ 8. इति नाम्ना बभूव वसुधा0हे. / / 9. नृपः । / 10. तत्स्थै र्य-व्यवसायाभ्याम् हे. ॥ 11. अभियोगो व्यवसाय उद्योग इति यावत् ॥ 12. जगति । / 13. तेनाऽऽकृष्टम् । / 14. तन्मर्यादामिव । / 15. शत्रुनृपाः । / 16. बद्धाः ॥ 17. श्रीनिर्वाणवधूरिव हे. / / 18. हस्तिनीव । / 19. समवासरत् छा. पा. / / 20. ब्ल्देवाव्तार्ः॥ 21. वासुदेवावतारः । / 22. क्षीरोदधि-कालोदधिसमुद्रौ पुंस्त्वं-मनुष्यत्वं उपेयतुः-प्रापतुरिव । / 23. समानवयसाविव । / 24. प्रभुः । / 25. सिंहः ॥ 26. तिरस्कृतः ॥ 27. समग्रसैन्येन । / 28. युद्धाय अभ्यगमताम् । / 29. युधि मु. खंता. ॥ 30. नन्दन-दत्तौ ॥ 31. द्विषदलहरं वरम् मु.॥ Page #112 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । प्रह्लादोऽपि धनुर्हादैहर्दियन्नभितो दिशः । डुढौके दृढदोर्दण्डो दण्डपाणिरिवोत्कटः ॥ 28 ॥ उभौ मुमुचतुर्बाणान् हरि-प्रतिहरी रुषा । मिथश्चिच्छिदतुश्चोभावन्योऽन्यजयकाङ्क्षिणौ ॥ 29 ॥ ग्दा-मुद्ग्र्-द्न्न्द्दादीन्यायुधान्य्प्रान्न्य्पि। परस्परं चिच्छिदतुश्छेदेच्छेकावुभावपि ॥ 30 ॥ उल्काकुलं युगान्तार्कमिव ज्वालाशताकुलम् । प्रह्लादो भ्रमयित्वा खेऽमुचच्चक्रं हरिं प्रति ॥ 31 ॥ मोघीभूतं समीपस्थं हरिश्चक्रं तदेव हि। उपादाय प्रह्लादाय मुक्त्वा चिच्छेद त्च्छिर्:॥32॥ तथैव कृत्वा दिग्यात्रां भरतार्धमसाधयत् । अथोद्दधे कोटिशिलामर्धचक्री च सोऽभवत् ॥ 33 ॥ कौमारे द्वे वर्षशते मण्डलित्वे दिशां ज्ये। प्रत्येकमब्दपञ्चाशदभूदु दत्तस्य शाङ्गिणः ॥ 34 ॥ षट्पञ्चाशतमब्दानां सहस्राण्यतिवाह्य स: / ययौ कर्मवशाद् दत्त: पञ्चमी नरकावनिम् । / 35 / / दत्तस्य शाङ्गिणो जातेऽवसाने कालमत्यगात् । कथञ्चित् पञ्चषष्ट्यब्दसहस्रायुर्हलायुधः ॥ 36 / / भ्रातृव्ययेन भवभावनया च भूरिवैराग्यभाग् भुवनशोभित आत्तदीक्षः । तीव्र व्रतं निरतिचारमपालयच्चाऽगान् नन्दनस्तदनु सिद्धिपदप्रतिष्ठाम् ॥ 37॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि नन्दन-दत्त-प्रहाद चरितवर्णनो नाम पञ्चमः srgH॥ 1.dhnuHshbdaiH||2. garjayan / / 3. ymH||4. dtt-prhlaadau||5. chede chekau-cturau||6.nissphliibhuutm ||7.वासुदेव्ः॥ 8. नन्दनबलदेवः ॥ 9. भ्रातृम्र्न्नेन्॥10. स्ण्सार्भाव्न्या॥11.bhuurivairaagyvaan mu.|| Page #113 -------------------------------------------------------------------------- ________________ ||sssstthH srgH|| ||shriimllinaathcritrm|| jayanti मल्लिनाथस्य मल्लीमाल्यामला गिरः । आपीयमाना सोत्कण्ठं भव्यजन्तुमधुव्रतैः ॥ 1 ॥ श्रोतृश्रोत्रेषु पीयूषस्रोत:सन्निभमद्भुतम् । उंदीरयामश्चरितं श्रीमल्लिस्वामिनोऽधुना ॥ 2 ॥ द्वीपेऽत्रैव जम्बूद्वीपे विदेहेष्वपरेषु c। विजये सलिलावत्यां वीतशोकाभिधाऽस्ति पूः ॥ 3 ॥ बलेनोच्चैर्बल इव बलस्तत्र नृपोऽभवत् । द्विषद्बलवनोन्माथकुञ्जरो निर्जराकृतिः । / 4 / / राज्ञोऽस्य र्धारिणीपत्न्यां केस्रिस्व्प्न्सूचित्ः। जज्ञे महाबलो नाम सूनुरन्यूनविक्रमः । / 5 / / उद्यौवन: कमलश्रीप्रभृती राजकन्यका: / शतानि पञ्चैकदिने पर्यणैषीन् महाबलः ॥ 6 ॥ तस्याऽऽसन् बालसुहृदोऽचलो धरण-पूरणौ । वसुर्वैश्रवणश्चाऽभिचन्द्र इत्यभिधानतः । / 7 / / अपरेधुर्बलो राजा तस्या पुर्या बहिर्भुवि । ऐशान्यामिन्द्रकुब्जाख्य उद्याने समुपेयुषाम् । / 8 / / मुनीनामन्तिके धर्मं श्रुत्वा वैराग्यवासितः । राज्ये महाबलं न्यस्य प्रव्रज्य च शिवं ययौ ॥9॥युग्म्म्॥ पकमलश्रीमहादेव्यां सिंहस्वप्नेन सूचितः । सूनुर्महाबलस्याऽभूदु बलभद्राभिधानतः ॥ 10 ॥ क्रमादुद्यौवनं तं च यौवराज्ये महाबलः । निजे निवेशयामास मूर्त्यन्तरमिवाऽऽत्मनः ॥ 11 ॥ षड्भिर्बालसुहृद्भिस्तैः समं राजा महाबलः । अश्रौषीदार्हतं धर्मं सौहार्दादेकभावनः ॥ 12 ॥ वयस्यान् सोऽन्यदेत्यूचे भो! भो! भीतोऽस्म्यहं भ्वात्। ततश्च प्रव्रजिष्यामि पन्थाः कोऽत: परं तु वः ? ॥ 13 ॥ तेऽप्यूचुः सम्भूय भुक्तं यथा सांसारिकं सुखम् । भोक्ष्यामहे शिवसुखं सम्भूयाऽतः परं तथा । / 14 / / ततो न्यवेशयद् राज्ये बलभद्रं महाबलः । स्वे स्वे राज्ये सुतं स्वं स्वं ततश्च सुहृदोऽपि ते॥15॥ वरधर्ममुनीन्द्रस्य पादमूले महात्मनः । तैः सुहृद्भिः समं षड्भि: प्रवव्राज म्हाब्ल्ः॥16॥ तपो यदेकः कर्ता नस्तत्कार्यमपरैरपि । सप्तानामप्यभूत् तेषां प्रतिज्ञेयं महात्मनाम् ॥ 17 / / एवं ते कृतसङ्केताश्चतुर्थादितप: समम् । चतुर्थपुरुषार्थाय तुल्योत्कण्ठा: प्रचक्रिरे ॥ 18 ॥ अद्य मे दुष्यति शिरो दुष्यत्युदरमद्य च । अद्य नाऽस्ति क्षुदित्यादि व्यपदिश्य महाबलः ॥ 19 ॥ नाऽभुङ्क्त पारणाहेऽपि स्व्स्याऽधिक्फ्लेच्छ्या। मायया वञ्चयित्वा तानधिकं विदधे तपः ॥20॥युग्म्म्॥ मायामिश्रेण तपसाऽबध्नात् स्त्रीवेदकर्म स्ः। अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृन्नामकर्म च ॥ 21 ॥ पूर्वलक्षचतुरशीत्यायुष्का: सप्त ते व्रतम् । पात्वा चतुरशीत्यब्दसहस्रीमायुषः क्षये । / 22 / / द्विधा संलेखनां कृत्वा गृहीत्वाऽनशनव्रतम् । विपद्य वैजयन्ताख्ये विमाने जज्ञिरे सुराः॥23॥ पाइतश्च जम्बूद्वीपेऽस्मिन् भरतार्धेऽत्र द्क्स्सिन्ने। नगरी मिथिलेत्यस्ति धर्माशिथिलनागरा ॥ 24 ॥ शातकुम्भमयैः कुम्भैः प्रासादास्तत्र बिभ्र्ति। उपर्युदितमार्तण्डोदयपर्वतविभ्रमम् ॥ 25 ॥ सर्वरत्नमयीं दृष्ट्वा तां purI"maparA: पुरी: / अलकाद्या रत्नमयी:" कथासु श्रद्दधे जनः ॥ 26 ॥ क्षणं दिवि क्षणं तस्यां क्षणं तस्यां क्षणं दिवि। तेंद्रामणीयकतृप्तास्तस्थुर्दिविषदोऽनिशम् ॥ 27 / / 1. मल्लीकुसुमवनिर्मला ॥ 2. भव्यजीवा एव मधुकरा:, तैः । / 3. अमृतनिर्झरसदृशम् ॥ 4. कथयामः । / 5. बलदेवः । / 6. शत्रूणां सेना एव वनं, तस्य मथने gjsdRshH॥7. देवाकृतिः॥ 8. धारणी0 खंता. पाता.॥9. पूर्न्न्प्राक्र्मी॥10. बालमित्राणि ॥ 11. 0देकभावत: मु.॥12. संसारात् ॥ 13. तदहम् हे. ॥ 14. उप्वासादित्प्ः॥15. मोक्षाय । / 16. पीडामनुभवति । / 17. पारणादिवसे ॥ 18. वञ्चयस्येषा नाऽधिकं ला. ॥ 19. वैजयन्त्याख्ये पा. छा. मु.॥ 20. धर्मेऽशिथिलास्तत्परा नागरा: पौरा यस्यां सा ॥ 21. सुवर्णमयैः ॥ 22. तद्रामणीयकातृष्णा हे. ॥ 23. देवाः । / Page #114 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । इक्ष्वाकुवंशक्षीराब्धिसुधाकुम्भो भुवः पतिः । कुम्भ इत्यभवल्लक्ष्मीनिवासो निधिकुम्भवत् । / 28 / / आश्रय: स श्रियामेक: स्रवन्तीनामिवाऽर्णवः । उत्पत्तिभूमिर्नीतीनां मणि(NI)नामिव रोहण: / / 29 / / विदाञ्चकार शस्त्राणि शास्त्राणि च महामतिः । मेदिन्या: करमादत्त दुःस्थितेभ्यो ददौ च सः ॥ 30 ॥ लोभो यशसि नो लक्ष्म्यां त्यागो द्रव्ये न सीमनि । धर्मे च व्यसनं नाऽक्षादिष्वभूत् तस्य धीमतः ॥ 31 / / आस्यप्रभापराभूतचन्द्रा नाम्ना प्र्भाव्ती। अभूत् तस्य महादेवी शची देवीव वज्रिणः ॥ 32 ॥ पृथिव्या मण्डनं सैका तस्याः शीलं च मण्डनम् । प्रक्रियामात्रमभवत् केयूरकटकादि तु ॥ 33 / / पावयन्ती सतीत्वेनाऽमलेन सकलं जगत् । कल्याणहेतुः शुशुभे सा तीर्थमिव जङ्गमम् ॥ 34 ॥ भोगान् सह तया देव्या बुभुजे कुम्भभूपतिः । सदा हृदयहारिण्या दाक्षायण्येव चन्द्रमाः । / 35 / / जीवो महाबलस्याऽथ पूर्णायुर्वैजयन्तत: / प्रच्युत्य फाल्गुनश्वेतचतुर्थ्यां भेऽश्वयुज्यपि ॥ 36 ॥ चतुर्दशमहास्वप्नसूचितार्हतवैभवः । प्रभावतीमहादेव्याः कुक्षाववततार स्ः॥37॥ तस्मिन् गर्भस्थिते देव्यास्तृतीये मासि दोहदः । माल्येषु शयितुं जज्ञे देवताभिश्च पूरितः ॥ 38 / / पूर्णे काले मार्गशुक्लैकादश्यां भेऽश्वयुज्यथ । प्राग्जन्ममायाजनितस्त्रीकर्मत्वेन कन्यकाम् ॥ 39 ॥ एकोनविंशमर्हन्तमाश्चर्यं कुम्भलाञ्छनाम् । नीलत्विषं सर्वशुभलक्षणां सुषुवे च सा ॥40॥युग्म्म्॥ उपेत्य दिक्कुमार्योऽस्या: सूतिकर्माणि चक्रिरे । मेरुमूर्ध्नि च नीत्वा तामिन्द्राश्चाऽस्नपयन् क्रमात् ॥ 41 ॥ स्नपनानन्तरं शक्रस्तां विलिप्याऽऽय' च स्वयम् । उत्तार्याऽऽरात्रिकं चेति भक्तिनिर्भरमस्तवीत ॥ 42 / / "ज्ञानत्रयनिधानाय प्रधानाय ज्ग्त्त्र्ये। एकोनविंशतितमायाऽर्हते ते नमो नमः ॥ 43 / / दिष्ट्या त्वद्दर्शनेनाऽनुगृहीतोऽस्मि चिरादहम् । सामान्यपुण्यैर्न ह्यर्हन् देव: साक्षान्निरीक्ष्यते ॥ 44 / / देवानामद्य देवत्वं चरितार्थं चिरादभूत् । तव देवाधिदेवस्य जन्मोत्सवनिरीक्षणात् ॥ 45 / / एकतोऽच्युतनाथस्य प्राणिमात्रस्य चाऽन्यत: / समानुग्रहबुद्धे! त्वं पाहि नः पततो भवे ॥ 46 / / अस्मिन् मेरुगिरी धात्र्यां सुवर्णमुकुटायिते । इन्द्रनील इव न्यस्ता(स्त:) त्वमतीव विराजसे ॥ 47 / / स्मरणेनाऽपि मोक्षायाऽनीहमानस्य जायसे । दृष्ट्वा स्तुत्वा याच्यसे किं ततोऽप्यभ्यधिकं फलम् ॥ 48 / / धर्माण्येकत्र सर्वाणि तव चैकत्र दर्शनम् । फलातिसाधकतमं द्वितीयमतिरिच्यते ॥ 49 ॥ नेन्द्रत्वे नाऽहमिन्द्रत्वे मन्ये मोक्षेऽपि नो तथा । यथा सुखं स्याल्लुठतः पुरस्त्वत्पादपद्मयोः ॥ 50 ॥ स्तुत्वैवं शक्र एकोनविंशमर्हन्तमुच्चकैः । नीत्वा च मिथिलापुर्याममुचन् मातृसन्निधौ ॥ 51 ॥ गर्भस्थायां तत्र मातुर्यन्माल्यस्वापदोहदः । जज्ञे तदकरोत् तस्या नाम मल्लीति भूपतिः ॥ 52 ॥ धात्रीभिरिन्द्रायुक्ताभिः पञ्चभिः प्रतिवासरम् । पुष्पमिव लाल्यमाना वृद्धिमाप क्रमेण सा ॥ 53 ॥ इतश्चाऽचलजीवोऽपि वैजयन्तात् प्रिच्युत्ः। अभूदु भरतसाकेते प्रतिबुद्ध्यभिधो नृपः ॥ 54 ॥ तस्य पदावती नाम साक्षात् पैं|v रूपतः । बभूव प्रेयसी सर्वान्तःपुरस्त्रीशिरोमणिः ॥ 55 / / इतश्च नगरे तस्मिन्नैशान्यां नागवेश्मनि । अतिष्ठनागप्रतिमा उपयाचितपूरिका: ॥ 56 / / देवी पद्मावती तासां यात्रायै साऽन्यदा नृपम् । आपप्रच्छे प्रतिबुद्धिं सोऽपि तामन्वमन्यत ॥ 57॥ तस्याः पुष्पादि सम्पाद्य प्रतिबुद्धिरपि स्वयम् । जगाम यात्रादिवसेऽधिनागप्रतिमागृहम् । / 58 ॥ पुष्पमण्डपिकां पुष्पमुद्गरं स्वां प्रियामपि । प्रेक्ष्येत्यूचे प्रतिबुद्धिः सुबुद्धिं सचिवोत्तमम् । / 59 ॥ 1. नदीनाम् । / 2. दरिद्रेभ्यः । / 3. दानम् । / 4. राज्य्विस्तारे॥ 5. धूतपाशकादिषु ॥ 6. मुखकान्त्या पराभूतश्चन्द्रः यया सा ॥ 7. इन्द्राणी ॥ 8. इन्द्रस्य । / 9. दक्षपुत्र्या रोहिन्न्या॥10. नक्षत्रे अश्विन्या-अश्विनीनक्षत्रे । / 11. अस्मिन् मु.खंता. पाता.॥12. कुम्भलाञ्छनम् खंता. ॥ 13. पृथिव्याः सुवर्णमुकुटीभूते । / 14. सुवर्णमुकुटायते खंता. पाता. हे. सं. विना । / 15. अनिच्छोः॥16. कर्माण्येकत्र पा. छा. / धर्मशब्दः पुंक्लीबलिङ्गः ॥ 17. फलातिसाधकत्वेन पाता., फलाप्तिसाधकत्वेन मु.॥18. तव दर्शनम् ॥ 19. 0र्यन्माल्यतल्पदोहदः हे. ॥ 20. लक्ष्मीरिव ॥ 21. इच्छितपूरिकाः; उपयाचितपूरका: मु.॥ 22. तया मु. ॥ 23. पुष्पगुच्छकम् । / 24. स्वबुद्धिम् मु.॥ Page #115 -------------------------------------------------------------------------- ________________ 98 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व त्वमस्मत्प्रेषणे राज्ञामगा वेश्मस्वनेकश: / स्त्रीरत्नमीदृक् कुसुममुद्रश्च किमीक्षित: ? ॥ 60 ॥ सुबुद्धिरभ्यधादेवं त्वदादेशान् मयेयुषा । अन्तिके कुम्भभूपस्य दृष्टा मल्लीति तत्सुता ॥ 6 ॥ तस्या: स्त्रीरत्नमुख्याया आयुर्ग्रन्थौ विधीय्ते। स पुष्पमुद्रः कोऽपि यादृक् स्वर्गेऽप्यसम्भवी ॥ 62 / / स्त्रीरत्नं चक्रिणो यच्च स्मरपत्नी च या रतिः । शच्याद्या: स्व:स्त्रियो याश्च तदने तास्तृणोपमाः ॥ 63 ॥ अप्येकवारं ददृशे येन सा कुम्भराजसूः । सुधारसास्वादमिव तद्रूपं विस्मरेन्न स: ॥ 64 ॥ मल्लेः प्रतिकृतिआरी न मर्येषु सुरेषु वा । तस्या हि रूपमद्वैतं वाचामपि न गोचरः ॥ 65॥ प्रतिबुद्धिरपि सद्य: पूर्वजन्मानुरागतः । दूतं प्रेषीत् तां वरीतुं कुम्भराजान्तिके निजम् । / 66 / / [इतो धरणजीवोऽपि वैजयन्तात् परिच्युतः । चम्पापुर्यामभूच्चन्द्रच्छायो नाम महीपतिः ॥ 67 / / तस्यां पुर्यां च वास्तव्य: shraavko'rhnnyaabhidhH| अम्भोधियात्रामकरोत् पोतारूढो व्न्निज्य्या॥68॥ अर्हन्नयसमो नाऽस्ति श्रावकः कश्चिदप्यहो! / इति प्रशंसां विदधे शक्रो मध्येसभं तदा ॥ 69 / / ततो मात्सर्यवानेको देवः कोऽप्येत्य साग्रे। औत्पातिकमरुन्मेघाडम्बरं विदधे क्षणात् ॥ 70॥ पोतभङ्गभयात् सद्यो क्षुभ्यत्सांयात्रिका भृशम् । ऐच्छन्नभीष्टदेवेभ्य उपयाचितकानि च ॥ 71 / / इतो विघ्नान्मृतिश्चेन्मे तदाऽनशनमस्त्विति । प्रत्याख्याय समाधिस्थस्तस्थावर्हन्नयः पुन्ः॥72॥ रक्षोरूपं विकृत्योचे स देवो नभसि स्थित: / अर्हन्नयाऽऽर्हतं धर्मं जहीहि कुरु मद्वचः ॥ 73 ॥ नो चेदमुं स्फोटयित्वा पोतं घटकपालवत् । त्वां यादसां भोजनसात् करिष्ये सपरिच्छदम् । / 74 / / तथाऽप्यचलिते धर्मात् तस्मिन् देव: स विस्मितः । चकार क्षमणां शक्रप्रशंसां तं जगाद च ॥ 75 / / तस्मै च कुण्डलद्वन्द्वे दिव्ये दत्त्वा मनोरमे । घोरं च मेघ-वातादि संहृत्य स तिरोद्धे॥76॥ क्षेमेणाऽर्हनयोऽप्यब्धेस्तीरोयाऽमुत्ततार स्ः। अशेष भाण्डमादाय ययौ च मिथिलापुरीम् ॥ 77 / / एकं च कुम्भराजस्योपीयने कुण्डलद्वयम् । अर्हन्नयो यथार्हज्ञश्चकारोदारमानसः ॥ 78 / / तदैव कुम्भराजोऽपि दुहित्रे मल्लये ददौ । अर्हन्नयं नयज्ञस्तं सत्कृत्य विससर्ज च ॥ 79 / / विक्रीत-क्रीतभाण्डोऽथ सोऽगाच्चम्पामकम्पधी: / ददौ च चन्द्रच्छायाय द्वितीयं कुण्डलद्वयम् ॥ 80 ॥ राजा पप्रच्छ भोः श्रेष्ठिन्! कुतोऽदः कुण्डलद्वयम् । सोऽप्याख्यत् कुण्डलप्राप्तिकथामवितथां तथा ॥ 81 / / तादृक्षाऽपरताडङ्कद्वयदानप्रसङ्गतः । स इत्यवर्णयन् मल्ल्या रूपोत्कर्ष विशेषतः ॥ 82 ॥ तस्याश्चेदुद्युतं वक्त्रं तदस्तं यातु चन्द्रमा: / यदि द्युतिस्तदङ्गस्य कृतं मरकतेन तत् ॥ 83 ॥ तस्या लावण्यपूरश्चेत् तदलं जाह्नवीजलैः । तस्याश्च यदि रूपश्रीस्तद्रे सुरयोषितः । / 84 / / वृथैव नेत्राणि नृणां न यैः सा देव! दृश्यते । किं हंसइ: पद्मिनी स्मेरां ये न पश्यन्ति जातुचित् ? ॥ 85 / / चन्द्रच्छायनरेन्द्रोऽपि प्राग्जन्मस्नेहयोगतः । मल्लिं वरीतुं कुम्भाय प्राहिणोद् दूतमुत्तमम् ॥ 86 ॥ पाइतश्च पूरणात्माऽपि वैजयन्तात् परिच्युतः । बभूव पुर्यां श्रावस्त्यां रुक्मी नाम महीपतिः । / 87 / / तस्याऽऽसीद् धारणीपत्न्यां सुबाहु म कन्यका । रूपातिशयसम्पन्ना पन्नगेन्द्रवधूरिव ॥ 88 / / भूपतेः साऽतिवाल्लभ्यात् परिवारेण सादरम् । विशेषमज्जनविधिं चतुर्मास्यामकार्यत ॥ 89 ॥ अन्त:पुरेणाऽपरेयुः स्नपिता सा vishesstH। आमुक्तदिव्यालङ्कारा प्रणन्तुं पितरं ययौ । / 9 / / तां पितोत्सङ्गमारोप्य सौविदल्लमभाषत । कन्याया मज्जनविधि: किमीहक् क्वचिदीक्षित: ? ॥ 91 ॥ 1.स्वबुद्धि0 मु.॥2. गतेन ॥ 3. आयु:सूचिकायां ग्रन्थिरूपरेखायां-वर्षग्रन्थौ, भाषायां वर्षगांठ' ॥ 4. मल्लिकुमारी ॥ 5. च मु. / / 6. गोचरम् पाता. ॥ 7. सभायाम् ॥ 8. ईर्ष्यावान् । / 9. घटखण्डवत् ॥ 10. जलजन्तूनां भोजनम् । / 11. तां ला.विना । / 12. क्रमेणाहन्नयो हे. सं. मु. ॥ 13. प्राभृते । 14. यथार्ह यथायोग्यं जानातीति त्था॥15. पूर्वं विक्रीतानि पश्चात् क्रीतानि च भाण्डानि येन सः । / 16. सत्याम् । / 17. द्वितीयकुण्डलद्वयदानप्रसङ्गात् । / 18. उदितम् । / 19. अलम् । / 20. गङ्गाजलैः । / 21. प्रफुल्लाम् । / 22. नागेन्द्रवधूरिव । / 23. अतिवल्लभत्वात् । / 24. आमुक्ता धृता दिव्यालङ्कारा यया सा । / 25. अन्त:पुरचरं नपुंसकपुरुषं-कञ्चुकिनम् । / Page #116 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः) trissssttishlaakaapurusscritm| सोऽप्याख्यद् भवदादेशाद् गतेन मिथिलां म्या। आयुर्ग्रन्थौ कुम्भपुत्र्या मल्लेरधिकमीक्षितः ॥ 92 / / अदृष्टप्रतिरूपं च तस्या रूपमपि प्रभो! / कथ्यमानमसम्भाव्यं प्रत्येतव्यं तु मद्गिरा ॥ 93 ॥ अदृष्टपूर्वं स्त्रीरत्नं मम तद्दष्टपूर्विणः । अन्यस्त्रीवर्णने जिह्वा मौनव्रतमशिश्रियत् ॥ 14 ॥ तस्या ह्यग्रे विभान्त्यन्यास्तन्निर्माल्योपमा: स्त्रियः । पुर: कल्पलताया हि सहकारलता: कियत् ? ॥ 95 / / श्रुत्वा जातानुरागेण सद्यो राज्ञाऽपि रुक्मिणा । दूत: प्रेष्यत कुम्भाय मल्लिमार्गणहेतवे ॥ 96 / / "इतश्च वसुजीवोऽपि वैजयन्तात् परिच्युतः । जज्ञे वाराणसीपुर्यां शङ्खो नामाऽवनीपतिः ॥ 97 ॥ मल्लेस्तत्कुण्डलद्वन्द्वं दिव्यं विज्घ्त्तेऽन्य्दा। राज्ञाऽऽदिष्टा: स्वर्णकारास्तस्य सङ्घटनाय च ॥ 98॥ वयं दिव्यमिदं देव! न सङ्घट्टयितुं क्षमाः । इत्युक्तवन्तस्ते पुर्या राज्ञा निर्वासिता: क्रुधा । / 99 ॥ ते च वाराणसीमेयुः शङ्खाय च महीभुजे । तदशेष समाचख्युरात्मनिर्वासकारणम् ॥ 10 ॥ कुण्डलप्रक्रमायातं मल्ले रूपं तदद्भुतम् । राज्ञोऽग्रे वर्णयामासुदृष्टादूनतरं तु ते ॥ 101 / / तस्या मुखस्य शशभृदोष्ठयोर्बिम्बिकाफलम् । कण्ठदेशस्य कम्बुश्च दोष्णोर्बिसलताऽपि च ॥ 102 ॥ मध्यस्य पविमध्यं च तथोर्वो: करिण: कर: / नाभेश्च सरितावर्तो जघनस्य च दर्पणम् ॥ 103 / / जङ्घयोश्च मृगीजङ्घा पाणि-पादस्य पङ्कजम् । उपमेयतया जज्ञे यदन्यत्रोपमानभाक् ॥104॥tribhirvishesskm|| पूर्वस्नेहानुबन्धेन तद्रूपाकर्णनेन च । कुम्भादर्थयितुं मल्लीं शङ्खो दूतमथाऽऽदिशत् ॥ 105 / / पाजीवो वैश्रवणस्याऽपि वैजयन्तात् प्रिच्युत्ः। अदीनशत्रुर्नाम्नाऽभूनृपतिर्हस्तिनापुरे ॥ 106॥ इतश्च मल्लेरनुजो मल्लो नाम कुतूहलात् । अकारयच्चित्रकरैश्चित्रितां चित्रशालिकाम् ॥ 107 / / चित्रीयमाणश्चित्रेण तत्रैकश्चित्रकृद्वरः । एकाङ्गदर्शनात् तादृक् सर्वाङ्गालेख्यलब्धिमान् ॥ 108 / / अन्तर्जवनिकं मल्ले: पादाङ्गुष्ठं निरीक्ष्य स्ः। सर्वाङ्गोपाङ्गसहितं यथावद्रूपमालिखत् ॥ 109 ॥ तत्र च क्रीडितुं मल्लो गत: प्रेक्ष्य च चित्रगाम् । मल्लीं साक्षान् मन्यमानो लज्जयाऽपासरद् द्रुतम् । / 110 / / धात्र्या किमेतदित्युक्ते कुमारोऽप्यब्रवीदिति । स्वसा मल्ली पुरोऽस्त्येषा ततोऽत्र क्रीड्यते कथम् ? ॥ 111 / / सम्यग् निरूप्य धात्री साऽप्याचख्यौ परिभाव्यताम् । न साक्षान् मल्ल्यसौ किन्तु चित्रस्था माऽपसर्प तत् ॥ 112 / / क्रुद्धो मल्लकुमारोऽपि तस्य चित्रस्य लेखकम् । निकर्त्य दक्षिणकरसन्दंशं निरवासयत् ॥ 113 / / सोऽभ्येत्य हास्तिनपुरेऽदीनशत्रोर्महीपतेः । तं वृत्तान्तं समाचख्यौ मल्लीं चैवमवर्णयत् ॥ 114 ॥ अशेषजगदाकाशशशिलेखा व्रान्ग्ग्ना। मल्लिं विना क्वचित् क्वाऽपि नाऽस्ति नाऽभून्न भाविनी ॥ 115 / / यस्तां कन्यां समालोक्याऽऽलोकयेदपरामपि । महानीलमणिं दृष्ट्वा काचखण्डं स पश्यति ॥ 116 / / रूपेण लेवणिम्ना च गत्या चाऽन्यैश्च चेष्टितैः । सैवैका योषितां धुर्या सरितामिव जाह्नवी ॥ 117 / / इति तद्वर्णनं कृत्वा स चित्र्क्र्पुन्ग्ग्व्ः। आकृष्य चित्रफलकं चित्रस्थां तामदर्शयत् ॥ 118 ॥ दृष्ट्वा तां विस्मित: पूर्वस्नेहादुत्कण्ठितश्च sH। preSIt तद्याचनायोपकुम्भराजं स्वपूरुषम् ॥ 119 ॥ "इतोऽभिचन्द्रजीवोऽपि वैजयन्तात् परिच्युतः । काम्पील्यनगरे नाम्ना जितशत्रुपोऽभवत् । / 120 / / धारिणीप्रमुखं राज्ञीसहस्रं तस्य चाऽभवत् । पुण्याकृष्टं देवलोकाद् वृन्दमप्सरसामिव ॥ 121 ॥ इतश्च मिथिलापुर्यां चोक्षा नाम विचक्षणा । एका परिव्राजिकाऽऽख्यद् रौजेश्वरगृहेष्विति ॥ 122 ॥ 1. अदृष्टं प्रतिरूपं प्रतिकृति: यस्य तत् । / 2. विश्वसनीयम् । / 3. दृष्टं पूर्वं येन सः, तस्मै ॥ 4. विसमघट्यत हे. / बभ । / 5. राजादिष्टा: खंता. ॥ 6. सङ्घट्टनाय मु.॥ 7. समर्थाः । / 8. निष्कासिताः ॥ 9. वाणारसी0 पाता. ॥ 10. दृष्ट्वादूनतरं मु.; यथा तैदृष्टमासीत् तथा वर्णयितुमसमर्थत्वाद् दृष्टाद् ऊनतरं-अल्पतरं वर्णयामासुरित्यर्थः ॥ 11. कण्ठभागस्य । / 12. मध्यदेश: कटिभागः ॥ 13. पविर्वजं, वज्रमध्यम् । / 14. अन्यस्त्रीषु पूर्वोक्ताश्चन्द्रादय उपमानतां प्राप्नुवन्ति अस्यां तु उपमेयतामित्यर्थः ॥ 15. मल्लीशब्दो दीर्घान्तोऽपि प्रयुक्त: सज्ञात्वात् ॥ 16. आश्चर्यकारकः ॥ 17. तत्रैकचित्रकृद्वरः सं., तेष्वेकश्चित्रकृद्वरः मु.॥ 18. सर्वाङ्गालेख्ये0 ला. छा. |19. छित्त्वा । / 20. दक्षिणकरं सन्दंशं ला. मु.; तर्जनी अगुष्ठं च अनयोः सम्मीलनेन सन्दंशाकृतिर्भवति, 'सन्दंश: स्यात् कङ्कमुख' (अभि.चिन्ता.) चीपियो' इति भाषायाम् । / 21. मल्लेः प्रतिकृति: काऽपि हे. / / 22. लावण्येन । / 23. निष्कास्य ॥ 24. धारणी0 खंता. ॥ 25. राज्ञां ईश्वराणां धनिकानां च गृहेषु । / विसमघट्यत है. मासीत् तथा वर्णायसाधु पूर्वोक्ताभन्दा Page #117 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व दानमूल: सदा धर्मस्तथा तीर्थाभिषेकजः । स्वर्गापवर्गयोर्हेतुरिति nastattvato vcH||123|| dharme pravartayantyasmin पौरान् जानपदानपि । विहरन्त्यन्यदाऽभ्यागात् सदने म्ल्ल्य्धिस्स्त्थिते॥124॥ त्रिदण्डपाणि: काषायवसना कुण्डिकाजलैः । सदर्भ वमभ्युक्ष्य स्ववृष्यां निषसाद सा॥125॥ मल्लेरप्यन्यजनवत् सा धर्मं तं तथा ज्गौ। ज्ञानत्रितयभृन्मल्लिरप्येवमवदत् त्त्ः॥126॥ दानमात्रं न धर्माय तद्धि धर्माय चेद् भवेत् । तोतु-कुर्कुटादीनां पोषणान्यपि त्त्कृते॥127॥ तीर्थाभिषेकैः प्राणातिपातमूलैः कथं शुचि: ? / असृजा क्षाल्यमानं किमसृग्दिग्धं विशुध्यति ? ॥ 128 / / धर्मो विवेकमूलस्तन्निर्विवेकस्य नाऽस्ति स: / क्लेशाय केवलं तस्य तपांस्यपि न संशयः ॥ 129 / / मल्ल्यैवमुक्ता सा चोक्षा विलक्षाऽभूदधोमुखी । केनेश्वरवचो युक्तियुक्तं बाधितुमीश्यते ? ॥ 130 ॥ कियच्चिरमिदं विश्वमा: पाखण्डिनि! वञ्चितम् । त्वया कुशासनेनेति दास्यादिभिरभर्सि सा॥131॥ चोक्षेत्यचिन्तयद् राज्यसम्पदुन्मत्तयाऽनया । एतत्परिच्छदेनाऽपि स्वामिच्छन्दानुवर्तिना ॥ 132 ॥ यदस्मि तर्जिता स्वैरं त्द्वैरानृन्न्य्हेत्वे। क्षेप्स्याम्येनां सपत्नीषु बह्वीषु निजबुद्धितः ॥133॥[युग्म्म्] एवं विचिन्त्य निर्गत्य साऽमर्षाध्मातमानसा । जगाम काम्पील्यपुरे जितशत्रुनृपान्तिके ॥ 134 ॥ प्रतिपत्त्या महत्या सा दृष्टा तेन म्हीभुजा। कृताशीर्वादकल्याणा स्वस्यां वृष्यामुपाविशत् ॥ 135 ॥ सा राज्ञोऽन्त:पुरेणाऽपि ववन्दे भक्तिपूर्वकम् । धर्मं तत्राऽपि चाऽशंसद् दान-तीर्थाभिषेकजम् ॥ 136 / / भूपतिस्तामुवाचैवं भगवत्यखिलां महीम् । एतामपरतन्त्रत्वादभ्राम्यस्तेन पृच्छ्यसे ॥ 137 ॥ वरमन्त:पुरस्त्रैणं चोक्षे! यादृगिदं मम । अन्यत्रोऽपि हि कुत्राऽपि किं tAdRAdRSTapUrviNI ? // 138 // चोक्षा स्मेरमुखीत्यूचे राजन्नन्तःपुरं निजम् । कूपभेक: कूपमिव किमिदं बहु मन्यसे ? ॥ 139 ॥ यस्ति मिथिलापुर्यां कुम्भस्य पृथिवीपतेः । मल्लीति कन्यकारत्नं चूडारत्नं मृगीदृशाम् । / 140 / / अङ्गुष्ठमात्रकस्याऽपि श्रीस्तदीयस्य काऽपि या। न सा त्रिदशकन्यासु नागकन्यासु चेक्ष्यते ॥ 141 / / संस्थानलक्ष्मीरन्यैव रूपमप्यन्यदेव हि। लावण्यसम्पदन्यैव तस्याः किं वाऽन्यदुच्यते ? ॥ 142 / / जितशत्रुस्तदुक्त्यैव पूर्वस्नेहेन च क्षणात् । तत्प्रार्थनकृते प्रैषीद् दूतं कुम्भनृपान्तिके ॥ 143 / / प्राग्जन्मसुहृदां तेषां षण्णां मल्लिमहीभुजाम् । पश्यन्त्यवधिना बोधमशोकवनिकान्तरे । / 144 / / मंध्येसौधापवरकं रत्नपीठे मनोहरे । आत्मनः प्रतिमां हैमी पद्मरागकृताधराम् ॥ 145 ॥ नीलकेशीमिन्द्रनील-स्फटिकोपललोचनाम् । प्रवालमयहस्तांह्रिमातालुशुषिरोदराम् ॥ 146 / / सच्छिद्रां तालुनि तत्र स्वर्णाम्भोजपिधानिकाम् । नितान्तरम्यावयवां कारयित्वा न्यवेशयत् ॥147॥च्तुर्भि: क्लाप्क्म्॥ प्रतिमापवरकस्य पुरो भित्ताव्कार्य्त्। संजालककपाटानि षड् द्वाराणि च कुम्भसूः ॥ 148 ॥ द्वाराणां च पुरस्तेषां ह्रस्वापवराकांश्च षट् । प्रतिमापृष्ठभित्तौ च सैकद्वारमकारयत् ॥ 149 / / तत: सर्वाहारपिण्डी प्रतिमायास्तु तालुनि । क्षिप्त्वा स्वर्णाम्बुजेनाऽथ पिधाय बुभुजेऽन्वहम् ॥ 150 / / पाइतश्च तेषां युगपत् षण्णामप्यवनीभुजाम् । आययुर्दूतपुरुषा मिथिलानाथसन्निधौ ॥ 151 / / ऊचे तत्राऽऽद्यदूतेन यत् साकेतपुरेश्वरः । aneksaamntshiromaarjitaaNhrisroruhH||152|| महाभुजो महोत्साहो रूपेण मकरध्वजः । निशाकरः सौम्यतया प्रतापेन दिवाकरः ॥ 153 ॥ बृहस्पतिर्धिषणया प्रतिबुद्धिमहीपतिः । कन्यां ते याचते मल्ली परिणेतुमनिन्दिताम् ॥154॥[tribhirvishesskm] 1. कमण्डलुजलैः । / 2. प्रक्षाल्य-पवित्रीकृत्य ॥ 3. स्वदर्भासने । 4. धर्मकृते । / 5. असृजा शोणितेन दिग्धं लिप्तम् ॥ 6. विवेकमूलस्तु नि. मु. ॥ 7. समर्थीभूयते । / 8. कुत्सितेन शासनेन-दर्शनेन । / 9. स्वामीच्छानुवर्तिना ॥ 10. वैरशुद्धिहेतवे । / 11. क्रोधज्वलितमानसा ॥ 12. गौरवेण ॥ 13. राज्ञाऽन्तःपुरेणाऽपि छा. पा. मु.॥14. स्त्रीणां समूहः स्त्रैणम् ॥ 15. अन्यत्राऽप्यस्ति मु.प्रभृतिषु ॥ 16. देहशोभा ॥ 17. चाऽन्यदुच्यते मु.॥18. सौधं नृपमन्दिर, तस्य अपवरकस्य गर्भगृहस्य मध्ये ॥ 19. तालुपर्यन्तं शुषिरं रन्ध्रसहितमुदरं यस्यास्ताम् ॥ 20.जालक-कपाटसहितानि ॥ 21. महा उत्साहःउत्साहशक्तिः यस्य सः । / 22. कामदेवः । / 23. बुद्ध्या । / Page #118 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । कन्या ह्यवश्यं दातव्या पित्राऽन्यस्याऽपि कस्यचित् । तदेनं 'तत्प्रदानेन स्वजनं कर्तुमर्हसि ॥ 155 ॥ ऊचे द्वितीयदूतेन यच्चम्पानगरीपतिः । युवा युगायतभुज: पीनस्कन्ध: सुलोचनः ॥ 156 / / कुलीनश्चतुर: सत्यसङ्गर: सङ्गरोर्जितः । अधीती सर्वशास्त्रेषु शस्त्रेषु च कृतश्रमः ॥ 157 ॥ चन्द्रवच्छायया चन्द्रच्छायो नाम महीपतिः । मल्ली मार्गयति त्वत्तस्तां तस्मै दातुमर्हसि ॥158॥[tribhirvishesskm पतृतीयेनाऽपि जगदे ycchaavstiipuriishvrH| चिन्तामणिः प्रणयिनां क्षत्रियाणां शिरोमणिः ॥ 159 / / शरण्यः शरणेच्छूनां वरेण्यो वीर्यशालिनाम् । क्रीडागारं जयश्रीणामुद्यानं गुणशाखिनाम् । / 160 / / रुक्मी नाम महीपालस्तव कन्यामभीप्सति । विधेआचितयोर्योगमुचितज्ञोऽसि पार्थिव! ॥161॥[tribhirvishesskm] पातुर्येणाऽप्यभ्यधाय्येवं यत् kaashiingriishvrH| अद्भुतेनेश्वरत्वेन जितपुण्यजनेश्वरः ॥ 162 ॥ वाग्मी सौन्दर्यकन्दर्पो दर्पच्छित् परिपन्थिनाम् । सदाचारपथे पान्थ: शासने पाकशासनः । / 163 / / शङ्खच्छेदोज्ज्वलयशाः शङ्खो नाम महीपतिः । त्वत्त: प्रार्थते कन्यां प्रतिपद्यस्व तन्नृप! ॥164॥[tribhirvishesskm] इत्यूचे पञ्चमेनाऽपि यद्धास्तिनपुराधिपः । हस्तिमल्लो महास्थाम्ना लघुहस्तो म्हाभुज्ः॥165॥ अनेकरणनियूंढो व्यूढोरस्कः सुधीर्युवा। प्ररोहण: कीर्तिवल्लेर्गुणरत्नैकरोहणः ॥ 166 ॥ दीनानाथसमुद्धारोऽदीनशत्रुर्महीपतिः । कन्यां मार्गति मल्ली ते विदेहाधीश! देहि ताम् ॥167।[tribhirvishesskm] अषष्ठेनाऽपीत्यभिदधे यत् काम्पील्यपुराधिपः । अकम्पनीयो रिपुभिः कुञ्जरैरिव पर्वत: ॥ 168 ॥ शोभितोऽनल्पसेनाभिर्नदीभिरिव सागरः । सेनानीभिः (नासीर ivaa'prtighshktibhiH||169|| जितशत्रुर्जिताशेषशत्रुर्मद्वचसा नेप! / तव कन्यामर्थयते दीयतामविलम्बितम् ॥170॥[tribhirvishesskm] पाकुम्भराजो जगादैवं के नु ते बहुमानिनः । अप्रार्थितप्रार्थका रे मूढा: पार्थिवपांशना: ? ॥ 171 ॥ जगत्त्रयशिरोरत्नं कन्यारत्नमिदं हि नः । अपि शक्रादिदेवानां परिणेतुं न योग्य्ता॥172॥ मनोरथो भवन्नाथैर्वृथा चक्रे दुराशयैः । दूता! वराकास्तद्यात निर्यात नगरान्मम ॥ 173 / / एवं ते न्यक्कृता राज्ञा गत्वा स्वस्वामिनां द्रुतम् । तद्वाचिकमवोचन्त क्रोधानलसमीरणम् । / 174 / / तत: षडपि राजानस्ते समानपराभवा: / दूतान् परस्परं प्रेष्य निश्चिक्युः कुम्भविग्रहम् ॥ 175 ॥ चेलुः षडपि ते वर्षधराद्रय इवौज्सा। स्थगयन्तो महीं सैन्यैः प्रापुश्च मिथिलापुरीम् । / 176 / / प्रवेश-निर्गमद्वारनिवारणविचक्षणाः । तेऽरुन्धन् वेष्टयित्वा तां चन्दनद्रुमिवाऽहयः ॥ 177 / / पकुम्भोऽपि तेन रोधेन खिन्नो कतिपयैर्दिनैः । चिन्तापन्नो यावदस्थात् तावन्मल्लिः समाययौ ॥ 178 / / उद्विग्न इव किं तात! तिष्ठसीति तयोदितः । उद्वेगकारणं सर्वमाचख्यौ कुम्भभूपतिः ॥ 179 ॥ मल्लिरप्यालपत् तात! प्रत्येकं गूढपूरुषैः । तुभ्यं दास्यामि मल्लीमित्युक्त्वा षडपि बोधय ॥ 180 ॥ तस्या मम प्रतिमाया: पुरोऽपवरकेषु ते। क्रमेण सायमानेया: प्रच्छन्ना: श्वेतवाससा ॥ 181 / / तथैव विदधे राजा तेऽप्याजग्मुस्तथैव हि । कपाटजालकैर्मल्लीप्रतिमां ददृशुश्च ताम् ॥ 182 / / अहो! पुण्यैरियं प्रापि सुरूपा चारुलोचना । इति मल्लीधिया दध्युस्तेऽनुरागेण पार्थिवाः ॥ 183 / / प्रतिमापृष्ठद्वारेण प्राविशत् तत्र म्ल्ल्य्पि। प्रतिमान्तरिता तालुपिधानाब्जमपानयत् । / 184 / / प्रोक्क्षिप्तकुथिताहारगन्धः सद्यश्च निर्य्यौ। शकृद्गन्ध इवाऽसह्य: प्रसह्य घ्राणबाधकः ॥ 185 / / कपाटजालैस्तदपवरकेष्वपि सोऽविशत् । षण्णामपि नरेन्द्राणां दारयन्निव नासिकाः ॥ 186 ॥ 1. कन्याप्रदानेन ॥ 2. युगवदायतौ भुजौ यस्य सः ॥ 3. सत्यः सङ्गरः प्रतिज्ञा यस्य सः ॥ 4. रणे बलवान् ॥ 5. अधीत्म्नेनेति॥ 6. कान्त्या चन्द्रसमः । / 7. श्रेष्ठः । / 8. गुणा एव शाखिन: वृक्षाः, तेषाम् । / 9. जित: पुण्यजनानां यक्षाणां ईश्वरः कुबेर: येन सः ॥ 10. शत्रूणाम् ॥ 11. इन्द्रः । / 12. शङ्खच्छेदः शङ्खखण्डवद् उज्ज्वलं यशो यस्य सः ॥ 13. महाबलेन ॥ 14. लघुः शीघ्रकारी हस्तो यस्य सः, शीघ्रवेधी लघुहस्त:'(अभि.चिन्ता.श्लो.772) ॥ 15. अनेकयुद्धेषु जितवान् । / 16. उन्नतवक्षस्थलः ॥ 17. अङ्कुरः । / 18. इन्द्रः ॥ 19. नृप: मु.प्रभृतिषु ॥ 20.के तु ते मु.॥21. गर्विष्ठाः । / 22. अप्रार्थ्यस्य प्रार्थयितारः ॥ 23. नृपाधमाः । / 24. अस्माकम् ॥ 25. तिरस्कृताः । निकृता: मु. ॥ 26. तत्सन्देशम् । / 27. युद्धम् । / 28. वर्षधरपर्वताः । / 29. आच्छादयन्तः । / 30. तस्या आचख्यौ मु. / / 31. उदघाटयत् । / 32. प्रक्षिप्त0 मु. / / 33. शकृद् विष्ठा, तद्वद् गन्धो यस्य सः । / 34. हठात् । / 35. सोऽभवत् हे.॥ Page #119 -------------------------------------------------------------------------- ________________ 102 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व पिधाय नासिकां तेऽपि वाससा गन्धतस्ततः । पराङ्मुखा अजायन्त वैरिभ्य इव कातराः ॥ 187॥ भोः! किं पराङ्मुखा यूयमिति मल्ल्याऽभिभाषिताः । अमुं न शक्नुम: सोढुं दुर्गन्धमिति तेऽभ्यधुः ॥ 188 / / मल्लिस्तान् प्रत्युवाचैवं सौवर्णी प्रतिमा ह्य्सौ। अत्राऽप्यन्वहमाहारक्षेपाद् गन्धोऽयमीदृशः । / 189 / / किं ब्रूमस्तस्य यद्गर्भे पित्रोः शुक्रासृगुद्भवम् । पश्चाच्च कललीभूतं मांसपेशीत्वभाक् ततः ॥ 190 / / ततो मातृकृताहारनिर्यासरसपोषितम् । जरायुर्नरकमग्नं वपुर्विणमूत्रवासितम् ॥191॥युग्म्म्॥ एवंविधसमुत्पत्तेर्विष्ठाकोष्ठस्य वर्मणः । रसासृग-मांस-मेदो-'स्थि-मज्ज-शुक्रचितात्मनः ॥ 192 ॥ मूत्रैकस्रोतसः श्लेष्मदृतेर्दुर्गन्धधारिणः । किं पुरस्रोतस इव सारमस्ति मनागपि ? ॥193॥युग्म्म्॥ अत्र संस्कारहेतुश्च कर्पूरादिसुगन्ध्यपि । मलसात् स्याल्लवणसात् सुधावृष्टिरिवोषरे ॥ 194 / / बहिरन्तश्च बीभत्से कथङ्कारमिहाऽङ्गके । अङ्गानुरागं कुर्वन्तु मनागपि विवेकिनः ॥ 195 / / इतो भवे तृतीयस्मिन् यद्भवद्भिर्मया सह । तपः प्रव्रजितैश्चक्रे मुग्धा:! स्मरत तन्न किम् ? ॥ 196 / / मल्लीवचो विमृशतां तत् तेषां पृथिवीभुजाम् । जातिस्मरणमुत्पेदे किं स्यान्नाऽर्हदनुग्रहात् ? ॥ 197 / / ततो जालकपाटानि श्रीमल्लिरुदघाटयत् । ते चाऽभ्युपेत्य षडपि प्रबुद्धा एवमब्रुवन् ॥ 198 / / स्मरामो यद्भवे पूर्वे सप्ताऽपि सुहृदो वयम् । सम्भूय कृतसङ्केतास्तपस्तीव्रमकृष्महि ॥ 199 ॥ बोधिता: स्मस्त्वया साधु नरकात् साधु रक्षिताः । आदिशाऽत: परं कृत्यं गुरुस्त्वमसि नः प्रभो! / / 200 ॥ प्रव्रज्या समये ग्राह्येत्युदीर्य विससर्ज तान् । षडपि क्षमापतीन् मल्लिर्जग्मुः स्वं स्वं पुरं च ते ॥ 201 ॥ पातीर्थं प्रवर्तयेत्युक्ते तदा लौकान्तिकैः सुरैः । मल्ल्यदाद् वार्षिकं दानं पूर्णार्थं जृम्भकामरैः ॥ 202 ॥ जन्मतोऽब्दशते पूर्णे पञ्चविंशधनून्नतिः । कुम्भराज-सुरेन्द्राद्यैः कृतनिष्क्रंमणोत्सवा ॥ 203 / / जयन्तीनामशिबिकारत्नमारुह्य मल्ल्यथ । सहस्राम्रवणं नाम जगामोपवनोत्तमम् ॥204॥[युग्म्म्] कृष्णेक्षुवाटैरभ्युद्यत् कृष्णपक्षमिव क्वचित् । उच्छुक्लपक्षमिव च क्वचित् पुण्ड्रेक्षवाटकैः ॥ 205 / / नांगरङ्गैः पक्कफलैः शोणाश्मभिरिवाचितम् । राजमानं मेरुबकैर्नीलबद्धमिवाऽभितः ॥ 206 / / नारीकुचवदुष्णत्वात् पथिकै: शीतपीडितैः । आचम्यमानकूपाम्बु सेव्यमानवद्रुमम् ॥ 207 / / हेमन्तलक्ष्मीहसितैरिव कुन्दैर्विकस्वरैः । शोभमानं तदुद्यानं प्रविवेश जगद्गुरुः ॥208॥च्तुर्भि: क्लाप्क्म्॥ बहि:परिच्छदार्हाणां त्रिभिणां शतैः समम् । स्त्रीणामयान्तरपरीवारार्हाणां त्रिभिः शतैः ॥ 209 ॥ मार्गस्य शुक्लैकादश्यां पूर्वाह्न bhe'shvyujyth। यथाविधि प्रभुमल्लिः प्रवव्राज कृताष्टम:(मा) ॥210॥[युग्म्म्] मन:पर्ययमुत्पेदे मल्लेर्ज्ञानं तदैव हि । तस्मिन्नेव दिनेऽशोकमूले केवलमप्यभूत् । / 211 ॥ शक्रादिभिश्च समवसरणं विदधेऽमरैः । धनुःशतत्रयोत्तुङ्गचैत्यपादपशोभितम् ॥ 212 ॥ तत्र प्रविश्य प्रारद्वारा मल्लिस्त्रिश्चैत्यपादपम् । प्रदक्षिणीकृत्य "namastIrthAye"tyabhidhAya च । / 213 ॥ प्राक्सिंहासनमध्यास्त प्राङ्मुखाऽथाऽन्यदिक्ष्वपि । सद्यस्तत्प्रतिरूपाणि विचक्रुर्व्यन्तरामराः ॥214॥[युग्म्म्] अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । कुम्भस्ते षट् च राजानोऽनुशक्रं समुपाविशन् । / 215 / / देवराज-कुम्भराजौ नमस्कृत्य जगद्गुरुम् । श्रद्धाधौतान्तरात्मानाविति तुष्टुवतुर्मुदा ॥ 216 ॥ "दिष्ट्या प्रणमतां भाले त्वत्पादनखरश्मयः । भवन्ति भवभीतानां रक्षातिलकसन्निभाः ॥ 217 ॥ 1. सुव्र्न्न्म्यी॥2.म्स्त्द्धि है. ॥ 3. व्पुस्स्ः॥4. वीर्य-शोणिताभ्यामुद्भूतम् ॥ 5. कललं गर्भवेष्टनचर्म, तद्वद्भूतम् ॥ 6. मांसपेशी गर्भस्थप्राण्यवयवविशेषः । / 7. निर्यासरस:-सत्त्वरसः । / 8. गर्भाशय: / / 9. देहस्य ॥10.0shukraanycitaatmn: मु.॥11. दृति:-चर्ममयी, पात्रविशेषः । / 12. पुर:स्रोतस: छा. पा.हे. खंता, पाता.; 'खाळ-गटर' इति भाषायाम् । / 13. तृतीयेऽस्मिन् मु.॥14. विचारयताम् । / 15. लौकान्तिकामरैः मु.॥16. जुम्भकदेवैः पूर्ण: अर्थोधनं यस्मिन् तद्-दानम् । / 17. निष्क्रमणोत्सवः पाता. / / 18. जरतीनाम0 मु.॥ 19. श्वेतेञ्जवाटैः । / 20. नागरङ्गीपक्कफलैः ला. मु.॥ 21. शोणाश्मखचितैरिव हे., शोणाश्मभिरिवाश्चितम् मु.; शोणमणिभिः । / 22. मरुचकैर्नील0 मु. ॥ 23. नृणां दशशतैः समम् मु. खंता. पाता. ॥ 24. स्त्रीणामप्यन्तर0 मु. ॥ 25. प्रात:काले ॥ 26. पूर्वद्वारेण । / 27. मल्लिस्तं चैत्य0 ला. मु. ॥ 28. प्राङ्मुखो0 मु.॥ 29. शक्रः ॥ 30. श्रद्धया धौत: निर्मलीकृत: अन्तरात्मा ययोः तौ। Page #120 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । / 103 आजन्मब्रह्मचारित्वाद्दीक्षा ते जन्मतोऽपि हि। 'व्रतपर्यायदेशीयं मन्ये जन्माऽपि तत् तव ॥ 218 ॥ किं देवसद्मना येन न यत्र तव दर्शनम् ? / इदं तु भूतलं श्रेयस्त्वदालोकपवित्रितम् ॥ 219 ॥ नृ-देव-तिर्यग्जन्तूनां भीतानां भववैरितः । दुर्गं त्वदीयं समवसरणं शरणं प्रभो! ॥ 220 ॥ ककर्माण्यन्यकर्माणि त्वत्पादप्रणतिं विना। यैः कर्माण्येव सूयन्ते संसारस्थितिकारणम् । / 22 / / दुर्ध्यानान्यन्यध्यानानि भवद्ध्यानं विना खलु । यैरात्मा बध्यते बाढं निजैतूंतेव तन्तुभिः । / 222 ॥ कथाश्च दु:कथा एव भवद्गणकथां विना । यकाभिस्तित्तिरिरिव वाग्भिर्विपदमश्नुते ॥ 223 ॥ त्वत्पादपद्मसेवाया: प्रभावेण जगद्गुरो! / भवच्छेदोऽस्तु मे यद्वा त्वयि भक्तिर्भवे भवे" ॥ 224 ॥ एवं स्तुत्वा विरतयोरमरेन्द्र-नरेन्द्रयोः । श्रोतुं चोत्कण्ठिते सङ्घ श्रीमल्लिर्देशनां व्यधत् ॥ 225 / / "स्वतोऽप्यपार: संसारो वर्धते च vishesstH। रागादिना पूर्णमासीदिनेनेव सरित्पतिः । / 226 / / अमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां राग-द्वेषमलक्षयः ॥ 227 / / प्रणिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥ 228 / / कर्म जीवश्च संश्लिष्टं परिज्ञातात्मनिश्चयः । निर्भिन्नीकुरुते साधुः सामायिकशलाकया ॥ 229 / / रागादिध्वान्तविध्वंसे कृते सामायिकांशुना । स्वस्मिन् स्वरूपं पश्यन्ति योगिन: परमात्मनः । / 230 ॥ स्निह्यन्ति जन्तवो नित्यवैरिणोऽपि परस्परम् । अपि स्वार्थकृते सौम्यभाज: साधो: प्र्भाव्त्:॥231॥ चेतनाचेतनैर्भावरिष्टानिष्टतया स्थितैः । न मुह्यति मनो यस्य तस्य साम्यं prckssyte॥232॥ गोशीर्षचन्दनालेपे वासिच्छेदे च वाह्योः। अभिन्ना चित्तवृत्तिश्चेत् तदा साम्यमनुत्तमम् । / 233 / / अभिष्टोतरि च प्रीते रोषान्धे चाऽभिशप्तरि । यस्याऽविशेषणं चेत: स साम्य्म्व्गाह्ते॥234॥ ह्यते न जप्यते न दीयते वा न किञ्चन । अहो! अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ॥ 235 ॥ प्रयत्नकृष्टैः क्लिष्टैश्च रागाद्यैः किमुपासितैः ? / अयत्नलभ्यं हृद्यं च धार्यं साम्यं सुखावहम् । / 236 / / परोक्षार्थप्रतिक्षेपात् स्वर्ग-मोक्षावपद्भुताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निद्भुते॥237॥ कविप्रलापरूढेऽस्मिन्नमृते किं विमुह्यते ? / स्वसंवेद्यरसं हन्त पेयं साम्यरसायनम् । / 238 ॥ स्वाद्य-लेह्य-चूष्य-पेयरसेभ्यो विमुखा अपि। पिबन्ति यतयः स्वैरं साम्यामृतरसं मुहुः ॥ 239 / / कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च । यस्याऽप्रीत्यै न वा नो वा प्रीत्यै स स्म्ताप्तिः॥240॥ न गूढं किञ्चनाऽऽचार्यमुष्टिः काचिन्न वाऽपरा । बालानां सुधियां चैकं साम्यं भवरुजौषधम् ॥ 241 / / अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् । यद् घ्नन्ति साम्यशस्त्रेण रागादीनां कुलानि ते ॥ 242 / / अयं प्रभाव: परमः समत्वस्य प्रतीयताम् । यत् पापिन: क्षणार्धन पर्देमियति शाश्वतम् ॥ 243 / / यस्मिन् सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं स्वस्ति तस्मै समत्वाय महौजसे ॥ 244 / / संसर्गेऽप्युपसर्गाणामपि मृत्यावुपस्थिते । न तत्कालोचितं किञ्चित् साम्यादौयिकं वरम् । / 245 / / एकं मोक्स्स्त्रो|jmihaaN'pydbhutshrmdm / तस्मात् साम्यं विधातव्यं राग-द्वेषजयैषिणा" ॥ 246 / / तया देशनया भूपा: षट् तेऽन्येऽपि प्रवव्रजुः । सञ्जज्ञिरे श्रावकास्तु कुम्भप्रभृतयस्तदा ॥ 247 / / 1. दीक्षासदृशम् । / 2. ते तत: हे. ॥ 3. देवलोकेन । / 4. अन्यानि कर्माणि-कृत्यानि कुकर्माणि ॥ 5. बाध्यते छा. पा. ला., वञ्च्यते हे. ॥ 6. प्रभावेन. खंता. पाता.॥7.0च्छेदोऽस्तु यद्वाऽस्तु त्वयि0 मु.॥8.अम्न्दान्न्द्ज्ञ्को मु.॥9. स्म्ताज्ले॥10.प्र्तिह्न्ति0 मु.॥ 11. परिज्ञात आत्मनो निश्चयो येन सः, आत्मज्ञानीत्यर्थः; परिज्ञानात्म. मु., तत्र तु परिज्ञानेन आत्मनो निश्चयो येन सः, आत्म्ज्ञ्यानीत्य्र्थ्ः॥ 12. सामायिकसूर्येण । / 13. स्वाम्य0 पाता. ॥ 14. प्रचक्षते0 खंता. पाता. / / 15. तक्षण्या छेदे सति ॥ 16. हस्तवाची वाहाशब्दोऽप्यस्ति । / 17. अभिन्नचित्तवृत्तिश्चेत् ला. ॥ 18. स्तुति कुर्वति ॥ 19. चातिशप्तरि मु., वाविशस्तरि हे.; निन्दां कुर्वति । / 20. विना मूल्येन क्रीता ॥ 21. प्रत्यक्षम् ॥ 22. खाद्यलेह्यभूष्य0 मु. ॥ 23. सर्पदेहः ॥ 24. कल्पवृक्षपुष्पमाला ॥ 25. आचार्यमुष्टिः-आचार्येण गोप्यं रहस्यम् ; किञ्चनावार्यमुष्टिः मु.॥ 26.0पदमिच्छति0 मु. ॥ 27. वर: प्रधान: उपाय इत्यर्थः । / 28. 0मिहात्य0 खंता. मु. ॥ 29. 0जयेषिणा मु.॥ Page #121 -------------------------------------------------------------------------- ________________ 104 (षष्ठं पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं भिषगाद्या गणभृतोऽष्टाविंशतिरथाऽभवन् । भगवद्देशनान्ते च गणभृद्देशनां व्यधात् । / 248 ॥ द्वितीयस्मिन् दिने मल्लिप्रभोस्तत्रैव कानने । विश्वसेननृपाज्जज्ञे परमान्नेन पारणम् ॥ 249 / / मल्लिपादान्नमस्कृत्य देवराजादय: सुरा: / कुम्भराजादयो भूपाः स्थानं निजनिजं ययुः ॥ 250 ॥ पतत्तीर्थजन्मा कुबेरयक्ष इन्द्रायुधधुतिः । चतुर्मुखो गजरथश्चतुर्भिर्दक्षिणैर्भुजैः ॥ 251 ॥ वरदेन पशुशूलभृद्भ्यामभयदेन c। वामैर्बीजपूर-शक्ति-मुद्गरकाक्षसूत्रिभिः ॥ 252 ॥ तत्तीर्थभूश्च वैरोट्या कृष्णाङ्गी कमलासना । भान्ती दो* दक्षिणाभ्यां वरदेनाऽक्षसूत्रिणा ॥ 253 / / मातुलिङ्ग-शक्तिभृद्भ्यां वामदोर्थ्यां च शोभिता । श्रीमल्लेरर्हतोऽभूतामुभे शासनदेवते । / 254 ॥ पातत: स्थानादथाऽन्यत्र ग्रामाकर-पुरादिषु । भव्यलोकावबोधाय विजहार महीं प्रभुः ॥ 255 / / चत्वारिंशत्सहस्राणि श्रमणानां महात्मनाम् । सहस्रा पञ्चपञ्चाशोर्यिकाणां तपोजुषाम् । / 256 ॥ चतुर्दशपूर्वभृतां साष्टषष्टिश्च ssttshtii। अवधिज्ञानयुक्तानां द्वाविंशतिशती पुनः ॥ 257 / / मनोविदां सप्तदशशती pnycaashdnvitaa| केवलज्ञानधराणां द्वाविंशतिशती पुनः ॥ 258 ॥ जातवैक्रियलब्धीनां त्रिसहसी shaitonitaa। उत्पन्नवादलब्धीनां चतर्दश शतानि च ॥ 25 ॥ श्रीवकाणां लक्षमेकं सत्र्यशीतिसहस्रकम् । श्रीविकाणां त्रिलक्षी च ससप्ततिसहस्रिका । / 260 ॥ संवत्सरशतन्यूनां पञ्चपञ्चाशतं प्रभोः । समासहस्रान् विहर्तुः परिवारो ह्यसावभूत् ॥ 261 / / सम्मेतादि मल्लिरगाच्चक्रे चाऽनशनं समम । साध्वीनामथ साधूनां पञ्चशत्या पृथक पृथक ॥ 262 ॥ मासान्ते फाल्गुनशुद्धद्वादश्यां याम्यभे विभुः । निर्वाणमासदत् सार्धं साध्वीभिः साधुभिश्च तैः ॥ 263 / / कौमारे व्रतपर्याये चायुमल्लिजिनेशितुः । वर्षाणां पञ्चपञ्चाशत्सहस्राण्यभवन् विभोः ॥ 264 / / अरनाथस्य निर्वाणाच्छ्रीमल्लिजिननिर्वृतिः । कोटीसहस्रे वर्षाणां समतिक्रान्तवत्यभूत् । / 265 / / तत्कालमुपेत्य सर्वतोऽप्यमरेन्द्रैरमरैश्च kottishH। निर्वाणमहोत्सव: प्रभोः श्रीमल्लेर्विदधे यथाविधि ॥ 266 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीमल्लिनाथचरित वर्णनो नाम षष्ठः srgH॥ 1. मल्लिपादौ नम0 मु.॥ 2. इन्द्रधनुरिव कान्तिर्यस्य सः । / 3.शोभमाना ॥ 4. मातुलुङ्ग0 खंता. पाता. / / 5.श्रमणानां सङ्ख्या 40सहस्रमिता । / 6. साध्वीनां सङ्ख्या 55सहस्रमिता । / 7. चतुर्दशपूर्विणां सङ्ख्या 668मिता । / 8. अवधिज्ञानिनां सङ्ख्या 2200मिता । / 9. मन:पर्ययज्ञानिनां सङ्ख्या 17 50मिता । / 10. केवलज्ञानिनां सङ्ख्या 2200मिता ॥ 11. वैक्रियलब्धीनां सङ्ख्या 2900मिता । / 12. शतेन न्यूना । / 13. वादलब्धीनां सङ्ख्या 400 मिता । / 14. 0शतानि तु खंता. पाता. ॥ 15. श्रावकाणां सङ्ख्या 1लक्ष83सहस्रमिता । / 16. श्राविकाणां सङ्ख्या 3लक्ष70 सहस्रमिता । / 17. फाल्गुनशुद्धदशम्यां मु.॥ 18. भ्र्न्नीन्क्स्स्त्रे। Page #122 -------------------------------------------------------------------------- ________________ // सप्तमः सर्गः ॥ ॥ shriimunisuvrtnaathcritm| I मुनिसुव्रतनाथस्य देशनायां रैदत्विषः । जयन्ति ज्ञानदुग्धाब्धेर्वेलाः पावित्भूत्लाः॥1॥ विदुषां प्रतिभोल्लासे सारस्वतमिवाऽमलम् । मुनिसुव्रतदेवस्य चरितं कीर्तयिष्यते ॥ 2 ॥ अथाऽत्रैव जम्बूद्वीपे विदेहेष्वपरेषु तु । विजये भरताख्येऽस्ति चम्पे ति विषैला पुरी ॥ 3 ॥ तस्यामासीन्महाबाहुर्लोकोत्तरपराक्रमः । सुरश्रेष्ठ इव सुरश्रेष्ठो नाम महीपतिः ॥ 4 ॥ चतुर्धाऽप्यभूद्वीरो दीनत्राता रणोत्कटः । प्रार्थनाकल्पविटपी जिनधर्मधुरन्धरः ॥5॥ खुरलीसमयेष्वेव सोऽस्त्रविद्यामदर्शयत् । न pu~nA रणरङ्गेषु साधयन्नाज्ञया नृपान् ॥ 6 ॥ विनयादीन् गुणांस्तस्य वर्णयन्तो दिवानिशम् । वाचंयमत्वं मुनयो जैहुर्वाचंयमा अपि ॥ 7 ॥ सोऽन्यदा नन्दनं नाम मुनिं हृद्य्न्न्द्न्म्। उद्याने समवसृतं ववन्दे भक्तितः सुधीः ॥ 8 ॥ तद्देशनावचः श्रुत्वा mohpngkjlplvm। sa समासादयामास भववैराग्यभावनाम् ॥ 9 ॥ मुनेस्तस्यैव पादान्ते प्रव्रज्यां प्रत्यपादि सः । अपालयद् यथावच्च सात्त्विकानां शिरोमणिः ॥ 10 ॥ अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृन्नामकर्म सः । अर्जयित्वा विपद्याऽभूत् प्राणते त्रिदशोत्तमः ॥ 11 ॥ ॥ इतश्च्युत्वा ह्यसावर्हन् हरिवंशे ऽभवत् किल । तस्य वंशस्य तेनेयमुत्पत्तिः पूर्वमुच्यते ॥ 12 ॥ तथाहि जम्बूद्वीपस्याऽमुष्य क्षेत्रेऽत्र भारते । कौशाम्बीनाम पुर्यस्ति वैत्समण्डलमण्डनम् ॥ 13 ॥ तस्यां यशोभिः श्रीखण्डद्रवैरिव सुगन्धिभिः । मैण्डिताशामुखो जज्ञे सुमुखो नाम भूपतिः ॥ 14 ॥ नृपैरलङ्घ्या तस्याऽऽज्ञा जाङ्गुलीव भुजङ्गमैः । ऐश्वर्यमद्वितीयं च वज्रपाणेरिवाऽभवत् ॥ 15 ॥ सामकृत् सामयोगेषु पितेव मृदुलाशयः । दानकृद्दानसाध्येषु परेतेष्विव मान्त्रिकः ॥ 16 ॥ अयस्कान्त इवाऽयःसु मायाविषु विभेद्कृत्। स दण्डभृच्च दण्ड्येषु देण्डपाणिरिवाऽपरः । / 17 / / अपरेद्युर्वसन्तर्तौ प्राप्ते मदनबान्धवे । चचाल गन्तुमुद्याने रन्तुकामः स भूपतिः ॥ 18 ॥ स गच्छन् कुञ्जरारूढो वनमालामभिख्यया । भार्यां वीरकुविन्दस्याऽरविन्दाक्षीमुदैक्षत ॥ 19 ॥ पीनोन्नतकुचद्वन्द्वां मृणालमृदुदोर्लताम् । वज्राल्पमध्यां पुलिनविपुलश्रोणिमण्डलाम् ॥ 20 ॥ सरिदावर्तगम्भीरनाभिं केण्रिक्रोरुकाम्। नैव्यकोकनदताम्रपाणिपादां नतभ्रुवम् ॥ 21 ॥ श्रोण्या विप्रंसि बिभ्राणां वासो वामेन पाणिना । कुचस्थलादुत्तरीयं निपतद्दक्षिणेन तु ॥ 22 ॥ तां पश्यन्नवनीभर्ता कामार्तिविधुरः क्षणात् । म्न्दीकृत्द्विप्ग्तिर्म्न्स्येव्म्चिन्त्य्त्॥23॥ [चतुर्भिः कलापकम् ] इयं कस्यापि शापेन दिवो भ्रष्टा किमप्सराः ? / वनलक्ष्मीः स्वयमथ वसन्तश्रीरथ स्वयम् ? ॥ 24॥ रतिः स्मरवियुक्ता वा ? nA~gI वा भुवमागता ? / स्त्रीरत्नं वा किमप्येतत् कौतुकाद् वेधसा कृतम् ? ॥ 25 ॥ एवं विचिन्तयन् राजा तत्रैवाऽभ्रमयद् ग्ज्म्। प्रतीक्षमाणः कमपीवाऽग्रतः प्रययौ न हि ॥ 26 ॥ 1. दन्तकान्तयः । / 2. ज्ञानक्षीरसमुद्रस्य ऊर्मयः । 3. पवित्रितं भूतलं याभिस्ताः ॥ 4. बुद्धेर्विकासकरणे ॥ 5. मुनिसुव्रतनाथस्य ला. / / 6. अस्मिन्नेव ला. सं. पाता. ॥ 7. विशाला ॥ 8. इन्द्रः ॥ 9. चत्वारो वीरा:- त्राणवीर, रणवीरः, दानवीरः, धर्मवीरः ॥ 10. प्रार्थनासु कल्पवृक्षसदृश: / / 11. शस्त्राभ्याससमये ॥ 12. पुनः । / 13. मौनव्रतम् । / 14.0जह्रु0 मु. खंता । / 15. मौनिनः । / 16. मोहपङ्क - जलतरण्डम् । / 17. वत्सदेशस्य भूषणम् । / 18. चन्दनरसैः ॥ 19. भूषितं दिशां मुखं येन सः ॥ 20. इन्द्रस्य ॥ 21. प्रेतेषु ॥ 22. यमः ॥ 23. पुलिनं जलोज्झितं नदीतीरम्, तद्वद् विपुलं विस्तीर्णं श्रोणिमण्डलं कटीतटं यस्याः सा, ताम् । / 24. करिकर: हस्तिशुण्डदण्ड इव ऊरू यस्याः सा, ताम् ॥ 25. नव्यं नूतनं कोकनदं रक्तकमलं तद्वद् आ ईषद् ताम्रं रक्तं पाणिपादं यस्याः सा, ताम् ॥ 26. कट्याः, कटीतटातू पतद् वस्त्रं वामेन हस्तेन, स्तनस्थलाच्च पतद् वस्त्रं दक्षिणेन हस्तेन धारयन्तीम् ॥ 27. नागवधूः ॥ For Private Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ 106 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व स्वामिन्! सर्वं बलं प्राप्तं किमद्याऽपि विलम्ब्यते ? / भावं जिज्ञासुरित्यूचे सचिवस्तं नरेश्वरम् ॥ 27 ॥ अमात्यवचसा चेत: संस्थाप्य kthmpyth। जगाम यमुनोद्वर्तं महोद्यानं म्हीप्तिः॥28॥ न हि चूतवने म्न्य्ज्म्न्य्ज्रीपुन्य्ज्म्न्न्द्द्ले। नाऽप्यशोकवने nRtynnvpllvshaalini||29|| नवा बकुलषण्डेऽपि म्धुव्र्त्कुलाकुले। तालवृन्तायितदले क्द्लीविपिनेऽपिन्॥30॥ मधुश्रीकर्णिकाभूते कर्णिकारवने न c। नाऽन्यत्राऽपि रतिंप्राप तया हृतमना: नृप्ः॥31॥[tribhirvishesskm] पसचिवःसुमति मतं त्थोद्विग्न्मान्स्म्। एवमज्ञ इवोवाच भावज्ञोऽपि म्हीप्तिम्॥32॥ विकारो मानसो वाऽथ भयं वा शत्रुसम्भवम् । मोहाय क्षितिपालानां तृतीयं सम्भवेन्न हि॥33॥ न तावद् विक्रमाक्रान्तजगतस्ते द्विषद्भयम् । मनोविकारो यद्यस्ति यद्यगोप्यश्च त्द्व्द्॥34॥ राजाऽपि व्याजहारैवं त्वया nirvyaajshktinaa| वशीकृता विद्विषन्त:साक्षिणौ तु भुजौ म्म्॥35॥ भवान् मनोविकारेऽपिप्रतीकारकर: ख्लु। इति मे निश्चयस्तेन कथयामि कथं न ते?॥36॥ इहाऽधुनैवाऽऽपतता मया पथि निरीक्स्सिता। सर्वस्वीरूपसर्वस्वलुण्टाकी काचिदङ्गना ॥ 37 ॥ मदीयमप्यपहृतं तया चेत: स्मरातुरम् । तेन ताम्यामि सचिव! कुरूपायमिहोचितम् । / 38 / / उवाच सचिवोऽप्येवं सा हि ज्ञाता मया प्रभो! | भार्या वीरकुविन्दस्य वनमालेति नाम्त्ः॥39॥ एष सम्पादयिष्यामि शीघ्रमेव तव प्र्भो!| परंसहपरीवारो यातु स्वामी स्व्माल्य्म्॥40॥ इत्यक्तः शिबिकारूढो विमना रोग्वानिव्। चिन्तयन् वनमालां तां स्वं स्थान्म्ग्म्न्न्प्ः॥41॥ आत्रेयिकां नाम प्रिव्राजिकाण्सुम्तिस्त्त्ः। प्राहिणोद्वनमालायै विचित्रोपाय्प्न्न्द्दिताम्॥42॥ जगाम वनमालाया वेश्माऽऽत्रेय्यपि त्त्क्स्स्न्न्म्। तया च वन्दिता saa''shii:पूर्व्मेव्म्वोच्त्॥43॥ वत्से! कुतोऽद्य विच्छाया पद्मिनीव हिमागमे? / दिवा शशिकलाकारौ कुतो गण्डौ च पाण्डुरौ ? ॥ 44 ॥ शून्यप्रक्षिप्तदृष्टिश्चध्यायन्ती किं नु तिष्ठसि ? / आख्यातपूर्विणी सर्वं दुःखमाख्यासि किं न हि ? ॥ 45 / / निःश्वस्य वनमालाऽपिललापैवं कृतान्य्ज्लिः। दुष्प्रापार्थप्रार्थकतामात्मीयां कथयामि काम् ? ॥ 46 ॥ क्व रासभी ? वाजिराज उच्चैरुच्चैःश्रवाः क्व च ? / क्वाऽसौ शृंगालयुवति: ? क्क केशरिकिशोरकः ? ॥ 47 / / क्व वा वराकी चटका? पक्षिणामधिप: क्व च ? / क्वाऽहं कुविन्दी ? तादृक् क्व दुर्लभ: प्राणवल्लभ: ? ॥ 48 / / अप्येतेषां भवेद्योग: कथञ्चन vidhervshaat। हीनजातेर्मम तु तत्सङ्ग: स्व्प्नेऽप्य्स्म्भ्वी॥49॥ आत्रेयिकाऽप्येवमूचेऽर्थं ते सम्पादयाम्यहम् । असाधनीयं पुण्यानां मन्त्र-तन्त्रविदां च किम् ? ॥ 50 ॥ प्रत्यूचे वनमालैवं मयाऽद्य पथि वीक्षित: / नृपति: कुञ्जरारूढः प्रत्यक्ष इव म्न्म्थ्ः॥51॥ अपि चन्दननि:स्यन्दसोदरात् तस्य drshnaat। देहे मदीये प्रोद्भूतः प्रभूतो मन्मथज्वरः ॥ 52 ॥ ज्वरहत्तक्षकचूडामणिवत् तस्य सङ्गमः । दुर्लभो हि वराक्या मे किं की भगवत्यत: ? ॥ 53 / / आत्रेय्यप्यभ्यधादेवं देवं दैत्यं विधुं र्विम्। विद्याधरं वा कर्षामि मन्त्रैरत्र तु कथा? ॥ 54॥ राज्ञा सह प्रेगे योगं करिष्यामि तवाऽनघे! / ज्वलन्तं ज्वलनमथ प्रवेक्ष्याम्याश्वसिद्ययि! ॥ 55 ॥ आश्वास्यैवं वनमालां सा प्रिव्राजिकाऽव्र्ज्त्। सिद्धप्रायं नृपार्थं तं चाऽऽख्य्त्सुम्तिम्न्त्रिन्ने॥56॥ सोऽप्यमात्यस्तदाख्यायाऽऽश्वासयत् पृथिवीपतिम् । प्रायेण प्रेयसीप्राप्तिप्रत्याशाऽपि हि shrmnne॥57॥ प्रातर्गत्वाऽऽत्रेयिकाऽपि वनमालामवोचत । मया कृतोऽस्ति ते प्रेमाभिमुखःसुमुखो नृपः । / 58॥ 1. भूतवने खंता. पाता. मु.विना ॥ 2. मक्षु मञ्जरी0 ला. मु.; मनोहरमञ्जरीणां समूहेन सुन्दरे । / 3. तालवृन्तायतदले ला. मु.; तालवृन्तवदाचरितं दलैः पर्णैर्यत्र । / 4. vsntshriikrnnbhuussnnsdRshe||5. रिपवः । / 6. तवात्मनो0 मु.॥7. आगच्छता ॥8.लुन्न्त्त्तीत्येव्ण् शीला लुन्न्त्ताकी॥9. निस्तेजाः॥10. गण्डौकपोलौ(गाल) श्वेतौ(फिक्का) कथम्? इत्यर्थः ॥ 11. पूर्वमाख्यातवती । / 12.दुष्प्रापार्थकतामात्मीयां कथां मु.,अप्रार्थितप्रार्थकतामात्मीयां सं. ॥ 13. करासभी क च वाजिराज उच्चैःश्रवा क च ला.॥14. कवा शृगालयुवति: पाता.,कच गालयुवति: मु.॥15. गरुडः । / 16. त्न्तुवाय्प्त्नी॥17. मान्मथो ज्वर: मु.॥18. तक्षक: सर्पराजस्तस्य मस्तकमणिः, स ज्वरं हरतीति shruuyte॥19. प्रात्:काले॥20. अग्निम् । / 21. अयि! इति सम्बोधने; 0श्वसिह्यपि मु.॥ तवः ॥ 12.दुष्प्रापालकच भगालयुवति: मः । / 29. अयिः इति स Page #124 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । उत्तिष्ठ वत्से! गच्छावस्तदद्य नृप्स्द्म्नि। रमस्व राजपत्नीव राज्ञा सह यथासुखम् ॥ 59 ॥ वनमाला तया सार्धं नृपवेश्म ययौ ततः । अवरोधे सा निदधे सानुरागेण भूभुजा ॥ 60 ॥ क्रीडोद्यान-सरिद्-वापी-शैलादिषु तया सह । विहरन्नन्वभूद् भोगसुखं सुमुखभूपतिः ॥ 61 ॥ इतो वीरकुविन्दोऽपि वियुक्तो वनमालया । भूताविष्ट इवोन्मत्त इव मत्त इवाऽभ्रमत् ॥ 62 ॥ धूल धूसरसर्वाङ्गो जीर्न्न्क्र्प्त्त्ख्न्न्द्द्भृत्। विसंस्थूलशिर: केशो दीर्घरोमनखावलिः ॥ 63 ॥ उत्तालतुमुलैः पौरदारकैः परिवारितः । वनमाले ! वनमाले ! क्वाऽसि ? मे देहि दर्शनम् ॥ 64॥ निरौगसं किमत्याक्षीरेकमेकपदे हि माम्। अथवा नर्मणाऽत्याक्षी : ? सुचिरं युज्यते न तत् ॥ 65 ॥ रूपलुब्धेन वा रक्षो-यक्ष-विद्याधरादिना । केनाऽप्यपहृताऽसि त्वं ? धि धिङ् मां गतभाग्यकम् ॥ 66 ॥ इत्यादि प्रलपन् पुर्यां चत्वरेषु त्रिकेषु च । वराको रङ्कवत् कालमतिवाहयति स्म सः ॥ 67 ॥ पञ्चभिः कुलकम् ॥ तथैव प्रलपन्नुच्चैरन्येद्यू राजवेश्मनः । प्रययावङ्गणे डिम्भगणैः कपिवदावृतः ॥ 68 ॥ कौतुकालोकनोत्केन राजलोकेन तत्क्षणम् । निर्माल्यमाल्यसंवीतः सोऽवेष्ट्यत pishaackii॥69॥ उत्तालतालिकानादमिश्रकोलाहलध्वनिम् । तस्याऽनुगामिपौराणां शुश्राव सुमुखो नृपः ॥ 70 ॥ किमेतदिति जिज्ञासुः सहैव वनमालया । निजवेश्माङ्गणेऽभ्यागात् सुमुखः पृथिवीप्तिः॥71॥ तं तथा विकृताकारं केश्मलं शून्यमानसम् । आक्रुश्यमानं लोकेन स्नप्यमानं च रेणुभिः ॥ 72 ॥ वनमाले! वनमाले! क्वाऽसीत्यादि प्रलापिनम् । निरीक्ष्य वनमाला च नृपतिश्चेति दध्यतुः ॥ 73 ॥ कर्मैतन्निर्घृणमहो! अस्माभिः सौनिकैरिव । दुःशीलैर्विदधे हन्त विश्वस्तो ह्येष वञ्चितः ॥ 74 ॥ मन्ये नाऽतः परं पापं किञ्चिदन्यत् प्रकृष्यते । प्रकृष्टपापिनां मध्ये धौरेर्यौ वयमेव हि ॥ 75 / / विश्वासघातकेभ्योऽपि निर्दृष्टा वयमास्महे । इत्थं जीवन्मृतमिमं यद् वराकमकृष्महि ॥ 76 ॥ धिग् धिग् विस्स्य्लाम्प्त्त्य्म्विवेकइण्प्त्तीय्साम्। नरकेऽपि हि न स्थानं पाप्मनाऽनेन नः खलु ॥ 77 ॥ धन्यास्ते हि महात्मानः सर्वदा ये जितेन्द्रियाः । जहुर्वैषयिकं सौख्यं विपाके दुःखकारणम् ॥ 78 ॥ जिनधर्ममहोरात्रं ये शृण्वन्त्याचरन्ति च । वन्द्यास्ते स्वविवेकेन विश्वविश्वोपकारिणः ॥ 79 ॥ इति स्वं निन्दतोर्धर्मप्रसक्तांश्चाऽभिनन्दतोः । तयोः पपात खाद् विद्युत् प्राणानपजहार च ॥ 80 ॥ मिथ: स्नेहपरीणामाच्छुभध्यानाच्च तौ मृतौ । उत्पेदाते हरिवर्षे वर्षे मिथुनरूपिणौ ॥ 81 ॥ हरिश्च हरिणी चेति पितृभ्यां कल्पिताभिधौ । प्राग्जन्मवद्दम्पती ताववियुक्तौ दिवानिशम् ॥ 82 ॥ कल्पद्रुमैर्दशविधैः सम्पादितसमीहितौ । सुखेन तस्थतुस्तत्र विलसन्तौ सुराविव ॥ 83 ॥ 'विद्युत्पातेन हतयोर्वनमाला-नरेन्द्रयोः । चक्रे बालतपो वीरकुविन्दोऽपि सुदुस्त्प्म्॥84॥ मृत्वा च कल्पे सौधर्मे सोऽभूत् किल्बिषिकः सुरः । प्राग्जन्माऽवधिनाऽपश्यत् स्वं तथा हरिणी - हरी ॥ 85 ॥ रोषारुणेक्षण: सद्यो भृ(भ्रु)कुटीभङ्गभीषणः । सजिहीर्षुर्यम इव हरिवर्षं जगाम सः ॥ 86 ॥ एवं च ससुरो दध्याविहाऽवध्याविमौ खलु । मृतौ च यास्यतः स्वर्गेऽवश्यं क्षेत्रप्रभावतः ॥ 87 ॥ निर्बंन्धने दुर्गतीनामकालेऽपि मृतिप्र्दे। नयाम्यन्यत्र तइंत्स्थाने पूर्वजन्मद्विर्षैविमौ ॥ 88 ॥ इति निश्चित्य स सुरस्तौ कल्पतरुभिः सह । आनैषीदत्र भरते च्म्पापुर्यामुभाव्पि॥89॥ तत्र पुर्यां तदानीं च नृप इक्ष्वाकुवंशजः । चन्द्रकीर्तिर्नामधेयेनाऽपुत्रः "पञ्चतां ययौ ॥ 90 ॥ ततः प्रकृतयस्तस्य राज्यार्हमपरं नरम् । प्रावर्तन्ताऽभितोऽन्वेष्टुमात्मानमिव योगिनः ॥ 91 ॥ 1. अन्त्ःपुर्म्ध्ये॥ 2. 0टखण्डवत् खंता. पाता है. सं. विना ॥ 3. निरपराधिनम् ॥ / 4. हास्येन ॥ 5. निर्भाग्यम् । / 6. उत्केन-उत्कण्ठितेन । / 7. निर्माल्यपुष्पमालासहितः । / 8.पिशाचाधिष्ठितः ॥ 9. मलिनम् ॥ / 10. 0 तप्यमानं0 मु. ॥ / 11. चाण्डालैरिव । / 12. 0 लैर्विहितम् ला. सं. पाता. ॥ / 13. अधिकं भवति ॥ 14. अग्रेसराः ॥ 15. अधमाः ॥ 16. अविवेकिनाम् ॥ 17. तत्यजुः । / 18. परिणामे । / 19. ये च विश्वोप0 छा. पा. मु. ॥ 20. आकाशात् ॥ 21. क्षेत्रे युग्मधर्मौ ॥ 22. निर्बन्धेन0 मु. / / 23. तं स्थाने ला. सं. ॥ 24. शत्रू ॥ 25. अनैषीदत्र मु. ॥ 26. मृत्युम् ॥ 27. प्रधानपुरुषाः । / 107 For Private Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ 108 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व सोऽथ देवो देवऋद्ध्या सर्वान् विस्मापयन् ज्ञान्। तेज:पुञ्ज इवाऽऽकाशस्थित एव्म्वोच्त्॥12॥ भोभोः! सचिव-सामन्तप्रमुखा! राजचिन्तका:! असूनुर्वो मृतो राजा यूयं राजेच्छ्व्स्त्त्ः॥93॥ युष्मत्पुण्यैरिवाऽद्यैव प्रेरितोऽह्मिहाऽऽन्य्म्। हरिवर्षाद्धरिं नाम राज्याह~ युग्मरूपिणम् ॥ 14 ॥ अस्येयं हरिणी नाम सहजा shcaarinnii। आहारार्थमनयोश्चाऽऽनीता: कल्पद्रुमा अमी॥95॥ श्रीवत्स-मत्स्य-कलश-कुलिशाङ्कुशलाञ्छितः । तदयं वो भवत्वद्य राजा राजीव्लोच्न्ः॥96॥ केल्पद्रुमफलाविद्धं पिशितं pshu-प्क्स्सिन्नाम्। मद्यं च देय आहारोऽन्योमिथुन्रूपिन्नोः॥97॥ एवमस्त्विति ते प्रोच्य गीर्वाणं तं प्रणम्य c। मिथुनं रथमारोप्य तं निन्यू राजवेश्मनि । / 98 ॥ brhm-maagdh-gndhrvmngglodgiitipuurvkm| हरिं राज्येऽभिषिषिचुस्ते साम्न्ताद्य्स्त्दा॥19॥ सस्वशक्त्या तयोर्देवो ह्रस्वमायुः स्थितेर्व्य्धात्। धनु:शतं च तुङ्गत्वे कृतार्थोऽथ तिरोद्धे॥100॥ शीतलस्वामिनस्तीर्थे हरी राजा बभूव सः । तत: प्रभृति तन्नाम्ना hrivNsho'bhvdbhuvi||101|| असाधयद् हरी राजा वसुधामब्धिमेखलाम् । राज्ञां कन्या: श्रिय इवोपयेमेऽनेकशश्च स्ः॥102॥ हरेहरिण्यामजनि गते काले किय्त्य्पि। पंथलोर:स्थल: पथ्वीपतिरित्याख्यया सतः ॥ 10 ॥ हरि: समंहरिण्या च विपेदेऽर्जितपातकः । पृथ्वीपतिस्तयोऽसन: पृथ्वीप्तिर्थाऽभ्व्त्॥104॥ पालयित्वा चिरं राज्यं राज्ये सूनुं म्हागिरिम्। सोऽभिषिच्य तपस्तप्त्वा त्रिदिवं prtypdyt॥105॥ महागिरिनरेन्द्रोऽपि क्रमाद्धिमगिरि सुत्म्। राज्ये न्यस्य तपस्तप्त्वा जगाम प्द्म्व्य्य्म्॥106॥ ततो हिमगिरिज्येष्ठं सुतं वसुगिरिं निजे। राज्येऽभिषिच्य प्रावाजीद्वाजीच्चाऽपुन्र्भ्व्म्॥107॥ सुतं गिरिं नाम वसुगिरिरप्यात्मन: प्दे। निधायाऽऽत्तपरिव्रज्य: क्षीणकर्मा ययौ shivm॥108॥ सुतं मित्रगिरिराज्ये निधाय गिरिर्प्य्थ्। परिव्रज्यामुपादत्त स्वर्गलोकं जगाम c॥109॥ एवं क्रमेणाऽसङ्ख्याता hrivNshe'bhvnnRpaaH| तपसा केऽपि निर्वाणं ययुः स्वर्गं च केऽच्न्॥110॥ पाइतश्चाऽत्रैवभरतक्षेत्रे म्ग्ध्म्न्न्द्द्न्म्। नाम्ना पुरंराजगृहमस्ति स्व्स्तिक्व्द्भुव्ः॥111॥ तत्र यूनां रतभ्रष्टहारमुक्ताकणोत्करा: / वर्धनीभिरपोह्यन्ते प्रात: प्रतिनिकेतनम् ॥ 112 / / गृहे गृहे तत्र चाऽश्वा दया दानं गृहे गृहे। गृहे गृहे चित्रशाला रङ्गशाला गृहे गृहे॥113॥ मरालानामिव सर: पुष्पमाल्यमिवाऽलिनाम् । महामुनीनामपि तत्सेवनीयमभूत् त्दा॥114॥ बभूव हरिवंशस्य मुक्तामणिरिवाऽमलः । तत्रोग्रतेजसा मित्र: सुमित्रो नाम भूप्तिः॥115॥ विनेता दुर्विनीतानां परिणेता जयंश्रियाम् । उन्नेता निजवंशस्य स नेता सर्वभूभुजाम् ॥ 116॥ नवमो दिग्गज इव कुलाचल इवाऽष्टम: / द्वितीय इव शेषाहिर्महीभारं बभार स्ः॥117॥ औदार्य-धैर्य-गाम्भीर्यादयो ये ये गुणा: किल्। ते ते तस्मिन्नदृश्यन्त ज्ञेयानीव जिनाग्मे॥118॥ पद्मावतीत्यभिधया पद्यादेवी ह्रेरिव्। सधर्मचारिणी तस्याऽभवद् भूत्ल्पाव्नी॥119॥ तयाऽशेषस्य जगतो न्य्नान्न्धेतुना। अलञ्चके nrendrshrii?रिवोद्दुप्लेख्या॥120॥ गुणैः शीलादिभिस्तैस्तैः स्वकीयैः सा सुग्न्धिभिः। राज्ञोऽध्यवासयच्चित्तं gndhcuurnnairivaaN'shukm||121|| तस्या गुणगणं तारागणं दिव इवोच्च्कैः। न सङ्ख्यातुमलम्भूष्णुरभूदपि प्तिर्गिराम्॥122॥ भोगांस्तया सहाऽभुङ्क्त सुमित्रः पृथिवीप्तिः। पृथिव्येवाऽनुरागेण जैन्ग्ग्मीभाव्माप्त्या॥123॥ पाइतश्च प्राणते कल्पे सुरश्रेष्ठसुरोऽपि सः । सुखसागरनिर्मग्नो निज्मायुर्पूर्य्त्॥124॥ 1.0एतदवोचत पाता.॥2. सहोत्पन्ना । / 3. पत्नी ॥ 4. कमललोचनः । / 5. कल्पद्रुमफलमिदं मांसम् । / 6. देयमाहारे मु., देय आहारे0 खंता. ॥ 7. स्वशक्त्या च मु.॥8. विशालवक्षःस्थल: / / 9. मोक्षम् । / 10. शिवम् । / 11. आत्ता गृहीता परिव्रज्या येन सः । / 12. रतेन सुरतेन भ्रष्टा: पतिता: हारस्य मुक्ताकणानां उत्करा निवहाः; रतभ्रष्टा हार0 मु.॥13. sammArjanIbhiH;vardhinI0 मु.॥14. दूरी क्रिय्न्ते॥15. हंसानामिव ॥ 16. भ्रमराणामिव ॥ 17. सूर्यः । / 18. दण्डकरः ॥ 19. जयश्रियम् खंता. पाता. ॥ 20. ज्ञेयवस्तूनि, यथा सर्वे एव ज्ञेयभावाः जिनागमे प्रतिपादिता दृश्यन्ते तथा समग्रसद्गुणास्तस्मिन् अदृश्यन्त । / 21. ल्क्स्स्मीदेवी॥22. विष्णोः ॥ 23. च्न्द्र्रेख्या॥24. वस्त्रम् ॥ 25. बृह्स्प्तिः॥26. जङ्गमत्वं प्राप्तया ॥ ॥ 10. शिवम् ॥ 1.1.14. दूरक्रियन्ते । / 15. सानासा दृश्यन्ते तथा Page #126 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । च्युत्वा 'श्रावणराकायां श्रवणस्थे निशाकरे । 'पद्मावत्या महादेव्याः कुक्षाववततार सः ॥ 125 ॥ चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान् । सुखसुप्ता निशाशेषे तदा देवी ददर्श सा ॥ 126 ॥ ज्येष्ठस्य कृष्णाष्टम्यां भैश्रवणे कूर्मलाञ्छनम् । तमालश्यामलच्छायं समयेऽसूत सा सुतम् ॥ 127 ॥ विहिते दिक्कुमारीभिः सूतिकर्मणि भक्तितः । अर्हन् स विंशतितमो निन्ये मेरौ बिडौजसा ॥ 128 ॥ शक्रोत्सङ्गे निषण्णस्य त्रिषष्ट्येन्द्रैर्जगद्गुरोः । जन्माभिषेको विदधे पावनैस्तीर्थवारिभिः ॥ 129 ॥ ईशानाङ्कनिषण्णस्य शक्रोऽपि जगदीशितुः । स्नात्रपूजादिकं कृत्वा स्तोतुमित्युपचक्रमे ॥ 130 ॥ "अद्याऽवइसर्पिणीकालसरोवरसरोरुह! / दिष्ट्या प्राप्तोऽसि भगवन्नस्माभिर्भ्रमरैश्चिरात् ॥ 131 ॥ अजायत तव स्तोत्रध्यानात् पूजादिकादपि । वाङ्-मनो-वपुषां श्रेयः फलमद्यैव देहि मे ॥ 132 ॥ यथा यथा नाथ! bhaktirgurU~bhavati मे त्वयि । लघूभवन्ति कर्माणि प्राक्तनानि तथा तथा ॥ 133 ॥ स्वामिन्नविरतानां नः स्याज्ज्ञ्मैत्न्निर्र्थ्क्म्। यदि त्वद्दर्शनं न स्यादिदं पुन्न्य्निब्न्ध्न्म्॥134॥ तवाङ्गस्पर्शन-स्तोत्र-निर्माल्याघ्राण- दर्शनैः । गुणगीताकर्णनैश्च कृतार्थानीन्द्रियाणि नः ॥ 135 ॥ मेरुमौलिरयं भाति नीलरत्नत्विषा त्वया । प्रावृषेण्याम्बुदेनेव नयनानन्ददायिना ॥ 136 ॥ स्थितो भरतवर्षेऽपि सर्वगः प्रतिभासि नः । यत्र तत्र स्थितानां यद् भवस्यर्तिच्छिदे स्मृत्ः॥137॥ अस्तु च्यवनकालेऽपि त्वत्पादस्मरणं मम । यथा प्राग्जन्मसंस्कारात् तदेव स्याद् भवान्तरे" ॥ 138 ॥ एवं "तें विंशमर्हन्तं स्तुत्वाऽदाय च वज्रभृत् । नीत्वा पद्मावतीदेवीपार्श्वेऽमुञ्चद् यथास्थिति ॥ 139 ॥ " चक्रे जन्मोत्सवं सूनोः सुमित्रोऽपि नृपः प्रगे । कारामोक्षैरर्थदानाद्यैश्च loka'mpRNIbhavan // 140 // अस्मिन् गर्भस्थिते माता मुनिवत् सुव्र्ताऽभ्व्त्। मुनिसुव्रत इत्याख्यां तेनाऽस्य विदधे पिता ॥ 149 ॥ अज्ञाननाटितं बाल्ये क्रीडया नाटयन् जने । ज्ञानत्रयपवित्रात्मा क्रमेण ववृधे प्रभुः ॥ 142 ॥ सम्प्राप्तयौवन: स्वामी विंशधन्वसमुन्नतिः । प्रभावतीप्रभृतिका राजपुत्रीरुपायत ॥ 143 ॥ मुनिसुव्रतनाथस्य सुव्रतो नाम नन्दनः । जज्ञे प्रभावतीदेव्यां प्राच्यामिव निशाकरः ॥ 144 ॥ अर्धाष्टमेषु वर्षाणां सहस्रेषु गतेष्वथ । पित्राऽध्यारोपितं राज्यभारं प्रभुरुपाददे । / 145 / / क्ष्मां पालयन् पञ्चदशाब्दसहस्रीमलङ्घयत् । प्रक्षीणं भोगकर्मेति प्रभुर्ज्ञानाद् विवेद च ॥ 146 ॥ तीर्थं प्रवतर्य स्वामिन्निति लोकान्तिकामरैः । विज्ञप्तो वार्षिकं दानं ददौ च परमेश्वरः ॥ 147 ॥ क्षत्रव्रतैकद्रविणं न्यायाम्भोजमधुव्रतम् । राज्ये न्यवेशयत् पुत्रं सुव्रतं मुनिसुव्रतः ॥ 148 ॥ कृत निष्क्रमणो देवैः सुव्रतेन च भूभुजा । सहस्रवाह्यां शिबिकां सोऽध्यष्ठादपराजिताम् ॥ 149 ॥ मौकन्दैर्नव्यमुकुलप्रोद्भेदाद्दन्तुरैरिव । उद्गच्छत्पल्लवतया जिह्वालैरिव shobhitm॥150॥ इतस्ततो मरुत्कीर्णजीर्णपर्णतया मुहुः । ma~rmarairAhvayadivA''gAminIM म्धुस्म्प्द्म्॥151॥ दुर्वारां सिर्दुवाराणामीक्षितुं कुसुमश्रियम् । असहैरिव विर्मंदीभूय कुन्दैर्निस्सेवित्म्॥152॥ उद्यद्दमनकामोदप्रमोदि शिर्शिरैर्द्धिकम् । ययौ नीलगुहां नामोद्यानं त्रिजगदीश्वरः ॥ 153 ॥ चतुर्भिः क्लाप्क्म्॥ फाल्गुनश्वेतद्वादश्यां श्रवणे पश्चिमेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥ 154 ॥ द्वितीयेऽह्नि राजगृहे ब्रह्मदत्तनृपउकसि । अपारयत् पायसेन भगवान् मुनिसुव्रतः ॥ 155 ॥ अमरैर्वसुधारादिपञ्चकं तत्र निर्ममे । रत्नपीठं स्वामिपादस्थाने ब्रह्मनृपेण तु ॥ 156 ॥ 1. श्रावणपूर्णिमायाम् ॥ 2. पद्मावतीमहा0 मु. ॥ 3. नक्षत्रे ॥ / 4. तमाल इव श्यामला छाया कान्तिः यस्य सः ॥ 5. इन्द्रेण ॥ 6. अवसर्पिणीकाल एव सरोवर:, तस्मिन् सरोरुहः कमलसमान: / / 7. 0गुरुर्भवति मु. ॥ 8. अस्माकम् ॥ 9. प्रावृषि वर्षाकाले भव प्रावृषेण्यः, स चाऽसौ मेघश्च तेन ॥ / 10. सर्वत्र स्थितः; सर्वतः पाता. / / 11.एवं च विंश0 खंता ॥ / 12. लोकं जगत् प्रीणाति प्रीणयतीति लोकम्पृणस्ततः च्चि: ॥ 13. अज्ञाननाटकम् । / 14. 0 बाल्यक्रीडया0 मु.॥ 15. नवीनमुकुलोद्गमात् सदन्तैरिव माकन्दैराम्रवृक्षैः शोभितम् ॥ 16. उद्यन्नवपल्लवतया सजिह्वैरिव आम्रैः शोभितम् । / 17. मर्मरध्वनिभिः (पर्णानाम् ) / / 18. सिन्दुवारो लोके नगोड इति प्रसिद्धः वृक्षविशेषः ॥ 19. मदरहितैर्भूत्वा ॥ 20. उद्यद् - विकसद् दमनकपुष्पाणां आमोदेन - गन्धेन प्रमोदि -आनन्ददायि ॥ 21. शिशिरस्य समृद्धिर्यस्मिन् तत् ॥ 22. 0लीनगुहां0 पाता. ॥ For Private Personal Use Only 109 Page #127 -------------------------------------------------------------------------- ________________ 110 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व नि:सङ्गो निर्मम: सर्वान् सहमान: priisshaan। ततो मासानेकादश छद्मस्थो व्यहरत् प्र्भुः॥157॥ विहरन्नाययौ नीलगुहोद्यानं पुनः प्रभुः । तस्थौ चचम्पकतरोरधस्तात् प्रतिमाधरः ॥ 158 ॥ फाल्गुनकृष्णद्वादश्यांश्रवणस्थे nishaakre। घातिकर्मक्षयात् तत्रोत्पेदे kevlmiishituH॥159|| शक्रादिभिश्च समवसरणं विद्धेऽम्रैः। ctvaariNshessvaasshtdvyoccaashokpaadpm||160|| तत्र प्रविश्य चैत्यद्रो: स्वामी कृत्वा प्र्द्क्स्सिन्न्म्। "namastIrthAye"tyuktvA प्राक्सिंहासन upaavisht॥161॥ व्यन्तरास्तत्प्रतिच्छन्दानन्यदिक्ष्वपि चक्रिरे । तस्थिवांश्च यथास्थानं श्रीमान् sngghshcturvidhH||162|| स्वामिनं समवसतं तदा ज्ञात्वा च स्व्र्त्ः। एत्य नत्वा svaamipaadaannushkrmpaavisht||163|| भूयोऽपिस्वामिनं नत्वा ल्लात्त्घ्त्तितान्य्ज्ली। भक्तिगर्भी स्तुतिमिमां चक्राते shkr-सुव्र्तौ॥164॥ "त्वत्पाददर्शनस्यैव प्रभावोऽयं जगत्पते! / यत् त्वद्गुणान् वर्णयितुं मादृशोऽपि prglbhte॥165॥ देशनासमये पुण्यां तव गां परमेश्वर! / वन्दामहे shrutskndhvtsprsviniimih||166|| त्वद्गुणग्रहणात् सद्यो भवन्ति गुणिनो ज्ञाः। स्निग्धद्रव्यस्य योगाद्धि स्निग्धीभवति भाज्ञ्म्॥167॥ ये हि त्यक्तान्यकर्माण: शृण्वन्ति तव देशनाम् । त्यक्तप्राक्तनकर्माणस्ते भवन्ति क्स्स्न्नाद्पि॥168॥ त्वन्नामरक्षामन्त्रेण संवर्मितमिदं jgt। अंह:पिशाचैर्फवाऽत: परं देव! ग्र्सिस्स्य्ते॥169॥ कस्याऽपिन भयं नाथ! त्वयि vishvaabhyprde। स्वस्थानयायिनो मे तु त्वद्वियोगभवं भ्य्म्॥170॥ अपिशाश्वतवैरान्धा बहिरङ्गान केवलम् । शाम्यन्ति तेऽन्तिके स्वामिन्नन्तरङ्गा अपि द्विस्स्ः॥171॥ ऐहिकामुष्मिकाभीष्टदानकामगवी प्रभो! / त्वन्नामस्मृतिरेवाऽस्तु यत्र तत्र स्थितस्य में" ॥ 172 / / शक्र-सुव्रतयोरेवं स्तुत्वा विरतयो: स्तो:| स्वामी विश्वावबोधाय viddhedhrmdeshnaam||173|| pA"kSArodAdiva संसारादसारात् सारमुत्तमम् । उपाददीत सद्रत्नमिव धर्मं म्हाम्तिः॥174॥ संयमः संनतं शौचं ब्रह्माऽकिञ्चनेता तपः । क्षान्तिमर्दिवमृजुता 'मुक्तिश्च दशधा स तु॥175॥ निरीहो निजदेहेऽपि स्वस्मिन्नपि हि निर्ममः । समाशयो नमस्कुर्वत्यपकुर्वति caa'nishm॥176॥ नितान्तमीश्वर: सोद्धुमुप्स्र्ग्-priisshaan। मैत्र्यादिभिर्भाव्नाभिनित्य्ण्भावित्मान्स्ः॥177॥ क्षमावान् विनयी दान्तः shrddhaalurgurushaasne| जात्यादिगुणसम्पन्नो यतिधर्माय क्ल्प्ते॥178॥[tribhirvishesskm] सम्यक्त्वमूलानि पञ्चाऽणुव्रतानि गुण्न्नास्त्र्य्ः। शिक्षापदानि चत्वारि धर्मोऽयं गृह्मेधिनाम्॥179॥ न्यायसम्पन्नविभव: शिष्टाचारप्रशंसकः । कुलशीलसमैः सार्धं कृतोद्वाहोऽन्य्गोत्र्जैः॥180॥ पापभीरु: प्रसिद्धं च देशाचारं स्माच्र्न्। अवर्णवादी न क्वाऽपि राजादिषु vishesstH॥181॥ अनतिव्यक्तगुप्ते चस्थाने supraativeshmike| अनेक्निर्ग्म्द्वार्विव्र्जित्निकेत्न्ः॥182॥ कृतसङ्ग: सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च ग्र्हिते॥183॥ व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः शृण्वानो ध्र्म्म्न्व्ह्म्॥184॥ अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ॥ 185 / / यथावदतिथौ साधौ दीने च प्र्तिप्त्तिकृत्। सदाऽनभिनिविष्टश्च पक्षपाती गुणेषु c॥186॥ अदेश-कालयोश्चर्यां त्यजन् जानन् ब्लाब्ल्म्। वृत्तस्थ-ज्ञानवृद्धानां pU~jaka: possyposskH||187|| 1. इष्वास:-धनुः । / 2. वाणीम् । / 3. श्रुतस्कन्ध एव वत्सस्तज्जनयित्रीम् ॥ 4. पापान्येव पिशाचास्तैः । / 5. क्रोधादयोऽन्तरङ्गा: शत्रवः । / 6. इहलोकपरलोकयोरिच्छितदाने काम्धेनुस्माना॥7. स्मुद्रात्॥ 8. गृह्णीयात् । / 9. स्त्य्म्॥10. मन:शुद्धिः-पवित्रता ॥ 11. ब्रह्मचर्यम् । / 12. परिग्रहराहित्यम् । / 13. क्षमा । / 14. निर्लोभता । / 15. इच्छारहितः ॥ 16. नमस्कारमपकारं च कुर्वाणे समचित्तः ; समाशयो जिनाधीशं नमस्कुर्वति चानिशम् पाता. ॥ 17. स्थूलप्राणातिपातविरमणं, स्थूलमृषावादविरमणं, स्थूलादत्तादानविरमणं, स्वदारासन्तोषः,स्थूलपरिग्रहविरमणं ॥ 18. दिक्परिमाणव्रतं,भोगोपभोगव्रतं, अनर्थदण्डव्रतं; एतानि गुन्न्व्र्तानि॥19. सामायिकव्रतं, देशवकाशिकव्रतं, पोषधव्रतं, अतिथिसंविभागवतं; एतानि शिक्षाव्रतानि ॥ 20. व्रतानि मुद्रिते त्ति.॥ 21. गृहस्थानाम् । / 22. प्रातिवेश्मिक:-'पडोशी' इति भास्सायाम्॥23. उपद्रुतम् ॥ 24. अनन्यचित्तो भूत्वा । / 25. धर्म-अर्थ-कामान् । / 26. अनाग्र्ही॥ Page #128 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । T " दीर्घदर्शी विशेषज्ञ: " " कृतज्ञो "लोकवल्लभः । " सलज्ज : "सदयः "सौम्यः " परोपकृतिकर्मठः ' ॥ 188 ॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वैशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते ॥ 189 ॥ संसारेऽस्मिन् मनुष्येण चैतन्यफलमिच्छुना । सेव्यः श्रावकधर्मोऽपि यतिधर्माक्षमेण तु ॥ 190 ॥ श्रुत्वाऽमुं देशनां भर्तुर्बहवः प्राव्रजन् जनाः । श्रावक्यभूवन्नेके च न मोघा देशनाऽर्हताम् ॥ 191 ॥ इन्द्रादयो गणधराः स्वामिनोऽष्टादशाऽभवन् । देशनाविरते नाथे चकारेन्द्रोऽपि देशनाम् ॥ 192 ॥ देशनाविरते तत्राऽप्यभिवन्द्य जिनेश्वरम् । स्वं स्वं स्थानं ययुः सर्वे वज्रभृत्-सुव्रतादयः ॥ 193 ॥ ॥ तत्तीर्थजन्मा वरुणो यक्षस्त्र्यक्षश्चतुर्मुखः । श्वेतो जटी vRssrthshcturbhirdkssinnairbhujaiH||194|| मातुलिङ्ग-गदा-बाण-शक्तिभृद्भिस्तथाऽपरैः । नकुलाक्ष-धनुः- पर्शुधारिभिः prishobhitH॥195|| तथोत्पन्ना नरदत्ता गौरी भद्रासनस्थिता । भान्ती दक्षिणबाहुभ्यां वरदेनाऽक्षसूत्रिणा ॥ 196 ॥ समातुलिङ्ग-शूलाभ्यां वामदोर्भ्यां च शोभिता । सुव्रतस्वामिनोऽभूतामुभे shaasndevte॥197|| PtAbhyAmadhiSThitAbhyarNaH पृथिवीं विहरन् विभुः । अन्यदा समवासार्षीद् भृगुकच्छे महापुरे ॥ / 198 / / तत्र राजा जितशत्रुर्जात्यमारुह्य वाजिनम् । प्रभुं वन्दितुमभ्यागादथ शुश्राव देशनाम् ॥ 199 ॥ रोमाञ्चिताङ्गो निःस्पन्द उत्कर्ण: स्वामिदेशनाम् । अश्रौषीत् तुरगः सोऽपि जितशत्रुमहीपतेः ॥ 200 ॥ पप्रच्छ समये चैवं गणभृत् परमेश्वरम् । स्वामिन्! प्रपेदे समवसरणे धर्ममत्र कः ? ॥ 209 ॥ स्वाम्यप्यूचे धर्ममत्र न कोऽपि प्रत्यपद्यत । जितशत्रुनरेन्द्रस्य विनैकं जात्यवाजिनम् ॥ 202 ॥ सविस्मयो जितशत्रुरप्यपृच्छज्जगद्गुरुम् । कोऽयमश्वो विश्वनाथ ! यो धर्मं प्रत्यपद्यत ? ॥ 203 ॥ "आचख्यौ भगवानेवं पद्मिनीषण्डपत्तने । पुराऽऽसीच्छ्रावैकः श्रेष्ठी जिनधर्मोऽभिधानतः ॥ 204 ॥ मित्रं सागरदत्तोऽस्य समस्तनगराग्रणीः । भद्रकत्वात् समं तेन ययौ चैत्येषु सोऽन्वहम् ॥ 205 ॥ साधुभ्यः सोऽन्यदाऽश्रौषीद् योऽर्हद्विम्बानि कारयेत् । संसारमथनं सोऽन्यभवे धर्ममवाप्नुयात् ॥ 206 ॥ श्रुत्वा सागरदत्तस्तत् सौवर्णं बिम्बमार्हतम् । कारयित्वा महाऋद्ध्या साधुभिः prtytisstthpt॥207|| | nagarasya bahistasya तेनाऽऽसीत् कारितं पुरा। शिवायतनमुत्तुङ्गं सोऽगात् तत्रोत्तरायणे ॥ 208 ॥ तत्र प्राक्सञ्चितस्त्यानसर्पिस्कु(ष्कु)म्भा: शिवार्चकैः । क्रैष्टुमारेभिरे सर्पिः कवलाय कृतत्वरैः ॥ 209 ॥ अधस्तेषां घटानां च पिण्डीभूयोपदेहिकाः । लग्ना बभूवुर्भूयस्यो निपेतुस्ताश्च वर्त्मनि ॥ 210 ॥ सञ्चरद्भिः पूजकैश्च चूर्यमाणाः समीक्ष्य ताः । सागरः कृपया वस्त्रेणाऽपनेतुं प्रचक्रमे ॥ 211 ॥ किं श्वेतं भिक्षुभिररे! शिक्षितोऽसीति जल्पता । ततस्ता: pUjakenaikenAM'hrighAtena चूर्णिताः ॥ 212 ॥ श्रेष्ठी सागरदत्तोऽपि विलक्षीभूय तत्क्षणम् । तदा तदाचार्यमुखं तच्छिक्षार्थमुदैक्षत ॥ 213 ॥ उपेक्षमाणे तत्पापं तस्मिन्नपि हि सागरः । एवं विचिन्तयामास धिगहो ! निर्घृणा अमी ॥ 294 ॥ गुरुबुद्ध्या कथममी पूज्यन्ते दारुणाशयाः । आत्मानं यजमानं च दुर्गतौ पातयन्ति ये ? ॥ 215 ॥ विचिन्त्येत्यर्पुरोधाच्च कृत्वा तैत्कर्म सागरः । अनासादितसम्यक्त्वो दान- शीलस्वभावतः ॥ 216 ॥ महारम्भार्जितधनत्राणनिष्ठो विपद्य सः । जात्यस्तवाऽश्वोऽयमभूत् तद्बोधायाऽहमागमम् ॥ 217॥[युग्मम् ] प्राग्जन्मकारितजिनप्रतिमायाः प्रभावतः । धर्मोपदेशं नः श्रुत्वा सम्बुद्धोऽयं क्षणादपि ॥ 218 ॥ 111 एवं भगवताऽऽख्याते स्तूयमानो जनैर्मुहुः । स्वैरचारी कृतः सोऽश्वः क्षमयित्वा क्षमाभुजा ॥ 219 ॥ ततः प्रभृति तल्लोके प्रख्यातमतिपावनम् । तीर्थमश्वावबोधाख्यं भृगुकच्छमभूत् पुरम् ॥ 220 ॥ 1. परोपकारे कुशलः । / 2. अन्तरङ्गारिषड्वर्ग:-काम-क्रोध-लोभ-मोह-मद-मत्सराः, तेषां परिहारे त्यागे परायणः तत्परः । / 3. 0फलमिच्छता हे. पा.; खंता. पाता. विना ॥ 4. श्राद्धधर्मवन्तोऽभूवन् ॥ 5. निष्फला न भवति ॥ 6. 0 वरुणयक्ष0 मु. ॥ 7. त्रिनेत्रः ॥ 8. मातुलुङ्ग0 खंता. पाता । 9. गौराङ्गी ॥ 10. प्रभुः मु. ॥ 11. निश्चलः ॥ 12.0च्छ्रावकश्रेष्ठी मु. ॥ 13. महऋद्ध्या ला. मु. ॥ / 14. स्त्यानं शीनं घनीभूतमित्यर्थः ॥ 15. कष्टुं0 खंता. पाता. / / 16. सर्पिः कम्बलाय सर्वप्रतिषु ॥ 17. उपदेहिका 'उधई' इति लोके प्रसिद्धा ॥ 18. दूरीकर्तुम् ॥ 19. जैनसाधुभिः ॥ 20. निर्दयाः ॥ 21. आग्रहात् पूजकाचार्यस्येति शेषः । / 22. पूजादिकं कार्यम् ॥ 23. महारम्भेण अर्जितस्य धनस्य त्राणे रक्षणे निष्ठा यस्य सः ॥ For Private Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ (षष्ठं पर्व 112 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं पदेशनां पारयित्वा तु भुवनोपचिकी: प्र्भुः। विहरन् समवासार्षीदन्यदा हस्तिनापुरे ॥ 221 ॥ तस्मिंश्च नगरे नाम्ना jitshtrurbhuunnRpH| श्रेष्ठी वणिक्सहस्रेश: कार्तिकः श्रावकोऽपि c॥222॥ तस्मिन् कषायवसन: पुरे भाग्व्त्व्र्त्ः। मासं मासं चोपवासी पोरै shmpuujyt॥223॥ पारणे पारणे पौरैः सोऽतिभक्त्या nymntryt। na सम्यक्त्वैकवसुना श्रेष्ठिना कार्तिकेन तु॥224॥ भूतवच्छ्रेष्ठिनस्तस्य छिद्रान्वेस्स्न्न्त्त्प्र्ः। सोऽन्यदा पारणे राज्ञा न्यमन्त्रि jitshtrunnaa॥225|| स परिव्राजकोऽप्यूचे यदि मे परिवेषणम् । करोति कार्तिको राजन्! भुञ्जे तव गृहे तदा ॥ 226 / / आमेत्युक्त्वा नरेन्द्रोऽपि गत्वा तद्वेश्म कार्तिक्म्। ययाचे भगवतोऽस्य परिवेष्यं त्वयाऽनघ! ॥ 227 / / स्वामिन्न युज्यतेऽस्माकमिदं पाख्न्न्द्द्धारिस्सु। तवाऽऽज्ञया कार्यमेतदपीति प्र्त्य्पादिस्ः॥228॥ पुराऽपि चेत् प्राव्रजिष्यं नाऽकरिष्यमिदं त्दा। एवं विचिन्तयन् खेदाच्छ्रेष्ठी राजकुलं ययौ ॥ 229 ॥ परिवेषयतस्तस्य परिव्राट् कार्तिकस्य स्ः। निकारं दर्शयामास trjniidshnairmuhuH||230|| परिवेष्याऽनिच्छयाऽपि श्रेष्ठी निर्वेदभावितः । समं वणिक्सहस्रेण स्वाम्यन्ते प्राव्रजत् तदा ॥ 231 ॥ द्वादशाङ्गधरः कृत्वा द्वादशाब्दी परं व्रतम् । मृत्वासौधर्मकल्पेन्द्रः कार्तिक: स्म्जाय्त्॥232॥ परिव्राडपि मृत्वा स आभियोग्येन क्र्म्न्ना। तस्यैव वाहनमभूदैरावण इति द्विप्ः॥233॥ तंशक्रं प्रेक्ष्य सामर्षः स प्रारेभे पलायितुम् । प्रसह्य धृत्वा शक्रस्तमारुरोह प्रभुर्हि स्ः॥234॥ द्वे शीर्षेस चकाराऽथ द्विमूर्तिर्वास्वोऽप्य्भूत्। एवंस यावच्छीर्षोऽभूत् तावद्वान् वासवोऽपि हि॥235॥ भूय: पलायमान: स वज्रेणाऽऽहत्य व्ज्रिन्ना। प्रोग्जन्ममत्सरी मङ्क्ष व्यधीयत vshNvdH॥236॥ आकेवलाद्विहरत: सुव्रतस्वामिनोऽपि हि। ekaadshmaasnyuunaardhaassttmaabdshsygaat||237|| प्रभोस्त्रिंशत्सहस्राणि श्रमणानां म्हात्म्नाम्। सहस्राणि तु पञ्चाशदार्यिकाणां त्पोजुस्साम्॥238॥ चतुर्दशपूर्वभृतां सहस्रार्धं म्हाधियाम्|avdhijnyaanyuktaanaamssttaadsh शतानि तु॥239॥ शतानि पञ्चदश tu mn:pryyshaalinaam| केवलज्ञानयुक्तानामष्टादश शतानि तु॥240॥ जातवैक्रियलब्धीनां सहस्रद्वितयं पुनः । उत्पन्नवादलब्धीनां सहस्रं द्वेशते त्था॥241॥ श्रीवकाणांलक्षमेकं dvaaspttishsypi| श्राविकाणां त्रिलक्षी चसार्धा विह्र्तोऽभ्व्त्॥242॥ निर्वाणकाले सम्मेतं ययौ shriimunisuvrtH| समं मुनिसहस्रेणाऽनशनं प्र्त्य्पादिच्॥243॥ मासस्याऽन्ते ज्येष्ठकृष्णनवम्यां श्रवणे च भे। समं तैर्मुनिभिः स्वामी ययौ पदमनश्वरम् ॥ 244 ॥ सार्धा: सप्ताब्दसहस्रा: कौमार-व्रतयो: पृथक् । राज्ये पञ्चदश त्रिंशदित्यायुः सुव्र्त्प्र्भोः॥245॥ श्रीमल्लिस्वामिनिर्वाणान्मुनिसुव्रतनिर्वृति: / चतुःपञ्चाशति स्माल्क्स्सेस्स्व्तिग्तेस्स्व्भूत्॥246॥ मुनिसुव्रतस्य मुनिभिः सहैव तैः पदमव्ययं गतवत: sureshvraaH। समुपेत्य मोक्षमहिमानमुच्चकैर्विधिवव्यधु: सविबुधा: ssNbhrmaa:॥247|| इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीमुनिसुव्रतस्वामि चरितवर्णनो नाम सप्तमः srgH॥ 1. जगदुपकारं कर्तुमिच्छुः । / 2. सहस्रवणिजां स्वामी ॥ 3. हि पाता.॥4. सम्यक्त्वमेवैकं वसु धनं यस्य स तेन ॥ 5. अङ्गीचकार ॥ 6. तिर्स्कार्ः॥7. तर्जनीदर्शनै0 मु.; तर्जन्या दन्तैश्च इत्यर्थः । / 8. परिवेष्याऽपमानेन सदा निर्वेदभावित: पाता.॥9. विहृत्य स्वामिना सार्धं पालयित्वा चिरंव्रतम् हे. ॥ 10. तावन्ति सन्ति अस्येति तावद्वान् ॥11.प्राग्ज्ञ्म्द्वेस्सी॥12. साधूनां सङ्ख्या 30सहस्रमिता ॥ 13. साध्वीनां सङ्ख्या 50shsrmitaa॥14. चतुर्दशपूर्विणां सङ्ख्या 500मिता॥15. अवधिज्ञानिनां सङ्ख्या 1800मिता॥16. मन:पर्ययज्ञानिनां सङ्ख्या 1500मिता । / 17. केवलज्ञानिनां सङ्ख्या 1800मिता॥18. वैक्रियलब्धीनां सङ्ख्या 2shsrmitaa॥19. वादलब्धीनां सङ्ख्या 1200मिता । / 20. श्रावकाणां सङ्ख्या 1लक्ष72सहस्रमिता । / 21. श्राविकाणां सङ्ख्या 3लक्ष50सहस्रमिता ॥ 22. कौमारे 7500वर्षाणि ॥ 23. व्रते 7500वर्षाणि ॥ 24. राज्ये 15000वर्षाणि,एवं 30सह-स्राणि वर्षाणि जातानि । / Page #130 -------------------------------------------------------------------------- ________________ ||assttmH srgH|| ||shriimhaapdmckrvrticritm|| itazca viharatyeva jinendre munisuvrate / जज्ञे चक्री महापद्मश्चरितं तस्य कीर्त्यते ॥ 1 ॥ जम्बूद्वीपस्याऽस्य पूर्व्विदेहाव्निभूस्स्न्ने। सुकच्छविजये ख्यातमस्ति श्रीनगरं पुरम् ॥ 2 ॥ तत्र राजा प्रजापाल: प्रजापालनतत्परः । परराजयशोहंसनाशनाम्बुधरोऽभवत् ॥ 3 ॥ सोऽन्यदाऽऽकस्मिकं विद्युत्पातं दृष्ट्वा विरक्तधी: / समाधिगुप्तस्य मुने: समीपे व्रतमाददे ॥ 4 ॥ स चिरं पालयामास खड्गधारोपमं व्रतम् । विपद्य चाऽच्युतेन्द्रोऽभूत् तपोलेशोऽपि नाऽफल: / / 5 / / पाईतश्च जम्बूद्वीपस्य क्षेत्रे भरतनामनि । समस्ति हास्तिनपुरं पुरं सुरपुरोपमम् ॥ 6 ॥ इक्ष्वाकुवंश्यस्तत्राऽभून्नाम्ना पद्मोत्तरो नृपः । पद्यानिकेतनं पद्ममिव पद्ममहाहदे ॥ 7 ॥ तस्योज्ज्वलगुणा ज्वाला नामाऽन्तःपुरभूषणम् । बभूव महिषी रूपेणाऽभिभूतामराङ्गना ॥ 8 ॥ तस्यां च केसरिस्वप्नसूचित: प्रथमः सुतः । जज्ञे विष्णुकुमाराख्य: श्रिया सुरकुमारवत् ॥ 9 ॥ स प्रजापालजीवोऽपि पूरयित्वाऽऽयुरच्युतात् । च्युत्वा ज्वालामहादेव्या उदरे समवातरत् ॥ 10 ॥ चतुर्दशमहास्वप्नसूचितोऽथ सुतोऽभवत् । ज्वालादेव्या महापद्यो नाम धामाऽखिलश्रियाम् ॥ 11 ॥ क्रमेण ववृधाते तावुभावपि shodrau। निमित्तीकृत्य चाऽऽचार्यं सर्वा जगृहतु: कलाः ॥ 12 ॥ स जिगीषुरिति ज्ञात्वा पद्मोत्तरमहीभुजा । यौवराज्ये महापद्मकुमारो निदधे सुधीः ॥ 13 ॥ पाइतश्चोजयिनीपुर्यां श्रीवर्मा नाम भूपतिः । बभूव तदमात्यस्तु नमुचिर्नाम विश्रुतः ॥ 14 ॥ विहरन्नन्यदा तस्यां नगर्यां समवासरत् । आचार्य: सुव्रतो नाम मुनिसुव्रतदीक्षितः ॥ 15 ॥ तद्वन्दनाय सर्वा गच्छतो नगराज्जनान् । प्रासादशिखरारूढोऽपश्यच्छ्रीवर्मभूपतिः ॥ 16 ॥ अमी अकालयात्रायां सर्वा कुत्र नागराः । गच्छन्तीति स पप्रच्छ स्वच्छधीनमुचिं न्प्ः॥17॥ सोऽप्याख्यद् बहिरुद्याने श्रमणा: केचिदागताः । तद्वन्दनाय तद्भक्त्या एते गच्छन्ति स्त्व्राः॥18॥ यामो वयमपीत्युक्ते राज्ञा नमुचिरब्रवीत् । यदि वो धर्मशुश्रूषा धर्मं वक्ष्येऽहमेव त्त्॥19॥ तत्राऽवश्यं गमिष्यामीत्युक्ते भूयोऽपि भूभुजा । मन्त्र्यूचे स्वामिना तर्हि स्थेयं म्ध्य्स्थ्वृत्तिना॥20॥ सर्वान्निरुत्तरीकृत्य वादे जेष्यामि तानहम् । पाखण्डिनां हि पाण्डित्यं प्राकृतेष्वेव जृम्भते ॥ 21 ॥ इत्युक्ते नृपतिर्मन्त्री राजलोकोऽखिलोऽपि च । प्रययुः सुव्रताचार्यसन्निधौ विविधाशयाः ॥ 22 ॥ पप्रच्छुस्तत्र ते धर्मं मुनिभ्य: स्वैरवादिनः । मौनेन मुनयोऽप्यस्थुस्तेषामुच्चावचोक्तिभिः ॥ 23 ॥ पततश्च नमुचिः क्रुद्धो निन्दन् शासनमार्हतम् । सूरिं प्रति जगादेवं किमहो वेत्ति गौरयम् ? ॥ 24 ॥ इत्यूचुः सुव्रताचार्या अनार्यमपि मन्त्रिणम् । जिह्वा कण्डूयते ते चेत् किमपि ब्रूमहे तदा । / 25 / / अथैकः सुव्रताचार्यपादान् क्षुल्लोऽभ्यधादिदम् । स्वयं वो युज्यते वक्तुं न विद्वेन्मानिनाऽमुना । / 26 / / अमुं वादे विजेष्येऽहं सभ्यीभूयैव pshyth। भेट्टो वदत्वसौ पक्षं दूषयामि यथाऽद्य तम् ॥ 27 ॥ 1. शत्रुभूतराजानां यश एव हंसस्तस्य नाशने मेघसमानः, मेघागमे हि हंसा: सरोवराणि विहाय पलायन्ते इति स्थितिः॥2. अमुष्य हे. / / 3. जम्बूद्वीपेऽस्मिन् ला. सं. ॥ 4. पुरन्दरपुरोपमम् ला. ॥ 5. स्थानम् ॥ 6. जेतुमिच्छु: जयनशील इति यावत् ॥ 7. इतश्चोज्जयनी0 खंता. पाता. / / 8. पामरजनेषुसाधारणजनेषु ॥9.उच्च्नीच्व्च्नैः ॥10.वेत्सि गौरवम् मु.; अयं गौः-वृषभः किं वेत्ति ? ॥ 11. लघुसाधुः ॥ 12. आत्मानं विद्वांसं मन्यते इति विद्वन्मानी तेन । / 13. भद्रो पाता. ॥ 14. यथातथम् मु.॥ Page #131 -------------------------------------------------------------------------- ________________ 114 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं सद्य: ऊचे नमुचिभट्टोऽपि क्रोधकर्कशवागिति । अशौचाः पाखण्डिनश्च 'त्रयीबाह्याश्च सर्वथा ॥ 28 ॥ तत् संवासयितुं यूयं न युक्ता निजमण्डले । इत्येष खलु मे पक्षो युष्मास्वन्यत् किमुच्यते ? ॥ 29 ॥ प्रत्यूचे क्षुल्लकोऽप्येवमशौचं सुरतं खलु । तत्सेवकश्च पाखण्डी त्रयीबाह्यः स एव हि ॥ 30 ॥ त्रय्यामर्थोऽयमप्कुम्भः कण्डनी पेषणी तथा । चुल्ली प्रमार्जनी पञ्च सूनाः पापाय गेहिनाम् ॥ 31 ॥ सेवन्ते य इमाः सूनास्त्रयीबाह्या हि ते खलु । सूनापञ्चकहीनास्तु त्रयीबाह्याः कथं वयम् ? ॥32॥ अस्माकमपदोषाणां दोषवत्सु जनेषु भोः ! / म्लेच्छेषूत्तमजातीनामिव वासश्च नोचितः ॥ 33 ॥ इत्थङ्कारं क्षुल्लकेन सुयुक्तिभिरंपोदितः । स्वस्थानं सोऽगमन् मन्त्री राजा राजजनोऽपि च ॥ 34 ॥ स मन्त्री निशि चोत्थाय निशाचर इवोत्कटः । ज्वलन्निवाऽतिक्रोधेन तद्वधाय समाययौ ॥ 35 ॥ शासनदेव्या च वार्तिकेनेव पन्नगः । स स्तम्भितः प्रभाते च ददृशे विस्मितैर्जनैः ॥ 36 ॥ आश्चर्यं प्रेक्ष्य तद् राजा लोकाश्च बहवस्तदा । श्रुत्वा धर्ममुपाशाम्यन् विमदा इव दन्तिनः ॥37॥ तथाऽपमानान्नमुचिर्नगरं हस्तिनापुरम् । ययौ स्थानं विदेशो हि मानिनामपमानिनाम् ॥38॥ युवराजो महापद्मः स्वसाचिव्ये चकार तम् । अभ्यागतेऽन्यनृपतिप्रधाने ह्यर्थिनो नृपाः ॥ 39 ॥ 1 इतश्च प्रान्तवास्तव्यो नाम्ना सिंहबलो नृपः । दुर्गस्थ इत्यतिबली नभःस्थ इव राक्षसः ॥ 40 ॥ अवस्कन्दमवस्कन्दं महापद्यस्य मैण्डलम् । प्राविशत् स्वं पुनर्दुर्गं न धर्तुं कोऽपि तं क्षमः ॥ 41 ॥ रुषितोऽथ महापद्मोऽवोचन्नमुचिमन्त्रिणम् । क्वचित् किञ्चिदिहोपायं वेत्सि सिंहबलग्रहे ? ॥ 42 ॥ सोऽप्यूचे देव! वेद्मीति वचो वच्मि कथं ह्यहम् ? / गेहेर्नैर्दीत्यपवाद: सुलभः गर्जतां गृहे ॥ 43 ॥ कृत्वोपायं फलेनैव स्वामिनो दर्शयाम्यहम् । उपायं वचसा वक्तुं कातरा अपि पण्डिताः ॥ 44 ॥ इत्युक्त्वा हृष्टचित्तेन महापद्येन तत्क्षणम् । स आदिष्टो ययौ तस्य दुर्गं वायुरिवाऽस्खलन् ॥ 45 ॥ तीक्ष्णोपायः स तद्दुर्गं भङ्क्त्वा सिंहबलं च तम् । मृगं सिंह इवाऽऽदाय महापद्ममुपाययौ ॥ 46 ॥ वरं वृणीष्वेति महापद्येनाऽभिहितो मुदा । ऊचे नमुचिमन्त्र्येवमादास्ये समये वरम् ॥ 47 ॥ एवं च प्रतिपन्नार्थो यौवराज्यमपालयत् । महापद्मो नमुचिना कृतसाचिव्यमुच्चकैः ॥ 48 ॥ "ज्वालयाऽथ महापद्ममात्राऽर्हत्प्रतिमारथः । कैर्णीरथ इवाऽऽकारि भवसागरतारणे ॥ 49 ॥ मिथ्यादृष्ट्या च सपत्नीमात्रा लक्ष्म्यभिधानया । अकार्यत ब्रह्मरथस्तर्प्रतीपविधित्सया ॥ 50 ॥ अयं ब्रह्मरथः पूर्वं परिभ्रमतु पत्तने । पश्चादर्हद्रथ इति लक्ष्म्याऽयाच्यत भूपतिः ॥ 51 ॥ ऊचे ज्वालाऽपि राजानं न प्राग् जैनरथो यदि । यात्रां करिष्यति पुरे तदा ह्यनशनं मम ॥ 52 ॥ ततश्च संशथापन्नो रथयोरुभयोरपि । यात्रां राजाऽरुणत् का हि मध्यस्थस्याऽपरा गतिः ? ॥ 53 ॥ ततश्च मातृदुःखेन महापद्मोऽतिपीडितः । निशि सुप्तेषु लोकेषु निर्ययौ हस्तिनापुरात् ॥ 54 ॥ स गच्छन्नुन्मुखः स्वैरं प्रापदेकां महाटवीम् । तत्राऽपि पर्यटन्नेकमपश्यत् तापसाश्रमम् ॥ 55 ॥ तापसैः कृतसत्कारः प्रियौतिथिसमागमैः । प्रावर्त्तत महापद्मस्तत्र स्थातुं स्ववेश्मवत् ॥ 56 ॥ T इतश्च पुर्यां चम्पायां नृपतिर्जनमेजयः । रुद्धः कालनरेन्द्रेण युयुधे च ननाश च ॥ 57 ॥ भज्यमाने पुरे तत्र नेशुरन्तःपुरस्त्रियः । कुरङ्ग्य इव दिङ्मूढा दीप्यमाने दवानले ॥ 58 / / चम्पेस्य नागवती प्रिया स्वसुतया सह । प्रणष्टा मदनावल्या तत्राऽगात् तापसाश्रमे ॥ 59 ॥ पद्मस्य मदनावल्याश्चाऽन्योऽन्यमदनास्त्रयोः । जज्ञे दर्शनमन्योऽन्यमनुरागश्च तत्क्षणम् ॥ 60 ॥ 1. ऋग्वेदादिवेदत्रयीबाह्याः ॥ 2. अस्मद्देशे निवासयितुं यूयं न युक्ताः ॥ / 3. जलस्थानम् ॥ 4. जीवानां वधस्थानं सूनोच्यते, 'सूना स्थानं वधस्य यत् ' (अभि. चिन्ता श्लो. 13) ॥ 5. सयुक्ति0 खंता पाता । 6. निरस्त: / / 7. गारुडिकेन । 8. तिरस्कृतानाम् ; मानिनामपमानतः पाता. ॥ 9. उपद्रुत्योपद्रुत्य ॥ 10. देशम् । / 11. गेहेशूरः । / 12. वायुरिवाऽस्खलत् मु. ॥ 13. प्रवहणम् ॥ 14. प्रतीपं प्रतिकूलम् ॥ 15. प्रियोऽतिथिसमागमो येषां ते । / 16. हरिण्यः ॥ 17. अन्योऽन्यं प्रति मदमात्रतुल्ययोः ॥ (षष्ठं parva For Private Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । जातानुरागां तां ज्ञात्वा जनन्येवमवोचत । पुत्रि! मा चापलं कार्षी मित्तिकवच: स्मर ॥ 6 ॥ त्वं हि नैमित्तिकेनैवमाख्याताऽसि भविष्यसि । प्रधानपत्नी षट्खण्डभरतक्षेत्रशासितुः ॥ 62 / / पुरुषे यत्र तत्राऽपि माऽनुरागं तत: कृथाः । संयता तिष्ठ समये चक्री त्वां परिणेष्यति ॥ 63 ॥ तद्विप्लवभयात् पद्ममूचे कुलपतिस्ततः । यत्राऽचालीस्तत्र वत्स! गच्छ स्वस्त्यस्तु तेऽनघ! ॥ 64 ॥ श्रुत्वा दध्यौ कुमारोऽपि युगपद् द्वौ न चक्रिणौ । चक्री भाव्यहमेवेह तन्ममैव हि पत्न्यसौ ॥ 65 ॥ निश्चित्यैवं महापद्मो निर्गतस्तापसाश्रमात् । पर्यटन्नासदत् सिन्धुसदनं नाम पत्तनम् ॥ 66 ॥ तदा च बहिरुद्याने पौरनार्यो म्ध्त्स्वे। चिक्रीडर्विविधं तत्र स्थिता: कन्दर्पशासने ॥ 67 / / तत्केलितुमुलं श्रुत्वा महासेनमहीपतेः । स्तम्भमुन्मूलयामास कदलीकाण्डवत् क्री॥68॥ निपात्याऽऽरोहको सद्यः शय्यासंसक्तरेणुवत् । अङ्गे वायोरपि स्पर्शासह उत्तब्धरोमकः ॥ 69 / / प्रतिकारैः प्रतिकाराक्षमैर्मुक्तोऽतिदूरतः । ता: पौरनारीर्निकषा झगित्येव स आययौ ॥70॥युग्म्म्॥ पलायितुं न शेकुस्तास्तस्थुस्तत्रैव साध्वसात् । नक्राक्रान्तमरालीवत् तारतारं च चुक्रुशुः ॥ 71 ॥ क्रोशन्ती: प्रेक्ष्य ता: सानुक्रोशं पद्मोऽभिधाव्य तम् । इत्थं ततर्ज रे व्याल! पश्याऽर्वाग् मददुर्मद! / / 72 / / कुमाराभिमुखं रोषाद् ववले व्यालकुञ्जरः । कम्पयन् काश्यपी पादन्यासैः शुषिरिणीमिव ॥ 73 ॥ अस्मद्रक्षाकृते कोऽपि महात्माऽऽत्मानमक्षिपत् । यमास्यस्येव करिण: पुर इत्यवदन् स्त्रियः ॥ 74 / / / क्षणेनाऽभ्येयुषोऽभ्यर्णं तस्य व्यालस्य सन्मुखम् । ऊर्ध्वं वासोऽक्षिपत् पद्मश्छद्माऽपि क्वाऽपि शोभते ॥ 75 ॥ कुमारबुद्ध्या तद्वासो मुहुर्विव्याध सिन्धुर्ः। आन्ध्याय क्रोध एकोऽपि कि पुनर्मदमूर्च्छित: ? ॥ 76 ॥ तदा च तुमुलेनोच्चैरमिलन्नागरो जनः । समं सामन्तसेनेशैर्महासेनश्च भूपतिः ॥ 77 / / महासेनोऽवदत् पद्मं दोष्मन्नपसर द्रुतम् । अकालमृत्युनाऽनेन करिणा रोषितेन किम् ? ॥ 78 / / पद्मोऽपि निजगादैवं युक्तमुक्तं त्वया नृप! / परं न मे युक्तमिदं यदारब्धस्य मोक्षणम् । / 79 / / वशीकृतमिमं व्यालमव्यालमिव जन्मतः । वाह्यमानं मया पश्य मा भूः सौजन्यकातरः । / 80 ॥ एवमुक्त्वा कुमारेण मुष्टिवज्रेण ताडित: / प्रच्छादनपटीवेधन्यग्मुख: स महाकरी ॥ 81 ॥ ग्रहणाय कुमारस्योत्तस्थौ यावदिभः स तु । स तावद् विधुदुत्क्षिप्तकरणेनाऽऽरुरोह तम् । / 82 ॥ आसनैश्च नवनवैः स मण्डूकासनादिभिः । अग्रत: पार्श्वतश्चाऽपि विचरंस्तमखेदयत् । / 83 / / कुम्भदेशे चपेटाभिः कण्ठे चाऽङ्गुष्ठपीडनैः । पादन्यासेन पृष्ठे च स पञनाऽऽकुलीकृतः ॥ 84 ॥ सविस्मयैर्वीक्ष्यमाण: पौरैः साध्वितिवादिभिः । नृपेण बन्धुबुद्ध्या च वर्ण्यमानपराक्रमः ॥ 85 / / भ्रमयामास तं नागमारोहकपुरन्दरः । कुमार: कारयन् क्रीडां स्वैरं कलभलीलया ॥86॥[युग्म्म्] आरोहकायाऽपरस्मै तं समर्प्य च सिन्धुरम् । कक्षां गृहीत्वाऽवारोहदंपरायां पदं ददत् ॥ 87 / / तं च विक्रम-रूपाभ्यां प्रधानकुलभूरिति । राजा वितर्कयामास निन्ये च निजवेश्मनि ॥ 88 ॥ निजं कन्याशतं तेन भूपति:पर्यणाययत् । गृहागतो वरस्तादृक् पुण्यैरेव ह्यवाप्यते ॥ 89 / / ताभिर्भोगान् कुमारस्य भुञ्जानस्याऽप्यहर्निशम् । स्मरणं मदनावल्या नित्यशल्यमिवाऽभवत् ॥ 10 ॥ पसोऽन्यदा निशि पर्यङ्के सुप्तो हंस इवाऽम्बुजे । विद्याधर्या वेगवत्याऽपजहे वायुवेगया ॥ 91 / / निद्राच्छेदे च किं क्षुद्रे! हरसे मामिति ब्रुवन् । मुष्टिमुत्पाटयामास कुमारो वज्रगोलवत् । / 12 / / साऽप्यूचे मा कुप: स्थामशालिन्नवहितः shRnnu। अस्ति सूरोदयं नाम पुरं वैताढ्यपर्वते । / 93 ॥ 1. वसन्तोत्सवे ॥ 2. हस्तिपकौ ॥ 3. प्रती0 मु. ॥ 4.0र्मुक्तो विदूरत: मु.॥5. भयात् । / 6. सदयं यथा स्यात् तथा ॥ 7. हे दुष्टगज! / / 8. पृथ्वीम् । / 9. छिद्रसहितामिव । / 10. यममुखस्य ॥ 11. आगच्छतः । / 12. अन्धत्वाय; आध्याय: मु. ॥ 13. परं व्रीडाकरं तन्मे मु.॥ 14. मत्तमिमं गजं जन्मत: शान्तमिव ॥ 15. बाध्यमानं मु.॥16. सौजन्येन कातर:-'कायर' भीरुः ॥ 17. आच्छादनवस्त्रस्य वेधे अधोमुखः ॥ 18. विद्युद्वदुत्प्लुतगत्या ॥ 19. आरोहकेषु हस्तिपकेषु पुरन्दर:-इन्द्रः श्रेष्ठ इति यावत् ॥ 20.कारयामास तम् ला. पा. छा. ॥ 21. हस्तिबन्धनरज्जुम् । / 22. अवातरत् । / 23. पृथिव्याम् ॥ 24. दधत् मु. / / 25. स्थाम्ना तेजसा शोभमान! / / Page #133 -------------------------------------------------------------------------- ________________ 116 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व तत्राऽस्तीन्द्रधनुर्नाम विद्याधरनरेश्वरः । श्रीकान्ता नाम तद्भार्या जयचन्द्रा तयोः सुता । / 94 ॥ अनुरूपवराप्राप्त्या जयचन्द्रा च साऽभवत् । पुरुषद्वेषिणी जीवन्मृता हीनवरा: स्त्रियः ॥ 95 ॥ पटेष्वालेख्य रूपाणि भरतक्षेत्रभूभुजाम् । दर्शितानि मया तस्यै न किञ्चिदरुचत् परम् । / 16 / / पटे त्वद्रूपमन्येधुर्लिखित्वा दर्शितं म्या। द्राक् तस्या हदि कामेन कामं च निदधे पदम् ॥ 97 / / पुरुषद्वेषिणी सा प्राग् जीवितद्वेषिणी तंत: / बभूव मन्यमाना त्वां दुर्लभं प्राणवल्लभम् । / 98॥ पतिर्भवति वा मेऽसौ पद्म: पद्मोत्तरात्मजः । मरणं शरणं वा मे प्रतिज्ञामिति साऽकरोत् ॥ 99 / / तस्यास्त्वय्यनुरागं तं पित्रोरहमचीकथम् । अनुरूपवरेच्छातस्तत्क्षणान्मोदमानयोः ॥ 100 ॥ अहं वेगवती नाम महाविद्याधरी प्रभो! / ताभ्यामस्मि समादिष्टा त्वदानयनहेतवे ॥ 101 ॥ तवानुरागिणीं चैतामाश्वासयितुमब्रुवम् । सुभ्रु! स्वस्था भवाऽद्यैव तत्र यास्यामि नन्वहम् । / 102 / / आनेष्यामि महापद्मं तव हृत्पद्मभास्करम् । नो वा वह्निं प्रवेक्ष्यामि क्षामीकुरु मनोरुजम् । / 103 / / एवं तामहमाश्वास्य तदाश्वाससुधाकरम् । इहोपेत्य नयामि त्वामुपकार्यसि mA kupH॥104॥ साऽथ तं तदनुज्ञाता सूरोदयपुरेऽनयत् । आभियोग्यधुसद्यानप्रायानल्पेन रंहसा । / 105 / / प्रभाते सूरवत् सूरोदयनाथेन पूजितः । जयचन्द्रामुपायंस्त स चन्द्र इव रोहिणीम् ॥ 106 / / जयचन्द्रामातुलजौ गङ्गाधर-महीधरौ । महाविद्याधरौ विद्यामददोर्मददुर्धरौ । / 107 / / तद्विवाहं समाकर्ण्य सद्यश्चकुपतुस्तराम् । एकद्रव्याभिलाषो हि महद्वैरस्य कारणम् ॥ 108 / / तौ च सर्वाभिसारेण शूरौ सूरोदये पुरे । समयतुर्योधयितुं जयचन्द्रापतिं युतौ ॥ 109 ॥ विद्याधरपरीवारो दुर्वारभुजविक्रमः । नगरान्निरगात् प्द्मोऽप्य्च्छ्द्म्र्न्न्कौतुकी॥110॥ स कांश्चित्रासयन् कांश्चिन्निघ्नन् कांश्चिच्च मारयन् । लीलयाऽयोधयद् वैरिसैन्यान् हरिरिव द्विपान् ॥ 111 / / विद्याधरपती तौ च गङ्गाधर-महीधरौ । स्वसैन्यभङ्गमालोक्य जीवग्राहं प्रणेशतुः ॥ 112 / / पाततश्चोत्पन्नचक्रादिरत्न: पद्मोत्तरात्मजः । षट्खण्डभरतक्षेत्रविजयं विदधे बली ॥ 113 ॥ स्त्रीरत्नेन विना तस्य चक्रिऋद्धिरपूर्यत । इन्दो: सितचतुर्दश्यां पूर्णतेव कलां विना ॥ 114 / / पूर्वदृष्टां स्मरंस्तां च स्त्रीरत्नं मदनावलीम् । तदाश्रमपदं पद्मः क्रीडयैव ययौ पुन्ः॥115॥ आतिथ्यं तापसाश्चक्रुस्तस्मै तत्र भ्रमन् गतः । जनमेजयराजस्तु ददौ तां मदनावलीम् ॥ 116 / / पूर्णचक्रधरर्द्धि: स प्रययौ हस्तिनापुरम् । ननाम पितरौ प्राग्वन्मुदितौ मुदितोऽधिकम् ॥ 117 ॥ स्वसूनोश्चरितं तच्चाऽऽकर्ण्य कर्णरसायनम् । सोच्छ्वासौ पितरौ तत्राऽभूतां सिक्ताविव द्रुमौ ॥ 118 / / पातदा च सुव्रतो नाम मुनिसुव्रतदीक्षितः । आचार्यो विहरंस्तत्र समेत्य समवासरत् ॥ 119 ॥ तं गत्वा सपरीवारो राजा पद्मोत्तरोऽनमत् । तद्देशनां च शुश्राव भववैराग्यमातरम् ॥ 120 ॥ संस्थाप्य तनयं राज्ये दीक्षायै यावदेम्यहम् । स्वामिंस्तावदिह स्थेयमित्याचार्यं नृपोऽवदत् । / 12 / / न प्रमादो विधातव्य इत्युक्तः सूरिणा तु स्ः। तत्पादानभिवन्द्य स्वं प्राविशन्नगरं नृपः ॥ 122 ॥ आहूयाऽमात्य-सामन्तप्रभृती: प्रकृतीर्निजा: / सुतं विष्णुकुमारं चेत्यूचे पद्मोत्तरो नृपः । / 123 / / दुःखाब्धिरेष संसारस्तपोषाय च देहिनः । प्रवृत्ती रोगितस्येवाऽपथ्येच्छा रोगवृद्धये । / 124 / / भवे मे पतत: पुण्यैरिहाऽऽगात् सुव्रतः प्रभुः । उपकूपं गतस्येवाऽन्धस्य बाहुप्रदो नरः ॥ 125 / / अद्य विष्णुकुमारस्तद्राज्ये संस्थाप्यतामयम् । व्रतं सुव्रतपादान्ते ग्रहीष्यामि ध्रुवं त्वहम् । / 126 ॥ 1.0किञ्चिद् रुरुचे परम् खंता. ॥ 2. अत्यन्तम् । / 3. तव खंता. पाता. ॥ 4. तां च विश्वासयितुमब्रुवम् हे., मब्रवम् मु.॥5. सुस्था हे. पाता. ॥ 6. मन:पीडां अल्पां कुरु ॥ 7. आभियोगिकदेवविमानतुल्येनाऽनल्पेन वेगेन । / 8. सूर्यवत् । / 9. सैनिकान् ॥ 10. जीवं गृहीत्वा ॥ 11. हृष्टः, पद्मविशेषणम् । / 12. एमि-आगच्छामि । / 13. दुःखपोषणाय । / 14. कूपसमीपम् । / Page #134 -------------------------------------------------------------------------- ________________ 117 अष्टमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । विष्णुरप्यभ्यधत्तैवं कृतं राज्येन तात! मे। त्वामनु प्रव्रजिष्यामि व्रजिष्यामि त्वदध्वना ॥ 127 ॥ राजाऽथ पद्ममाहूय सोपरोधमभाषत । वत्सोपादत्स्व राज्यं नः प्रव्रजामो यथा वयम् ॥ 128 ॥ अभ्यधात् प्राञ्जलि: पद्मस्तात! तातसमे म्म्। आर्ये विष्णुकुमारे सत्येतन्न खलु युज्यते ॥ 129 / / राज्येऽभिषिच्यतां विष्णुरलम्भूष्णुर्जगत्यपि । भवामि युवराजोऽस्य पदातिवदहं पुनः ॥ 130 ॥ ऊचे राज्ञाऽभ्यर्थितोऽपि नैष राज्यं जिघृक्स्स्ति। जिघृक्षति परिव्रज्यां किन्तु सार्धं मयैव हि ॥ 131 ॥ आत्तमौनस्तत: पद्म: प्द्मोत्त्र्म्हीभुजा। राज्येऽभिषिच्ये चक्रित्वाभिषेकेण सहैव हि ॥ 132 ॥ कृतनिष्क्रमणस्तेन सुव्रतांहितले व्रतम् । पद्मोत्तरनृपो विष्णुकुमारेण सहाऽऽददे ॥ 133 / / स्वपुरेऽभ्रमयत् पद्मोऽप्यार्हतं मातृकं रथम् । पूज्यमानं जनैः सर्वैः स्वशासनमिवाऽवनौ ॥ 134 / / रथभ्रमणकालं तु तेऽपि सुव्रतसूरयः । तस्थुस्तत्रैव नगरे समं पद्मोत्तरादिभिः ॥ 135 ॥ चक्रे जिनप्रवचनस्योन्नति: पद्मचक्रिणा । स्वकीयस्येव वंशस्य चरित्राद्भुतशालिना ॥ 136 / / ग्रामाकर-पुर-द्रोणमुखादिषु स उच्च्कैः। कोटिशोऽकारयच्चैत्यान्यद्रीनिव नवोत्थितान् ॥ 137॥ विहृत्य गुरुभिः सार्धं पालयित्वोत्तमं व्रतम् । उत्पन्नकेवल: सिद्धिं पद्योत्तरमुनिस्त्वगात् ॥ 138 ॥ मुनिर्विष्णुकुमारोऽपि तप्यमानोऽद्भुतं तपः । तपोमहिम्ना समभूत् सञ्जातानेकलब्धिकः ॥ 139 ॥ उत्तुङ्गो मेरुवद् व्योमचारी विहंगराजवत् । गीर्वाणवत् कामरूपो रूपवान् मीनकेतुवत् ॥ 140 / / इत्यादि विविधावस्थो भवितुं प्रबभूव सः । बभूव न तु साधूनां लब्धिभोगोऽपदे न हि ॥ 141 ॥ तेऽन्यदा सुव्रताचार्याः साधुभिः परिवारिताः । प्रावृषोऽतिक्रमायैत्य न्यवसन् हस्तिनापुरे ॥ 142 / / आचार्यागमनं ज्ञात्वा प्राग्वैरप्रतियातनाम् । चिकीर्षुर्नमुचिर्मन्त्री महापद्मं व्यजिज्ञपत् । / 143 / / वर: प्राक्प्रतिपन्नो मे नरेन्द्रवर! दीयताम् । न्यासवत् प्रतिपन्नस्य नाऽस्ति नाशो महात्मसु ॥ 144 ॥ याचस्वेति स राज्ञोक्तेऽब्रवीद् यक्ष्याम्यहं तुम् । तदन्तावधि मे राज्यं देहि वाचं निजां स्मरन् ॥ 145 ॥ सत्यप्रतिज्ञो निदधे राज्ये नमुचिमन्त्रिणम् । अन्तरन्त:पुरं राजा प्रविवेश स्वयं पुन्ः॥146॥ पुरान्निर्गत्य नमुचि: कपटात् क्रतुवाटके । अभवदीक्षित: पापो दुष्टध्यायी बैंकोटवत् ॥ 147 / / तस्याऽभिषेककल्याणं कर्तुं प्रकृतयोऽखिला: / श्वेतभिक्षून विना सर्वे लिङ्गिनश्च समाययुः ॥ 148 ॥ एयुर्मी लिङ्गिन: सर्वे न त्वमी श्वेतभिक्षवः । मात्सर्यादिति तच्छिद्रमग्रे चक्रे स दुर्मतिः ॥ 149 / / गत्वा च सुव्रताचार्यानिति साक्षेपमब्रवीत् । यो यदा स्यान्नपस्तं हि श्रयन्ते लिङ्गिनस्तदा ॥ 150 ॥ राजरक्ष्याणि हि तपोवनानीति तपोधनैः । राजाऽभिगम्यः क्रियते तपःषष्ठांशभाक् त्था॥151॥ मन्निन्दका: पुनर्पूयं स्तब्धा: पाखण्डिपांसना: / निर्मर्यादा विधातारो लोक-राजविरुद्धयोः ॥ 152 ॥ तद्यष्माभिर्न मे राज्ये स्थातव्यं गच्छताऽन्यतः । योऽत्र वः स्थास्यति स मे वध्यः खलु khlaashyH॥153॥ युग्मम् बभाषे सूरिरप्येवं न न: कल्प इति त्वयि । अभिषिक्ते न सम्प्राप्ता निन्दामश्च न कञ्चन ॥ 154 ॥ प्रत्यूचे स पुन: क्रुद्धः कृतमाचार्य! विस्तरैः । सप्ताहादिह तिष्ठन्तो निग्राह्या दस्युवन्मया ॥ 155 / / पाइत्युक्त्वा स ययौ स्वौकः सूरिरप्यब्रवीन्मुनीन् । किं कर्तव्यमिह ब्रूत यथाशक्ति यथामति ॥ 156 / / तत्रैक: साधुरित्यूचे षष्टिवर्षशतीं तपः । तप्तवान् विष्णुकुमारो मन्दरे सोऽस्ति सम्प्रति ॥ 157 ॥ सोऽग्रज: पद्मराजस्य तेन त्द्व्च्नाद्सौ। शान्तिं यास्यति नमुचि: स्वामी सोऽप्यस्य पद्मवत ॥ 158 ॥ यो विद्यालब्धिमान् साधुस्तमानेतुं प्रयातु स: / उपयोगोऽपि लब्धीनां सङ्घकार्ये न दुष्यति ॥ 159 ॥ 1. तव मार्गेण ॥ 2. आग्रहसहितम् । / 3. pitRsdRshe|| 4. ग्रहीतुमिच्छति ॥ 5. परिव्रज्यां किन्तु साधु गृ(ग्र)हीष्यति मयैव हि। हे. ॥ 6. गरुडवत् ॥ 7. कामदेववत् । / 8. समर्थो बभूव, परं न कृतवानुपयोगमित्यर्थः । / 9. अस्थाने ॥ 10. प्रतियातना-प्रतिक्रिया ॥ 11. न्यास:-'थापण' ॥ 12. यज्ञम् । / 13. यज्ञमण्डपे ॥ 14. बकवत् ॥ 15. अस्याभि0 पाता. ॥ 16. नागरिकाः ॥ 17. आचारः ॥ 18. किचन मु.॥19. निग्रहपात्राणि ॥ 20. स्वगृहम् । / Page #135 -------------------------------------------------------------------------- ________________ 118 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व अथैक: साधुरित्यूचे गन्तुं तत्र विहायसा । शक्नोमि न समागन्तुं ब्रूत यत्कृत्यमत्र मे ॥ 160 ॥ त्वां समानेष्यते विष्णुरेवेति गुरुणोदिते । उत्पत्य tA_वद् व्योम्ना क्षणात् पद्माग्रजं ययौ ॥ 161 / / दृष्ट्वा विष्णुकुमारस्तं चिन्तयामासिवानिति । सङ्घकार्यं महद्वेगाद् वदत्यस्याऽऽगमो पुन्ः॥162॥ प्रावृट्काले हि साधूनां विहारो नाऽन्यथा भवेत् । लब्धीनामुपयोगो हि न ते कुर्युर्यथा तथा ॥ 163 / / एवं विचिन्तयन्तं तं स मुनिर्मुनिपुङ्गवम् । अभिवन्द्य समाचख्यौ तन्निजागमकारणम् ॥ 164 ॥ क्षणाद् विष्णुकुमारस्तं गृहीत्वर्षि विहायसा । आययौ हास्तिनपुरे ववन्दे चाऽऽत्मनो गुरून् ॥ 165 ॥ ततः साधुपरीवारो विष्णुर्नमुचिमभ्यगात् । सर्वैनमुचिवर्जं च ववन्दे पार्थिवादिभिः ॥ 166 ॥ विष्णुधर्मकथापूर्वं ससान्त्वमिदमभ्यधात् । यावत् प्रावृडिहैवाऽमी तिष्ठन्तु मुनयः पुरे ॥ 167 ॥ एकत्र स्वयमप्येते चिरकालं वसन्ति न । वर्षासु जन्तुबाहुल्याद् विहारस्तु न कल्पते ॥ 168 / / गरीयसि पुरेऽमुष्मिन् भिक्षुभिर्भेक्षवृत्तिभिः । अस्मादृशैर्वसद्भिस्ते हानि: का नाम बुद्धिमन्! ? ॥ 169 / / भरतादित्यसोमाद्यैर्वन्दिता: साधवो नृपैः । तथा न चेत् करोषि त्वं स्थातुं देहि तथाऽपि भोः! ॥ 170 / / इत्युक्तो विष्णुना मन्त्री प्रत्यूचे कोपदारुणम् । अलमाचार्य! वचनैर्वस्तुं नेह ददामि वः ॥ 171 ॥ पुनरप्यभ्यधाद् विष्णु: प्रभविष्णुरपि क्स्स्मी। वसन्तूद्यानमेवाऽमी नगरस्य बहि: स्थिताः ॥ 172 / / जातामर्षो महर्षि तं व्यब्रवीत् सचिवब्रुवः । न सहे गन्धमपि व: संवासप्रार्थनैरलम् ॥ 173 ॥ पुरस्याऽन्तर्बहिर्वाऽपि निवास: श्वेतवांससाम् । दस्यूनामिव मर्यादाहीनानां न भविष्यति ॥ 174 / / यदि व: प्राणितं प्रेयस्तदाऽपसरत द्रुतम् । अन्यथा वो हनिष्यामि तार्यो विषधरानिव ॥ 175 / / इत्युक्त्योद्दीपितो विष्णुराहत्येव हताशनः । ऊचे तथाऽप्यहो! देहि स्थातुं नस्त्रिपदीमिह ॥ 176 / / ततो नमुचिरित्यूचे दत्ता वत्रिपदी मया । यस्त्रिपद्या बहिर्व: स्यान्निहनिष्यामि तं खलु ॥ 177 ॥ एवमस्त्विति देहीति चोक्त्वा प्रववृधे मुनिः । किरीटी कुण्डली स्रग्वी धनु-र्वज्र-कृपाणभृत् ॥ 178 ॥ खेचरान् स्फारफूत्कारै शयन् जीर्न्न्प्र्न्न्व्त्। पद्मिनीपत्रवत् पाददर्दरैः कम्पयन् महीम् ॥ 179 / / उल्लालयन् जलनिधीन् कल्पान्तपवमानवत् । प्रतीपगा आपगाश्च कुर्वाण: सेतुबन्धवत् ॥ 180 / / ज्योतिश्चक्राणि पर्यस्यन् कर्करप्रकरानिव । दारयन् पर्वतवरानपि वल्मीकपुञ्जवत् । / 181 ॥ स महौजा महातेजा: सुरासुरभयङ्करः । वर्धमानः क्रमान्नानारूपो मेरुसमोऽभवत् ॥182॥च्तुर्भि: क्लाप्क्म्॥ त्रिजगत्क्षोभमालोक्य प्रसादनकृतेऽस्य तु। सहस्राक्ष: समादिक्षद् गायनी: सुरयोषितः । / 183 / / कर्णमूले जगुस्तस्य गान्धारग्रामबन्धुरम् । सर्वज्ञोपज्ञशास्त्रानुरूपमेतन्निरन्तरम् ॥ 184 "कोपादिहाऽपि दह्यन्ते स्वार्थे मुह्यन्ति चाऽसकृत् । विपद्य चाऽनन्तदु:खं प्रयान्ति नरकं नरा:" ॥ 185 / / इति कोपं शमयितुं किन्नरादिस्त्रियोऽपि हि । जगुश्च ननृतुश्चाऽग्रे तस्य विष्णुमहामुनेः ॥ 186 ॥ धरण्यां नमुचिं क्षिप्त्वा मध्येपूर्वापराम्बुधि । ददौ पादं जगद्वन्द्यपाद: पद्माग्रजो मुनिः ॥ 187 ॥ बापोऽपि ज्ञातवत्तान्त: samapetya ssNbhrmH| cakita: स्वप्रमादेन मन्त्रिदोषेण तेन च ॥ 188 ॥ स्वमग्रजं महर्षिं तं नमस्कत्याऽतिभक्तितः । कताञ्जलिर्नेत्रजलक्षालितांहिरदोऽवदत ॥ 189 / / तात: पद्मोत्तरोऽद्याऽपि चेतसा मम तिष्ठति । स्वामिन्! विजयिनि सति लोकोत्तरगुणे त्वयि ॥ 190 ॥ श्रीसङ्घाशातनां मन्त्रिपांसनेनाऽमना वहम । क्रियमाणां न जानामि ज्ञापितोऽस्मिन केनचित ॥ 19 ॥ अपराधी तथाऽप्यस्मि भृत्य: पापो ह्यसौ मम । स्वामिनो भृत्यदोषेण गृह्यन्ते इति नीतिवाक् ॥ 192 / / 1. गरुडवत् । / 2. गृहीत्वार्षि मु.॥ 3. साधुकुमारोऽपि हे. ॥ 4. निवासं कर्तुम् । / 5. आत्मानं सचिवं ब्रूते सः, दुष्टसचिवः । / 6. जीवितं प्रियम् । / 7. पादकुट्टनैः । / 8. प्रतीपं-प्रतिलोमं गच्छन्ति ताः ॥ 9. सेतुबन्धुवत् खंता. पाता. ॥ 10. इन्द्रः । / 11. पुनः पुनः । / 12. पूर्वापरयोरम्बुध्यो:-समुद्रयोर्मध्ये । / 13.0त्वहम् मु.॥ Page #136 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः) trissssttishlaakaapurusscritm| तथाऽहमपि ते भृत्यस्त्वं स्वामी परमो मम । गृह्यसे मम दोषेण तत् कोपमुपसंहर । / 193 / / पापस्याऽस्याऽपराधेन त्रैलोक्यं praannsNshye। महात्मन्निदमारूढं त्रायस्व करुणानिधे! ॥ 194 ॥ एवमन्येऽपि विविधं सुरासुर-नरेश्वराः । तमृषि सान्त्वयामासुः श्रीसङ्घश्च च्तुर्विध्ः॥195॥ अतिशब्दपथां वृद्धि प्राप्तो यावन्न सोऽशृणोत् । पादस्पर्श व्यधुस्तस्य तावत् सर्वेऽपि भक्तित: ॥ 196 / / पादस्पर्शेन सोऽधस्तादपश्यद् भ्रातरं पुरः । चतुर्विधं तथा सङ्घ सुरासुर-नृपानपि ॥ 197 / / इत्थं च दध्यौ स मुनिः श्रीसङ्घोऽयं कृपापरः । अयं च दीनो मे भ्राता भीताश्चैते सुराद्य्ः॥198॥ कोपोपसंहारकृते युगपत् सान्त्वयन्ति माम् । मान्य: सङ्घोऽनुकम्प्याश्च पद्मप्रभृतयो मम ॥ 199 / / विमृश्यैवं वपुर्वृद्धिं संहृत्य स महामुनिः । तस्थौ प्रकृत्यवस्थायां गतवेल इवाऽर्णवः ॥ 200 ॥ सङ्घानुरोधान्नमुचिं मुमोच स महामुनिः । तं मन्त्रिपांसनं सद्य: पद्मस्तु निर्रवासयत् ॥ 201 / / तया त्रिपद्या स मुनिस्तत: प्रभृति पावनीम् । त्रिविक्रम इति ख्यातिमाससाद जगत्त्रये ॥ 202 / / सङ्घकार्यं स तत्कृत्वा शान्तस्तप्त्वा तप: परम् । उत्पन्नकेवलो विष्णुकुमारः प्रययौ शिवम् ॥ 203 / / पद्मोऽपि हि भवोद्विग्नस्त्यक्त्वा राज्यं पलालवत् । सद्गुरोः पादपद्मान्ते परिव्रज्यामुपाददे ॥ 204 / / कौमारेऽब्दपञ्चशती मण्डलित्वेऽपि सैव हि। जये त्र्यब्दशती चक्रभृत्त्वे सप्तशतीयुता । / 205 / / अष्टादशसहस्यब्दसहस्रास्तु व्रते दश । त्रिंशद्वर्षसहस्रायुरित्यभूत् पद्मचक्रभृत्(चक्रिण:) ॥206॥युग्म्म्॥ नानाविधाभिग्रहसुन्दराणि प्रतप्य तीव्राणि तपांसि प्द्म्ः। घातिक्षयासादितकेवलर्द्धिः पदं ययौ शाश्वतशर्मधाम ॥ 207 / / अत्र द्वौ जिन-चैक्रिणौ जिनपती चोभावुभौ चक्रिणौ रौमौ द्वौ च हैरी उभौ तिहरी चोभावमी कीर्तिताः । कीर्तिव्याप्तदिशश्चतुर्दश महात्मानः शलाकानरास्तेषां वृत्तमुदारमस्तु तदिदं लोकस्य कर्णातिथिः ॥ 208 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीपद्मचक्रवर्ति वर्णनो नामाऽष्टम: स्र्ग्:॥ ॥ समाप्तं चेदं षष्ठं पर्व ॥ 1. श्लोकोऽयं खंता.प्रतौ नाऽस्ति॥2. शब्दमार्गमतिक्रान्तां शब्दातीतामित्यर्थः । / 3. देशाद् बहिष्कृतवान् ॥ 4. तृन्न्व्त्॥5. कौमारे वर्षाणि 500मितानि । / 6.मण्डलित्वे वर्षाणि 500मितानि ॥ 7. दिग्विजये वर्षाणि 300मितानि । / 8. चक्रित्वे वर्षाणि 18सहस्र700मितानि । / 9. व्रते वर्षाणि 10सहस्रमितानि । / 10. आयुर्वर्षाणि 30सहसमितानि । / 11. कुन्थुनाथ-अरनाथौ जिनौ ॥ 12. कुन्थुनाथ-अरनाथौ चक्रिणौ ॥ 13. जिनपती मल्लिनाथ-मुनिसुव्रतौ । / 14. चक्रिणौ सुभूम-महापद्यौ ॥ 15. बलदेवौ आनन्द-नन्दनौ ॥16.वासुदेवौ पुरुस्स्पुन्न्द्द्रीक्-द्त्तौ॥17. प्रतिवासुदेवौ ब्लि-प्र्ह्लादौ॥ एते चतुर्दशशलाकापुरुषाः । / 18. कर्णातिथि मु.॥ 19. 0 षष्ठे पर्वणि अष्टम:0 ख्ण्ता.॥ Page #137 -------------------------------------------------------------------------- ________________ Page #138 -------------------------------------------------------------------------- ________________ ||arhm / / कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मितं त्रिषष्टिशलाकापुरुषचरितम् राम-लक्ष्मण-रावण-चरितप्रतिबद्धं सप्तमं पर्व ॥ ॥raaksssvNsh-vaanrvNshotptti-raavnnjnmvrnnn: prathama: srgH|| atha श्रीसुव्रतस्वामिजिनेन्द्रस्याऽञ्जनद्युतेः । हरिवंशमृगाङ्कस्य तीर्थे सञ्जातजन्मनः ॥ 1 ॥ बलदेवस्य पद्मस्य विष्णोरायणस्य च । प्रतिविष्णो रावणस्य चरितं प्रिकीर्त्य्ते॥2॥ भरतेऽत्र रक्षोद्वीपे लङ्कायां घनवाहनः । आसीद् रक्षोवंशकन्दो विहरत्यजितेऽर्हति ॥ 3 / / स महारक्षसे राज्यं सुधीर्दत्त्वा स्व्सून्वे। अजितस्वामिपादान्ते परिव्रज्य ययौ शिवम् ॥ 4 ॥ महारक्षा अपि चिरं राज्यं भुक्त्वा स्वनन्दने । देवरक्षसि संस्थाप्य प्रव्रज्य च शिवं ययौ ॥ 5 ॥ रक्षोद्वीपाधिपेष्वेवमसङ्ख्येषु गतेषु तु । श्रेयांसतीर्थेऽभूत् कीर्तिधवलो राक्षसेश्वरः ॥ 6 ॥ तदा च वैताढ्यगिरौ पुरे मेघ्पुराभिधे। विद्याधरनरेन्द्रोऽभूदतीन्द्रो नाम विश्रुतः ॥ 7 ॥ श्रीमत्यां तस्य कान्तायां श्रीकण्ठो नाम नन्दनः । देवीति नाम्ना दहिता चाऽभूद् देवीव रूपतः । / 8 / / विद्याधरेन्द्रस्तां पुष्पोत्तरो रत्नपुरेश्वरः । सूनो: पद्मोत्तरस्याऽर्थे ययाचे चारुलोचनाम् ॥ 9 ॥ गुणिने श्रीमतेऽप्यस्मै तामतीन्द्रो ददौ न हि । ददौ कीर्तिधवलाय किन्तु दैवनियोगतः ॥ 10 ॥ तां कीर्तिधवलोढां तु श्रुत्वा पुष्पोत्तरो नृपः । वैरायते स्माऽतीन्द्रेण श्रीकण्ठेन च मानदः ॥ 11 ॥ पाश्रीकण्ठेनैकदा मेरोर्निवृत्तेन व्युदैक्ष्यत । पुष्पोत्तरस्य दुहिता पद्मा पद्येव रूपतः ॥ 12 ॥ मनोभवविकाराब्धिसमुल्लासनदुर्दिनम् । अन्योऽन्यमनुरागोऽभूत् सद्य: श्रीकण्ठ-पद्मयोः ॥ 13 / / तिष्ठते स्म कुमारी सा श्रीकण्ठायोन्मुखाम्बुजा । स्वयंवरम्रजमिव क्षिपन्ती स्निग्धया दृशा ॥ 14 ॥ विज्ञाय तदभिप्रायं श्रीकण्ठस्तां स्मरातुरः । आदाय व्योममार्गेण गन्तुं प्रववृते द्रुतम् ॥ 15 ॥ पद्मां हरति कोऽपीति पूत्कुर्वन्ति स्म चेटिकाः । पुष्पोत्तरोऽपि सन्नह्याऽन्वधावत् सेंबलो ब्ली॥16॥ श्रीकण्ठोऽपि द्रुतं कीर्तिधवलं शरणं ययौ । पद्माहरणवृत्तान्तं कथयामास चाऽखिलम् ॥ 17 ॥ 1. अः। नमः सर्वज्ञाय खंता.2; अर्ह, नमो वीतरागाय, सकलार्हत् नामाकृति0 पाता./नमः श्रीसर्वज्ञाय ला. ॥ 2. अञ्जनस्येव द्युति: कान्तिर्यस्य तस्य । / 3. हरिवंशे चन्द्रसमानस्य । / 4. रामस्य । / 5. लक्ष्मणस्य । / 6. ला.प्रतौ तृतीयश्लोकस्थाने 77सङ्ख्या: श्लोकाः सन्ति । तेषु च आद्यश्लोकद्वयीं अष्टात्रिंशत्तमं एकोनाशीतितमं च श्लोकं मुक्त्वा शेषा: सर्वेऽपि श्लोकाः त्रिषष्टिशलाकागतश्रीअजितस्वामिचरिते चतुर्थे पञ्चमे च सर्गे क्रमश:303त: 335, 1 त: 40 श्लोकत्वेन प्राप्यन्ते ॥ तत्राऽप्राप्तश्लोकचतुष्टयी त्वेवम् - "अस्त्यस्य जम्बूद्वीपस्य, द्वीपस्य भरते पुरी। नाम्ना ख्याता विनीतेति, शिरोमणिरिवाऽवनेः । / 3 / / अस्यामिक्ष्वाकुवंशस्य, विततच्छत्रसन्निभ: / विश्वसन्तापहरण-श्चक्रभृत् सगरोऽजनि ॥ 4 ॥ सङ्गीतकैर्नाटकैश्च, विनोदैरपरैरपि । ततश्चाऽरंस्त सगरः, साम्राज्यश्रीलताफलैः ॥ 38 ॥ विसूत्रिताऽमित्रबल:, सुत्रामेवैकविक्रमः । व्यधत्त लङ्कयो राज्यं, सुचिरं धनवाहनः ॥ 79 ॥ " 7. ययौ शिवम् खंता.1-2,पाता. ला. ॥ 8. च खंता. / / 9. किन्तु कीर्तिधवलाय, ददौ विधिनियोगत: खंता.1-2,पाता. मो. ॥ 10. दैवादेशात् । / 11. कीर्तिधवलेन ऊढां परिणीताम् । कीर्तिधवलोदूढां श्रुत्वा0 मो. ॥ 12. वैरं कृतवान् । / 13. मानं द्यति-खण्डयति मानदः ॥ 14. कामविकार एव सागरस्तस्य समुल्लासने दुर्दिनम्, अनुरागविशेषणम् । / 15. उन्नतं मुखमेव अम्बुजं कमलं यस्याः सा ॥ 16. sainyshitH|| Page #139 -------------------------------------------------------------------------- ________________ 122 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व पुष्पोत्तरोऽपि तत्राऽऽशु प्राप सैन्यैर्निरन्तरैः । आशा: प्रच्छादयन्नद्भिर्युगान्त इव सागरः ॥ 18 / / दूतेन कीर्तिधवल: पुष्पोत्तरमभाषत । अविमृश्य प्रयासोऽयं मुधा व: साम्परायिकः ॥ 19 / / कन्या ह्यवश्यं दातव्या कस्मैचन तया य्दि। स्वयं वृतोऽसौ श्रीकण्ठस्तदाऽसौ नाऽपराध्यति ॥ 20 ॥ न तद्वो युज्यते योद्धं बुद्ध्वा स्वदुहितुर्मनः । कर्तुं वधूवरोद्वाहकृत्यमेव तु साम्प्रतम् ॥ 21 / / दूतीमुखेन पद्माऽपि tadaiveti vyjijnypt| वृतो मया स्वयमयं हृताऽहं नाऽमुना पुनः ॥ 22 ॥ इति पुष्पोत्तरः श्रुत्वा शान्तकोपोऽभवत् क्षणात् । प्रायो विचारचञ्चूनां कोप: सुप्रशम: खल ॥ 23 ॥ श्रीकण्ठ-पद्मयोस्तत्रैवोत्सवेन महीयसा । कृत्वा विवाहं प्रययौ निजं पुष्पोत्तरः पुरम् ॥ 24 ॥ पश्रीकण्ठं कीर्तिधवलोऽब्रवीदत्रैव तिष्ठ यत् । वैताढ्यशैले युष्माकं भूयांसो विद्विषोऽधुना ॥ 25 ॥ अस्यैव राक्षसद्वीपस्याऽदूरेण mruddishi। विद्यते वानरद्वीपो योजनत्रिशतीमितः ॥ 26 ॥ अन्येऽपि बर्बरकुल-सिंहलप्रमुखा: सखे! / द्वीपा मदीयास्तिष्ठन्ति भ्र्स्स्त्त्स्व्:ख्न्न्द्द्स्न्निभाः॥27॥ तेषामेकतमे क्वाऽपि राजधानी निधाय भोः! / सुखमास्स्वाऽविदूरत्वादवियुक्तो मया समम् ॥ 28 ॥ न यद्यपि द्विषद्भ्यस्ते भयमस्ति मनागपि । तथाऽप्यस्मद्विप्रयोगभयान्न गन्तुमर्हसि ॥ 29 ॥ सस्नेहमिति तेनोक्तस्तद्वियोगातिकातरः । श्रीकण्ठो वानरद्वीपनिवासं प्रत्यपद्यत ॥ 30 ॥ कृत्वाऽधिवानरद्वीपं किष्किन्धाद्रौ महापुरीम् । किष्किन्धां नाम तद्राज्ये तं कीर्तिधवलो न्यधात् । / 31 / / पाद्राक्षीद् भ्राम्यतस्तत्र महादेहान् फलाशिनः । भूयसो वानरान् रम्यान् श्रीकण्ठपृथिवीपतिः ॥ 32 / / तेषाममारिमाघोष्य सोऽन्न्पानाद्य्दाप्य्त्। sa~ccakustAnathA'nye'pi यथा राजा तथा प्रजाः ॥ 33 ॥ चक्रुश्चित्रे च लेप्ये च ध्वज-छत्रादिलक्ष्मसु । विद्याधरा वानरांस्ते तदा प्रभृति कौतुकात् ॥ 34 ॥ वानरद्वीपराज्येन वानरैर्लक्ष्मभिस्तथा । वानरा इति कीर्त्यन्ते तत्स्था विद्याधरा अपि ॥ 35 / / श्रीकण्ठस्य सुतो जज्ञे वज्रकण्ठोऽभिधानतः । सोत्कण्ठो रणलीलासु सर्वत्राऽकुण्ठविक्रमः । / 36 / / नन्दीश्वरेऽथ श्रीकण्ठो यात्रायै शाश्वतार्हताम् । अमरान् गच्छतोऽद्राक्षीदास्थानीमास्थितो निजाम् ॥ 37 ॥ वाजीव ग्रामपद्रस्थो वाजिनां मार्गयायिनाम् । तेषां दिविषदां सोऽथाऽन्वचालीद् भक्तितद्धनः ॥ 38 ॥ विमानं गच्छतस्तस्य स्खलितं मानुस्सोत्त्रे। तरङ्गिणीवेग इव मार्गवर्तिनि पर्वते ॥ 39 ॥ प्राग्जन्मनि मया तेपे तपोऽल्पं खलु तेन मे । नन्दीश्वरार्हद्यात्रायां नाऽपूर्यत मनोरथः ॥ 40 ॥ इति निर्वेदमापन्नः प्राव्राजीत् सद्य एव सः । तपस्तीव्रतरं तप्त्वा सिद्धिक्षेत्रमियाय च ॥ 41 ॥ पाश्रीकण्ठतो वज्रकण्ठादिष्वतीतेष्वनेकश: |मुनिसुव्र्त्तीर्थेऽभूद् घनोदधिरवो नृपः ॥ 42 / / लङ्कापुर्यामपि तदा समभूद् राक्षसेश्वरः । तडित्केश इति नाम्ना जज्ञे स्नेहस्तयोरपि । / 43 / / अपरेआस्तडित्केश: सान्त:पुरवधूजनः । ययौ क्रीडितुमुद्याने वरे नन्दननामनि ॥ 44 ॥ क्रीडासक्ते तडित्केशे कोऽप्युत्तीर्य कपिर्दुमात् । श्रीचन्द्रायास्तन्महिष्या विलिलेख नखैः कुचौ । / 45॥ रोषोच्छ्वसितकेशस्तं तडित्केश: प्लवङ्गमम् । जघानैकेन बाणेनाऽसह्यो हि स्त्रीपराभव: ॥ 46 / / बाणप्रहारविधुरः किञ्चिद् गत्वा प्लवङ्गमः । एकस्य प्रतिमास्थस्य साधोरग्रे पपात सः ॥ 47 ॥ सोऽदात् तस्मै नमस्कारं परलोकाध्वशम्बलम् । मृत्वा च तत्प्रभावेणाऽब्धिकुमारो बभूव स्ः॥48॥ प्राग्जन्म सोऽवधेत्विआऽभ्येत्याऽवन्दिष्ट तं मुनिम् । वन्दनीय: सतां साधुर्युपकारी विशेषतः । / 49 / / अन्यानपि तडित्केशभटैस्तत्र प्लवङ्गमान् । हन्यमानान् स ऐक्षिष्ट सद्य: कोपेन चाऽज्वलत् ॥ 50 ॥ 1. निरन्तरम् ला.॥2. दिश: / / 3. आच्छादयन्नद्भिर्यु0 मो. ॥ 4. जलैः ॥ 5. युद्धसम्बन्धी प्रयासो य्त्न्ः॥6. युक्तम् ॥ 7. अयं स्वयं मया वव्रे खंता.12,पाता. मो. ता. ॥ 8. विचारचतुराणाम् । / 9. वायव्यकोणे ॥ 10. पतितस्वर्गखण्डसदृशाः ॥ 11. तेषामेकत्र कुत्राऽपि ला. मु.॥12. सुखमात्स्वा0 ख्ण्ता.1-2| सुखं तिष्ठ । / 13. वानरद्वीपे ला. ॥ 14, सच्चकुस्तांस्तथाऽन्येऽपि मो. ॥ 15.प्रजा खंता.2,ला. ॥ 16. लक्ष्म-चिह्नम् । / 17. वानरा इति कीर्तिताः । ततो वानरलक्ष्माण खंता. 1-2, वानरा इति कीर्तिताः। ततो वानरलक्ष्माणस्तस्थुर्विद्या0 मो. ॥ 18. सभाम् ॥ 19. यथा ग्रामस्य पद्रे(पादरमां) स्थितोऽश्व: मार्गयायिनं वाजिनं दृष्ट्वा चलति तथा । / 20. भ्क्तिस्ण्युत्ःमु.॥21. नदीवेगः । / 22. मोक्षम् ॥ 23.0ghanodadhiratho0 mu.|| 24. Jain Education रोषेण उच्छसिता-ऊर्वीभूता: केशा यस्य सः ॥ 25. बाणप्रहारेण विह्वलः ॥ 26. पाथेयम् । / 27. स्थित: मो. ॥ Page #140 -------------------------------------------------------------------------- ________________ 123 प्रथमः सर्गः) trissssttishlaakaapurusscritm| महाप्लवङ्गरूपाणि विकृत्याऽनेकशश्च सः । वर्षस्तरु-'शिलाजालैरुपदुद्राव राक्षसान् ॥ 51 ॥ ज्ञात्वा दिव्यप्रयोगं तं तडित्केशस्तमुच्चकैः । आन!वाच कोऽसीति किमुपद्रवसीति च ॥ 52 ॥ तत: सोऽब्धिकुमारोऽपि shaantkopstdrcyaa| स्ववधं च नमस्कारप्रभावं च शशंस तम् । / 53 ॥ लकेशस्तेन देवेन सहैवोपेत्य तं मुनिम् । इत्यपृच्छत् प्रभो! वैरहेतुः कः कपिना मम ? ॥ 54 ॥ 'आचख्यौ मुनिरप्येवं श्रावस्त्यां मन्त्रिनन्दनः । दत्तो नाम पुराऽभूस्त्वं काश्यामेष तु लुब्धकः ॥ 55 ॥ त्वमुपात्तपरिव्रज्योऽन्येधुर्वाराणसीमगा: / दृष्टोऽनेनाऽपशकुनमित्याहत्य निपातित्ः॥56॥ माहेन्द्रकल्पे देवोऽभूश्च्युत्वा चेदृगिहाऽभवः । भ्रान्त्वा नरकमेषोऽभूत् कपिस्तद्वैरकारणम् ॥ 57 / / वन्दित्वा तं महासाधुमसामान्योपकारिणम् । अनुज्ञाप्य च लङ्केशं सोऽथ देवस्तिरोदधे । / 58 ॥ तदाकर्ण्य तडित्केश: सुकेशे तनये निजे। राज्यं न्यस्य प्रवव्राज वव्राज च परं पदम् ॥ 59 / / किष्किन्धाराज्यमाधाय पुत्रे किष्किन्धिनामनि । दीक्षां घनोदधिरवोऽप्यादायेयाय निर्वृतिम् ॥ 60 ॥ इतश्च वैताढ्यगिरौ नगरे रथनूपुरे । अभूत् तदानीमशनिवेगो विद्याधरेश्वरः ॥ 6 ॥ तस्याऽपि सूनुर्विजयसिंह इत्य्भ्व्ज्यी। विद्युद्वेगो द्वितीयस्तु त्द्दोर्द्न्न्द्दाविवाऽप्रौ॥62॥ गिरौ तत्रैव चाऽऽदित्यपुरे मन्दरमाल्यभूत् । विद्याधरनृपस्तस्य श्रीमालेति च कन्यका ॥ 63 ॥ तस्या: स्वयंवरे तेनाऽऽहूता विद्याधरेश्वराः । ज्योतीषीवाऽधिविमानमधिमञ्चमुपाविशन् । / 64 ॥ कथ्यमानान् प्रतीहार्या तान् विद्याधरपुङ्गवान् । पस्पर्श दृष्ट्या श्रीमाला कुल्या वृक्षानिवाऽम्भसा ॥ 65 ॥ अन्यविद्याधरान् सर्वानतिक्रम्य क्रमेण सा। गत्वाऽवतस्थे किष्किन्धौ जाह्नवीव पयोनिधौ ॥ 66 ॥ तस्य कण्ठे निचिक्षेप श्रीमाला वरमालिकाम् । भविष्यद्दोलताश्लेषसत्यङ्कारमिवाऽनघम् ॥ 67॥ उच्चैर्विजयसिंहोऽथ सिंहवत् प्रियसाहसः । भृकुटीभीषणमुख: सरोषमिदमभ्यधात् ॥ 68 / / निर्वासिता: पुराऽप्येते सदा दुर्नयकारिणः । वैताढ्यराजधानीत: सुराज्यादिव दस्यवः ॥ 69 / / तत् केनाऽमी इहाऽऽनीता दुर्नीता: कुलपांशना: / तदद्याऽपुनरावृत्त्यै निहन्म्येतान् पशूनिव ॥ 70 ॥ इत्युदीर्य महावीर्यः सं उत्थाय यमोपमः । चचाल किष्किन्धिनृपवधायाऽऽयुधमुत्क्षिपन् । / 71 / / किष्किन्धित: सुकेशाद्या anye vijysiNhtH| रणायोत्तस्थिरे विद्याधरा पौरुषदुर्धराः ॥ 72 ॥ दन्तादन्तिप्रवृत्तेभैरुत्स्फुलिङ्गीकृताम्बरः । कुन्ताकुन्तिमिलत्सादी शराशरिमिलद्रथी ॥ 73 ॥ खेड्गाखझ्यापतत्पत्तिरसृक्पङ्किलभूतलः । रणस्तत: प्रववृते कल्पान्त इव दारुणः ॥74॥युग्म्म्॥ चिरं युद्ध्वाऽथ बाणेन किष्किन्ध्यवरजोऽन्धकः । शिरो विजयसिंहस्याऽपातयत् फलवत् तरोः ॥ 75 / / त्रेसुश्च विजयसिंहगृह्या विद्याधरेश्वराः । निर्माथानां कुत: शौर्यं ? हतं सैन्यं ह्यनायकम् ॥ 76 / / श्रीमालां समुपादाय जयश्रियमिवाऽङ्गिनीम् । ययावुत्पत्य किष्किन्धिः किष्किन्धां सपरिच्छदः ॥ 77 ॥ श्रुत्वा पुत्रवधोदन्तमकाण्डाशनिपातवत् । वेगेनाऽशनिवेगोऽगादधिकिष्किन्धिपर्वतम् । / 78 ॥ किष्किन्धां नगरी सैन्यैः सोऽववेष्टदनेकशः । महाद्वीपस्थली द्वीपवतीपूर इवाऽम्बुभिः ॥ 79 ॥ गहाया इव पञ्चास्यौ योद्धकामौ सहाऽन्धकौ । वीरौ सकेश-किष्किन्धी किष्किन्धाया निरीयतः ॥ 8 ॥ तत: सर्वाभिसारेणाऽशनिवेगोऽत्यमर्षणः । योद्धं प्रववते वीरस्तणवद गणयन पैरान ॥ 8 ॥ ततो विजयसिंहेभसिंहस्याऽऽजिमुखेऽच्छिदत् । शिरोऽन्धकस्य रोषान्धोऽशनिवेगो महाभुजः ॥ 82 ॥ 1.0शिखाजालै0 मो. ॥ 2. उपद्रवं करोषि ॥ 3. स्वसम्बन्धं मो. ॥ 4. वाणारसी0 खंता.2, ला.॥5. दृष्टोऽनेनाऽपशकुनमित्याहत्य निपातितः मु.॥ 6. मारित: / / 7. किष्किन्ध0 ला. ॥ 8. महोदधिरवो0 खंता.1-2, घनोदधिरथो0 मु.॥9. शिवम् । / 10. मन्दिरमाल्यभूत् पाता. ला. मु. ॥ 11. विमानेषु । / 12. मञ्चेषु । / 13. 'नीक' इति भाषायाम् । / 14. भावी यो दोलताया आश्लेषस्तस्य सत्यङ्कार-शपथम् ॥ 15. निष्कासिताः । / 16. स्वराज्या0 पाता.॥ 17. चौरा: / / 18. कुलाधमाः । / 19. समुत्थाय कां. मो. ॥ 20. दन्तादन्तियुद्धे प्रवृत्तैर्गजैः । / 21. सादी अश्ववारः । / 22. खड्गाखड्गियुद्धेन आपतन्त: पत्तयो यस्मिन् सः ॥ 23. असृजा शोणितेन पङ्किलं भूतलं यस्मिन् सः । / 24. अनुजो भ्राता । / 25. विजयसिंहस्याऽपातयन्मस्तकं फलवत् तरो: ला. ॥ 26. विजयसिंहस्य पक्षस्थाः । / 27. किष्किन्ध0 खंता.1-2, पाता. ॥ 28. सोऽवेष्टयदनेकश: ला. पा. छा. मो., स चाऽवेष्टदनेकश: मु. ॥ 29. नदीपूरः । / 30. सिंहौ । / 31. किष्किन्धौ0 खंता.1-2, पाता. ॥ 32. निर्जग्मुः ॥ 33. सर्वबलेन । / 34. शत्रून् । / 35. Jain Education Int विजयसिंह एव गजस्तस्मिन् सिंहसदृशस्याऽन्धकस्य । / 36. रणमुखे 11 & Personal use Only Page #141 -------------------------------------------------------------------------- ________________ 124 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं ततो वानरसैन्यानि सदैत्यानि दिशोदिशम् । पवनास्फालिताम्भोदपटलानीव 'दुद्रुवुः ॥ 83 ॥ सान्तःपुरपरीवारौ लङ्का-किष्किन्धनायकौ । पाताललङ्कां ययतुः क्वाऽप्युपायोऽपर्सर्पणम् ॥ 84 ॥ निहत्य सुतहन्तारमाराधरमिव द्विपः । प्रशान्तकोप: समभूद् रथनूपुरपार्थिवः ॥ 85 ॥ मुदितो वैरिनिर्घातान्निर्घातं नाम खेचरम् । स राजस्थापनाचार्यो लङ्काराज्ये न्यवेशयत् ॥ 86 ॥ ततो निवृत्य वैताढ्ये स्वपुरे रथनूपुरे । अमरेन्द्रोऽमरावत्यामिवाऽगादशनिर्नृपः ॥ 87 ॥ अन्येद्युर्जातसंवेगोऽशनिवेगनृपः स्वयम् । सहस्रारे सुते राज्यं न्यस्य दीक्षामुपाददे ॥ 88 ॥ पुर्यां पाताललङ्कायां सुकेशस्याऽपि सूनवः । इन्द्राण्यामभवन् माली सुमाली माल्यवानपि ॥ 89 ॥ श्रीमालायां च किष्किन्धेर्दो ब्भूव्तुरात्म्जौ। नाम्नाऽऽदित्यरजा रुक्षरजाश्चेति महाभुजौ ॥ 90 ॥ अपरेद्युश्च किष्किन्धिः सुमेरौ शाश्वतार्हताम् । यात्रां कृत्वा निवृत्तः सन्नपश्यन् मधुपर्वतम् ॥ 91 ॥ किष्किन्धेर्विष्वगुद्याने तत्र मेराविवाऽपरे । मनोरमे मनो रन्तुं विशश्रामाऽधिकाधिकम् ॥ 92 ॥ निधाय किष्किन्धपुरं तैस्योपरि पराक्रमी । न्यवात्सीत् सपरीवारः कैलास इव यक्षराट् ॥ 93 ॥ पुत्रास्ते तु सुकेशस्य राज्यं श्रुत्वाऽरिभिर्हतम् । क्रुधा त्र्योऽग्नय इव जज्वलुर्वीर्यशालिनः ॥ 94 ॥ ते समागत्य लङ्कायां निर्घातं खेचरं रणे । न्यगृह्णन् मृत्यवे हि स्याद् वीरैर्वैरं चिरादपि । / 95 / / ततश्च पुर्यां लङ्कायां राजा माली तदाऽभवत् । राक्षसद्वीपमुख्यानां द्वीपानामेकशासिता ॥ 96 ॥ 'इतश्च वैताढ्यगिरौ नगरे रथनूपुरे । सहम्रारनरेन्द्रस्याऽशनिवेगाङ्गजन्मनः ॥ 97 ॥ भार्यायाश्चित्रसुन्दर्या गर्भे कैश्चित् सुरोत्तमः । प्रच्युत्याऽवातरत् सद्यो दृष्टे सुस्वप्नमङ्गले ॥ 98 ॥ युग्मम् ॥ काले च दोहदस्तस्याः शक्रसम्भोगलक्षणः । दुष्पूरो दुर्वचश्चाऽभूद् देहदौर्बल्यकारणम् ॥ 99 ॥ निर्बन्धेन तु सा पृष्टा कथञ्चिदपि दोहदम् । कथयामास तं पत्ये लज्जावनमदानना ॥ 100 ॥ सहस्रारः सहस्राक्षरूपं निर्माय विद्यया । तया शक्र इति ज्ञतः पूरयामास दोहदम् ॥ 101 ॥ असूत समये सूनुमन्नभुजविक्रमम् । इन्द्र इत्युक्तनामानमिन्द्रसम्भोगदोहदात् ॥ 102 ॥ सम्प्राप्तयौवनायाऽस्मै विद्यादोर्वीर्यशालिने । ददौ राज्यं सहस्रारः स्वयं धर्मरतोऽभवत् ॥ 103 ॥ ॥स सर्वान् साधयामास विद्याधरनरेश्वरान् । इन्द्रंमन्यश्च सैमभूदिन्द्रदोहदजैन्मतः ॥ 104 ॥ दिक्पालांश्चतुरश्चक्रे sa~ptA'nIkAnyanIkapAn / तिस्रः परिषदो वज्रमस्त्रमैरावणं द्विपम् ॥ 105 ॥ रम्भादिका वारवधूर्मन्त्रिणं च बृहस्पतिम् । नैगमेषिसमाख्यं च पत्त्यनीकस्य नायकम् ॥106॥युग्म्म्॥ एवं विद्याधरैरिन्द्रपरिवाराभिधाधरैः । इन्द्रोऽहमेवेति धिया सोऽखण्डं राज्यमन्वशात् ॥ 107 ॥ मकरध्वजिरादित्यकीर्तिकुक्षिसमुद्भवः । तत्राऽभूत् सोमदिक्पालः प्राच्यां ज्योतिष्पुरेश्वरः ॥ 108 ॥ वरुणा-मेघरथयोः पुत्रः पश्चिमदिक्पतिः । बभूव वरुणो विद्याधरो मेघपुरेश्वरः ॥ 109 ॥ तनयः सूर-कनकावल्योरुत्तरदिक्पतिः । कुबेर इति विख्यातोऽभूत् काञ्चनपुरेश्वरः ॥ 110 ॥ कालाग्नि-श्रीप्रभासूनुः किष्किन्धनगराधिपः । अभूदपउच्यां दिक्पालो यम इत्यभिधानतः ॥ 111 ॥ 1 - विद्याधरेन्द्रमिन्द्रं तमिन्द्रोऽहमिति मानिनम् । गन्धेभोऽन्यमिभमिव न सेहे मालिभूपतिः ॥ 112 ॥ भ्रातृभिश्च मन्त्रिभिश्च मित्रैश्चाऽतुलविक्रमैः । स चचालेन्द्रयुद्धाय नाऽन्यो मन्त्रो हि दोष्मताम् ॥ 113 ॥ सिंह-द्विपाश्व-महिष-वराह-वृषभादिभिः । यानैः प्रचेलुः खेऽन्येऽपि रक्षोवीराः सवानराः ॥114 ॥ (सप्तमं पर्व 1. नेशुः । / 2. पलायनम् ॥ 3. हस्तिपकम् ॥ 4. ऋक्षरजा0 खंता. 1-2, पाता.; ऊक्षरजा0 ता. ॥ 5. मधुपर्वतस्योपरि ॥ 6. कुबेर: / / 7. ( 1 ) दक्षिणाग्नि:, (2) गार्हपत्य:, (3) आहवनीयः एते त्रयोऽग्नयः । / 8. स्याद् वैरं वीरैश्चि0 छा. पा. ॥ 9. किष्किन्धायां तु किष्किन्धिगिराऽऽदित्यरजा नृपः मु. ॥ 10. अशनिवेगपुत्रस्य ॥ 11. सौधर्मवासवः मो. ॥ 12. आग्रहेण ॥ 13. इन्द्ररूपम् । / 14. ख्यातः खंता. 1 / / 15. 0स पुनः प्राग्जन्मसंस्कारतोऽभवत् खंता. 1 - 2, हे. मो. ता. / / 16. 0जन्मनः ला. / / 17. सप्त सैन्यानि सप्त सेनापतीन् च । / 18. नैगमेषिणा तुल्या अभिधा यस्य तम् । / 19. मकरध्वजस्य पुत्रः ॥ 20. "पूर्वदिशि ज्योतिषपुरे माकरध्वजिः सोमदिक्पालः" टि. हे प्रतौ ॥ 21. " पश्चिमदिशि मेघपुरे वरुणविद्याधर : दिक्पाल " टि. हे. प्रतौ ॥ 22. "उत्तरदिशि काञ्चनपुरे कुबेरविद्याधरः दिक्पाल " टि. हे प्रतौ ॥ 23. "दक्षिणदिशि किष्किन्धानगरे यमविद्याधरः दिक्पाल " टि. हे. प्रतौ ॥ 24. एतच्चिह्नान्तर्गतः पाठः खंता. 1 प्रतौ न दृश्यते । / 25. आकाशे । / For Private Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । I रिष्टाः खराः फेरवश्च सारसाश्च ववाशिरे । दक्षिणस्था अपि फले ऽतेषां वामत्वधारिणः ॥ 115 ॥ अन्यान्यप्यशकुनानि दुनिर्मित्तानि चाऽभवन् । माली सुमालिना वारि प्रयाणाच्च सुमेधसा ॥ 116 ॥ अवज्ञाय वचस्तस्य माली दोर्बलगर्वितः । जगाम वैताढ्यगिराविन्द्रमाह्वास्त चाऽऽजये ॥ 117 ॥ इन्द्रोऽप्यैरावणारूढो पाणिनोल्लालयन् पविम् । सेनानाथैर्नैगमेषिप्रमुखैः परिवारितः ॥ 118 ॥ सोमाद्यैर्लोकपालैश्च विविधायुधधारिभिः । विद्याधरभटैश्चाऽन्यै रणक्षेत्रमुपाययौ ॥ 119 ॥ युग्मम् ॥ इन्द्र-राक्षससैन्यानां सेम्फेटोऽभूत् परस्परम् । तडिन्निभास्त्रभीष्माणामम्भोदानामिवाऽम्बरे ॥ 120 ॥ निपेतुः स्यन्दना: क्वाऽपि शिखराणीव भूभृताम् । पलायन्त गजा: क्वाऽपि वातोद्भूता इवाम्बुदाः ॥ 121 ॥ पेतुर्भटानां मूर्धानो राहुशङ्काप्रदाः क्वचित् । कृंत्तैकपादाः क्वाऽप्यश्वाश्चेलुः सैन्दानिता इव ॥ 122 ॥ अमर्षादिन्द्रसैन्येन मालिसैन्यमभज्यत । बलवानपि किं कुर्यात् प्राप्तः कैंसैरिणा करी ? ॥ 123 ॥ अथ रक्ष:पतिर्माली सुमालिप्रमुखैर्वृतः । सयूथ इव वन्येभः संसंरम्भोऽभ्यधावत ॥ 124 ॥ गदा-मुद्गर-नाराचैः करकैरिव वारिदः । उपदुद्रावेन्द्रचमूं स वीर्यद्रविणेश्वरः ॥ 125 ॥ सलोकपालः सानीकः सानीकपतिरुच्चकैः । इन्द्रोऽप्यैरावणारूढो डुढौके रणकर्मणे ॥ 126 ॥ स इन्द्रो मालिना लोकपालप्रभृतयः पुनः । सुमालिप्रमुखैः सार्धं योद्धुमारेभिरे भटाः ॥ 127 ॥ तेषां चिरमभूद् युद्धं प्राणसंशयकृन्मिथः । जइयाभिप्रायिणां प्राय: प्राणा हि तृणसन्निभाः ॥ 128 / / इन्द्रो द्रागथ निर्देम्भरणो दम्भोलिनाऽवधीत् । विद्युतेवाऽम्बुदो गोधां मालिनं वीर्यमालिनम् ॥ 129 ॥ हते मालिनि वित्रेसू राक्षसा वानराश्च ते । सुमाल्यधिष्ठिताश्चेयुर्लङ्कां पातालवर्तिनीम् ॥ 130 ॥ विश्रवःसूनवे सद्य: कौशिकाकुक्षिजन्मने । लङ्कां वैश्रमणायाऽदादिन्द्रः स्वं च पुरं ययौ ॥ 131 ॥ पुर्यां पाताललङ्कायां तिष्ठतश्च सुमालिनः । प्रीतिमत्यां सधर्मिण्यां जज्ञे रत्नश्रवाः सुतः ॥ 132 ॥ सम्प्राप्तयौवनो रत्नश्रवो रम्यमथाऽन्यदा । जगाम कुसुमोद्यानं विद्यासाधनहेतवे ॥ 133 ॥ तत्रैकत्र रह:स्थाने सोऽक्षमालाधरो जपन् । नासाग्रन्यस्तदृक् तस्थावलेखित इव स्थिरः ॥ 134 ॥ इत्थं च तस्थुषे तस्मै काऽपि तस्थौ समीपतः । विद्याधर्यनवद्याङ्गी कुमारी पितृशासनात् ॥ 135 ॥ तदानीं च महाविद्या नाम्ना मानवसुन्दरी । अस्मि सिद्धा तवेत्युच्चै रत्नश्रवसमभ्यधात् ॥ 136 ॥ रत्नश्रवाः सिद्धविद्यो जपमालां मुमोच च । ददर्श च पुरेस्तात् तां विद्याधरकुमारिकाम् ॥ 137 ॥ इहागा हेतुना केन ? कस्य ? वा काऽसि ? वेति च । रत्नश्रवा बभाषे तां साऽप्येवं प्रत्यभाषत ॥ 138 ॥ "अनेककौतुकागारे पुरे कौतुकमङ्गले । विद्याधरपतिर्व्योमबिन्दुर्नामाऽस्ति विश्रुत: ॥ 139 ॥ तस्याऽस्ति ज्यायसी पुत्री कौशिका नाम मे स्वसा । ऊढा यक्षपुरेशेन राज्ञा विश्रवसा तु सा ॥ 140 ॥ या वैश्रवणो नाम बभूव तनयो न्यी। राज्यं करोति लङ्कायां योऽधुना शक्रशासनात् ॥ 141 ॥ अहं तु कैसी नाम कौशिकाया: कनीयसी । नैमित्तिकगिरा पित्रा दत्ता तुभ्यमिहाऽऽगमम् ॥ 142 ॥ आहूतबन्धुस्तत्रैवोपयेमे तां su~mAlisaH । पुष्पान्तकं पुरं न्यस्य चाऽस्थात् क्रीडंस्तया सह ॥ 143 ॥ 'अन्यदा कैकसी स्वप्ने विशन्तं स्वमुखे निशि । कुम्भिकुम्भस्थलीभेदप्रसक्तं सिंहमैक्षत ॥ 144 ॥ तया तं स्वप्नमाख्यातं व्याख्याद् रत्नश्रवाः प्रेण्गे। सूनुस्ते विश्वशौण्डीरो भविष्यति महाभुजः ॥ 145 / / स्वप्नादनन्तरं तस्माच्चैत्यपूजां चकार सा । बभार च महासारं गर्भं रत्नश्रवः प्रिया ॥ 146 ॥ 1 125 1. पक्षिविशेषा: / / 2. गर्दभा: / 3. शृगालाः ॥ / 4. ववासिरे मु. विना; शब्दं चक्रुः ॥ 5. वीराणाम् ॥ 6. न्यषेधि । / 7. युद्धाय ॥ 8. सुर राक्षस0 खंता. 12, ता. हे. मो. ॥ 9. युद्धम् । / 10. छिन्न एकः पादो येषां ते । / 11. बद्धाः ॥ 12. केशरिणा मु. / / 13. आवेशेन सह ॥ 14. 'करा' इति भाषायाम् । / 15. वीर्यं बलमेव द्रविणं धनं, तस्य स्वामी 16. जयेच्छूनाम् ॥ 17. निर्दम्भं रणे पाता. / / 18. वज्रेण ॥ 19. 'घो' इति भाषायाम् ॥ 20. धनदाय ददौ लङ्कामिन्द्रः हे. मो. ॥ 21. रत्नं रत्नाकरस्येव खंता. 1 - 2, हे. ता. ॥ 22. रत्नश्रवोऽन्येद्युर्मनोरमम् खंता. 1 - 2, मो. ॥ 23. चित्रित इव ॥ 24.0रूचे रत्नश्रवं प्रति खंता. 1 - 2, मो. ॥ 25. पुरस्थां मु. ॥ 26. आगताऽसि ॥ 27. रत्नश्रवो खंता. 1-2, हे. ॥ 28. तस्याश्च धनदो0 खंता 1 - 2, तस्या विश्रवणो0 का. ला. ता. ॥ 29. आहूता बन्धवो येन सः ॥ 30. सुमालिभूः ला ॥ 31. कुसुमान्तं खंता. 1 -2, हे. ता. ॥ 32. कुम्भिनो गजस्य कुम्भस्थलभेदने प्रसक्तस्तत्परस्तम् ॥ 33. प्रात: काले ॥ 34. तस्मादनन्तरं स्वप्ना0 कां ॥ 35. महीसारं कां. ॥ Page #143 -------------------------------------------------------------------------- ________________ 126 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व तस्य गर्भस्य सम्भूते: प्रभृत्यत्यन्तनिष्ठुरा । वाणी बभूव कैकस्या दृढं चाऽङ्गं जितश्रमम् ॥ 147 / / दर्पणे विद्यमानेऽपि सा खड्गेऽपश्यदाननम् । आज्ञां दातुमभिप्रैषीत् सुरराज्येऽप्यशङ्कितम् ॥ 148 / / विनाऽपि हेतुं हुङ्कारमुखरं सा दधौ मुखम् । अनामयच्च मूर्धानं कथञ्चिन्न गुरुष्वपि ॥ 149 ॥ विद्विषां मूर्धसु चिरं पादं दातुमियेष सा । इत्यादिदारुणान् भावान् दधे गर्भप्रभावतः ॥ 150 ॥ प्रतिपक्षासनोत्कम्पं कुर्वान्न्स्त्न्य्स्त्या। साधिकद्वादशसमा-सहस्रायुरजन्यत । / 151 ॥ उल्ललन्सूतिकातल्पेऽनल्पउजा: कम्पयन् महीम् । उत्तानशय उद्दामपादकोकनदोऽथ सः ॥ 152 ॥ भीमेन्द्रेण पुरा दत्तं नेवमाणिक्यनिर्मितम् । चकर्ष पाणिना हारं पार्श्वस्थितकरण्डकात् ॥153॥युग्म्म्॥ कण्ठे चिक्षेप तं हारं बाल: सहजचापलात् । जगाम विस्मयं तेन कैकसी स्प्रिच्छ्दा॥154॥ रत्नश्रवसे साऽऽचख्यौ राक्षसेन्द्रेण य: पुरा । मेघवाहनराजाय दत्तस्त्वत्पूर्वजन्मने ॥ 155 ॥ अद्य यावद् देवतावद् योऽपूजि तव पूर्वजैः । न शक्यो वोढमन्यैर्यो नवमाणिक्यनिर्मितः ॥ 156 / यश्च नागसहस्रेण निधानमिव र्क्स्स्य्ते। हार आकृष्य कण्ठेऽसौ सोऽक्षेपि शिशुना तव ॥157॥tribhirvishesskm|| नवमाणिक्यसङ्कान्तमुखत्वात् तस्य तत्क्षणम् । नामधेयं 'दशमुख' इति रत्नश्रवा व्यधात् ॥ 158 ॥ शशंस चैव यन्मेरौ चैत्य्व्न्द्न्हेत्वे। सुमालिना गतवता पृष्टस्तातेन कोऽप्यषिः । / 159 / / चतुर्ज्ञानभृदित्याख्यद्धारं त्वत्पूर्वजन्मनाम् । यो वोढा नवमाणिक्यं सोऽर्धचक्री भविष्यति ॥ 160 ॥ पकैकसी सुषुवे चाऽन्यं भानुस्वप्नेन सूचितम् । भानुकर्ण इति सूनुं कुम्भकर्णापराभिधम् ॥ 161 ॥ चन्द्रतुल्यनखत्वेन नाम्ना चन्द्रणखां पुनः । ख्यातां सूर्पणखां लोके कैकसी सुषुवे सुताम् ॥ 162 ॥ कियत्यपि गते काले पुनश्चाऽसूत कैक्सी। पुत्रं बिभीषणं नाम्ना शशाङ्कस्वप्नसूचितम् । / 163 / / साग्रषोडशधनु:समुन्नतास्ते त्रयोऽप्यहरहः shodraa:| रेमिरे गतभया यथासुखं क्रीडयाऽऽद्यवयसोऽनुरूपया ॥ 164 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि राक्षसवंश-वानरवंशोत्पत्ति-रावणजन्म वर्णनो नाम प्रथम: स्र्ग्:॥ 1. कुर्वाण: समये तया । सूनुश्चतुर्दशसमा-सहस्रायु0 खंता.1-2, हे. ता. ॥ 2. स उल्ललत् सूतितल्पेऽनल्पोजा: खंता.1-2, ला. मो. का. ता. ॥ 3. डिम्भः ॥ 4. रक्तकमलम् ॥ 5. नवभिर्माणिक्यैर्निर्मितम् । / 6. तव पूर्वजाय । / 7. लीलयाऽऽकृष्य कण्ठेऽसौ खंता.1-2, हे. ता. / / 8. कुम्भकर्ण पराभिधम् शतकमलम् ॥ 5. navanirmANiERIT0 खंता.1-2, हे. ता. Page #144 -------------------------------------------------------------------------- ________________ ||द्वितीय्ः srgH॥ अथाऽन्येधुर्दशमुखः saanujo'pshydmbre| विमानारूढमायान्तमृद्धं वैश्रवणं नृप्म्॥1॥ कोऽयमित्यनुयुक्ता तु तेन माताऽब्र्वीदिति। कौशिकाया मम ज्येष्ठभगिन्या ह्येष नन्दनः । / 2 / / विश्रवोनामधेयस्य विद्याधरपतेः सुतः । सर्वविद्याधरेन्द्रस्येन्द्रस्याऽग्रसुभटो ह्य्य्म्॥3॥ भवत्पितामहज्येष्ठं हत्वेन्द्रो मालिनं रणे । लङ्का सराक्षसद्वीपां ददावस्मै च नः पुरीम् ॥ 4 ॥ ततः प्रभृति लङ्काया: प्राप्त्यै कृतमनोरथः । इहाऽस्ति ते पिता वत्स! युक्तं शक्ते द्विषि ह्यदः ॥ 5 ॥ लङ्कां सराक्षसद्वीपां सह पाताल्ल्न्ग्क्या। विद्यां चराक्षसी नाम पूर्व्ज्ञ्मात्म्ज्ञ्म्ने॥6॥ रक्षोवंशादिकन्दाय मेघ्वाह्न्भूभुजे। राक्षसेन्द्रो ददौ भीमः प्रतीकाराय विद्विषाम् ॥7॥युग्म्म्॥ तस्यां ह्तायामाम्नाय्राज्धान्याम्रातिभिः। पितामहस्तिष्ठति ते पिताऽपि च प्र्सुव्त्॥8॥ अरक्षके क्षेत्र इवोक्स्सार्न्न्स्त्स्याम्रात्य्ः। स्वैरं चरन्तीति सदा जीवच्छल्यं पितुस्त्व्॥9॥ कदा नु सानुजस्तत्र गत्वा पैताम्हास्ने। आसीनो द्रक्ष्यसे वत्स! मयका मन्दभाग्यया? ॥ 10 ॥ विलोक्य लङ्कालुण्टाकांस्त्वत्कारायां निय्न्त्रितान्। शिरोमणिर्भविष्यामि कदा पुत्रवतीष्वहम् ? ॥ 11 ॥ एवं मनोरथैर्वत्स! खपुष्पीवचयोपमैः । क्षामीभवाम्यहरहर्मरओण्लीवमरौ ग्ता॥12॥ पाअथैवमवदद रोषभीषणाक्षो विभीस्स्न्न्ः। अलं मात्र्विस्सादेन्न्वेत्सिसुत्विक्र्म्म्॥13॥ आर्यस्य दशकण्ठस्य पुरस्ताद् devi! dossmt:| ka indro ? वैश्रवण: कः? केऽन्ये विद्याधरा अपि?॥14॥ अज्ञातपूर्विणा लङ्काराज्यं सोढं द्विषामिदम् । दशास्येन prasuptena siNhenevebhgrjitm||15|| आस्तामार्यो दशग्रीवः प्रान्तिभ्त्तान्पि। अप्यार्य: कुम्भकर्णोऽयं नि:shessiikrtumiishvrH||16|| अस्त्वार्य: कुम्भकर्णोऽपि तदादेशात् क्रोम्य्ह्म्। द्विषामकाण्डे संहारं मात:! पात: पवेरिव ॥ 17 ॥ अथोचे रावणोऽप्येवं दशनैरधरं दशन् । त्वं वज्रकठिनाऽस्यम्ब! यद्दुःशल्यमाश्चिरम् ॥ 18 ॥ अप्येकबाहुस्थाम्ना तान् हन्यामिन्द्रादिकान् द्विषः । शस्त्राशस्त्रिकथाऽप्यस्तु वस्तुतस्ते तृणं हि मे॥19॥ दोर्वीर्येणाऽपि निर्जेतुं यद्यप्यलमहं परान् । तथाऽपि हि प्रयोक्तव्या विद्याशक्तिः क्र्माग्ता॥20॥ तद्विद्या: साधयिष्यामि निरवद्या: समन्ततः । अनुजानीहि यास्यामि तत्सिद्ध्यै सानुजोऽप्य्ह्म्॥21॥ एवमुक्त्वा नमस्कृत्य पितरौ सानुजोऽपि स्ः। ताभ्यां च चुम्बितो मूर्ध्निभीमार्न्न्य्मुपाय्यौ॥22॥ शयानशयुनि:श्वासकम्पमानान्तिकद्रुमम् । दृप्तशार्दूललाफूलाच्छोटस्फोटितभूतलम् ॥ 23 ॥ अस्तोक्घूक्घूत्कार्घोर्भूरुह्घ्व्र्म्। नृत्य्द्भूत्प्दाघात्प्त्गिरित्त्तोप्ल्म्॥24॥ भयङ्करं दिविषदामप्येकं प्द्माप्दाम्|भ्रातृभ्यां सहितस्ताभ्यां तदरण्यं viveza sH॥25॥tribhirvishesskm|| pate जटामुकुटान् मूर्ध्नि धारयन्तस्तपस्विनः । अक्षसूत्रधरा naasaavNshaagrnystdRssttyH||26|| श्वेतांशुकभृतो यामद्वितयेन त्रयोऽपि हि। सर्वकामप्रदामष्टाक्षरी विद्यामसाधयन् ॥ 27॥ दशकोटीसहस्राणि जपतो य: फ्ल्प्र्द्ः। आरेभिरे ते जपितुंतं मन्त्रं षोडशाक्षरम् ॥ 28 ॥ तदा त्वनाहतो नाम जम्बूद्वीपपति: सुरः । सान्त:पुर:क्रीडनाय तत्राऽऽयातो ददर्श तान् ॥ 29 / / 1. 0मायान्तं धनदं प्रवरर्द्धिकम् खंता.1-2, हे. ता.; मायान्तमृद्धवैश्रवणं0 मु. ॥ 2. पृष्टा ॥ 3. eSa0 मो. ॥ 4. तव पितामहस्य ज्येष्ठभ्रातरम् ॥ 5. पूर्वजन्मात्मजन्मजे मु.॥ 6. राक्षसवंशस्याऽऽद्याङ्कुराय । / 7. आम्नायेन - पारम्पर्येणाऽऽगतायां राजधान्याम् । / 8. शत्रुभिः । / 9. मृत्व्त्॥10. वृस्स्भाः॥ 11. दूझतो घा' इति भाषायाम् ॥ 12. त्वत्कारागारे बद्धान् । / 13. aakaashkusumsnycyopmaiH||14. मरुदेशेगता हंसीव ॥15.ध्न्द्ः को वा? खंता.1-2, ता. हे.॥16. पूर्वमज्ञातेन ॥ 17. वज्रस्य पात: प्रहार इव ॥ 18. धृत्व्ती॥19. एकहस्तबलेन । / 20. सुप्ताजगरस्य नि:श्वासेन कम्पमाना: समीपस्था द्रुमा यत्र त्त्॥ 21.0 घूत्कारभूरुहच्छन्नगह्वरम् ता. / / 22. जपमालाधराः । / 23. श्वेतवस्त्रभृतः । / 24. सर्वकामानदामष्टा0 खंता.1-2, पाता.; कामप्रदा-मष्टाक्षरी मु.; 0प्रदामष्टाक्षरीविद्याम0 छा. पा. ॥ 25. जपितो य: खंता.1-2, कां.ता.; जपो यस्य छा. पा. ता. मु.॥ . Page #145 -------------------------------------------------------------------------- ________________ 128 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं विद्यासाधनविघ्नाय तेषां यक्षाधिपः स तु । 'अनुकूलोपसर्गार्थं 'प्रजिघाय स्वयोषितः ॥ 30 ॥ तेषां क्षोभार्थमायातास्तद्रूपैरतिसुन्दरैः । ताः क्षोभं स्वयमेवेयुर्विस्मृतस्वामिशासनाः ॥ 31 ॥ निर्विकारान् स्थिराकारांस्तूष्णीकानवलोक्य तान् । अकृत्रिमस्मरावेशविवशास्ता बभाषिरे ॥ 32 ॥ भो भो ध्यानजडा! यूयं यत्नतः पैश्यताऽग्रतः । देवीरपि वशीभूताः का वः सिद्धिरतः परा ? ॥ 33 ॥ किं विद्यासिद्धये यत्नस्तत् क्लेशेनाऽमुना कृतम् । किं करिष्यथ विद्याभिर्देव्यः सिद्धा वेयं हि वः ॥ 34 ॥ रमध्वं स्वैरमस्माभिस्त्रयाणां जगतामपि । रम्यरम्यप्रदेशेषु सुंरदेश्या यथारुचि ॥ 35 ॥ सकाममिति जल्पन्त्योऽनल्पधैर्येषु तेषु ताः । विलक्षा जज्ञिरे यक्ष्यस्तालिका नइख्स्तिकाः॥36॥ जम्बूद्वीपपतिर्यक्षस्ततस्तानब्रवीदिति । मुग्धैः किमेतदारब्धं युष्माभिः कष्टचेष्टितम् ? ॥ 37 ॥ मन्ये पाखण्डिना केनाऽप्यकाण्डे मृत्युहेतवे । पाखण्डं शिक्षिता यूयमनीप्तेन दुरात्मना ॥ 38 ॥ यातयाताऽधुनाऽप्येतं मुक्त्वा ध्यानदुराग्रहम् । ब्रूताऽहमपि यच्छामि वाञ्छितं वः कृपाप्र्ः॥39॥ इत्युक्तेऽपि हि तूष्णीकांस्तान् क्रुद्धः सोऽब्रवीदिति । मुक्त्वा प्रत्यक्षदेवं मां किमन्यं ध्यायथाऽररे ? ॥ 40 ॥ इति स क्रूरवाग् यक्षस्तत्परिक्षोभहेतवे । भ्रूसञ्ज्ञया समादिशत् किङ्करान् वानमन्तरान् ॥ 41 ॥ ततः किलकिलारावकारिणो बहुरूपिणः । उत्पाट्य गिरिशृङ्गाणि तदग्रे केस्पि चिक्षिपुः ॥ 42 ॥ चन्दनद्रुमवत् सर्पीभूय तान् केऽप्यवेष्टयन् । सिंहीभूय पुरस्तेषां बूंच्चक्रुः केऽपि दारुन्न्म्॥43॥ अच्छ-भल्ल-वृक-व्याघ्र- बिडालादिवपुर्भृतः । चक्रुर्बिभीषिकां केचिन्नाऽक्षुभ्यंस्ते तथाऽपि हि ॥ 44 ॥ कैकसीं रत्नश्रवसं जउमिं चन्द्रणखां च ते। विकृत्य बद्ध्वा च पुरस्तेषां सपदि चिक्षिपुः ॥ 45 ॥ रत्नश्रवःप्रभृतयस्ते च मौयामयास्तदा । उदश्रुनयना एवं चक्रन्दुः क्रुन्न्स्व्र्म्॥46॥ वयं हन्यामहे बद्ध्वा तिर्यञ्चो लुब्धकैरिव । एभिर्गर्तेघृणैः कैश्चिद् युष्माकं पश्यतामपि ॥ 47 ॥ उत्तिष्ठोत्तिष्ठ वत्स! त्वं त्रायस्व दशकन्धर! / एकान्तभक्तस्तादृक् त्वमस्मान् कथमुपेक्षसे ? ॥ 48 ॥ यो बालोऽपि महाहारं तं कण्ठे विन्यैधाः स्वयम् । तस्य बाहुबलं क्वाऽद्य ? क्वाऽहङ्कारश्च ते गतः ? ॥ 49 ॥ कुम्भकर्ण! त्वमपि नो नाऽऽकर्णयसि किं वचः ? / यदेवमस्मान् दीनस्यानुदासीन इवेक्षसे ? ॥ 50 ॥ बिभीषण! क्षणमपि न भक्तिविमुखोऽभवः । किं परावर्तित इव दुष्टदैवेन सम्प्रति ? ॥ 51 ॥ विलपत्स्वपि तेष्वेवं न चेलुस्ते समाधितः । ततस्तदग्रे तन्मौलीश्चिच्छिदुर्यक्षकिङ्कराः ॥ 52 ॥ अपश्यन्त इवाऽग्रस्थमपि तत्कर्म दारुणम् । न मनागप्ययुः क्षोभं ते ध्यानाधीनचेतसः ॥ 53 ॥ रावणाग्रेऽपातयंस्ते मौली तर्दैनुजन्मनोः । दशग्रीवस्य मूर्धानं तयोरग्रे तु मायया ॥ 54 ॥ किञ्चिच्चुक्षुभतुः कोपात् कुम्भकर्ण - बिभीषणौ ॥ गुरुभक्तिस्तत्र हेतुर्न पुनः स्वल्पसत्त्वता ॥ 55 ॥ रावणः परमार्थज्ञस्तमनर्थमचिन्तयन् । विशिष्टध्याननिष्ठोऽभूद् गिरीन्द्र इव निश्चलः ॥ 56 ॥ साधु साध्वित्यभूद् वाणी गीर्वेणानामथाऽम्बरे । ते च द्रुतमपासेंर्पंश्चकिता यक्षकिङ्कराः ॥ 57 ॥ " तव स्मो वशवर्तिन्य इति जल्पन्त्य उच्चकैः । विद्या: सहस्रमभ्येयुर्दशास्यं द्योतिताम्बराः ॥ 58 ॥ प्रज्ञप्ती रोहिणी गौरी गान्धारी च तथा परा । नभः सञ्चारिणी कामदायिनी कामगामिनी ॥ 59 ॥ अणिमा लघिमाऽक्षोभ्या मनः स्तम्भनकारिणी । सुविधाना तपोरूपा दहनी विपुलोदरी ॥ 60 ॥ शुभप्रदा रजोरूपा दिनरात्रिविधायिनी । वज्रोदरी समाकृष्टिरदर्शन्यजरामरा ॥ 61 ॥ अनलस्तम्भनी तोयस्तम्भनी गिरिदीरणी । अवलोकनी तु वह्निर्घोरा धीरों भुजङ्गिनी ॥ 62 ॥ 1 1. अनुकूलोपसर्गाय खंता. 1 - 2, पाता. मु. ॥ / 2. प्रेषितवान् । 3. पश्यथाऽग्रतः इति पाठ: श्रीरमणीकविजयैरादृतः, अस्माकं त्वयमेव पाठो योग्य: प्रतिभाति । / 4. देव्योऽपि च मु.; देवीरपि च वशी0 मु. रसं. ॥ 5. स्मो वो यतः खंता. 1-2, हे. ॥ / 6. देवसदृशा: / / 7. यक्षा: मु. ॥ 8. एकहस्तेन तालिका न भवेदिति यावत् ॥ 9. अहितेन ॥ 10. ध्यायथाऽपरम् मु. ॥ / 11. पूच्चक्रुः हे. कां. मु. ॥ / 12. भगिनीम् ॥ 13. कपटयुक्ताः ॥ 14. निर्दयैः । / 15. विन्यधात्0 कां . / / 16. दीनमुखान् । / 17. आप्नुवन् ॥ 18. तस्य लघुभ्रात्रोः । / 19. देवानाम् ॥ 20. अनश्यन् ॥ 21. 0रदर्शिन्य0 ला ॥ 22. गिरिदारुणी कां. खं. 2, पाता.; गिरिहारणी ला. ॥ 23. वीरा ता. हे. मो. ॥ (सप्तमं parva For Private Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । 'वारुणी भुवनाऽवन्ध्या दारुणी 'mdnaashinii। भास्करी रूपसम्पन्ना रोशनी विजया ज्या॥63॥ वर्धनी मोचनी चैव वाराही कुटिलाकृतिः । चित्तोद्भवकरी शान्ति: कौबेरी वशकारिणी ॥ 64 / / योगेश्वरी बलोत्सादा चण्डो भीति: प्र्ध्र्स्सिन्नी। दुर्निवारा जगत्कम्पकारिणी भानुमालिनी॥65॥ एवमाद्या महाविद्या: पुरा सुकृत्क्र्म्न्ना। स्वल्पैरेव दिनैः सिद्धा दशास्यस्य महात्मनः ॥66॥अस्स्त्त्भि: कुल्क्म्॥ संवृद्धिघुम्भणी सर्वाहारिणी व्योम्गामिनी। इन्द्राणीति पञ्च विद्या: कुम्भकर्णस्य चाऽसिधन् ॥ 67 ॥ सिद्धार्था शत्रुदमनी निर्व्याघाताख्गामिनी। विद्याश्चतस्रः संसिद्धा: कुम्भकर्णानुजन्मनः ॥ 68 / / जम्बूद्वीपपति: सोऽपि क्षमयामास रावणम् । महतामपराद्धे हि प्रणिपात: प्र्तिक्रिया॥69॥ स यक्षोऽकृत तत्रैवरावणस्य कृते कृती। पुरं स्वयम्प्रभं vighnpraayshcittcikiiriv||70|| विद्यासिद्धिं तु तां तेषां श्रुत्वा तौ पितरौ स्व्सा। बन्धवश्चाऽऽययुस्तत्र प्रतिपत्तिश्च तैः कृता॥71॥ पित्रोदृशां सुधावृष्टिं बन्धूनामेकमुत्सवम् । जनयन्तः सुखं तस्थुर्धातरस्ते त्रयोऽपि हि॥72॥ उपवासैरथो षड्भिश्चन्द्रहासमसिं व्र्म्। दशास्य: साधयामासौपयिकं साधने dishaam॥73॥ पाइतश्च वैताढ्यगिरौ dkssinnshrennibhuussnne| पुरेऽभूत् सुरसङ्गीते मयो vidyaadhreshvrH||74|| तस्य हेमवती नाम गुणानां धाम गेहिनी। तत्कुक्षिजन्मा दुहिता नाम्ना मन्दोदरीत्यभूत् । / 75 / / तां प्राप्तयौवनां प्रेक्ष्य तद्वरार्थी व्य्चिन्त्य्त्। विद्याधरकुमाराणां मयराजो गुणागुणान् । / 76 / / अनुरूपमपश्यंश्च वरं mynreshvrH। यावद् विषादमग्नोऽस्थात् तावन्मन्त्र्येवमब्रवीत् ॥ 77॥ स्वामिन्! मा विषीदै किञ्चिदस्त्यस्या उचितो वर: / रत्नश्रवःसुतो दोष्मान् रूपवांश्च दशाननः । / 78 ॥ सिद्धविद्यासहस्रस्याऽकम्पितस्य सुरैर्पि। विद्याधरेषु नाऽस्याऽस्ति तुल्यो मेरोरिवाऽद्रिस्सु॥79॥ एवमेतदिति प्रोच्य मयो हर्षमयात्मकः । सबान्धव: ससैन्यश्च सान्त:पुरपरिच्छदः । / 80 ॥ मन्दोदरीमुपादाय प्रदातुं दशमौलये । पुरुषैपियित्वा स्वंस्वयम्प्रभपुरं य्यौ॥81॥युग्म्म्॥ सुमालिप्रमुखास्तत्र गोत्रवृद्धा mhaashyaa:| मन्दोदरी दशास्यस्य ग्रहीतुं प्र्तिपेदिरे॥82॥ विवाहं कारयामासुस्तयोरथ शुभे दिने। वैवाहिका: सुमाल्याद्या myprbhRtyshcte॥83|| ययुर्मयाद्या: स्वपुरं कृतोद्वाह्म्होत्स्वाः। रावणोऽपि चिरं रेमे रमणीवरया तया ॥ 84 ॥ रावण: क्रीडयाऽन्येद्यर्ययौ मेघरवं गिरिम्। उत्पक्षमिव पाविल्म्बिभिर्मेघ्म्न्न्द्द्लैः॥85॥ सैरस्यपश्यन मज्जन्तीस्तत्र खेचरकन्यका: / षट सहस्रान सोऽप्सरस इव क्स्सीर्स्र्स्व्ति॥86॥ पद्मिन्य इव मार्तण्डं स्मेरलोचनपङ्कजा: / nA~thIyantyaH सानुरागास्तमीक्षाञ्चक्रिरेऽर्थं ताः॥87॥ सद्योऽप्यपास्य म्न्दाक्स्स्म्म्न्द्स्म्र्पीद्दिताः। भर्ता नस्त्वं भवैवं ता: प्रार्थयाञ्चक्रिरे स्व्य्म्॥88॥ तत्र पद्मावती srvshrii-सुर्सुन्द्रोद्भ्वा। मनोवेगा-बुधसुता caa'nyaa'shokltaabhidhaa||89|| अन्या विद्युत्प्रभा नाम सुता कनक-सन्ध्ययोः । एवमन्या अपि ज्ग्त्प्र्ख्यातान्व्य्स्म्भ्वाः॥90॥ ता: सरागा: सरागेण दशग्रीवेण कन्यका: / गान्धर्वेण विवाहेन सर्वा अप्युपयेमिरे । / 9 / / तत्सौविदोस्तत्पितॄणामिदमेत्य व्यजिज्ञपन् । कोऽप्येष कन्या यौष्माकी: परिणीयाऽद्य ग्च्छ्ति॥92॥ समंतत्पितृभिर्विद्याधरैरमरसुन्दरः । क्रुद्धोऽन्वधावद् रभसा जिघांसुर्दशकन्धरम् ॥ 13 ॥ नवोढास्ता दशग्रीवमूचुः प्रकृतिकातरा: / त्वरितं प्रेरय स्वामिन्! विमानं मा विल्म्ब्य्॥94॥ 1. वारिणी पा. मु. ॥ 2. भुवनाऽवष्या खं.2, पाता.; भुवनाऽमध्या ख्ण्.1॥3. नाशनी खंता.1-2, पाता. / / 4. रूपसम्पत्ती पाता. खं.2,पा. कां. छा.; रूपसम्पन्नी खं.1, ला.॥5. रोशानी सर्वप्रतिषु । / 6. वराही ला.॥7. योगीश्वरी ला.॥8. बलोत्सादी खंता.2,ला. हे. कां. छा. ता.; बलोत्सहा ला. मो. / / 9. चण्डभीति: पाता. / / 10. प्रधर्षणी खंता.1-2, ला. ॥11.0र्जुम्भिन्नी खं.2, ला. / / 12. विद्याहारिणी ख्ण्ता.1॥ 13. बिभीषणस्य । / 14. महतामपराधे पाता. ॥ 15. निवारणम् । / 16. विघ्नस्य प्रायश्चित्तं कर्तुमिच्छुरिव ॥ 17. उपायभूतम् । / 18. मन्त्रीदमब्रवीत् हे.;मन्त्र्येवमभ्यधात् मो. ॥ 19. विषादः पाता. खं.1; विषदःखं.2; विषीदः ला.॥20. हर्षमहामनाः मु.॥21. ससेनाक: ख्ण्ता.1-2॥22. सान्तःपुरनिवापिदः ख्ण्ता.1॥23. मेघवरं खंता.2; मेघरविं खंता.1; मेघरथं पाता. ॥ 24. ऊर्वीकृतपक्षम् । / 25. सरोवरे । / 26. क्षीरसमुद्रे ॥ 27. नाथमिच्छन्त्यः । / 28. 0 चक्रिरे तथा ला. ॥ 29. लज्जाम् ॥ 30, नामाऽमरसुन्दरनन्दना खंता.2, हे. ता. ॥ 31. कञ्चुकिनः । / 32. हन्तुमिच्छुः । / Jain Education Internator Page #147 -------------------------------------------------------------------------- ________________ 130 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व एकोऽप्य जय्योऽयं विद्याध्रेन्द्रोऽम्र्सुन्द्र्ः। किं पुन: कनक-बुधप्रमुखैः प्रिवारित्ः॥95॥ दशास्यस्तद्गिरा स्मित्वा व्याजहारेति सुन्दरी: / पश्यताऽऽजिं म्माऽमीभिर्ग्रुद्द्स्योर्गैरिव्॥96॥ इति ब्रुवाणमेयुस्तं कुर्वाणा: शस्त्रदुर्दिनम् । घना इव महाशैलं विद्याध्र्म्हाभ्त्ताः॥97॥ अस्त्राण्यस्त्रैः खण्डयित्वा रावणो वीर्यदारुणः । सद्य: प्रेस्वापनास्त्रेणाऽजिघांसुस्तानमोहयत् । / 98॥ नागपाशैरबध्नाच्च पशूनिव दशाननः । प्रेयसीभिः पितृभिक्षां याचितस्तान् मुमोच च । / 99 ॥ ततस्ते स्वपुरं जग्म: समंताभिश्च रावणः । स्वयम्प्रभपुरं प्राप दत्ता? मुदितैर्जनैः ॥ 100 / अथ कुम्भपुरेशस्य म्होद्र्म्हीप्तेः। सुरूपनयनादेवीकुक्षिजां न्व्यौव्नाम्॥101॥ सुतां नाम्ना तडिन्मालां त्द्दिन्मालोप्म्द्युतिम्। पूर्णकुम्भस्तनाभोगांकुम्भकर्ण उपाय्त्॥102॥युग्म्म्॥ vaitaaddhydkssinnshrennyaaNjyotisspurpureshituH| वीरनाम्नो न्न्द्व्तीदेवीकुक्स्सिस्मुद्भ्वाम्॥103॥ पङ्कजश्रीदस्युदृशं नामत: पङ्कजश्रियम् । कन्यां सुरस्त्रियमिव पर्यणैषीद् बिभीस्स्न्न्ः॥104॥युग्म्म्॥ अथमन्दोदरी देवी देवेन्द्रसमतेजसम् । पुत्रमिन्द्रजितंनाम सुस्सुवेऽद्भुत्विक्र्म्म्॥105॥ कियत्यपि गते काले द्वितीयमपि न्न्द्न्म्। मेघवन्नयनानन्दं सुषुवे मेघ्वाह्न्म्॥106॥ पाआकर्ण्य पितृवैरं तत् कुम्भकर्ण-बिभीषणैः । वैश्रवणाश्रितां लङ्कामुपदुद्रुवतुः स्दा॥107॥ वैश्रवणोऽथ दूतेनेत्यवोचत सुमालिन्म्। निजौ शाधि शिशू हन्त राव्न्नाव्र्जाविमौ॥108॥ स्वान्यशक्ती न जानीतो दुर्मदौ वीर्मानिनौ। एतौ पाताललङ्कास्थौ भेकौ कूपोद्भवाविव ॥ 109 ॥ अस्मत्पुर्यामवस्कन्दं ददाते छलकर्मणा । जितकाशितया मत्तौ मया चिर्मुपेक्स्सितौ॥110॥ नचेच्छिक्षयसि क्षुद्र! तदिमौ मालिव्म्ना। त्वया सहैव नेष्यामि त्वं वेत्स्यस्मद्बलं ने तु॥111॥ इत्युक्त्या रावण: क्रुद्धोऽभ्यधादिति महामनाः । रे! क एष वैश्रवण:? करदो य: परस्य हि॥112॥ अन्यस्य शासनाल्लङ्कां य: शास्त्येवं वदन् स किम् । न लज्जते? स्वात्मनोऽपि तस्य dhA_महो! महत् । / 113 / / दूतोऽसीति न हन्मि त्वां याहीति दशमौलिना । उक्तो वैश्रवणं गत्वा दूतोऽशंसद् यथातथम् ॥ 114 ॥ दूतानुपदमेवाऽथ दशकण्ठ: स्सोद्र्ः। ससैन्य: प्रययौ लङ्काममर्षेण ग्रीय्सा॥115॥ अग्रे गतेन तेन तेनाऽऽख्यात्प्र्वृत्तिक्ः। संसैन्यो निर्ययौ लङ्कापुर्या वैश्रवणो युधे॥116॥ वन्यामिव महावात: प्रसरन्ननिवारितम् । क्षणादभाशीच्च तस्याऽक्षौहिणीं dshkndhrH॥117॥ रावणेन बले भग्ने भग्नंमन्य: स्वयं त्त्ः। एवं वैश्रवणो दध्यौ विध्यात्क्रोध्पाव्क्ः॥118॥ सरसो लूनपद्मस्य भग्नदन्तस्य दन्तिन: / शाखिनश्छिन्नशाखस्याऽलङ्कारस्य च निर्म्न्नेः॥119॥ नष्टज्योत्स्नस्य शशिनस्तोर्यदस्य गताम्भस: / परैश्च भग्नमानस्य मानिनो धिगवस्थितिम् ॥120॥युग्म्म्॥ तस्याऽथवाऽस्त्ववस्थानं यतमानस्य मुक्त्ये। स्तोकं विहाय बह्विच्छुर्न हि लज्जास्पदं पुमान् । / 121 / / तदलं मम राज्येनाऽनेकान्र्थ्प्र्दायिना। उपादास्ये परिव्रज्यांद्वारं निर्वाणवेश्मनः । / 122 / / अप्येतावपकर्तारौ कुम्भकर्ण-बिभीषणौ । जातौ mmopkrtaaraaviidRkpthnidrshnaat||123|| रावणोऽग्रेऽपि मे बन्धुर्बन्धुः samprati krmt:| विनाऽस्योपैक्रममिमं न हि स्यान्मम धीरिय्म्॥124॥ एवंध्यात्वा वैश्रवणस्त्यक्त्वा शस्त्रादि सर्वत: / तत्त्वनिष्ठः परिव्रज्यां स्वयमेव स्माद्दे॥125॥ तं नत्वा रावणोऽप्येवमुवाच र्चितान्य्ज्लिः। ज्येष्ठो भ्राता त्वमसि मे सहस्वाऽऽगोऽनुजन्मनः ॥ 126 ॥ राज्यं कुरुष्व नि:शङ्को लङ्कायामपि बान्धव! वयमन्यत्र यास्यामो नहीयत्येव मेदिनी॥127॥ 1. जेतुमशक्यः । / 2. शस्त्रवृष्टिम् ॥ 3. प्रस्वापनास्त्रेण जिघांसु0 ला. मो. कां. छा. ॥ 4. हन्तुमनिच्छुः । / 5. कमललक्ष्म्याश्चोरयित्र्यौ दृशौ-नेत्रे यस्यास्ताम् । / 6. धनदाधिष्ठितां खंता.1-2, ला. हे. कां. / / 7. दूतेन धनदोऽथैवमवोचत खंता.1-2, ला. हे. कां. ॥ 8. शिक्षय । / 9. धाटीम्(धाड) ॥ 10. जितकामितया मु.; जितेन काशते ॥ 11. ननु रसंपा. ॥ 12. अरे क एष धनदः? खंता. 1-2, ला, हे. कां. ॥ 13. विसृष्टो धनदं खंता.1-2, ला. हे. का.॥14. क्रोधेन ॥ 15. यातेन हे. ॥16.ध्न्दो लकानगर्या निर्ययौ खंता.1-2,ला.हे. कां.॥17. युधि खंता.1-2, पाता. मु.॥18. वनानां समूहो वन्या, ताम् । / 19. क्षणादभाङ्क्षीद् धनदाक्षौहिणीं ला. हे. कां. / / 20. विध्मात0 मु.॥ 21. मेघस्य ॥ 22. धिगवस्थिति: ला., मु.विना च । / 23. आरम्भम् ॥ 24. एवं विमृश्य धनद0 खंता.1-2,ला. हे. ॥ 25. अपराधम् ॥ 26. लघुबन्धोः । / Page #148 -------------------------------------------------------------------------- ________________ द्वितीय: सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । तस्मिन्नेवं ब्रवाणेऽपि महात्मा प्र्तिमास्थित्ः। किञ्चिन्नोचे वैश्रवणस्तद्भवेऽपि shivnggmii॥128|| ज्ञात्वाऽनीहं वैश्रवणं क्षमयित्वा प्रणम्य c। विमानं पुष्पकं तस्य सोऽग्रहीत् shlngkyaa॥129॥ जयलक्ष्मीलतापुष्पं सोऽधिरुह्याऽथ पुष्पकम् । सम्मेतशैलशृङ्गेऽर्हत्प्रतिमा वन्दितुं य्यौ॥130॥ वन्दित्वा प्रतिमा: शैलाद्रावणस्याऽवरोहत: / सेनाकलकलेनैको ज्ग्र्ज्व्न्कुन्य्ज्र्ः॥131॥ अथ प्रहस्त इत्यूचे प्रतिहारो दशाननम् । हस्तिरत्नमसौ देव! देवस्याऽर्हति यानताम् ॥ 132 / / तत: पिङ्गोत्तुङ्गदन्तं मधुपिङ्गललोचनम् । उदग्रकुम्भशिकरं म्द्निर्झ्र्न्नीगिरिम्॥133॥ सप्तहस्तसमुच्छ्रायं नवहस्तायतं च त्म्। क्रीडापूर्वं वशीकृत्याऽध्यारुरोह दशाननः ॥134॥युग्म्म्॥ चकार तस्याभुवनालङ्कार इति नाम सः । ऐरावणगजारूढशक्रलक्ष्मी विद्द्म्ब्य्न्॥135॥ गजमालानितं कृत्वा तत्रैवोवास तां nishaam। दशास्य: प्रातरध्यष्ठादास्थानी स्प्रिच्छ्द्ः॥136॥ तत्रोपेत्य प्रतीहारविज्ञप्तो घातजर्जर: / विद्याधरस्तं पवनवेगो न्त्वैव्म्ब्र्वीत्॥137॥ देव!पाताललङ्काया: किस्स्किन्धिनृप्न्न्द्नौ। किष्किन्धायां गतौ सूर्यरजा ऋक्षरजा अपि॥138॥ अभूदु युद्धं तयोस्तत्र यमेन सह भूभुजा। यमेनेवाऽतिघोरेण praannsNshydaayinaa||139|| चिरं युद्ध्वा यमेनोच्चैर्बद्ध्वा कारानिकेत्ने। क्षिप्तौ सूर्यरजा ऋक्षरजा: सपदि दस्युवत् ॥ 140 / / विधाय नरकावासांस्तेन वैतरणीयुतान् । छेदभेदादिदु:खं तौ प्राप्येते स्प्रिच्छ्दौ॥141॥ तौ त्वदीयौ क्रमायातौ सेवकौ दशकन्धर! / मोचय त्वमलयाज्ञ! तवैवस प्राभ्व्ः॥142॥ रावणोऽपि jgaadaivmevmetdsNshym| आश्रयस्य हि दौर्बल्यादाश्रित: प्रिभूय्ते॥143॥ परोक्षत: पत्तयोऽमी यद्बद्धास्तेन दुर्धिया। कारायां यच्च निक्षिप्ता एष यच्छामि तत्फलम् । / 144 / / पाइत्युदीर्योदग्रवीर्यः सानीकोऽनीकलालस: / पुरी जगाम किष्किन्धा यमदिक्पालपालिताम् ॥ 145 / / त्रपुपान-शिलास्फाल-पशुच्छेदादिदारुणान् । ददर्श नरकांस्तत्र सप्ताऽपि दशकन्धरः । / 146 / / क्लिश्यमानान् निजान् पत्तीन् दृष्ट्वा रुष्टो दशाननः । परमाधार्मिकांस्तत्राऽत्रासयद् ग्रुद्दोऽहिव्त्॥147॥ स्वपत्तीन् मोचयामास तत्रस्थानपरानपि! महतामागमो ह्याशु क्लेशच्छेदाय कस्य न ? ॥ 148 / / यमाय नरकारक्षास्तत्तु नारकमोक्षणम् । क्षणाद् गत्वा समाचख्यु: sapUtkArova'bAhavaH // 149 // क्रोधारुणाक्ष: सद्योऽपि यमो यम इवाऽप्र्ः। नगर्या निर्ययौ योद्धं युद्धूनात्त्क्सूत्र्भृत्॥150॥ सैन्या: सैन्यैः समं सेनानीभि: सेनान्य आह्व्म्। चक्रुर्यम: पुन: क्रुद्धः क्रुद्धेन दशमौलिना ॥ 151 / / शराशरि चिरं कृत्वा यमोऽधाविष्ट वेग्त्:| शुण्डादण्डमिव व्यालो दण्डमुत्पाट्य दारुणम् ॥ 152 / / खण्डश: खण्डयामास नौलकाण्डमिवाऽथ त्म्। (रप्रेण दशग्रीव: क्लीबवद् गणयन् परान् ॥ 153 / / यम: पृषत्कैर्भूयोऽपि च्छादयामास रावणम् । avArayadrAvaNastA~llobha: स्र्व्गुन्नानिव्॥154॥ युगपद् भूयसो बाणान् वर्षन्नथ दशाननः । यमं जर्जरयाञ्चक्रे जरेव blnaashkRt॥155|| अथ प्रणश्य सङ्ग्रामाद्यमस्त्वरितमभ्यगात् । रथनूपुरनेतारमिन्द्रं vidyaadhreshvrm||156|| यमः शक्रं नमस्कृत्य जगादेति कृताञ्जलि: / जलाञ्जलिर्मयाऽदायि यमत्वाय प्र्भोऽधुना॥157॥ रुष्य वा तुष्य वा नाथ! करिष्ये यमतां हिन्। उत्थितो हि दशग्रीवो यमस्याऽपि य्मोऽधुना॥158॥ विद्राव्य नरकारक्षान्नारकास्तेन मोचिता: / क्षत्रव्रतधनेनोच्चैर्जीवन्मुक्तोऽस्मि चाऽऽह्वात्॥159॥ जित्वा वैश्रवणं तेन लङ्काऽपि जगृहे युधि। तद्विमानं पुष्पकं च जितश्च सुरसुन्दरः ॥ 160 ॥ 1. न किञ्चिदूचे धनद0 खंता.1-2,ला. हे. कां. ता. / / 2. शिवं मोक्षं गमिष्यतीति । / 3. निरीहं धनदं ज्ञात्वा खंता.1-2, ला. कां.; ज्ञात्वा निरीहं धनदं हे. ता. ॥ 4. इच्छारहितम् ॥ 5. जयलक्ष्मीरेव लता, तस्या: पुष्पम् ॥ 6. अवतरतः । / 7. अथाग्रहस्त0 ख्ण्ता.1॥ 8. वाहनताम् । / 9. मदनद्या उत्पादकत्वेन गिरिसमम् । / 10. अनुकुर्वन् ॥ 11. बद्धम् । / 12. कारागृहे । / 13. क्षिप्तावृक्षरजादित्यरजौ सपदि खंता.1-2, ला. हे. कां. ता.॥14. रुक्षरजा: मु.॥15. त्वमलच्याज्ञस्तवैव मु.॥16. युद्धलालसः । / 17.0स्तत्र ला.॥18. युद्धनाटके सूत्रधारः ॥19.सेनाधिपैः मु. ॥ 20. बाणयुद्धम् । / 21. हस्ती । / 22. नलकाण्ड0 ला.छा.पा., कमलदण्डम् ॥ 23. बाणविशेषेण ॥ 24. पशुवद् ला.॥25. बान्नैः॥26. जर्जरयामास ला. छा. पा. मो. ॥ 27. तिलाञ्जलिः । / 28. निर्वास्य ॥ 29. रणसङ्ग्रामात् । / 30. निर्जित्य धनदम् खंता 1-2, ला हे. कां. ता. / / 31. अमरसुन्दरः । / Page #149 -------------------------------------------------------------------------- ________________ 132 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व क्रुद्धोऽथशक्रो युद्धेच्छुर्निषिद्धः कुलमन्त्रिभिः । तैस्तैरुपायैर्बलिना सह विग्र्ह्भीरुभिः॥161॥ यमाय सुरसङ्गीतं पुरमिन्द्रोऽथ दत्तवान् । स्वयं तथैव तस्थौ च विलसन् रथनूपुरे ॥ 162 / / इतश्चाऽऽदित्यरजसे किष्किन्धां नगरी ददौ । दशास्य ऋक्षरजसे पुरमृक्षपुरं पुन्ः॥163॥ जगाम तु स्वयं ल्न्ग्काम्ल्न्ग्क्र्मीन्न्विक्र्म्ः। स्तूयमानो देवतेव बन्धुभिर्नागरैश्च स्ः॥164॥ अमरेन्द्रोऽमरावत्यामिव त्स्याम्व्स्थित्ः। दशास्य: प्रशशासाऽथ राज्यं पैतामहं mht॥165॥ पाइतश्चाऽऽदित्यरजस: कपिराजस्य नन्दनः । महिष्यामिन्दमालिन्यां वाली नामाऽभवद् ब्ली॥166॥ जम्बूद्वीपं समुद्रान्तं वाली बाहुबलोल्बणः । नित्यं प्रदक्षिणीकुर्वन् स्र्व्चैत्यान्य्व्न्द्त्॥167॥ सुग्रीव इति चाऽन्योऽभूदादित्यरजसः सुतः । कन्या कनीयसी तस्य श्रीप्रभेति च नाम्त्ः168॥ अभूतामृक्षरजसोऽप्युभौ bhuvnvishrutau। भार्यायां हरिकान्तायां नल-नीलाभिधौ सुतौ॥169॥ नरेन्द्र आदित्यरजावालिने blshaaline। दत्वा राज्यं प्रवव्राज तपस्तप्त्वा ययौ shivm॥170॥ सम्यग्दृष्टिं न्यायवन्तं दयावन्तं म्हौज्स्म्। स्वानुरूपं यौवराज्ये सुग्रीवं वाल्यपि न्य्धात्॥171॥ पान्यदा तु dshgriivshcaityvndnhetve| सकलत्रो गजारूढः प्रययौ मेरुप्र्व्ते॥172॥ अत्रान्तरे चन्द्रणखामपश्यत् खरखेचरः । जातरागो जातरागां जहे मेघप्रभात्मजः ॥ 173 / / ययौ पाताललकां च तत्र चन्द्रोदरं नृप्म्। आदित्यरजसः सूनुं निर्वास्याऽऽदत्त तां स्व्य्म्॥174॥ क्षणेनाऽप्याययौ मेरोर्लङ्कायां दशकन्धरः । आकर्ण्य तच्चन्द्रणखाहरणं प्रचुकोप c॥175॥ खरखेचरघाताय चचालाऽथ दशाननः । पञ्चानन इव क्रुद्धो ग्जाखेत्त्क्क्र्म्न्ने॥176॥ अथ मन्दोदरी देवी निजगादेति रावणम् । संरम्भ: कोऽयमस्थाने मनाग विमृश मानद! ॥ 177 ॥ कन्या ह्यवश्यं कस्मैचिद् दातव्या यदि सा स्वयम् । वरं वृणीते रुचितमभिजातं च साधु त्त्॥178॥ अनुरूपो वरश्चन्द्रणखाया दूषणाग्रजः । अदूषणश्च ते पत्तिर्भविष्यत्येष विक्र्मी॥179॥ प्रेष्य प्रधानपुरुषांस्तदुद्वाहय तं त्या। अस्मै पाताललङ्कां च देहि धेहि प्र्स्न्न्ताम्॥18॥ एवं सोऽवरजाभ्यामप्युक्तो युक्तविचारकृत् । प्रस्थाप्य मय-मारीचौ तेन तां prynnaayyt॥181|| tata: पाताललङ्कायां सचन्द्रणखया स्म्म्। निर्विघ्नं बुभुजे भोगान् दधद्रावणशासनम् ॥ 182 ॥ निर्वासिते तदा तेन कालाच्चन्द्रोदरे मृते। अनुराधेति तत्पत्नी नंष्ट्वाऽगाद् गर्भिणी वने ॥ 183 ॥ साऽसूत च वने तस्मिन् सिंही सिण्ह्मिवोल्ब्न्न्म्। विराधं नाम तनयं न्यादिगुन्न्भाज्ञ्म्॥184॥ से प्राप्तयौवनः srvklaajldhipaargH| askhalatprasara: पृथ्वीं विजहार म्हाभुज्ः॥185॥ पाइत: कथाप्रसङ्गेन सभायां raavnno'shRnnot| प्रौढप्रतापं बलिनं वालिनं वानरेश्वरम् ॥ 186 ॥ रावणोऽन्यप्रतापस्याऽसहनो भानुमानिव्। प्रेजिघायाऽनुशिष्यैकं दूत्ण्वालिम्हीभुजे॥187॥ स गत्वा वालिनं नत्वा व्याजहारेति धीरवाक् । दूतोऽहं दशकण्ठस्य राजंस्तद्वाचिकं शृणु ॥ 188 ॥ अस्माकं पूर्वजं कीर्तिधवलं पूर्व्ज्स्त्व्। शरण्यं शरणायाऽगाच्छ्रीकण्ठो वैरिविद्रुतः ॥ 189 / / त्रात्वाऽरिभ्य: श्वशुर्यं तं तद्वियोगैककातरः । इहैव वानरद्वीपे श्रीकीर्तिधवलो न्य्धात्॥190॥ तदादि चाऽऽवयोर्भर्तृ-भृत्यसम्बन्धतो मिथ: / भूयांस: क्ष्माभुजो जग्मुः प्क्स्स्योरुभ्योर्पि॥191॥ अथाऽभवत् kSitipa'tiH किष्किन्धिस्ते पिताम्ह्ः। सुकेश इत्यभिधया मम तुप्र्पिताम्ह्ः॥192॥ तयोरपि हि niyU~Dha: स सम्बन्धस्तथैव हि। ततो नृपः सूर्यरजास्त्वदीयस्त्वभवत् पिता॥193॥ 1. रुक्षरजसे मु.॥2. अलं- समर्थः कर्मणे-कार्याय विक्रमो यस्य स्ः॥3. उत्क्त्त्बाहुब्ल्ः॥4. सुप्रभेति मु.॥5. हत्वा राज्यमुपाददे ख्ण्ता.1-2॥ 6. निराकृत्य्॥7. गजाखेटककर्मणा मो. हे.; ग्ज्मृग्याक्र्म्न्ने॥8. क्रोधः ॥ 9. सा यदि ता.॥10. कुलीन्म्॥11. निर्दोस्स्ः॥12. अनुजाभ्याम् ॥ 13. हन्यमाने तदातेन चन्द्रोदरनरेश्चरे खंता.1-2, हे.॥14.ब्ला0 का.॥15. नृपे का.ला.; तेन खरेण निर्वासिते चन्द्रोदरे कालान्मृते स्तीत्य्न्व्य्ः॥16. सम्प्राप्त0 मु.॥ 17. अकुन्न्त्थित्ग्म्न्ः॥18. प्रेस्स्यामास्॥19. शिक्षयित्वा । / 20. sndeshm|| 21. वैरनिर्वासितः । / 22. श्यालकम्-श्वशुरपुत्रम् । / 23. जग्मुः षोडश भूपाला: खंता.1-2, ला. हे. कां.॥24. सप्तदश: हे. कां. ॥ 25. निर्वाहितः । / 26. अष्टादश: सूर्य0 खंता.1-2,ला. हे. कांता. ॥ Page #150 -------------------------------------------------------------------------- ________________ द्वितीय: सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । 'यमगुप्तेस्तमाकर्षं यथाऽहं वेत्ति त्ज्ज्ञ्ः। यथा च किष्किन्धाराज्ये न्यधां तदपि vishrutm॥194॥ नयवांस्तनयस्तस्य वालिंस्त्वमधुनाऽभव: / प्राग्वत्स्वस्वामिसम्बन्धादस्मत्सेवां कुरुष्व त्त्॥195॥ क्रुद्धोऽप्यविकृताकारोगर्ववह्निशमीतरुः । एवं गम्भीरगीली व्याजहार म्हाम्नाः॥196॥ अन्योऽन्यं स्नेहसम्बन्धं जानामि कुल्योर्द्व्योः। रक्षो-वानरराजानामद्य याव्द्ख्न्न्द्दित्म्॥197॥ सम्पद्यापदि चाऽन्योऽन्यं पूर्वे साहायकं व्य्धुः। स्नेहो निबन्धनं तत्र सेव्य-सेवकता तुन्॥198॥ देवं सर्वज्ञमर्हन्तं साधुं च सुगुरुं विना । सेव्यमन्यं न जानीमो मोह: क: स्वामिनस्तव ? ॥ 199 ॥ मन्यमानेन सेव्यं स्वमस्मानपि च सेवकान् । कुलक्रमागत: स्नेहगुणस्तेनाऽद्य खण्डितः । / 200 ॥ तस्य mitrkulotptternijaaNshktimjaantH| न करोमिस्वयं किन्य्चिद्प्वादैक्कात्र्ः॥201॥ विप्रियं कुर्वतस्तस्य करिष्यामि प्र्तिक्रियाम्। अंग्रेगूर्न भविष्यामि पूर्वस्नेहद्रुकर्तने । / 202 ॥ यथाशक्ति तव स्वामी स करोतु जाऽररे! / वालिनैवं विसृष्टः स गत्वाऽऽख्यद् dshmaulye॥203॥ तगिरोद्दीपितक्रोधपावकोऽथ दशाननः । ससैन्योऽप्युद्धरस्कन्धः किष्किन्धामाययौ द्रुतम् ॥ 204 / / सन्नह्य वालिराजोऽपि राजमानो भुजौज्सा। तमभ्यगाद् दोष्मतां हि प्रियो युद्धातिथि: ख्लु॥205॥ तत: प्रववृते युद्धमुभयोरपि सैन्ययोः । गण्डशैलागण्डशैलि द्रुमाद्रुमि ग्दाग्दि॥206॥ तत्राऽचूर्यन्त र्शतशो भृष्टपर्पटवद्रथा: / मृत्पिण्डवदभिद्यन्त महान्तोऽपि म्त्न्ग्ग्जा:॥207॥ कूष्माण्डवदखण्ड्यन्त स्थाने स्थाने तुर्न्ग्ग्मा:| चंञ्चापुरुषवद् भूमावपात्यन्त च प्त्त्य्ः॥208॥ तं प्रेक्ष्य प्राणिसंहारं सानुक्रोश: प्लवङ्गराट् । वीरः सत्वरमभ्येत्य जगादेति dshaannm॥209॥ युज्यते न वध: प्राणिमात्रस्याऽपि विवेकिनाम्। पञ्चेन्द्रियाणां हस्त्यादिजीवानां बत का कथा? ॥ 210 / / द्विषज्जयाय यद्येष तथाऽप्यो न दोष्मताम् । दोष्मन्तो हि निजैरेव दोभिर्विजयकाङ्क्षिणः । / 211 / / त्वं दोष्मान् श्रावकश्चाऽसि सैन्ययुद्धं विमुञ्च त्त्। अनेकप्राणिसंहाराच्चिराय नरकाय य्त्॥212॥ एवं सम्बोधितस्तेन दशास्योऽपि हि ध्र्म्वित्। अङ्गेन योद्धमारेभे srvyuddhvishaardH||213|| यद्यदस्त्रं दशग्रीवोऽक्षिपत् तत्तत् कपीश्वरः । स्वास्त्रैः प्रतिजघानोच्चैर्वह्नितेज इवाऽर्य्मा॥214॥ सार्प-वारुणमुख्यानि मन्त्रास्त्राण्यपिरावण: / मुमोच तानि ताआद्यैरस्त्रैर्वाली जघान c॥215॥ शस्त्र-मन्त्रास्त्रवैफल्यक्रुद्धो दशमुखस्तत: / चकर्षचन्द्रहासासिं महाहिमिव दारुन्न्म्॥216॥ एकशृङ्गो गिरिरिवैकदन्त इव कुन्य्ज्र्ः। उच्चन्द्रहासोऽधाविष्ट वालिने दशकन्धरः ॥ 217 / / सचन्द्रहासं लङ्केशंसशाखमिव shaakhinm। वामेन बाहुनावाली लीलयैव स्माद्दे॥218॥ तं कन्दुकमिवन्यस्याऽविहस्तो ह्स्त्कोत्त्रे। चतु:समुद्रीं बभ्राम क्षणेनाऽपि कपीश्वरः ॥ 219 ॥ तदानीमेव तत्रैत्य त्रपावनतकन्धरम् । dshkndhrmujjhitvaavaaliraajo'brviiditi||220|| वीतरागं सर्वविदमाप्तं त्रैलोक्य्पूजित्म्। विनाऽर्हन्तं न मे कश्चिन्नमस्योऽस्ति कदाचन । / 221 ॥ अङ्गोत्थितं द्विषन्तं तं धिङ्मानं येन मोहितः । इमामवस्थां प्राप्तोऽसि म्त्प्र्न्नाम्कुतूह्ली॥222॥ पूर्वोपकारान् स्मरता मया मुक्तोऽसि स्म्प्र्ति। दत्तं च पृथिवीराज्यमखण्डाज्ञ: प्रशाधि तत् ॥ 223 / / विजिगीषौ मयि सति तवेयं पृथिवी कुतः? / क्व हस्तिनामवस्थानं वने सिंहनिषेविते ? ॥ 224 / / तदादास्ये परिव्रज्यां shivsaamraajykaarnnm| किष्किन्धायां तु सुग्रीवो राजाऽस्त्वाज्ञाधरस्तव ॥ 225 ॥ 1. यमस्य ब्न्ध्नात्॥2. स्थापितवान् ॥ 3. एकोनविंशतितमो0 खंता.1-2, ला. ता. हे. कां. ॥ 4. पूर्ववत् सेव्य-सेवकसम्बन्धात् । / 5. गर्व एव वह्निः, तस्य स्वोदरे-स्वमनसि शमीवृक्ष इव रक्षक इत्य्र्थ्ः॥ 6. पूर्वजाः । / 7. कारणम् । / 8. सेव्यमानं पाता. / / 9. प्रथमं0 खंता.1-2, ता. / / 10. करिष्येऽथ पाता. / / 11. प्र्तिकार्म्॥12. अग्रेसरः । / 13. पूर्वस्नेह एव वृक्षस्तस्य च्छेदने ॥ 14, 'अररे' इति क्षुद्रसम्बोधनेऽव्ययम् ॥ 15. ससैन्य उद्धर0 मु.; दृढस्कन्धः । / 16. अथ ता.॥17. गण्डशैलै: गण्डशैले: मिथ: प्रहृत्य कृतं युद्धम् ; गण्डशैला: पर्वतीयशिलाखण्डाः ॥ 18. तिलशो0 ता.॥19. अग्निना भृष्टा ये पर्पटा:(पापड) तद्वत् :भ्रष्टपर्पट0 मु.॥20. तुणमय: पुमान ,भाषायां चाडियो' इति, तद्वत् ॥ 21.सकरुणः । / 22. वान्र्राज्ः॥23.धीर्ः ख्ण्ता.1॥ 24. एष प्राणिवधः । / 25. श्रावकश्चाऽपि ला. ॥ 26. यद्यच्छत्रं पाता. / / 27. प्रतिजिघानोग्रैर्वह्निः मो. / / 28. गारुडारिस्पैः । / 29. अव्याकुलः स तं रावणं हस्तकोटरे-कक्षायां निक्षिप्य । / 30.विजेतुमिच्छति मयि ॥ Page #151 -------------------------------------------------------------------------- ________________ 134 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व एवमुक्त्वा निजे राज्ये सुग्रीवं न्यस्य त्त्क्स्स्न्नात्। स्वयं गगनचन्द्रर्षिपादमूलेऽग्रही व्र्त्म्॥226॥ विविधाभिग्रहतपस्तत्पर: प्रतिमाधरः । ध्यानवान् निर्ममो वाली मुनिर्व्य्ह्र्ताऽव्नौ॥227॥ वालिभट्टारकस्याऽथोत्पेदिरे लब्धय: क्रमात् । सम्पद: पादपस्येव पुष्प-पत्र-फलादयः । / 228 / / अष्टापदाद्रौ गत्वा च कायोत्सर्गमदत्त स्ः। लम्बमानभुजो बद्धदोलादण्ड इव द्रुम्ः॥229॥ कायोत्सर्ग समुत्सृज्य मासान्ते पारणं व्य्धात्। उत्सर्गपारणान्येवं भूयो भूयश्चकार स्ः॥230॥ पाइतश्च दशकण्ठाय सुग्रीव: श्रीप्रभां ददौ । संशुष्यत्प्राक्तनस्नेहतरो: सारणिसन्निभाम् । / 231 / / यौवराज्ये तु सुग्रीवो वालिपुत्रं महौजसम् । चन्द्ररश्म्युज्ज्वलयशाश्चन्द्ररश्मिं nyviivisht॥232|| सुग्रीवप्रतिपन्नाज्ञ: श्रीप्रभां ttshodraam। उपयम्य गृहीत्वा च ययौ लङ्कां दशाननः । / 233 ॥ विद्याधरनरेन्द्राणामन्येषामपि कन्यका: / उपयेमे रूपवतीर्बलादपि हिरावणः ॥ 234 ॥ नित्यालोकपुरे नित्यालोकविद्याधरेशितुः । कन्यारत्नावली नाम्नाऽन्यदोद्वोढुं चचाल स्ः॥235॥ अष्टापदातरुपरि गच्छतस्तस्य पुष्पकम् । विमानं स्खलितं सद्यो वप्रो बलमिव द्विषाम् । / 236 / / न्यग्नागरं महापोतमिव बद्धमिव द्विप्म्। विमानं रुद्धगतिकं प्रेक्ष्याऽकुप्य dshaannH॥237॥ को मद्विमानस्खलनाद् विविक्षति यमाननम् ? / एवं वदन् समुत्तीर्य सोऽद्रिमूर्धानमैक्षत ॥ 238 / / अधस्तात् स विमानस्य ददर्श प्रतिमास्थितम् । वालिनं तस्य शैलस्य नवं शृङ्गमिवोत्थितम् । / 239 / / ऊचे चरावण: क्रुद्धो विरुद्धोऽद्याऽपि मय्यसि । व्रतं वहसि दम्भेन जगदेतद् दिदम्भिषुः ॥ 240 / / कयाऽपि माययाऽग्रेऽपि मां वाहीक इवाऽवहः । प्राव्राजी: शैङ्कमानोऽस्मत्कृतप्रतिकृतं खलु ॥ 241 ॥ नन्वद्याऽपि स एवाऽस्मि त एव मम बाहव: / कृतप्रतिकृतं तत् ते प्राप्तकालं करोम्यहम् । / 242 ॥ सचन्द्रहासं मामूढ्वा य्थाऽभ्राम्य्स्त्व्म्ब्धिस्सु। तथा त्वां सादिमुत्पाट्य क्षेप्स्यामि ल्व्न्नार्न्न्वे॥243॥ एवमुक्त्वा विदार्य क्स्स्माम्स्स्त्ताप्द्गिरेस्त्ले। प्रविवेश दशग्रीवश्च्युतो दिव इवाऽशनिः । / 244 ॥ विद्यासहस्रं स्मृत्वा च युगपद् दशकन्धरः । धेरइ दुर्धरमुद्दधे तं दोर्बलमदोद्धरः ॥ 245 / / तडत्तडितिनिर्घोषवित्रस्तव्यन्तरामरम् । झ्ल्ज्झ्लितिलोलाब्धिपूर्य्मान्न्र्सात्ल्म्॥246॥ खंडत्खडितिबिभ्रश्यद्ग्रावक्षुण्णवनद्विपम् । केडत्कडितिनिर्भग्ननितम्बोपवनद्रुमम् ॥ 247 / / गिरिं तेनोद्धृतं ज्ञात्वाऽवधिना स म्हामुनिः। अनेकलब्धिनद्यब्धिरिति दध्यौ vishuddhdhiiH॥248||tribhirvishesskm|| A:! कथं मयि मात्सर्यादयमद्याऽपि दुर्मतिः । अनेकप्राणिसंहारमकाण्डे तनुतेतराम् ? ॥ 249 / / भरतेश्वरचैत्यं च भ्रंशयित्वैष स्म्प्र्ति। यतते तीर्थमुच्छेत्तुं भरतक्षेत्रभूषणम् ॥ 250 ॥ अहं चत्यक्तसङ्गोऽस्मि स्वशरीरेऽपि नि:स्पृहः । राग-द्वेषविनिर्मुक्तो निमग्न: साम्यवारिणि ॥ 251 / / तथाऽपि चैत्यत्राणाय प्राणिनां रक्षणाय c। राग-द्वेषौ विनैवैनं शिक्षयामि म्नाघ्म्॥252॥ एवं विमृश्य भगवान् पादाङ्गुष्ठेन लील्या। अष्टापदाद्रेर्मूर्धानं वाली किन्य्चिद्पीद्द्य्त्॥253॥ मध्याह्नदेहेच्छायावत् प्योबाह्य्स्थ्कूर्म्व्त्। अभितः सङ्कुचद्गात्रो दशास्यस्तत्क्षणादभूत् ॥ 254 ॥ अतिभङ्गुरदोर्दण्डो मुखेन रुधिरं वमन् । अरावीद् रावयन्नुर्वी रावणस्तेन सोऽभ्व्त्॥255॥ तस्य चाऽऽरटनं दीनं श्रुत्वा वाली कृपाप्र्ः। तं मुमोचाऽऽशु तत्कर्म शिक्षामात्राय न क्रुधा॥256॥ निःसृत्य दशकण्ठोऽथ नि:प्र्तापोऽनुताप्वान्। उपेत्य वालिनं नत्वा व्याझारेत्युद्न्य्ज्लिः॥257॥ 1. 0विविधाभिग्रहस्तप0 मु.॥2. वालिमुनि00 रसंपा. / / 3. 0आहरता0 मु.॥ 4. 'हींचको' / / 5. कायोत्सर्ग-पारणानि । / 6. 'नीक' ॥ 7. सुग्रीवेण प्रतिपन्ना आज्ञा यस्य सः । / 8. नाम्ना तदो0 मु.॥ 9. 'नांगरेल वहाण' ॥ 10. प्र्वेस्स्त्तुमिच्छ्ति॥11. वञ्चयितुमिच्छुः ॥ 12. भारवाहकः । / 13. शङ्कमानोऽस्मत्कृते हे. मो.; अस्माकं कृतस्य प्रतिक्रियाम् ॥ 14. मां बद्ध्वा हे. मो. ॥ 15. पर्वतम् ॥ 16. तडत्तडितिनि?षं vi0 मु.॥17. झलत् झलत् इति शब्दं कुर्वाणेन लोलेन अब्धिना पूर्यमाणं रसातलं येन तम् । / 18.खडत् खडत् इति शब्देन पतद्भिः अश्मभिः क्षुण्णा वनगजा यस्मिन् तम् । / 19. कडत् कडत् इति शब्दं कुर्वन्तो निर्मग्ना नितम्बोपवनानां द्रुमा यस्य तम् । / 20. भञ्जयित्वैष ता. / / 21. समताजले । / 22. मध्याह्नदेहच्छायेव ता. ॥ 23. अनुताप: पश्चात्तापस्तद्वान् ॥ 24. 257 तमश्लोकादनन्तरं हे.सङ्घकप्रतौ श्लोकोऽयमधिको दृश्यते "स्वशक्तिं ये न जानन्ति ये चाऽन्यायं प्रकुर्वते । जीयन्ते ये च लोभेन, तेषामस्मि धुरन्धरः । / " Page #152 -------------------------------------------------------------------------- ________________ 135 द्वितीय: सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । भूयो भूयोऽपराधानां कर्ताऽहं त्वयि 'निस्त्रपः । उत्कृपस्त्वं च सोढाऽसि महात्मन्! shktimaanpi॥258|| मन्ये मयि कृपां कुर्वन्नुर्वी प्रागत्यज: प्रभो! / न त्वसामर्थ्यतस्तत्तु नाऽज्ञासिषमहं पुरा ॥ 259 ॥ अज्ञानान्नाथ! तेनेयं स्वशक्तिस्तोलिता म्या। अद्रिपर्यसने यत्नं कलभेनेव कुर्व्ता॥260॥ ज्ञातमन्तरमद्येदं भवतश्चाऽऽत्मनोऽपि c। शैल-वल्मीकयोर्यादृग् यादृग्गेरुड-भासयोः । / 261 / / दत्ता: प्राणास्त्वया स्वामिन्! भृत्यकोटिंगतस्य मे। अपकारिणि यस्येयं मतिस्तस्मै नमोऽस्तु ते॥262॥ दृढभक्त्येति भाषित्वा क्षमयित्वा च्वालिन्म्। त्रिश्च प्रदक्षिणीकृत्य नमश्चक्रे दशाननः । / 263 / / तादृङ्माहात्म्यमुदिता: साधु साध्विति भाषिणः । उपरिष्टाद्वालिमुनेः पुष्पवृष्टिं व्यधुः सुराः॥264॥ प्रणम्य वालिनं भूय्स्त्च्छैल्मुकुत्तोप्मे। जगाम रावणश्चैत्ये bhrteshvrnirmite||265|| चन्द्रहासादिशस्त्राणि मुक्त्वा सान्त:पुर: स्वयम् । अर्हतामृषभादीनां पूजां सोऽष्टविधां व्य्धात्॥266॥ समाकृष्य स्नसां तन्त्री प्रमृज्य च दशाननः । महासाहसिको भक्त्या भुज्वीन्न्म्वाद्य्त्॥267॥ (पवीणयति ग्रामरागरम्यं दशानने । गायत्यन्त:पुरे चाऽस्य सप्तस्वरमनोरमम् ॥ 268 ॥ चैत्यवन्दनयात्रायै धरण: पन्नगेश्वरः । तत्राऽऽययावर्हतश्च पूजापूर्व्म्व्न्द्त्॥269॥युग्म्म्॥ अर्हद्गुणमयैर्गीतै: क्र्न्न्-ध्रुव्कादिभिः। गायन्तं वीणया प्रेक्ष्य रावणं ध्र्न्नोऽब्र्वीत्॥270॥ अर्हद्गुणस्तुतिमयं साधुगीतमिदं न्नु। निजभावानुरूपं ते तेन तुष्टोऽस्मिरावण! ॥ 271 / / अर्हद्गुणस्तुतेर्मुख्यं फलं मोक्षस्तथाऽप्यहम् । अंजीर्णवासनस्तुभ्यं किं यच्छामि वृणीष्व भोः! ॥ 272 / / रावणोऽप्यभ्यधादेवं देव्देव्गुन्न्स्त्वैः। युक्तं तुष्टोऽसि नागेन्द्र! स्वामिभक्तिर्हि सा त्व्॥273॥ यथा तव ददानस्य स्वामिभक्ति: प्र्कृस्स्य्ते। तथा ममाऽऽददानस्य सा काम्म्प्कृस्स्य्ते॥274॥ भूयोऽप्युवाच नागेन्द्रः साधु मानद! रावण! / विशेषतोऽस्मि तुष्टस्ते निराकान्ग्क्स्स्त्याऽन्या॥275॥ उक्त्वेत्यमोघविजयां शक्तिं रूप्विकारिन्नीम्। सोऽदाद् विद्यांरावणाय जैगाम च निजाश्रयम् । / 276 / / तीर्थनाथान्नमस्कृत्य नित्यालोकपुरेऽगमत् । व्यूह्य रत्नावली लङ्कामाजगाम दशाननः ॥ 377 ॥ वालिनोऽपि तदोत्पेदे केव्ल्ज्ञ्यान्मुज्ज्व्ल्म्। केवलज्ञानमहिमा विदधे च सुरासुरैः॥278॥ क्रमेण कर्मणां सोऽथ भवोपग्राहिणां क्स्स्यात्। सिद्धानन्तचतुष्कोऽगात् पदं त्द्पुन्र्भ्व्म्॥279॥ इतश्च वैताढ्यगिरौ पुरे ज्योति:पुराभिधे। बभूव नाम्ना ज्वलनशिखो विद्याधरेश्वरः ॥ 280 / / तस्याऽभूच्छ्रीमती देवी श्रीमती रूप्स्म्प्दा। तस्यां च दुहिता जज्ञे तारा तौरविलोचना ॥ 281 / / तामेकदा तु चक्राकविद्याधरनृपात्मजः । ददर्शसाहसगति: स्मरात: सहसाऽप्यभूत् । / 282 / / ज्वलनं याचयाञ्चक्रे तांसाहसगतिर्नरैः । वानरेन्द्रश्च सुग्रीवो रत्ने हि बहवोऽर्थिनः ॥ 283 / / द्वावप्येतावभिजातौ रूपवन्तौ म्हौज्सौ। तत् कस्मै दीयतां कन्येत्यपृच्छज्ज्ञानिनं पिता॥284॥ अल्पायु: साहसगतिर्दीर्घायुश्च कपीश्वरः । इति नैमित्तिकेनोक्ते सुग्रीवाय ददौ स~ ताम् । / 285 / / अभिलाषविप्रलम्भात् साहसोऽपि दिने दिने। अङ्गारचुम्बित इवेंन प्राप क्वाऽपि निर्वृतिम् ॥ 286 / / तारायां रममाणस्य सुग्रीवस्य बभूवतुः । द्वावङ्गद-जयानन्दावङ्गजौ दिग्ग्जोर्जितौ॥287॥ स्चाऽपिसाह्स्ग्तिस्तारायाम्नुराग्वान्। मन्मथोन्मथ्यमानात्मा चिन्त्यामासिवानिद्म्॥288॥ चुम्बिष्यामि कदा तस्या मृगशावकचक्षुषः । पक्वबिम्बाधरदलच्छदनं वदनाम्बुजम् ? ॥ 289 / / 1. निर्ल्ज्ज्ः॥2. अधिकदयावान् । / 3. पर्वतनाशने । / 4. मद्यैवं पाता.॥5. गरुड-नागयो: ला. कां.; गरुड-काकयो: मो. ता.; भास: गृध्र्प्क्स्सी॥ 6. दृढा भक्तीति खंता.1-2, पाता. हे.कां.छा. ता. पा. ला.॥7. स्नसातन्त्री खंता.1-2, पाता.ला.॥ 8. वीणां वादयति सति । / 9. करणं ध्रुवक: (ध्रुवका वा) सङ्गीतशास्त्रस्य प्रसिद्धौ क्रिया-गानप्रकारविशेषौ ॥ 10. नक्षीणा वासना यस्य सः । / 11. ग्रहीतृत्वत्रपाजुषे ता. हे. ख्ण्ता.1-2॥12. चतुर्विंशतिमप्यथ । नगरी जग्मतुः स्वां स्वां, नागराज-दशाननौ ॥ख्ण्ता.1-2॥ 13. 277तमश्लोकादनन्तरं हे.प्रतावधिकः श्लोको yathA"pariNayitvA स कन्या-चतुर्विंशतिमप्यथ । नगरी जग्मतुः स्वां स्वां नागराज-दशाननौ । " 14.नाम-गोत्र-वेदनीया-'ऽयुषाम् । / 15. दीर्घ्लोच्ना॥ 16. अभिजातौ द्वावपीमौ मु.॥ 17. दीयते कन्या पप्रच्छ मु. खंता.1-2, पाता. ला. ॥ 18. सुताम् पाता. ॥ 19. अभिलाषविरहात् । / 20. अङ्गारेण दग्धः । Page #153 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व कदा स्प्रक्ष्याम्यहं तस्याः कुचकुम्भौ स्व्पान्निना?| कदाचतौ करिष्यामि गाढालिङ्गनवामनौ? ॥ 290 ॥ बलेनाऽपि च्छलेनाऽपि तां हर्ताऽस्मीति चिन्त्य्न्। सस्मार शेमुषी विद्यां रूपस्य परिवर्तिनीम् । / 29 / / गत्वा च क्षुद्रहिमवगिरौ स्थित्वा गुहान्त्रे। तां साधयितुमारेभेचक्राङ्कनृपनन्दनः ॥ 292 / / पाइतश्च पुर्या लङ्काया दिग्यात्रायै दशाननः । विकर्तन: पूर्वशैलतटादिव विनिर्य्यौ॥293॥ विद्याधरनरेन्द्रांश्च द्वीपान्तरनिवासिनः । वशीकृत्य स पाताललङ्कां नाम पुरीं य्यौ॥294॥ तत्र चन्द्रणखाभळ ख्रेन्नाऽख्र्भास्सिन्ना। प्राभृतैर्भूतकेनेव निभृतं सोऽभ्य्पूज्य्त्॥295॥ रावणेन सहाऽचालीत्खर इन्द्रं जिगीस्स्ता। विद्याधराणां सहस्रैश्चतुर्दशभिरावृतः । / 296 / / तत्र सुग्रीवराजोऽपि रक्षोराजस्य dossmtH। अन्वचालीत ससैन्योऽपिवायोरिव विभाव्स्ः॥297॥ अनेकपृतनाच्छन्नरोदसीको दशाननः । पयोराशिरिवोद्भ्रान्त: प्रययावस्खलद्गतिः । / 298 / / कूज्ञ्म्राल्मालाभिराब्द्ध्र्स्नामिव्। पुलिनोळ विपुलया नितम्बेनेव शोभिताम् ॥ 299 / / अलकानिव बिभ्राणां तरङ्गैरतिभङ्गुरैः । कटाक्षानिव मुञ्चन्ती शेफरोद्वर्तनैर्मुहुः ॥ 300 ॥ कामिनीमिव चतुरां रेवां नाम त्र्न्ग्गिन्नीम्। विन्ध्यशैलादुत्तरन्तीं ददर्शाऽथ दशाननः ॥301॥tribhirvishesskm|| रोधेस्युवासरेवाया: ससैन्यो dshkndhrH। सिन्धुरग्रामणी!थसमावृत इवोद्ध्र्ः॥302॥ सोऽथ तस्यां कृतस्नानो वसानो धौत्वास्सी। अर्हद्विम्बं रत्नमयं न्यस्य पट्टे म्न्नीम्ये॥303॥ रेवाम्भोभि: स्नपयित्वा त्द्म्भोजैर्विकासिभिः। समारेभे पूज्यितुण्स्माधिसुदृद्धास्न्ः॥304॥युग्म्म्॥ ततश्च पूजाव्यग्रस्य दशग्रीवस्य तस्थुषः । अकस्मादब्धिवेलेव महापूर: स्माय्यौ॥305॥ उन्मूलयन्मूलतोऽपि गुल्मानिव म्हीरुहान्। तटीनामुन्नतानामप्युपरि प्रासरत् प्य्ः॥306॥ आस्फोत्त्य्ण्स्तैत्तीघातैस्त्रीस्त्त्त्निय्न्त्रिता:| विष्वक्छुक्तिपुटानीवाऽभ्रंलिहा वीचिप्न्ग्क्त्य्ः॥307॥ रोधोगर्तान् महतोऽपि पातालकुहरोपमान् । स पूर: पूरयामास भक्ष्यं कुक्स्सिम्भ्रीनिव्॥308॥[tribhirvishesskm] समन्तादन्तरीपाणि स्थंगयामास सा न्दी। ज्योतिश्चक्रविमानानि चन्द्रज्योत्स्नेव पार्व्न्नी॥309॥ मत्स्यानुच्छालयामास प्रोच्छलद्भिर्महोर्मिभिः । पूरो महावात इव वेगावर्त?पल्लवान् ॥ 310 ॥ तत्फेनिलं सार्वकरं पूरवारि र्याग्त्म्। अर्हत्पूजामपानैषीद् दशकण्ठस्य कुर्व्त्ः॥311॥ तेन पूजापहारेण शिरश्छेदाधिकेन स्ः। जातकोपो दशग्रीव: साक्स्सेप्मिद्म्भ्य्धात्॥312॥ अरेरे! केन वारीदं durvaarmtivegtH| arhtpuujaantraayaayaa'mucytaa'kaarnnaarinnaa||313|| परस्तादस्ति किं कोऽपि मिथ्यादृस्स्त्तिर्न्राधिप्:?| किं वा विद्याधर:? कश्चिदसुरो वा सुरोऽथवा ? ॥ 314 ॥ अथ विद्याधर: कश्चिदाचख्यौ dshmaulye। इत: पुरस्तादस्त्युच्चैर्देव! माहिष्मती पुरी॥315॥ तस्यां नाम्ना सहस्रांशुः shsraaNshurivaa'prH| सहस्रशो नृपैः सेव्य: पार्थिवोऽस्ति म्हाभुज्ः॥316॥ सेतुबन्धेनरेवायां वारिबन्धं व्य्धाद्सौ। जलक्रीडोत्सवकृते किमसाध्यं महौजसाम् ? ॥ 317 / / समं राज्ञीसहस्रेण सहस्रांशुरसावित: / वंशाभिर्वरदन्तीव सुखं क्रीडति वारिभिः॥318॥ आत्मरक्षा लक्षसङ्ख्या द्वयोरपि हि तीरयोः । संवर्मितो उदस्त्राश्च तिष्ठन्त्यस्य हरेरिव । / 319 ॥ अदृष्टपूर्वोऽवष्टम्भ: कोऽप्यस्याऽप्रतिमौजसः । शोभामात्रं यथा तेऽपि यदि वा कर्मसाक्षिणः ॥ 320 ॥ क्षुभितं जलदेवीभिर्यादोभिश्च पलायितम् । जलक्रीडाकराघातैरूर्जितैस्तस्य dossmt:॥321॥ 1. निजैः करैः ता.॥2. सूर्यः । / 3. मृदुभाषिणा । / 4.भृत्येन ॥ 5. इन्द्रजिगीषया खंता.1-2, पाता. मु.॥6. तत: मु.॥7. अग्निः । / 8. पृतना-सेना, रोदसी-आकाश-पृथिव्यौ ॥ 9. क्षुब्धः । / 10. कूजन्मराली0 ला.; कूजन्तो ये मराला:-हंसास्तेषां मालास्ताभिः परिहितमेखलाम् । / 11. मत्स्यभ्रमणैः । / 12. तीरे॥ 13. ग्ज्ञाय्क्ः॥ 14. समुद्रोभिरिव । / 15. तृणगुच्छान् , वृक्षान् ॥ 16. 0 तटाघातै0 मु. कां. खंता.1-2, पाता. ला. / / 17. नाव्ः॥ 18. शुक्तिः - 'छीप्'॥ 19.भक्ष्यैः खंता.1-2, ला. ता. ॥20.द्वीपान् । / 21. छादयामास । / 22. मत्स्यानुच्छादया0 मु.॥ 23. वेगवान् द्रुमपल्लवान् मु.॥ 24. वृक्षपत्राणि । / 25. ततोऽतिफेनिलं सावकरं वारि रयागतम् ला. / / 26. सपङ्कम् । / 27. अकारणशत्रुणा । / 28.पुरस्तादस्ति खंता.1, ला. मो. ता. / / 29. नराधम: ला. रसंपा. ॥ 30. परस्तादस्त्यु0 हे. ला. ॥ 31. हस्तिनीभिः । / 32. कवचधारिणः ऊर्ध्वशस्त्राश्च । / 33. शक्रस्य ॥ 34. मानः । / Page #154 -------------------------------------------------------------------------- ________________ 137 द्वितीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । इदमत्यन्तरुद्धत्वात् स्त्रीसहस्रयुतेन c। तेन 'पर्यस्यमाणत्वात् काममुल्लठितं प्य्ः॥322॥ रोधसी प्लावयित्वोभे वेगाद्वारीदमुद्धतम् । इह तेप्लावयामास देवपूजां दशाननः । / 323 ॥ पश्यैतानि च तत्स्त्रीणां निर्माल्यानि दशानन! / रेवातीरे तरन्त्युच्चैस्तदभिज्ञानमादिमम् ॥ 324 / / तदङ्गनाजनस्याऽङ्गरागैर्मृगमदादिजैः । इदमत्याविलं वारि दुर्वारं वीरवारण! ॥ 325 / / इति तद्विरमाकर्ण्य प्राप्याऽऽह्तिमिवाऽन्ल्:| उद्दिदीपेऽधिकं चैवमुवाच चदशाननः ॥ 326 / / अरे मुमूर्षुणा तेन वारिभि: स्वाङ्गदूषितैः । दूषिता देवपूजेयं देवदूष्यमिवाऽञ्जनैः ॥ 327 / / तद्यात राक्षसभटास्तं पापं भटमानिनम् । बद्ध्वा समानयत भो! मत्स्यमानायिका इव्॥328॥ उच्चस्तेनैवमादिष्टा अनुरेवं द्धाविरे। लक्षशो राक्षसभटा रेवोर्मय इवोद्भ्त्ताः॥329॥ तीरस्थितैः सहस्रांशुसैनिकै: सह ते रणम् । गजा वनान्तरगजैरिव ckrurnishaacraaH||330|| विद्याभिर्मोहयन्तस्ते भूमिष्ठांस्तान् नभ:स्थिताः । उपदुद्रुवुरम्भोदा: शरभान् क्र्कैरिव्॥331॥ स्वानुपद्रयमाणांस्तु प्रेक्ष्य क्रोध्धुताध्र्ः|cltptaakhstenaa''shvaasyn प्रेयसीनिजाः ॥ 332 ॥ ऐरावण: सुरसिन्धोरिवरेवात उच्चकैः । निर्जगाम सहस्रांशुरधिज्यं च्ध्नुर्व्य्धात्॥333॥(युग्म्म्) बाणैर्विद्रावयामास रक्षोवीरान् न्भ्:स्थितान्। shsraaNshurmhaabaahustuuNlpuulaanivaa'nilH||334|| व्यावृत्तांस्तान् रणात् प्रेक्ष्य सङ्घद्धोरावणः स्वयम् । उपतस्थेसहस्रांशुमभि वर्षञ्छिलीमुखान् ॥ 335 / / द्वावप्यमर्षणौ द्वावप्यूर्जितौ द्वावपि स्थिरौ। विविधैरायुधैर्युद्धं विदधाते चिराय तौ॥336॥ दोर्वीर्येणाऽविजय्यं तं ज्ञात्वा जग्राह रावणः । विद्यया मोहयित्वेभमिव माहिस्स्म्तीप्तिम्॥337॥ तं प्रशंसन् महावीर्यं जित्वाऽपि जित्मान्य्थ्। अनुत्सिक्तो दशग्रीवः स्कन्धावारेऽनयत् स्व्य्म्॥338॥ पसभायां यावदासीनस्तस्थौ हृष्टो दशाननः । चारणश्रमणस्तावच्छतबाहुः समाययौ ॥ 339 ॥ सिंहासनात् समुत्थाय त्यक्त्वा च म्न्निपादुके। अभ्युत्तस्थौ दशास्यस्तं पयोदमिव बर्हिणः ॥ 340 / / पपात पादयोस्तस्य प्न्य्चान्ग्ग्स्पृस्स्त्त्भूत्ल्ः। रावणो mnymaanstmrhdgnndhropmm||341|| Asane cA''sa~yAmAsa तं मुनि स्व्य्म्र्पिते। प्रणम्य च दशग्रीवः स्वयमुर्त्यामुपाविशत् । / 342 ॥ विश्वास इव मूर्तिस्थो विश्वाश्वासनबान्धवः । धर्मलाभाशिषं तस्मै सोऽदात् कल्याणमातरम् । / 343 / / बद्ध्वाऽञ्जलिं रावणेन समागमनकारणम् । मुनिष्ठः परिपृष्टोऽभाषिष्टाऽदुष्टया गिरा॥344॥ शतबाहुरहं नाम्ना माहिष्मत्यां नृपोऽभवम् । भववासादितो भीत: शार्दूल: पाव्कादिव्॥345॥ सहस्रकिरणे राज्यमारोप्य निजनन्दने । मोक्षाध्वस्यन्दनप्रायमहं vrtmshishriym॥346|| इत्योक्ते दशग्रीवो न्म्द्ग्रीवोऽब्र्वीदिति। किमसौ पूज्यपादानामङ्गजन्मा महाभुजः ? ॥ 347॥ आमित्युक्ते मुनीन्द्रेण निजगाद दशाननः । दिर्जयप्रक्रमेणाऽहमिहाऽऽगच्छं न्दीत्त्ते॥348॥ दत्तावासस्तटेऽमुष्मिञ्जिना! विकचाम्बुजैः । अर्चित्वा याव्देकाग्र्मान्स्स्त्न्म्योऽभ्व्म्॥349॥ अमुना तावदुन्मुक्तैर्निजस्नानमलीमसैः । वारिभि: प्लाविता पूजा तेनाऽकार्षमिदं क्रुधा॥350॥(युग्म्म्) अज्ञानादमुनाऽप्येतत् कृतं मन्ये म्हात्म्ना। त्वत्सूनुरेष किं कुर्यादर्हदाशातनां क्वचित् ? ॥ 351 ॥ एवमुक्त्वा सहस्रांशुं tatrI''naiSId दशाननः । लज्जानम्रानन: सोऽपि ननाम पितरं मुनिम्॥352॥ रावणस्तं बभाणैवं भ्राता मे त्वमत: परम् । तवेव यन्ममाऽप्येषशतबाहमुनिः पिता॥353।|| गच्छ शाधि निजं राज्यं गृहाणाऽन्यामपि क्षितिम् । अस्माकं हि त्रयाणां त्वं चतुर्थोऽस्यंशभाक् shriyH॥354॥ एवमुक्तश्च मुक्तश्च सहस्रांशुरदोऽवदत् । न हि राज्येन मे कृत्यं वपुषा वाऽप्यत: प्र्म्॥355॥ 1. प्रिक्स्सिप्य्मान्न्त्वात्॥2. शीघ्रतयाऽवहत् । / 3. चिह्नम् । / 4. अतिपङ्किलम् ॥ 5. धीव्राः॥6.अस्स्त्ताप्दान्॥7. 0श्वासयत् इति पाठः पाता. विना सर्वत्र मुद्रिते च । / 8. गङ्गायाः । / 9. न कुत्राऽपि प्रतौ मुद्रिते वा । / 10. 0स्तृण0 मु. ॥ 11. बाणान् । / 12. क्रुद्धौ । / 13. तेजस्विनी । / 14. विजेतुमशक्यम् ॥ 15. जित्वाऽप्यजित0 ता.; आत्मानं जितं मन्यते इति॥16. ग्र्व्र्हित्ः॥17. मयूरः । / 18. चाऽऽसयाञ्चक्रे खंता.1-2, हे. मो. ता. ॥ 19. विश्वमाश्वासयतीति विश्वाश्वासनः, स चाऽसौ बान्धवश्चेति विग्रहः । / 20. मुनिषु प्रष्ठः श्रेष्ठः । / 21. मोक्षमार्गरथप्रायम् ॥ 22. पुत्रः । / 23. omi0 मु. / / 24. दिग्जयाय क्रमेणा0 कां. मु.खंता.1-2, पाता. ला. ॥ 25. नत्वा0 खंता.1-2, पाता. ला. मु.॥26. तवेवाऽयं ममा0 मु. / / 27. भागी॥ Page #155 -------------------------------------------------------------------------- ________________ 138 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व पित्राऽऽश्रितं श्रयिष्यामि व्रतं संसारनाशनम् । अयं हि पन्था: साधूनां निर्वान्न्मुप्तिस्स्त्थ्ते॥356॥ इत्युदीर्य दशास्याय समर्प्य तनयं निज्म्। व्रतं चरमदेहः स पितृपादान्तिकेऽग्र्हीत्॥357॥ अनरण्यनरेन्द्राय वाचिकेन तदैवस: / स्वयमात्तां परिव्रज्यां कथयामास सौहृदात्॥358॥ सोऽप्ययोध्याधिपो दध्यौ प्रियमित्रेण तेन मे। सङ्केत एवमभवदादेयं युगपद् व्रतम् ॥ 359 / / स्वप्रतिज्ञामिति स्मृत्वा राज्यं दशरथाय स्ः। दत्त्वा स्वसूनवे सत्यधनो व्र्त्मुपाद्दे॥360॥ शतबाह-सहस्रांशू वन्दित्वर्षी दशाननः । सहस्रांशोः सुतं राज्ये न्यस्य चाऽचलदम्बरे । / 361 / / पातदा चनारदमुनिर्यष्टिघातादिजर्जरः । अन्याय इति पूत्कुर्वन्नेत्याऽऽभाषिष्ट राव्न्न्म्॥362॥ राजन्! राजपुरेऽमुष्मिन् मरुत्तो नाम भूप्तिः। मिथ्यादृगस्ति कुर्वाणः क्र्तुण्दुर्द्विज्वासित्ः॥363॥ यज्ञे वधाय चाऽऽनीतान सौनिकैरिव तदिद्वजैः । पशूनारटतोऽपश्यं paashbddhaannaagsH||364|| ततो व्योम्नोऽवतीयोऽहंमरुत्तं ब्राह्म्न्नाव्त्म्। अहो! किमिदमारब्धमित्यपृच्छं कृपाप्र्ः॥365॥ अथोवाच मरुत्तोऽपि यज्ञोऽयं ब्राह्म्न्नोदित्ः। अन्तर्वेदीह होतव्याः पशवो देव्तृप्त्ये॥366॥ अयं खल महाधर्म: कीर्तित: स्व्र्घेत्वे। यक्ष्यामि पशुभिर्यज्ञं तदेभिरहमद्य भोः!॥367॥ ततस्तस्याऽहमित्याख्यं व्पुर्वेदीरुदीरिता। A~tmA येष्टा तपो वह्निर्ज्ञानं सर्पिः प्रकीर्तितम् ॥ 368 / / कर्माणि समिध: क्रोधादयस्तु पशवो म्ता:| सत्यं यूप: सर्वप्राणिरक्षणं दक्षिणा पुन्ः॥369॥ त्रिरत्नी तु त्रिवेदीयमिति वेदोदितः क्र्तुः। कृतो योगविशेषेण मुक्तेर्भवति साधनम् । / 370 ॥ क्रव्यादतुल्या ये कुर्युर्यज्ञं छाग्व्धादिना। ते मृत्वा नरके घोरे तिष्ठेयुर्दु:खिनश्चिरम् ॥ 371 ॥ उत्पन्नोऽस्युत्तमे वंशे बुद्धिमानृद्धिमान्सि। राजन्! व्याधोचितादस्मानिवर्तस्व त्द्न्स्ः॥372॥ यदि प्राणिवधेनाऽपि स्वर्गो जायेत देहिनाम् । तच्छून्यो जीवलोकोऽयमल्पैरेव दिनैर्भ्वेत्॥373॥ इदं मम वच: श्रुत्वा यज्ञाग्नय इव द्विजा: / क्रुधा ज्वलन्त: प्रोत्त्स्थुर्द्न्न्द्द्-प्त्त्त्त्क्पान्न्य्ः॥374॥ ततस्तैस्ताड्यमानेन मया प्राप्तोऽसि nshytaa। न्दीपुराभिभूतेनाऽन्त्रीप्मिव्राव्न्न्!॥375॥ निरागसो वध्यमानांस्तत् तैर्नृपशुभिः पशून् । त्रायस्व त्रात एवाऽहं पुन्स्त्व्द्व्लोक्नात्॥376॥ ततो विमानार्दुत्तीर्णो dshaasystddidRkssyaa| आनर्चे भूभुजा तेन pA~dyasiMhAsanAdinA // 377 / / क्रुद्धो मरुत्तभूपालं जगादैवं दशाननः । अरे! किमेष क्रियते नरकाभिमुखैमख:? ॥ 378 ॥ धर्म: प्रोक्तो ह्यहिंसात: सर्व स्त्रिजगद्धितैः । पशुहिंसात्मकाद्यज्ञात् स कथं नाम जायताम् ? ॥ 379 / / लोकद्वयारिं तद् यज्ञं मा कार्षीश्चेत् krissysi। मगुप्ताविह ते वास: परत्र नरके पुन्ः॥380॥ विससर्ज मखं सद्यो म्रुत्त्नृप्तिस्त्त्ः। अलया हिरावणाज्ञा विश्वस्याऽपि भयङ्करा ॥ 381 / / अमी पशुवधात्मान: कुत: सञ्जज्ञिरेऽध्वरा:? / इति पृष्टो दशास्येन निजगादेति नार्द्ः॥382॥ पाअस्ति चेदिषु विख्याता नाम्ना शुक्तिमती पुरी|shuktimtyaakhyyaa नद्या नर्मसख्येव shobhitaa॥383॥ गतेष्वनेकभूपेषु सुव्रतान्मौनिसुव्रतेः |अभिच्न्द्रोऽभ्व्त् तस्यां राजा राज्यभृतां व्र्ः॥384॥ अभिचन्द्रस्य तनयो व्सुरित्य्भिधान्त्ः। अजायत महाबुद्धि: प्रसिद्धः स्त्य्वाक्त्या॥385॥ पार्श्वे क्षीरकदम्बकस्य गुरो: पर्वतकः सुत्ः। राजपुत्रो वसुश्चाऽहं चाऽपठाम त्रयोऽपि हि॥386॥ सुप्तेष्वस्मासु सदनोपरि paatthshrmaanishi| चारणश्रमणौ व्योम्नि योन्तावित्यूचतुर्मिथः ॥ 387 / / एषामेकतम: स्वर्गं गमिष्यत्यपरौपुनः । नरकं यास्यतस्तच्चाऽश्रौषीत् क्स्सीर्क्द्म्ब्क्ः॥388॥ तच्छ्रुत्वा चिन्तयामास खिन्न: क्षीरकदम्बकः । मय्यप्यध्यापके शिष्यौ यास्यतो नरकं हहा! ॥ 389 ॥ 1. दशरथस्य पिता । / 2. सन्देशेन ॥ 3. न्यस्याऽथाऽचल0 ता. ॥ 4. पूत्कुर्वनित्यभा0 मु.॥5. यज्ञम् ॥ 6. चाण्डालैः । / 7. निरपराधिनः । / 8. तल्लीनं च मनो वह्नि-निं सर्पिःप्रदीपितम् हे. ॥ 9. यज्ञकर्ता । / 10.घृतम् । / 11. क्षमा सत्यमहिंसा च दातव्या दक्षिणा पुनः हे.; यूप: सत्यमहिंसा च दातव्या0 ता.॥12. ज्ञान-दर्शन-चारित्राणि ॥13.क्र्व्यादा अपि खंता.1-2, ता. हे. मो.; राक्षसतुल्याः । / 14. तत्पापात् । / 15. द्वीपः ॥16.0दुत्तीर्य् मु.॥ 17. अर्घ्यम् । / 18. यज्ञः । / 19. मम कारागृहे । / 20. यज्ञाः । / 21. च दिक्षु मु.॥ 22. शक्तिमत्या मु.॥23. मुनिसुव्रतात् मु.; मुनिसुव्रतस्य पुत्रात् ॥ 24. Jain Educatio-महाबाहुः ता. ॥ 25. सत्यवादित्वेन ॥ 26. ग्च्छ्न्तौ। Page #156 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । एभ्य: को यास्यति स्वर्ग ? नरकं कौ च यास्यत:? / जिज्ञासुरित्युपाध्यायोऽस्मांस्त्रीन् युगपदाह्वयत् ॥ 390 ॥ समर्प्य गुरुरस्माकमेकैकं पिष्टकुक्कुटम् । उवाचाऽमी तत्र वध्या यत्र कोऽपि न pshyti॥391॥ वसु-पर्वतको तत्र गत्वा शून्यप्रदेशयोः । आत्मनीनां गतिमिव जघ्नतु: पिस्स्त्त्कुक्कुत्तौ॥392॥ दवीयसि प्रदेशे तु गत्वाऽहं नगरान भिः। स्थित्वा च विजने देशे दिश: प्रेक्स्स्येत्य्त्र्क्य्म्॥393॥ गुरुपादैरदस्तावदादिष्टं वत्स! यत् त्व्या। वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न pshyti॥394॥ असौ पश्यत्यहं पश्याम्यमी पश्यन्ति खेचरा: / लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि हि॥395॥ नाऽस्त्येव स्थानमपि तद् यत्र कोऽपि न pshyti। तात्पर्यं तद् गुरुगिरांन वध्यः खलु कुक्कुत्त्ः॥396॥ गुरुपादा: दयावन्त: सदा हिण्साप्रान्ग्मुखाः। अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ॥ 397 / / विमृश्यैवमहत्वैव कुक्कुटं चाऽहमागमम् । कुक्कुटाहनने हेतुं गुरोर्व्यज्ञपयं च त्म्॥398॥ स्वर्गं यास्यत्यसौ तावदिति निश्चित्य गौर्वात्। आलिङ्गितोऽहं गुरुभिः साधुसाध्वितिभाषिभिः ॥ 399 / / वसु-पर्वतको पश्चादागत्यैवं shshNstuH। निहतौ कुक्कुटौ तत्र यत्र कोऽपि न pshyti॥400॥ अपश्यतं युवामादावपश्यन् खेच्राद्य्ः। कथं हतौ कुक्कुटौ रे! पापावित्यशपद् गुरुः॥401॥ तत: खेदादुपाध्यायो दध्यौ विध्यातपाठधी: / मुधा मेऽध्यापनक्लेशो व्सु-प्र्व्त्योर्भूत्॥402॥ गुरूपदेशो हि यथापात्रं प्रिन्न्मेदिः। अभ्राम्भ: स्थानभेदेन मुक्ता-लवणतां व्रजेत् ॥ 403 / / प्रिय: पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माद् गृहवासेन किं मम? ॥ 404 / / निर्वेदादित्यपाध्याय: प्रव्रज्यामग्रहीत त्दा। त्त्प्द्ण्प्र्व्तोऽध्यास्त्व्याख्याक्स्स्न्न्विच्क्स्स्न्न्ः॥405॥ भूत्वा गुरोः प्रसादेन srvshaastrvishaardH| पुनरेव निजं स्थानमहं तु गतवांस्तदा ॥ 406 ॥ निपचन्द्रोऽभिचन्द्रोऽपिजग्राह समये व्र्त्म्। ततश्चाऽभूदु वसू राजा वासुदेवसम: shriyaa॥407। सत्यवादीति स प्राप प्रसिद्धिं पृथिवीत्ले। तां प्रसिद्धिमपि त्रातुंसत्यमेव जगाद स्ः॥408॥ अथैकदा मृगयुणा मृगाय मृग्याजुस्सा। चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्त्राऽस्ख्ल्त्॥409॥ इषुस्खलनहेतुं स ज्ञातुं तत्र ययौ त्त्ः। आकाशस्फटिकशिलामज्ञासीत् पाणिना spRshn॥410॥ सदध्याविति मन्येऽस्यां सङ्क्रान्त: परतश्चरन् । भूमिच्छायेव शीतांशावदर्शि हरिणो म्या॥411॥ पाणिस्पर्शं विना नेयं स्र्व्थाऽप्युप्ल्क्स्स्य्ते। अवश्यं तदसौ योग्या व्सोव्स्ण्म्तीप्तेः॥412॥ रहो व्यज्ञपयद् राज्ञे गत्वा तां मृगयु: शिलाम् । हृष्टो जग्राह राजाऽपि ददौ चास्मै महद्धनम् ॥ 413 ॥ स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नाऽऽत्मीया: क्स्य्चिन्नृपाः॥414॥ तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । styprbhaavaadaakaashsthitmitybudhjjnH||415|| सत्येन तुष्टा: सान्निध्यमस्य कुर्वन्ति देवता: / एवमूर्जस्विनी तस्य प्रसिद्धिआनशे दिश: ॥ 416 / / तया प्रसिद्ध्या राजानो भीतास्तस्य वशं ययुः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ 417 ॥ पतत्राऽन्यदाऽहमभ्यागामद्राक्षमथ prvtm। व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषीजुषाम् ॥ 418 ॥ अजैर्यष्टव्यमित्यत्र messairityupdeshkm| तमवोचमहं भ्रातर्धान्त्या किमिद्मुच्य्ते?॥419॥ त्रिवार्षिकाणि धान्यानिन हिजायन्त इत्य्जाः। व्याख्याता गुरुणाऽस्माकं व्यस्मार्षी: केन हेतुना?॥420॥ तत: पर्वतकोऽवादीदिदं तातेन नोदितम् । उदिता: किं त्वजा मेषास्तथैवोक्ता निर्घण्टुषु ॥ 421 / / अवोचमहमप्येवं shbdaanaamrthklpnaa| मुख्या गौणी च तत्रेह गौणी गुरुर्चीक्थेत्॥422॥ गुरुर्धर्मोपदेष्टैव श्रुतिधर्मात्मिकैव c। द्वयमप्यन्यथा कुर्वन् मित्र! मा पाप्म्र्ज्य्॥423॥ 1. दात खंता.1, पाता. ला. ॥ 2. आत्मने हिताम् । / 3. अतिदूरवर्तिनि ॥ 4. कुक्कुटः । / 5. यास्यत्ययं मु.॥6. विध्याता-शान्ता पाठस्य-अध्यापनस्य धीर्यस्य । / 7. व्याख्यायां विचक्षणः । / 8. व्याधेन । / 9. मृगयायुजा खंता.1-2; मृगयां कुर्वता ॥ 10. बाणः ॥ 11. अन्यतः ॥ 12. तस्मै मो. ॥ 13. च्छन्नस्वासन0 खंता.1; प्रच्छन्नं यथा स्यात् त्था॥14. तस्य पाता.॥15. वसुनृपस्य । / 16. म्ह्ती॥17. बुद्धिमताम् । / 18. कोशेषु । / 19. सिद्धहेममतेन 'अचकथत्' एव भवितुमर्हति, अन्यमताश्रयणेनाऽत्राऽन्यत्राऽपिच 'अचीकथत्' इति ॥20.0ध्र्मात्म्कैव् मु.॥ Page #157 -------------------------------------------------------------------------- ________________ 140 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व साक्षेपं पर्वतोऽजल्पदजान् मेषान् गुरुर्ज्गौ। गुरूपदेशशब्दार्थो लङ्घनाद्धर्ममर्जसि ? ॥ 424 ॥ मिथ्याभिमानवाचो हि न स्युदण्डभयानृणाम् । स्वपक्षस्थापने तेन जिह्वाच्छेद: पणोऽस्तु न्ः॥425॥ प्रमाणमुभयोरत्र सहाध्यायी व्सुनृप्ः। प्रत्यश्रौषमहं तच्च न क्षोभ: सत्यभाषिणाम् ॥ 426 ॥ रह: पर्वतमूचेऽम्बा गृह्क्र्म्र्ताऽप्य्ह्म्। अजास्त्रिवार्षिकं धान्यमित्यश्रौषं भवत्पितुः ॥ 427 ॥ जिह्वाच्छेदं पणेऽकार्षीर्य दर्पात् तदसाम्प्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ॥ 428 ॥ अवदत् पर्वतोऽप्येवं कृतं तावदिदं म्या। यथा तथा कृतस्याऽम्ब! करणं न हि विद्य्ते॥429॥ साऽथ पर्वतकापायपीडया hRdishlyitaa। वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ? ॥ 430 ॥ दृष्टः क्षीरकदम्बोऽद्य यदम्ब! त्व्म्सीक्स्सिता। किं करोमि ? प्रयच्छामि किं वेत्य्भिद्धेव्सुः॥431॥ साऽवादीद्दीयतां पुत्रभिक्षां मह्यं महीपते! / धन-धान्यैः किमन्यैर्मे विना पुत्रेण पुत्रक! ॥ 432 ॥ वसुरूचे ततो मेऽम्ब! पाल्य: पूज्यश्च पर्वतः । गुरुवद् गुरुपुत्रेऽपि वर्तितव्यमिति shruteH॥433॥ कस्याऽद्य पत्रमुत्क्षिप्तं कालेनाऽकालरोषिणा ? / को जिघांसुर्धातरं मे ? ब्रूहि मात:! किमातुरा ? ॥ 434 / / अजव्याख्यानवृत्तान्तं स्वपुत्रस्य पणं च तम् । त्वं प्रमाणं कृतश्चाऽसीत्याख्यायाऽर्थयते स्म सा॥435॥ कुर्वाणो रक्षणं भ्रातुरजान् मेस्सानुदीर्य्। प्राणैरप्युपकुर्वन्ति महान्त: किं पुनर्गिरा ? ॥ 436 / / अवोचत वेसुर्मातर्मिथ्या वच्मि वच: कथम् ? / प्राणात्ययेऽपि न शंसन्ति नाऽसत्यं स्त्य्भास्सिन्न्ः॥437॥ अन्यदप्यभिधातव्यं नाऽसत्यं पाप्भीरुन्ना। गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ? ॥ 438 ॥ बहकुरु गुरोः सूनुं यद्वा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्वचोऽमस्त पार्थिवः । / 439 / / पाततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । अयाव पर्वतोऽहं च वसुराजस्य प्र्स्स्दि॥440॥ सभायाममिलन सभ्या माध्यस्थ्यगुणशालिनः । वादिनांसदर्सद्वादक्षीर-नीरसितच्छदाः । / 441॥ आकाशस्फटिकशिलावेदिसिंहासनं वसुः । सभापतिरलञ्चक्रे नभस्तलमिवोडुपः ॥ 442 / / तत: पर्वतकोऽहं च व्याख्यापक्षं निजं निजम् । अशंसाव नरेन्द्राय सत्यं ब्रूहीति भास्सिन्नौ॥443॥ विप्रवृद्धैरथोचेस विवादस्त्वयि तिस्स्त्थ्ते। प्रमाणमनयो: साक्षी त्वं रोदस्योरिवाऽर्यमा ॥ 444 / / घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याद् वर्षति पर्जन्य: सत्यात् सिध्यन्ति देव्ताः॥445॥ त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते! / त्वामिहाऽर्थे ब्रूमहे किं ? ब्रूहि सत्यव्रतोचितम् ॥ 446 / / वैचोऽश्रुत्वेव तत्सत्यप्रसिद्धिं स्वां निरस्य c। अजान् मेषान् गुरुर्व्याख्यदिति साक्ष्यं व्सुर्व्य्धात्॥447॥ असत्यवचसा तस्य क्रुद्धास्तत्रैव देवता: / देलयामासुराकाशस्फटिकासनवेदिकाम् ॥ 448 ॥ वसुर्वसुमतीनाथस्ततो व्सुम्तीत्ले। पंपात सद्यो नरकपातं प्र्स्ताव्य्न्निव्॥449॥ देव्ताभिर्स्त्योक्तिकुपिताभिर्निपातित्ः। जगाम नरकं घोरं नरनाथो व्सुस्त्त्ः॥450॥ वसोः सुता: पृथुवसुश्चित्रवसुश्च वासवः । शक्रो विभावसुर्विश्वावसुः सूरश्च सप्तमः । / 451 / / अष्टमश्च महाशूरो निषण्णा: पैतृके प्दे। देवताभिरहन्यन्त तत्कालमपि कोपतः । / 452 ॥ सुवसुर्नवमः सूनुर्नंष्ट्वा नागपुरं ययौ । बृहद्ध्वजो वैसो: सूनुर्दशमो मथुरां पुन्ः॥453॥ हसित्वा बहुधा पौरैस्तस्या: पुर्याश्च प्र्व्त्:| निर्वासित: सञ्जगृहे महाकालासुरेण स्ः॥454॥ 1. साक्षेप: खंता.2, रसंपा. ॥2.0ल्न्ग्घ्नाध्र्म्म्र्ज्सि खंता.1, पाता. ला. ॥ 3. जिह्वाच्छेदपणो0 खंता.1-2, पाता. ला. कां. मो. मु. ता. ॥ 4. अन्ग्गीच्क्रे॥5. सदा गृहरताऽप्यहम् खंता.1 / / 6. उपाय: / / 7. श्रुति: हे. कां. मो.; वेदवचनात् । / 8. प्रमाणीकृत0 रसंपा. / / 9. वसुरिति मिथ्या0 पाता. / / 10. बहुं कुरु0 ला.; बह मानय । / 11. वादिनः रसंपा. ॥ 12. सन् च असन् च सदसन्तौ, तौ च तौ वादो च सदसद्वादी, तावेव क्षीर-नीरे - दुग्ध-जले, तयोः पृथक्करणे सित्च्छ्दा-ह्ण्साः॥13. सिंहासने ला. छा. पा. मो. ॥ 14. सभापतिरुपाविक्षन्नभस्तल इवोडुप: ला. छा. पा.; सभापतिरुपाविक्षन्नभ:स्थल. मो. ॥ 15. नभःस्थल0 हे. ॥ 16. विप्रवृद्धैरथोक्त: पाता. ॥ 17. 444तमश्लोकादनन्तरं हे.-मो.प्रत्योरेक: श्लोकोऽधिक: प्राप्यते - "जल1मग्निरर्घट:3 कोशो4, विष5 माषाश्च त्न्दुला:7| फालं8धर्म:9 सुतस्पर्शो10, दिव्यानां दशकं जगुः ॥ " 18. त्वया च ख्ण्ता.1-2॥ 19. वचोऽश्रुत्वाऽथ पाता.; वचोऽश्रुत्वेति रसंपा.; वचः श्रुत्वेति मु. मो. ॥ 20. असत्यवचनात् कां. ॥ 21. दलयन्ति स्म चाकाश0 ला. छा. पा. मो. / / 22. पतित: पा. छा. मो. / / 23. वसुसूनु0 रसंपा. / / Page #158 -------------------------------------------------------------------------- ________________ 141 द्वितीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । पाकोऽयं महाकाल इति पृष्टो दशमुखेन तु। उवाच नारदोऽत्राऽस्ति चारणयुगलं पुरम् ॥ 455 / / राजा तत्राऽयोघनोऽभूदु दितिर्नाम्नां च त्त्प्रिया। तयोश्चसुलसा नाम दुहिता ruupshaalinii॥456|| पित्रा स्वयंवरे तस्या आहूता: स्मुपाय्युः। सर्वेऽपि पार्थिवास्तेषु पार्थिव: स्ग्रोऽधिक्ः॥457॥ सगरस्याऽऽज्ञया द्वा:स्था म्न्दोद्र्य्भिधान्त्ः। अयोधननृपावासे जगाम प्र्तिवास्र्म्॥458॥ एकदा च gRhodyaankdliisdne'visht| दितिः समंसुलसया मन्दोदर्यपि चाऽऽय्यौ॥459॥ लतान्तरंनिलीनाऽथ श्रोतुकामा त्योर्व्च्ः। तस्थौ मन्दोदरी प्रोचे दितिश्च सुल्सामिति॥460॥ वत्से! मम मन:शल्यमस्ति तेऽस्मिन् स्वयंवरे । त्वदधीनस्तदुद्धारस्तत् सम्यक् शृणु मूल्त्ः॥461॥ ऋषभस्वामिनोऽभूतामुभौ वंशधरौ सुतौ। भरतो बाहुबलिश्चसूर्य-सोमौ ययोः सुतौ॥462॥ सोमवंशे मम भ्राता तृन्न्बिन्दुर्जाय्त्|suuryvNshe ते पिताऽसाव्योघ्न्म्हीप्तिः॥463॥ अयोधनस्वसा सत्ययशा नाम महीपतेः । तृणबिन्दोरभूद्भार्या मधुपिङ्गस्तयोः सुत्ः॥464॥ तस्मै प्रदीयमानां त्वामहमिच्छामि सुन्दरि! / प्रदित्सते त्वत्पिता त्वां स्वयंवरवराय तु॥465॥ न जाने कं वृणोषि त्वं? मन:शल्यमिदं म्म्। वरणीयस्त्वया राजमध्ये म्द्भ्रातृज्स्त्त्:॥466॥ सुलसाऽपि हि तच्छिक्षां tathaiva prtypdyt| mandodaryapi तच्छ्रुत्वाऽऽचख्यौ सगरभूपतेः । / 467 / / सगरोऽप्यादिशद् विश्वभूतिं निज्पुरोध्स्म्। सद्य: कवि: सोऽपि चक्रे राज्ल्क्स्स्न्न्स्ण्हिताम्॥468॥ तत्रोचे स तथा येन समस्तै राजलक्षणैः । सगरो जायते युक्तो हीनस्तु mdhupingglH॥469|| तत्पुस्तकं तु पेटायां स चिक्षेप पुरान्न्व्त्। राजाज्ञयाऽन्यदाऽऽकृष्टं तेन त्द्राज्प्र्स्स्दि॥470॥ तत्राऽऽदौ सगरोऽवोचद् वाच्यमानेऽत्र पुस्त्के। भवेल्लक्षणहीनो यो वध्यस्त्याज्यश्च सोऽखिलैः॥471॥ यथा यथाऽवाचयत् तत्पुस्तकं स पुरोहित्ः। तथा तथा स जिह्राय म्धुपिन्ग्गोऽप्ल्क्स्स्न्न्ः॥472॥ निर्ययौ मधुपिङ्गोऽथसगरं सुलसाऽवृणोत् । जज्ञे विवाह: सद्योऽपि सर्वे स्वं स्थानमभ्ययुः ॥ 473 / / पामधुपिङ्गोऽप्यपमानात् कृत्वा बालतपो मृत: / महाकालाभिध: षष्टिसहस्रंशोऽसुरोऽभवत् ॥ 474 ॥ अज्ञासीदेवधे: सोऽथ सगरस्य विजृम्भितम् । स्वयंवरे सुलसाया निजं न्यक्कारकारणम् । / 475 ॥ राजानं सगरं राज्ञोऽन्यांश्च हन्मीति सोऽसुर्ः। छिद्रान्वेषी शुक्तिमतीनद्यां prvtmaiksst॥476|| vipraveSastato bhUtvA gatvA prvtmbhydhaat| शाण्डिल्यो नाम मित्रं त्वत्पितुरस्मि महामते! ॥ 477 / / धीमतो गौतमाख्यस्योपाध्यायस्य पुर: पुरा। अहं kssiirkdmbshcaa'ptthaavshitaavubhau||478|| नारदेन जनैश्च त्वां श्रुत्वा धर्षितमागमम् । त्वत्पक्षं पूरयिष्यामि मन्त्रैर्विश्वं विमोह्य्न्॥479॥ इत्युक्त्वा पर्वतयुत: कुधर्मेणाऽखिलं ज्ञ्म्। असुरो मोहयामास दुर्गतौ पातनाय स्ः॥480॥ व्याधि-भूतादिदोषांश्च सर्वत्राऽजनयन् ज्ञे। प्रपन्नपर्वतमतं निर्दोषंचचकार स्ः॥481॥ शाण्डिल्यस्याऽऽज्ञया सोऽपि रुक्छान्तिं पर्वतो व्य्धात्। उपकृत्योपकृत्य स्वमते चाऽस्थाप्य्ज्ज्ञ्म्॥482॥ सगरस्याऽपि नगरेऽन्त:पुरेऽथ प्रिच्छ्दे। विचक्रे सोऽसुरो रोगान् दारुन्नान्तिभूय्स्ः॥483॥ लोकप्रत्ययतो भेजे पर्वतं सगरोऽपि हि। चकार शाण्डिल्ययुतो रुक्छान्तिं सोऽपि सर्वतः ॥ 484 / / सौत्रीमण्यां विधानेन सुरापाणं न दुस्स्य्ति। अगम्यागमनं कार्यं यज्ञे गोसर्वनामनि ॥ 485 ॥ मातृमेधे वधो मातुः पितृमेधे वधः पितुः। अन्तर्वेदि विधातव्यो दोषस्तत्र न विद्य्ते॥486॥ आशुशुक्षणिमाधाय पृष्ठे कूर्मस्य त्र्प्येत्। हविषा जुह्वकाख्याय स्वाहेत्युक्त्वा prytntH॥487॥ 1. mi ca खंता.1-2 ॥ 2. द्वारपालिका । / 3. लतान्तरविलीना0 खंता.1-2, पाता. मु. / / 4. तयोः कां. छा. पा. ॥ 5. प्रदातुमिच्छति । / 6. तद्गत्वाऽऽचख्यौ मो. / / 7. भूभुजे ता. / / 8. नृप0 मु. / / 9. तत्र पुस्तके स विश्वभूतिपुरोहित: तथा रचयामासेत्यर्थः । / 10. 0लक्षणन्यूनो ता. ॥ 11. 0स्ताड्यश्च पाता. ॥ 12. लज्जां प्राप्॥13. "षष्टिवर्षसहस्रायुरसुरोऽभवत्" टि.हे.प्रतौ ॥ 14. अवधिज्ञानात् । / 15. तिरस्कारकारणम् । / 16. गोतमा0 ता.॥ 17. तिरस्कृतम् । / 18. अङ्गीकृतं पर्वतस्य मतं येन तं नरम् । / 19. रोगशान्तिम् ॥20.प्र्व्त्: खंता.1, पाता. ॥ 21. यज्ञस्य नाम तत्र । / 22. सुरापानम् मु.॥ 23. अगम्यायाः खिया: गमनं-सङ्गः । / 24. गोवध0 ख्ण्ता.1॥25. अग्निम्॥ परुक्छान्ति समपर्वतमतंरिता पातनाय Page #159 -------------------------------------------------------------------------- ________________ 142 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व यदा न प्राप्नुयात् कूर्मं तदा शुद्धद्विजन्मनः । 'खलते: 'पिङ्गलाभस्य 'विक्रियस्य शुचौ ज्ले॥488॥ आस्यदघ्नेऽवतीर्णस्य मस्तके कूर्म्स्न्निभे। प्रज्वाल्य ज्वलनं दीप्तमाहुतिं निक्षिपेद् द्विज्ः॥489॥युग्म्म्॥ सर्वं पुरुष एवेदं यद् भूतं यद् भविष्यति । ईशानो योऽमृतत्वस्य यदन्नेनाऽतिरोहति ॥ 490 / / एवमेकत्र पुरुषे किं केनाऽत्र विपाद्यते ? / कुरुताऽतो यथाभीष्टं यज्ञे प्रान्न्निपात्न्म्॥491॥ मांसस्य भक्षणं तेषां कर्तव्यं यज्ञकर्मणि । यायजूकेन पूतं हि देवोद्देशेन त्त्कृत्म्॥492॥ इत्यादि समुपदिश्य सगरे स्व्म्त्स्थिते। अन्तर्वेदि कुरुक्षेत्रादिषु सोऽकारयन्मखान् । / 493 ॥ सलब्धप्रसरोऽकार्षी राज्सूयादिकान्पि। असुरोऽप्यध्वरहतान् vimaansthaandrshyt||494|| ततः सप्रत्ययो लोक: प्राणिहिंसात्मकान् मखान् । निःशङ्कमकरोत् तस्य पर्वतस्य मते स्थित्ः॥495॥ तत्प्रेक्ष्याऽहं तदा विद्याधरं नाम्ना दिवाक्र्म्। अवोचं यत् त्वया यज्ञे हर्तव्या: pshvo'khilaaH॥496|| प्रतिपद्य स मे वाचंजहे यावत् पशून म्खे। परमाधार्मिकस्तावत् तदज्ञासीत् सुराध्म्ः॥497॥ ऋषभप्रतिमांतत्र तद्विद्याघातनाय स्ः। अस्थापयन्महाकाल उपारंसीच्च खेच्र्ः॥498॥ ततोऽहमपि तूष्णीक: क्स्सीन्नोपायोऽन्य्तोऽभ्य्गात्। यज्ञेषुभावयामास सगरं सोऽथ माय्या॥499॥ सगरं सुलसायुक्तं स जुहावाऽध्व्रान्ले। कृतकृत्यो जगामाऽथ महाकाल: svmaashrym॥500|| एवं चपर्वतात् पापपर्वतादध्वरा द्विजैः । हिंसात्मका अक्रियन्त ते निषेध्यास्त्वयैव हि॥501॥ तद्वाचमुररीकृत्य प्रणिपत्य च नारदम् । मरुत्तात् क्षमयित्वा च विससर्ज dshaannH॥502॥ मरुत्तो रावणं नत्वोवाच कोऽयं कृपानिधिः। पापादमुष्माद्यो ह्यस्मांस्त्वया स्वामिन्! न्यवारयत् ? / / 503 / / आचख्यौ रावणोऽप्यासीन्नाम्ना ब्रह्मरुचिर्द्विजः । तापसस्य सतस्तस्य भार्या कूर्मीति गुळभूत् । / 504 / / तत्रेयुः साधवोऽन्येद्युस्तेष्वेकः साधुर्ब्र्वीत्। भवभीत्या गृहवासस्त्यक्तो यत् साधु साधु तत् ॥ 505 ॥ भूय: स्वदारसङ्गस्य विषयैर्लुप्तचेतसः । गृहवासाद् वनवास: कथं नाम विशिष्यते ? ॥ 506 ॥ श्रुत्वा ब्रह्मरुचिस्तत् तु प्रपन्नजिनशासन: / तदैव प्राव्रजत् सा चकूयंभूच्छ्राविका प्रा॥507॥ मिथ्यात्ववर्जिता तत्र सा वसन्त्याश्रमे सुत्म्। सुषुवे नारदं नाम रोदनादिविवर्जितम् । / 508 ॥ गतायाश्चाऽन्यतस्तस्यास्तं झुर्जुम्भ्काम्राः। पुत्रशोकादिन्दुमालार्यान्तिके प्राव्रजच्च सा॥509॥ तेऽमरा: पालयामासुः शास्त्राण्यध्यापयंश्च त्म्। आकाशगामिनी विद्यां ददुस्तस्मै क्रमेण c॥510॥ अणुव्रतधरः प्राप यौवनं च म्नोह्र्म्। स शिखाधारणान्नित्यं न गृहस्थो na sNytH॥511॥ कलहप्रेक्षणाकाङ्क्षी गीत्-नृत्य्कुतूह्ली। सदा क्न्द्र्प्-कौत्कुच्य्-मौख्र्यात्य्न्त्व्त्स्ल्ः॥512॥ वीराणां कामुकानां च सन्धि-विग्रहकारकः । छत्रिका-'क्ष-वृषीपाणिरारूढ: पादुकासुच्॥513॥ देवै: संवर्धित्वाच्च देवर्षिः प्रथितो भुवि। प्रायेण ब्रह्मचारी चस्वेच्छाचार्येष नारदः ॥ 514 ॥ इत्युक्तवन्तंलकेशमज्ञानकृतमात्मनः । मरुत्तः क्षमयामासाऽपराधं मखसम्भवम् । / 515 / / मरुत्तराज: स्वां कन्यां नामत: कनकप्रभाम् । तदा ददौ दशास्याय दशास्योप्युदुवाह ताम्॥516॥ पप्रेभञ्जन इवौज्स्वीम्रुत्त्म्ख्भ्न्य्ज्ञ्ः। ततो जगाम मथुरां न्ग्रीगुरुविक्र्म्ः॥517॥ उपतस्थे दशग्रीवं तन्नृपो ह्रिवोह्न्न्ः। पुत्रेण मधुना सार्धमीशानेनेव shuulinaa॥518॥ तंभक्त्योपस्थितं प्रीतो वार्तयन् दशकन्धरः । पप्रच्छैव भवत्सूनो: कुतोऽदः शूलमायुधम् ? ॥ 519 / / 1. 'खल्वाटस्य,टालियुते शिरसि' टि. हे.प्रतौ ॥ 2. 'पिङ्गला आभा yasya'Ti. हे.प्र्तौ॥3. विशिष्टा क्रिया यस्य' टि. हे.प्रतौ ॥ 4.मुख्प्र्मान्ने॥5. प्रक्षिपेद् मु.॥6."अमृत्त्व्ण् अजरामरपदम्" टि. हे.प्र्तौ॥5."अन्नेन्-आहारेन्न् अतिरोहति-वर्धते" टि. हे.प्रतौ । / 8."एकत्र सर्व-वस्तुमये पुरुषे सति किं वस्तु केन पुरुषेण अत्र विश्वे विनाश्यतेऽपि तु केनाऽपि किमपि न विनाश्यते, कस्याऽपि हिंसाजनितं पापं न लगतीत्यर्थः'' टि. हे.प्रतौ ॥9.k: केनाऽत्र ता. ॥ 10. विपद्यते ला. मु.,खंता.1-2, पाता.ला.॥11. पुन: पुनर्यजतीति यायजूकस्तेन ॥ 12. समुपादिश्य मु.॥ 13. तं सत्कृत्य रसंपा. ॥ 14. गर्भवती ॥ 15. सदार0 हे. कां.ला. मो.॥16. पुत्रशोकादिन्दुमालासविधे मु.॥17. 0नृत्त0 rsNpaa.॥18. kaamcessttit-वाचाल्त्व्योर्त्य्न्त्व्त्स्ल्ः॥19. 0कौकुच्य0 मु.॥20. दर्भासनविशेषो वृस्सी॥ 21. महावायुः ॥ 22. हरिवाहन: मु.ला.॥23. शङ्करेण त्रिशूलधारिणा ॥ 24. प्रीतोऽवार्तयद्दश0 मु. खंता.1-2 प्र्भृतिस्सु॥ Page #160 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । पित्रा सञ्ज्ञयाऽऽदिष्टो 'mdhurmdhurmbhydhaat| इदं मे चमरेन्द्रेण प्राग्जन्मसुहृदाऽर्पितम् ॥ 520 ॥ ॥अवोचच्चमरश्चैवं धातकीखण्ड नामनि । द्वीप ऐरावत क्षेत्रे शतद्वारे महापुरे ॥ 521 ॥ सुमित्रो राजपुत्रोऽभूत् प्रभवः कुलपुत्रकः । उभावभूतां ते मित्रे वसन्त- मदनाविव ॥ 522 ॥ युग्म्म्॥ गुरोरेकस्य पार्श्वे तौ बाल्ये जगृहतुः कलाः । सह चिक्रीडतुश्चाऽविप्रयुक्तावश्विनाविव ॥ 523 ॥ उद्यौवनः सुमित्रोऽथ तत्राऽभून्नगरे नृपः । महर्द्धिर्विदधे तेन प्रभवोऽप्यात्मसन्निभः ॥ 524 ॥ राजैकदा तुरङ्गेण हतः प्राप महाटवीम् । पल्लीपतिसुतां तत्र वनमालामुपायत ॥ 525 ॥ तामादाय समायातः स राजा स्वपुरे पुनः । प्रभवेण च सा प्रेक्षि रूप-यौवनशालिनी ॥ 526 ॥ तद्दर्शनात् प्रभृत्येव स मैनोभवपीडितः । दिने दिने कृशो जज्ञे कृष्णपक्ष इवोडुपः ॥ 527 ॥ असाध्यं मन्त्र-तन्त्राणां तं ज्ञात्वाऽतिकृशं नृपः । इत्यूचे बाधते किं ते ? सम्यगाख्याहि बान्धव! ॥ 528 ॥ अभ्यधात् प्रभवोऽप्येवं वक्तुमेतन्न शक्यते । अलं कुलकलङ्काय यन्मनः स्थमपि प्रभो! / / 529 / / निर्बन्धाद् भूभुजा पृष्टः स आख्यत् कुलपुत्रकः । वनमालानुरागो मे देहदौर्बल्यकारणम् ॥ 530 ॥ राजाऽप्यूचे राज्यमपि त्वदर्थे स्न्त्य्जाम्य्ह्म्। किं पुनर्महिलामात्रमियमद्यैव गृह्यताम् ॥ 531 ॥ इत्युक्त्वा तं विसृज्याऽथ तस्याऽनुपदमेव ताम् । स्वयं दूतीमिव प्रैषीत् तदोकसि निशामुखे ॥ 532 ॥ इत्यूचे साऽपि राज्ञाऽहं तुभ्यं दत्ताऽस्मि सीदते । जीवातुरिव तच्छाधि पत्याज्ञा मे बलीयसी ॥ 533 ॥ मम भर्ता त्वदर्थे हि प्राणानपि विमुञ्चति । किं पुनर्मादृशीं दासीमुदासीन: किमीक्षसे ? ॥ 534॥ बभाषे प्रभवोऽप्येवं धिग्धिङ् मां निरपत्रपम् । अहो ! स तु महासत्त्वो यस्येदृक् सौहृदं मयि ॥ 535 ॥ प्राणा अपि हि दीयन्ते परस्मै न पुनः प्रिया । इति दुष्करमेतद्धि कृतं तेनाऽद्य मत्कृते ॥ 536॥ पिशुनानामिवाऽवाच्यं नाऽयाच्यं बत मादृशाम् । कल्पद्रूणामिवाऽदेयं नाऽस्ति किञ्चित्तु तादृशाम् ॥ 537 ॥ सर्वथा गच्छ माताऽसि मांडतः परमिमं जनम् । पश्य भाषस्व वा पापराशिं पत्याज्ञयाऽपि हि ॥ 538 ॥ तत्र च च्छन्नमागत्य राजा शुश्राव तद्वचः । सुहृदः सत्त्वमालोक्य प्रकर्षेण जहर्ष च ॥ 539 ॥ वनमालां नमस्कृत्य विसृज्य प्रभवोऽपि हि । स्वशिरश्छेत्तुमारेभे खड्गमाकृष्य पाणिना । 540 ॥ आविर्भूय सुमित्रोऽपि मित्र! मा साहसं कृथाः । इति जल्पन्नपाहार्षीत् कृपाणं तस्य पाणितः ॥ 541 ॥ विविक्षेन्निव वसुधां प्रभवोऽधोमुखो हिया । कथञ्चन सुमित्रेण स्वस्थावस्थामैनीयत ॥ 542 ॥ चक्रतुस्तौ चिरं राज्यं प्राग्वन्मैत्रीपरायणौ । सुमित्रस्तु परिव्रज्य मृत्वेशानसुरोऽभ 'भवत् ॥ 543 ॥ ततश्च्युत्वा मथुरेशहरिवहणनन्दनः । त्वं सुबाहुर्मधुनीमा माधवी कुक्षिभूरभूः ॥ 544 ॥ प्रभवोऽपि भवं भ्रान्त्वा चिरं विश्वावसोरभूत् । ज्योतिर्मत्यां श्रीकुमार इति नाम्ना तैनूरुहः । / 545 / / सनिदानं तपः कृत्वा कालयोगाद् विपद्य च । अभवं चमरेन्द्रो ऽहं पूर्वजन्मसुहृत् तव ॥ 546 ॥ इत्याख्याय स मेऽदत्त शूलमेतदुपेत्य यत् । आयोजनद्विसहस्याः कृत्वा कार्यं निवर्तते ॥ 547 ॥ इति श्रुत्वा दशग्रीवो भक्ति-शक्तिविराजिने । ददौ मधुकुमाराय कन्यां नाम मनोरमाम् ॥ 548 / / ॥अथ् लङ्काप्रयाणाहाद् वर्षेष्वष्टादशस्वगात् । स्वर्णाद्रौ pA~NDake चैत्यान्यर्चितुं दशकन्धरः ॥ 549 / / सोत्कण्ठस्तत्र चैत्यानि दशकण्ठोऽभ्यवन्दत । ऋद्ध्या महत्या सङ्गीत-पूजोत्सवपुरःसरम् ॥ 550 ॥ दुर्लच्चनगरेऽथेन्द्रदिक्पालं नलकूबरम् । ग्रहीतुं कुम्भकर्णाद्या दशग्रीवाज्ञया ययुः ॥ 551 ॥ आशाली विद्यया वह्निमयं वप्रमथ व्यधात् । स्वपुरे योजनशतप्रमाणं नलकूबरः । / 552 ॥ हुताशनमयान्येव चक्रे यन्त्राणि तत्र च । प्रेंदीपनमिव व्योम्नि कुर्वाणानि शिखोत्करैः ॥ 553 ॥ 143 1. मधुरं मधुरमभ्यधात् मु.॥ 2. दशद्वारे पाता. ॥ 3. अवियोगिनौ देववैद्याविव ॥ 4. कामपीडितः ॥ 5. चन्द्रः ॥ 6. आग्रहात् । / 7. दुःखिने । / 8. आदिश । / 9. निर्लज्जम् ॥ 10. नाऽतः मु. ॥ / 11. सा मु. ॥ / 12. प्रवेष्टुमिच्छन् । 13. 0 मनायि सः ला. कां. ता. मु. ॥ 14. 0 हरिवाहन0 ला. ता. / / 15. 0र्मधुर्नाम0 ला. / / 16. पुत्रः । / 17. 0पाण्डकचैत्या0 ला ॥ 18. दुर्लङ्घपुरेऽथेन्द्रप्राग्दिक्पालं0 ला. हे. कां. ला. ॥ 19. आशाला0 ता. ॥ 20. 'तापणुं ' इति भाषायाम्, अग्निम् ॥ 21. शरोत्करैः खंता. 1; ज्वालासमूहैः ॥ For Private Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ 144 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व तं च vaprama'vaSTabhyA'vatasthe नलकूबरः । भटैः परिवृत: कोपाज्ज्वलन् वह्रिकुमारवत् ॥ 554 / / तेऽप्येत्य कुम्भकर्णाद्यास्तं द्रष्टुमपि नाऽशकन् । ग्रीष्ममध्याह्नमार्तण्डमिव सुप्तोत्थिता नराः । / 555 / / दुर्लङ्घमेतद् दुर्लङ्घपुरमित्यपसृत्य ते। भग्नोत्साहा: कथमपि दशास्याय vyjijnypn॥556॥ स्वयं दशास्यस्तत्राऽगात्तं वप्रं प्रेक्ष्य taadRshm। अपश्यंस्तद्ग्रहोपायं चिरं दध्यौ स्बान्ध्व्ः॥557॥ अनुरक्ता दशास्यस्य न्ल्कूब्र्प्त्न्य्थ्। प्रैषीद् दूतीमुपरम्भा सा त्मेत्यैव्म्ब्र्वीत्॥558॥ जयश्रीरिव मूर्तोपरम्भा tvayi rirNste। sA त्वद्गुणैर्हतमनास्तत्र मूत्यैव तिस्स्त्थ्ति॥559॥ इमांच विद्यामाशालीमस्य वप्रस्य र्क्स्सिकाम्। करिष्यति तवाऽऽयत्तामात्मानमिव मानद! ॥ 560 ॥ ग्रहीष्यति तया चेदं पुरं सनलकूबरम् । सेत्स्यत्यत्र च ते चक्रं देव! नाम्ना sudrshnm॥561॥ सप्रहासंदशास्येन वीक्षितोऽथ बिभीस्स्न्न्ः। एवमस्त्विति भाषित्वा दूतिकां विससर्ज ताम्॥562॥ अथ क्रुद्धो दशग्रीव आबभाषे बिभीस्स्न्न्म्। अरे! कुलविरुद्धं किं प्रतिपन्नमिदं त्व्या?॥563॥ हृदयं जातुचिद् दत्तं परस्त्रीणां न कैर्पि। अस्मत्कुलभवैर्मूढ! रणे पृष्ठं द्विस्सामिव्॥564॥ नव: कुलकलङ्कोऽयं वचसाऽपि कृतस्त्वया । रेबिभीषण! केयं ते मतिर्येनेदमब्रवी: ? ॥ 565 ॥ बिभीषणोऽप्युवाचैवं प्रसीदाऽऽर्य! महाभुज! / न वाग्मात्रं कलङ्काय विशुद्धमनसां नृन्नाम्॥566॥ सा समायातु विद्यां ते प्रयच्छतु स च द्विषन् । वश्योऽस्तु मा भजेथास्तां वाचोयुक्त्या परित्यजेः । / 567 ॥ यावद् बिभीषणवचोऽनुमेने तद्दशाननः । तावदागादुपरम्भा त्त्प्रीरेण्म्भ्ल्म्प्त्ता॥568॥ ददौ चाऽऽशालिकां विद्यां पत्या वप्रीकृतां पुरे। मोघेतराणि शस्त्राणि व्यन्तराधिष्ठितानि c॥569॥ दशास्य: सञ्जहाराऽग्निप्राकारं विद्यया त्या। प्रविवेश च दुर्लङ्घपुरं सबलवाहन: ॥ 570 ॥ उत्तस्थे चाऽथ सन्ना रणाय नलकूबरः । बिभीषणेन चाऽग्राहि चर्मभस्त्रेव द्न्तिना॥571॥ देवासुरैरप्यजय्यं शक्रसम्बन्धि दुर्धरम् । चक्रंसुदर्शनं नाम तत्र प्राप चरावणः । / 572 / / प्रणताय ततस्तस्मै दशास्यस्तत्पुरं द्दौ। अर्थिनोऽर्थेषु न तथा दोष्मन्तो विजये य्था॥573॥ उपरम्भामप्युवाच दशास्यः स्व्कुलोचिताम्। भद्रे! भजाऽऽत्मभर्तारं कर्तारं विनयं म्यि॥574॥ विद्यादानाद् गुरुस्थाने मम त्वमसि स्म्प्र्ति। स्वसृ-मातृपदे पश्याम्यन्या अपि प्र्स्त्रिय्ः॥575॥ पुत्री कामंध्वजस्याऽसि सुन्द्र्युद्र्स्म्भ्वा। कुलद्वयविशुद्धाया: कलङ्को मा स्म भूत् त्व्॥576॥ तामित्युक्त्वाऽप्र्यामास्न्ल्क्ब्र्भ्भुजे। अदषितां पितुर्गेहेरुषित्वेव स्माग्ताम्॥577। नलकूबरराजेन कुम्भकर्णाग्रजोऽर्चित: / चचाल सह चाऽभिरथनूपुरपत्तनम् ॥ 578 ॥ आयान्तंरावणं श्रुत्वा सहस्रारो महामतिः । सुतमिन्द्रं सुतस्नेहात् स्नेह्पूर्व्म्भास्स्त्॥579॥ भवता वत्स! जातेन वंशोऽस्माकं म्हौज्सा। अन्यवंशोन्नतिं हत्वा प्रापित: प्रोन्नतिं प्राम्॥580॥ एकेन विक्रमेणैव त्वया हीद्म्नुस्स्त्थित्म्। नीतीनामप्यवकाशो दातव्य: सम्प्रति त्व्या॥581॥ एकान्तविक्रम: क्वाऽपि विपदेऽपि प्र्जाय्ते। एकान्तविक्रमान्नाशं शरभाद्या: प्रयान्ति हि॥582॥ बलीयसो बलिभ्योऽपि प्रसूते हि व्सुन्ध्रा। सर्वेभ्योऽप्यहमोजस्वीत्यहङ्कारं स्म मा कृथाः॥583॥ उत्थितोऽस्त्यधुना वीर: स्र्व्वीर्त्व्त्स्क्र्ः। प्रतापेन सहस्रांशुः shsraaNshuniyntrkH||584|| हेलोत्पाटितकैलासो मरुत्तमखभञ्जनः । जम्बूद्वीपेशयक्षेन्द्रेणाऽप्यक्षोभितमानसः । / 585 ॥ उपार्ह्न्निज्दोर्वीन्नागीत्तोस्सित्चेत्स्ः। धरणेन्द्रादमोघाप्तशक्ति: शक्तित्रयोर्जितः ॥ 586 ॥ 1. अवलम्ब्य । / 2. दुर्लध्य0 ता. ला. मु., खंता.2 ॥ 3. दशाननः खंता.2, पाता. ता. ॥ 4. स्वगृहे केवलं शरीरेणैव तिष्ठति, मनस्तु तस्यास्त्वयि वर्तत इति । / 5. 0माशाला0 ता. ॥ 6. दैवं मु. मो. ता.॥7. अस्मत्कुलभटै0 ता.॥ 8. तदालिङ्गनोत्सुका । / 9. अमोघानि ॥ 10. कासध्वज0 रसंपा. ॥ 11. 0विरुद्धाया: मु.॥12. चमूभी0 खंता.1-2, पाता. ता.; सेनाभी0 मो. मु. ॥ 13. हित्वा हे.; हित्वा का. / / 14. वीर! ता. ॥ 15. सर्वेषां वीरत्वं लुण्टतिनाशयतीत्येतादृशस्तस्करः । / 16. सूर्यः । / 17. सहस्रांशु म राजा, तन्नियन्त्रकः । / 18. अष्टापदपर्वतः । / 19. अर्हत्समीपे निजदोर्वीणाया गीतेन प्रसादितं चित्तं यस्य तस्मात् । / 20.0दमोघास्त्रशक्तिः पाता. ॥ 21. प्रभाव-उत्साह-मन्त्रजास्तिस्रः शक्तय:, ताभिरूर्जितो बलवान् । / Page #162 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । 145 T भ्रातृभ्यां स्वानुरूपाभ्यां स्वभुजाभ्यामिवोत्कटः । रावणो नाम लङ्केशः सुकेशकुलभास्करः ॥ 587 ॥ [ चतुर्भिः कलापकम् ] स यमं हेलयाऽभाङ्गीत् पंत्तिं वैश्रवणं च ते। पत्तीचक्रे वानरेन्द्रं सुग्रीवं वालिसोदरम् ॥ 588॥ दुर्लङ्घवह्निप्राकारं दुर्लङ्घ्यपुरमस्य c। प्रविष्टस्याऽनुजो बद्ध्वा जग्राह नलकूबरम् ॥ 589॥ स त्वां प्रत्यापतन्नस्ति युगान्ताग्निरिवोद्धतः । प्रणिपातसुधावृष्ट्या शमनीयोऽन्यथा न तु ॥ 590 ॥ रूपिणीं च सुतामस्मै यच्छ रूपवतीमिमाम् । एवं ह्युत्तमसन्धानं सम्बन्धात् ते भविष्यति । / 591 / / एवं पितृवचः श्रुत्वा कुप्यन्नेवमुवाच सः । कन्यका स्वा कथङ्कारमस्मै वध्याय दीयते ? / / 592 / / किं च नाऽधुनिकं वैरममुना किं तु वंशजम् । तातं विजयसिंहं प्रागेतद्गृह्यैर्हतं स्मर । / 593 / / एतत्पितामहस्याऽपि मालिनो यन्मया कृतम् । तदस्याऽपि करिष्यामि समायात्वेष को यम् ? 594 ॥ स्नेहतः कातरो मा भूः सहजं धैर्यमाश्रय । स्वसूनोः सर्वदा दृष्टं किं न वेत्सि पराक्रमम् ? / / 595 ॥ " तस्यैवं वदतोऽभ्येत्य नगरं रथनूपुरम् । चमूभिर्वेष्टयामास दुर्धरो दशकन्धरः ॥596 ॥ पूर्वमेव दशास्येन प्रहितो महितौजसा । अथ दूतोऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवः ॥ 597॥ ये केचिदिह राजानो विद्या-दोर्वीर्यदर्पिणः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः । / 598 / / दशकण्ठस्य विस्मृत्या भवतश्चाऽऽर्जवादयम् । इयान् कालो ययौ तस्मिन् भक्तिकालस्तवाऽधुना । / 599 / / भक्तिं दर्शय तत् तस्मिन् शक्तिं वा दर्शयाऽधुना । भक्ति-शक्तिविहीनश्चेदेवमेव विनङ्क्ष्यसि ॥ 600 ॥ इन्द्रोऽपि निजगादैवं वराकैः पूजितो नृपैः । रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति ॥ 601 ॥ यथा तथा गतः कालो रावणस्य सुखाय सः । कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥ 602 ॥ गत्वा स्वस्वामिनो भक्तिं शक्तिं वा मयि दर्शय । स भक्ति-शक्तिहीनश्चेदेवमेव विनङ्क्ष्यति ॥ 603 ॥ दूतेनाऽऽगत्य विज्ञप्तो रावणो कोपदारुणः । समनह्यन्महोत्साहः समं स्क्ल्सैनिकैः॥604॥ द्रुतमिन्द्रोऽपि सन्नह्य निर्ययौ रथनूपुरात् । 'वीरा हि न सहन्तेऽन्यवीराहङ्कारडम्बरम् । / 605 / / [ सामन्ताः सह सामन्तैः सैनिका: सैनिकैः पुनः । सेनानीभिश्च सेनान्यो द्वयोर्युयुधिरे तयोः ॥ 606 ॥ तयोर्बलानामन्योऽन्यं सएण्म्फेटः शस्त्रवर्षिणाम् । संवर्त्त- पुष्करावर्त्तवारिदानामिवाऽभवत् ॥ 607 ॥ वराकैः सैनिकैरेभिः किं हतैर्मशकैरिव ? / इति ब्रुवाणो भुवनालङ्कारकरिपुङ्गवम् ॥ 608 ॥ स्वयमारुह्य युद्धायाऽधिज्यीकृतशरासनः । अढौकतैरावणस्थेनेन्द्रेण सह रावणः ॥ 609 ॥ युग्म्म्॥ नागपाशमिवाऽन्योऽन्यं मुखयोः कैरवेष्टनम् । वितन्वानौ मिमिलतुः करिणौ रावणेन्द्रयोः ॥ 610 ॥ द्वावपीभौ महाप्राणौ दन्तैर्दन्तान् प्रजघ्नतुः । उत्थापयन्तौ स्फुलिन्ग्गान्र्न्न्युन्म्थ्नादिव्॥611॥ मिथोघातैर्विषणेभ्य: सौवर्णवलयावलिः । पपातोर्व्यां विरहिणीबाहुभ्य इव तत्क्षणात् ॥ 612 ॥ तद्दन्तघातक्षुण्णेभ्यः शरीरेभ्यो निरन्तरम् । गण्डेभ्यो मदधारावद् रक्तधाराः प्रसुभ्रुवुः ॥ 613 ॥ क्षणाच्छल्यै: क्षणाद् बाणइ: क्षणादपि च मुद्गरैः । गजाविवें द्वितीयौ तौ रावणेन्द्रौ प्रजहतुः ॥614 ॥ महाबलौ पिपिषेंतुरस्त्रैरस्त्राणि तौ मिथः । नैकोऽप्यहीयतैकस्मादब्धी पूर्वापराविव ॥ 615 ॥ बाध्य-बाधकताभाग्भिर्द्रागुत्सर्गा-'पवादवत् । मन्त्रास्त्रैरप्ययुध्येतां तौ रणक्रेतुदीक्षितौ ॥ 616 / / गाढं मिलितयोरेकवृन्तस्थफलयोरिव । ऐरावण भुवनालङ्कारयोः करिणोरथ ॥ 617॥ छलज्ञो रावणः स्वेभादुत्पत्यैरावणं ययौ । हत्वा च तन्महामत्रं बबन्धेन्द्रं करीन्द्रवत् ॥ 618 ॥ युग्म्म्॥ स हस्ती परितोऽधस्ताद् रक्षोवीरैरवेष्ट्यत । हर्षादुत्तालतुमुलैर्मधुमैण्ड इवाऽलिभिः ॥ 619 ॥ 1. दिक्पालं धनदं खंता. 1 - 2, ला.; दिक्पालधनदं हे. कां. ला. ता. ॥ / 2. दुर्लङ्घ्य0 खंता. 1, मु. ॥ 3. अभ्यागच्छन् । 4. विविधात् ते ता. ॥ 5. कुप्यन्निदमुवाच रसंपा. / / 6. तावद् ला ॥ 7 एतत्पक्ष्यैः ॥ 8. समायात्वेषको ह्ययम् मु. ॥ 9. वदतोऽप्येत्य ला. ॥ 10. 0 दोवीर्यदर्पिता: मु.; 0 दोवीर्यदर्पणा: कां. ला. ॥ 11. मत्पार्श्वात् ॥ 12. विज्ञप्ते रसंपा. ॥ 13. धीरा ला ॥ 14. युद्धम् ॥ 15. करः शुण्डा ॥ 16. प्रजहतुः ला. रसंपा. ॥ / 17. दन्तेभ्यः ॥ 18. विरहाकुलत्वेन कृशायाः स्त्रियो बाहुभ्यः ॥ 19. करीरीभ्यो0 हे. ता.; करीरीभ्यां0 ला.; करीभ्योऽपि छा. पा. ॥ 20. गजाविवाद्वि0 मु., ता. पाता. प्रभृतिषु ॥ 21. प्रजघ्नतुः मु. ॥ 22. सञ्चूर्णयामासतुः । / 23. रण एव क्रतुः यज्ञः, तत्र दीक्षितौ ॥ 24. हस्तिपकम् (महावत ) ॥ 25. 'मधपूडो' इति भाषायाम् ॥ Page #163 -------------------------------------------------------------------------- ________________ 146 कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं रावणेन धृते शक्रे तत्सैन्यमपि सर्वतः । विदुद्राव जिते नाथे जिता एव पदातयः ॥ 620 ॥ सहैवैरावणेनेन्द्रं रावण: शिबिरे निजे । निनाय नायैक्यभवत् स्वयं श्रेणिद्वयेऽप्यथ ॥ 621 ॥ ततो निवृत्य लङ्कायां जगाम दशकन्धरः । कारायां चाऽक्षिपच्छक्रं कीरवत् काष्ठपञ्जरे ॥ 622 ॥ "सहस्रारः सदिक्पालो लङ्कायामेत्य रावणम् । नमस्कृत्येत्यभाषिष्ट पत्तिवद् रचिताञ्जलिः ॥ 623 ॥ कैलासमुदधार्षीद् यो लीलया ग्रावैखण्डवत् । दोष्मता तेन भवता विजिता न त्रपामहे ॥ 624 ॥ तादृशे त्वयि याच्ञाऽपि न त्रपायै मनागपि । तेद् याचेऽहं मुञ्च शक्रं पुत्रभिक्षां प्रयच्छ मे ॥ 625 ॥ उवाच रावणो ऽप्येवं शक्रं मुञ्चामि यद्यसौ । सदिक्पालपरीवारः कर्म कुर्यात् सदेदृशम् ॥ 626 ॥ परितोऽपि पुरीं लङ्कां करोत्वेष क्षणे क्षणे । तृणकाष्ठादिरहितां वासागारमहीमिव ॥ 627॥ प्रात: प्रातर्दिव्यगन्धैरम्बुवाह इवाऽम्बुभिः । चेलर्वनोपं पुरीमेतामभितोऽप्यभिषिञ्चतु ॥ 628 / / मालाकार इवोच्चित्य ग्रथित्वा च सदा स्वयम् । पुष्पाणि पूरयत्वेष देवतावसरादिषु ॥ 629 ॥ एवंविधानि कर्माणि कुर्वन्नेष सुतस्तव । पुनर्गृह्णातु राज्यं स्वं मत्प्रसादाच्च नन्दतु ॥ 630 ॥ एवं करिष्यतीत्युक्ते सहस्रारेण रावणः । मुमोच शक्रं कारायाः सत्कृत्य निज्ब्न्धुव्त्॥631॥ रथनूपुरमेत्येन्द्रस्तस्थावुद्विग्न उच्चकैः । तेजस्विनां हि निस्तेजो मृत्युतोऽप्यतिदुःसहम् ॥ 632 ॥ निर्वाणसङ्गमो नाम ज्ञानी तत्राऽन्यदा मुनिः । समवासरदिन्द्रोऽपि तं वन्दितुमुपाययौ ॥ 633 ॥ भगवन्! कर्मणा केन रावणादिदमासदम् । न्यक्कारमिति शक्रेण पृष्टः स मुनिरब्रवीत् ॥ 634 ॥ श्रीमत्यरिञ्जयपुरे पुरा विद्याधराग्रणीः । नाम्ना ज्वलनसिंहोऽभूद् वेगवत्यस्य तु प्रिया ॥ 635 ॥ . अहल्या नाम दुहिता रूपवत्यभवत् तयोः । तस्या: स्वयंवरेऽभ्येयुः सर्वे विद्याधरेश्वराः ॥ 636 ॥ आनन्दमाली तत्राऽऽगाच्चन्द्रावर्तपुरेश्वरः । सूर्यावर्तपुरे शस्त्वमागान्नाम्ना तडित्प्रभः ॥ 637 ॥ सहाऽऽयातमपि त्यक्त्वा त्वामहल्या निजेच्छया । आनन्दमालिनं वव्रे तवाऽभूच्च पराभवः ॥ 638 ॥ आनन्दमालिनीर्ष्यालुस्त्वमभूस्तत्प्रभृत्यपि । मयि सत्यप्यसावेतामहल्यामूढवानिति ॥ 639 ॥ आनन्दमाली निर्वेदादन्यदा व्र्त्म्ग्र्हीत्। तप्यमानस्तपस्तीव्रं व्यहार्षीच्च सहर्षिभिः ॥ 640 ॥ विहरन् स रथावर्तं जगाम गिरिमेकदा । त्वया च ददृशेऽस्मारि चाऽहल्याया: स्वयंवरः ॥ 641॥ ध्यानारूढस्त्वया बद्धस्ताडितोऽनेकशश्च सः । मनागपि न च ध्यानादचालीदचलाचलः ॥ 642 ॥ कल्याणगुणधरस्तु तेंदूभ्राता श्रमणाग्रणीः । प्रेक्ष्य त्वय्यमुचत् तेजोलेश्यां शम्पामिव द्रुमे ॥ 643 ॥ सत्यश्रिया च त्वत्पेत्या शमितो भक्तिजैंल्पितैः । तेजोलेश्यां स सञ्जहे न दग्धोऽस्ति तदैव तत् ॥ 644 ॥ मुनिर्यैत्कारजात् पापात् त्वं भ्रान्त्वा कतिचिद् भवान् । शुभं कर्म विधायेन्द्रः सहस्रारसुतोऽभवः ॥ 645 ॥ महामुनितिरस्कारप्रहारोद्भवकर्मणः । उपस्थितं फलमिदं रावणाद्यः पराभवः ॥ 646 ॥ कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि । आपुरन्दरमाकीटं संसारस्थितिरीदृशी ॥ 647 ॥ तच्छ्रुत्वा दर्त्तवीर्याय राज्यं दत्त्वाऽङ्गर्जन्मने । इन्द्रः पर्यव्रजत् तप्तोग्रतपाश्च ययौ शिवम् ॥ 648 ॥ रावणोऽपि ययौ स्वर्णतुङ्गशैलेऽपरेऽहनि । अनन्तवीर्यं नामर्षिं वन्दितुं जातकेवलम् ॥ 649 ॥ तं वन्दित्वा यथास्थानं निषण्णो दशकन्धरः । शुश्राव च श्रोत्रसुधासारणिं धर्मदेशनाम् ॥ 650 ॥ देशनान्ते दशास्येन कुतः स्यान्मरणं मम ? / इति पृष्टो महर्षिः स भगवानेवमभ्यधात् ॥ 651 ॥ पारदारिकदोषेण वासुदेवाद् bha~viSyataH । भविष्यति विपत्तिस्ते प्रतिविष्णोर्दशानन! ॥ 652 ॥ (सप्तमं पर्व 1. नायकोऽभवत् हे. कां. ॥ / 2. अष्टापदम् ॥ 3. पाषाणखण्डवत् ॥ 4. याञ्चादि ला ॥ 5. तद् याच्यसे हे. कां. पा. छा. ला. ॥ 6. चेलोत्क्षेपं मु.; 'चलत्कोपं' इति पाठान्तरे इति टि. ला. प्रतौ; यावता चेलं (वस्त्रं) क्नूयते आर्द्रीभवति तावत् (सि.हे. 5-4-58) / / 7. 'चूंटीने' इति भाषा ॥ 8. ग्रन्थित्वा मु. ॥ 9. अचल (पर्वत) वद् अचला (भूमि) वद् वा अचलः । 10. 'आनन्दमालिभ्राता' इतिला. टि. / / 11. 'विद्युतमिव' इतिला. टि. ॥ / 12. 'तडित्प्रभापत्न्या ' इतिला. टि. / / 13. भक्तिवचनैः । 14. मुनिन्यक्कार0 मु., मुनितिरस्कारजातात् । / 15. दत्तवीर्यस्य पाता. विना ॥ 16. 0जन्मनः पाता. विना । / 17. भविष्यति मु., भाविनः इत्यर्थः ॥ Page #164 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । 'परस्त्रियमनिच्छन्तीं रमयिष्यामि na hyhm। जग्राहाऽभिग्रहमिमं स तस्यैव मुनेः पुरः ॥ 653 ॥ मुनिवरमथ नत्वा ज्ञानरत्नाम्बुधिं तं, दशवदन इयाय स्वां पुरीं पुष्पकस्थः । निखिलनगरनारीनेत्रनीलोत्पलानां, प्रमदविभवदानाद् यांमिनीजानिकल्पः ॥ 654 ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि रावणदिग्विजयो नाम द्वितीयः srgH। Fa 1. 653tamazlokasyopari lA. सञ्ज्ञकप्रतौ टिप्पणीयम् - 'जै वि हु सुरूववंता परमहिला तो वि हं न पत्थेमि । निया वि अप्पसन्ना विलया एवं वयं मज्झ ॥ 1 ॥ वृद्धपद्मचरित्रे ॥ " 2. यामिनीजानि: चन्द्रस्तत्तुल्य इत्यर्थः ॥ 3. सर्गः समाप्तः lA. ॥ For Private Personal Use Only 147 Page #165 -------------------------------------------------------------------------- ________________ ||tRtiiyH srgH|| atheha वैताढ्यगिरावादित्यपुरपत्तने । प्रह्लादो नाम राजाऽभूत् केतुमत्यस्य तु प्रिया ॥ 1 ॥ तयोर्बभूव तनयो नामत: पवनञ्जयः । जयी पवनवत् स्थाम्ना गगने गमनेन च ॥ 2 ॥ पाइतश्च भरतेऽत्रैवोपार्णवं दन्तिपर्वते । विद्याधरेन्द्रो महेन्द्रो महेन्द्रनगरेऽभवत् । / 3 / / पत्न्यां हृदयसुन्दया~ तस्य चाऽञ्जनसुन्दरी । अरिन्दमादिपुत्राणां शतस्योपर्यभूत सुता ॥ 4 ॥ उद्यौवनायास्तस्याश्च वरं चिन्तयतः पितुः । शशंसुर्मन्त्रिणो विद्याधरयूनः सहस्रशः ॥ 5 ॥ महेन्द्रस्याऽऽज्ञयाऽमात्यास्तद्रूपाणि पृथक् पृथक् । यथावदालेख्यपटेष्वानाय्य समदर्शयन् । / 6 / / तत्र विद्याधराधीशहिरण्याभाङ्गजन्मनः । रूपं विद्युत्प्रभाख्यस्य सुमन:कुक्षिजन्मनः ॥ 7 / / प्रह्लादसूनो: पवनञ्जयस्य च मनोरमम् । चित्रस्थं सचिवोऽन्येधुर्महेन्द्रस्याऽभ्यढौकयत् ॥8॥युग्म्म्॥ रूपवन्तौ कुलीनौ च द्वावप्येतौ तदेतयोः । वत्साया: को वर ? इति राज्ञोक्तः सचिवोऽब्रवीत् । / 9 / / एषोऽष्टादशवर्षायुर्मोक्षं विद्युत्प्रभो ग्मी। इति नैमित्तिका: स्वामिन्! व्यक्तमाख्यातपूर्विणः ॥ 10 ॥ प्रह्लादतनयस्त्वेष चिरायु: पवनञ्जयः । योग्यो वरस्तदेतस्मै प्रयच्छाऽञ्जनसुन्दरीम् ॥ 11 / / अत्राऽन्तरे तु यात्रायै द्वीपं नन्दीश्वरं ययुः । विद्याधरेन्द्राः सर्वेऽपि सर्वा स्प्रिच्छ्दाः॥12॥ प्रहादस्तत्रे यान् प्रेक्ष्य महेन्द्रमिदमभ्यधात् । दीयतां मत्सुतायैषा स्वसुताऽञ्जनसुन्दरी ॥ 13 / / महेन्द्रः प्रतिपेदे तदग्रेऽपि हृदयस्थितम् । निमित्तमात्रमेवाऽऽसीत् प्रह्लादप्रार्थना तु सा ॥ 14 ॥ इतस्तृतीये दिवसे मानसाख्ये सरोवरे । कार्यो विवाह इत्युक्त्वा तौ यथास्थानमीयतुः ॥ 15 / / ततो महेन्द्र-प्रह्लादौ साह्लादौ स्वजनैः समम् । जग्मतुर्मानससरस्यावासं चक्रतुश्च तौ ॥ 16 / / पमित्रं प्रहसितं नामोवाचेति पवनञ्जयः । दृष्टाऽस्ति किं त्वया ? ब्रूहि कीदृश्यञ्जनसुन्दरी ? ॥ 17 / / हसित्वेषत् प्रहसितोऽप्येवमूचे मयेक्षिता । सा हि रम्भादिकाभ्योऽपि सुन्दर्यञ्जनसुन्दरी ॥ 18 ॥ तस्या निरुपमं रूपं यादृशं दृश्यते dRshaa। तादृशं वचसा वक्तुं वाग्मिनाऽपि न shkyte॥19॥ पवनञ्जय इत्यूचे दूरे ह्युद्वाहवासरः । सा दृग्गोचरमद्यैव कथं नेया मया सखे! ? ॥ 20 ॥ वल्लभोत्कण्ठितानां हि घटिकाऽपि दिनायते । मासायते दिनमपि किं पुनस्तद्दिनत्रयम् ? ॥ 21 ॥ तत: प्रहसितोऽप्येवं व्याजहार स्थिरीभ्व्। निशि तत्रैत्य तां कान्तां द्रक्षस्यनुपलक्षितः ॥ 22 ॥ उत्पत्य साहसितो निश्यगात् प्व्न्न्य्ज्य्ः। आस्थितेऽञ्जनसुन्दर्या प्रासादे सप्तभूमिके ॥ 23 ॥ रोजस्पश इव च्छन्नीभूय सोऽञ्जनसुन्दरीम् । सम्यगीक्षितुमारेभे समित्र: पवनञ्जयः ॥ 24 ॥ धन्याऽसि या हि प्रापस्त्वं तं पतिं पवनञ्जयम् । सखी वसन्ततिलकेत्युवाचाऽञ्जनसुन्दरीम् ॥ 25 / / हले! मुक्त्वा वरं विद्युत्प्रभं चरमविग्रहम् । को वरः श्लाघ्यते ? इति मिश्रकेश्यवदत् सखी ॥ 26 / / प्रथमा प्रत्युवाचैवं मुग्धे! वेत्सि न किन्य्च्न्। विद्युत्प्रभो हि स्वल्पायुः स्वामिन्या युज्यते कथम् ? ॥27॥ द्वितीयाऽपीत्यभाषिष्ट वयस्ये! मन्दधीरसि । स्तोकमप्यमृतं श्रेयो भारोऽपि न विषस्य तु । / 28 / / इत्यालापं तयोः श्रुत्वाऽचिन्तयत् पवनञ्जयः । अस्याः प्रियमिदं नूनं तेन नैषा निषेधति ॥ 29 / / इति क्रुद्धोऽसिमाकृष्याऽऽविरोसीत् पवनञ्जयः । निशाचर इवाऽकस्मादन्धकारात् समुत्थितः ॥ 30 ॥ 1. तिच पाता. / / 2. बलेन । / 3. समुद्रसमीपे । / 4. 0 पट्टे0; चित्रपटेषु । / 5.0हरिणाभाग0 खंता.1-2, ला. ॥ 6. तदेनयोः हे. मो. ॥ 7. कन्याया: मु.॥8. सचिवोऽभ्यधात् मु.॥9. एकोऽष्टा0 पाता. ला. मो. ॥ 10. गमिष्यति । / 11. पूर्वमाख्यातवन्तः । / 12. प्रहादस्तनयां मु.॥ 13. गच्छन् । / 14. राजानौ ता. ॥ 15. प्रशस्ता वागस्येति वाग्मी॥16. अज्ञातः ॥ 17. निरगात् मु. ॥ 18. आस्थिताञ्जन0 ला.; अधिष्ठिते ॥ 19. "चरः" इति ला.टि. ॥ 20. चरमशरीरिणम् । / 21. समूहः । / 22. क्रुद्धः समाकृष्याऽऽवि0 ला. ॥ 23. प्रकटोऽभवत् ॥ Page #166 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । विद्युत्प्रभो हृदि ययोर्द्वयोरपि तयोः शिरः । छिनधीति वदन् रोषाच्चचाल पवनञ्जयः ॥ 31 ॥ बाहदण्डे धारयंस्तमिति प्रहसितोऽवदन् । सापराधाऽप्यवध्यैव स्त्री गौरिव न वेत्सि किम् ? ॥ 32 / / किं पुन्र्निर्प्राधैवेय्म्न्य्ज्ञ्सुन्द्री। तथाऽपवादिनीं नैषा निषेधति पुनर्हिया ॥ 33 ॥ इति प्रहसिते नोच्चैर्निषिद्ध: पवनञ्जयः । उत्पत्याऽऽगात् स्वमावासं जाग्रत् तस्थौ च दुःखितः । / 34 / / प्रातश्चोचे प्रहसितं सखे! किमनयोढया ? / भृत्योऽपि हि विरक्तः स्यादापदे किं पुनः प्रिया ? ॥ 35 / / तदेहि याम: स्वपुरीमूरीकृत्य परं रयम् । किं स्वादुनाऽपि भोज्येन रोचते न यदात्मने ? ॥ 36 ॥ इत्युदीर्योच्चकैर्यावच्चचाल पवनञ्जयः । धृत्वा तावत् प्रहसितस्तं सोम्नैवमबोधयत् ॥ 37 ॥ न युक्तं महतां यत् स्वप्रतिपन्नस्य लङ्घनम् । अनुल्लङ्घयैस्तु गुरुभिः प्रतिपन्नस्य तु का कथा ? ॥ 38॥ विक्रीणते वा मूल्येन ददते वा प्रसादतः । गुरवो हीत्यपि सतां प्रमाणं नाऽपरा गतिः ॥ 39 ॥ किं चेहाऽञ्जनसुन्दर्यामस्ति दोषलवोऽपि न । दूष्यते दैवदोषेण सुहृदो हृदयं पुनः ॥ 40 ॥ महात्मानौ च पितरौ स्वस्य तस्याश्च विश्रुतौ । किं न लज्जयसि भ्रातर्गच्छन् स्वच्छन्दवृत्तितः ॥ 41 ॥ उक्त: प्रहसितेनैवं विमृश्य प्व्न्न्य्ज्य्ः। तथैव कथमप्यस्थात् सशल्य इव चेतसि ॥ 42 ॥ पवनाञ्जनसुन्दर्योर्निर्णीते च दिनेऽभवत् । पितृनेत्रोत्पलशशी पाणिग्रहमहोत्सवः ॥ 43 ॥ तद्वधूवरमादाय सदायाद: प्रमोदभाक् । महेन्द्रेणाऽर्चित: स्नेहात् प्रह्लादः स्वां पुरीं ययौ ॥ 44 ॥ प्रह्लादोऽञ्जनसुन्दर्याः प्रासादं सप्तभूमिकम् । अर्पयामास वासाय विमानमिव भूस्थितम् । / 45 / / तां न सम्भावयामास वाचाऽपि पवनञ्जयः । मानिनो ह्यवलेपं न विस्मरन्ति य्त्स्त्त्ः॥46॥ विना शशाङ्क श्यामेव सा विना प्व्न्न्य्ज्य्म्। बाष्पान्धकारवदना तस्थावस्वास्थ्यभाजनम् ॥ 47 पार्श्वद्वितयमानत्या पर्यङ्कस्य मुहुर्मुहुः । तस्याश्च संवत्सरवद् द्राधीयस्योऽभवन् निशा: ॥ 48 ॥ अनन्यमानसा जानुम्ध्य्न्य्स्त्मुखाम्बुजा। भर्तुरीलेखनैरेव व्यतीयाय दिनानि सा॥49॥ मुहुरालाप्यमानाऽपि सखीभिश्चाटुपूर्वकम् । परपुष्टेव हेमन्ते न सा तूष्णीकतां झौ॥50॥ एवं च काले व्रजति प्र्ह्लाद्नृप्म्न्य्दा। दूतो राक्षसराजस्य समुपेत्यैवमब्रवीत् ॥ 51 ॥ समं राक्षसनाथेन यादोनाथ: स दुर्म्तिः। वैरायतेऽद्य नितरां प्रणिपातममानयन् ॥ 52 ॥ याचित: स नमस्कारमहङ्कारमहागिरिः । दोर्दण्डो चक्षुषा पश्यन्निदं वदति कद्वदः ॥ 53 / / अरे! को रावणो नाम ? तेन किं नन सिध्यति ? | नाऽहमिन्द्रः कुबेरो वा न चाऽस्मि नलकूबरः ॥ 54 ॥ सहस्ररश्मिर्नाऽप्यस्मि न मरुत्तो न वा यमः । न च कैलासशैलोऽस्मि किं त्वस्मि वरुणो ननु ॥ 55 / / देवताधिष्ठितैरस्थैर्यदि दर्पोऽस्य दुर्मते: / तदायातु हरिष्यामि तद्दए~ चिरसञ्चितम् ॥ 56 / / इत्युक्त्या रावणः क्रुद्धः समरायाऽभ्यषेणयत् । अरौत्सीत् तत्पुरं चाऽब्धिवेलेव तटपर्वतम् ॥ 57 / / पुरान्निःसृत्य वरुणो रणायाऽरुणलोचनः । राजीव-पुण्डरीकाद्यैर्वृत: पुत्रैरयुध्यत ॥ 58 ॥ तस्मिन् महति सङ्ग्रामे वीरैर्वरुणसूनुभिः । योधयित्वा च बद्ध्वा च निन्याते खर-दूषणौ ॥ 59 ॥ अभज्यत तत: सैन्यं raaksssaanaamshesstH| कृतार्थमानी वरुणोऽप्यविशन्नगरी निजाम्॥60॥ विद्याधरेन्द्रानाह्वातुं प्राहिणोद्रावणोऽपि हि। दूतान् प्रत्येकमप्यद्य भवते प्रेषितस्त्वहम् ॥ 61 / / पप्रह्लादोऽथ दशास्याय साहायककृते स्वयम् । यावच्चचाल तावत् तमुवाच पवनञ्जयः ॥ 62 ॥ इहैव तिष्ठ तात! त्वं दशग्रीवमनोरथम् । पूरयिष्याम्यहमपि तवाऽस्मि तनयो ननु ॥ 63॥ इत्युदीर्य सनिर्बन्धं पितरं चाऽनुमान्य सः । लोकं चाऽशेषमाभाष्य चचाल प्व्न्न्य्ज्य्ः॥64॥ 1. कुत्सितवादिनीम् । / 2.दुःस्थित: खंता.1 ॥ 3. याव: ला. मु.प्रभृतिकागदप्रतिषु । / 4. vegam । / 5. shaantyaa||6. skuttumbH||7. सम्भाषयामास ला.॥ 8. गर्वम् । / 9. रात्रिरिव । / 10. विना सा ता.॥11. पुष्टान्धकार0 हे. ॥ 12. पार्श्वयोः परावर्तनं कुर्व्त्याः॥13. दीर्घाः ॥ 14. भर्तुरालेखनैरेव कागदप्रतिषु मु. च । / 15. कोकिला ॥ 16. मौनम् ॥ 17. राक्षसराजेन खं.1 ॥ 18. "वरुणः" इति ला. टि. ॥ 19. कुत्सितवादी ॥ 20. देवताधिष्ठितै रत्ने0 पाता. ला. विना॥ Page #167 -------------------------------------------------------------------------- ________________ (सप्तमं पर्व 150 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं श्रुत्वाऽञ्जना जनमुखात् पत्युर्यात्रामथोत्सुका । देवीव व्योमशिखरात् प्रासादादवरुह्य' च ॥ 65 ॥ तमीक्षितुमवष्टभ्य स्तम्भं पाञ्चालिकेव सा । निर्निमेषेक्षणा तस्थावस्वास्थ्यमथिताशया ॥ 66 ॥ युग्म्म्॥ द्वारस्तम्भनिषण्णाङ्गीं प्रतिपच्चन्द्रवत् कृशाम् । लुलितालकसञ्छन्नललाटां निर्विलेपनाम् ॥ 67 ॥ नितम्बन्यस्तविम्रस्तश्लथलम्बिभुजालताम् । ताम्बूलरागरहितधूसराधरपल्लवाम् ॥68 / / बाष्पाम्बुक्षालितमुखामुन्मुखां पुरतः स्थिताम् । अञ्जनां व्यञ्जनदृशं ददर्श पवनो व्रजन् ॥69॥tribhirvishesskm|| तां निध्यायन्निदं दध्यौ सद्यः प्रह्लादनन्दनः । अहो निर्हीत्वमेतस्या निर्भीत्वमपि दुर्धियः ॥ 70 ॥ अथवा ज्ञातमेतस्या दौर्मनस्यं पुराऽपि हि । उदूढा तु मया पित्रोराज्ञालङ्घनभीरुणा ॥ 71 ॥ पतित्वा पादयोस्तस्य साऽप्यूचे रचिताञ्जलिः । त्वया सम्भाषितः सर्वोऽप्यहं तु न मनागपि ॥ 72 ॥ विज्ञप्यसे तथाऽपि त्वं विस्मार्या न ह्यहं त्वया । पुनरागमनेनाऽऽशु पन्थानः सन्तु ते शिवाः ॥ 73 ॥ इति ब्रुवाणां तां दीनामहीनचरितामपि । ययाववगणय्यैव जयाय पवनञ्जयः ॥ 74 ॥ पत्यवज्ञावियोगार्ता गत्वाऽन्तर्वेश्म भूतले । वारिभिन्नतला सिन्धुतटीव निपपात सा ॥ 75 ॥ पवमानवदुत्पत्य तदा प्रह्लादनन्दनः । जगाम मानससरस्युवास च निशामुखे ॥ 76 ॥ विकृत्य तत्र प्रासादमध्यास्त पवनञ्जयः । विद्याधराणां विद्यैव सर्वसिद्धिषु कामधुक् ॥ 77 ॥ तत्र पर्यङ्कमारूढः सरः परिसरावनौ । आर्तां प्रियवियोगेन चक्रवाकीं ददर्श सः ॥ 78 ॥ पूर्वोपात्तामभुञ्जानां मृणाललतिकामपि । तप्यमानां हिमेनाऽपि कथितेनेव वारिणा ॥ 79 ॥ दूयमानां ज्योत्स्नयाऽपि वह्न्यर्चिश्छटयेव ताम् । क्रन्दन्तीं करुणं प्रेक्ष्य स एवं पर्यचिन्तयत् ॥ 80 ॥ सकलं वासरं पत्या रमन्ते चक्रवाकिकाः । न सोढुमीशते नक्तमपि तद्विरहं पुनः ॥ 81 ॥ उद्वातोऽपि या त्यक्ता भाषिता या न जातुचित् । आगच्छताऽप्यवज्ञाता परनारीव या मया ॥ 82 ॥ आक्रान्ता दु:खभारेण पर्वतेनेव मूलतः । अदृष्टमत्सङ्गसुखा सा कथं हो ! भविष्यति ? ॥ 83 ॥ युग्म्म्॥ धिग्धिङ् ममाऽविवेकेन म्रियते सा तपस्विनी । तद्धत्यापातकेनाऽहं क्व गमिष्यामि दुर्मुखः ? ॥ 84 ॥ इति चिन्तितमात्मीयमाख्यत् प्रहसिताय सः । स्वदुः खाख्यानपात्रं हि नाऽपरः सुहृदं विना ॥ 85 ॥ प्रोचे प्रहसितोऽप्येवं साध्वज्ञासीश्चिरादपि । नूनं विपद्यते साऽद्य सारसीव वियोगतः ॥ 86 ॥ आश्वासयितुमद्याऽपि सखे! सा तव युज्यते । प्रियोक्त्या तामनुज्ञाप्य स्वार्थाय पुनरीपतेः ॥ 87 ॥ हृदेव सुहृदा तेन भावसंवादिनेरितः । ययावञ्जनसुन्दर्या वेश्मन्युत्पत्य मार्रुतः ॥ 88 ॥ किञ्चित्तिरोहितस्तस्थौ द्वार्येव पवनञ्जयः । अग्रे भूत्वा प्रहसितः प्राविशच्च तदोकसि ॥ 89 ॥ वेन्तीमधिपर्यङ्कं तोयेऽल्पे शफरीमिव । पीड्यमानां ज्योत्स्नयाऽपि हिमेनेव सरोजिनीम् ॥ 90 ॥ अन्त्र्हृर्देय्स्न्ताप्प्र्स्फुत्त्द्धार्मौक्तिकाम्। उन्मुक्तदीर्घनिःश्वासतैरलालकमालिकाम् ॥ 91 ॥ अधीषं निःसहस्रैस्तदोर्भग्नमणिकङ्कणाम् । वसन्ततिलकासख्याऽऽश्वास्यमाना मुहुर्मुहुः ॥ 92 ॥ शून्यदत्तदृशं शून्यचित्तां काष्ठमयीमिव । ईक्षाञ्चक्रे प्रहसितस्तत्र चाऽञ्जनसुन्दरीम् ॥93॥च्तुर्भिः क्लाप्क्म्॥ अकस्माद् व्यन्तर इव को नामेह समाययौ ? / इति भीताऽपि सा धैर्यमवलम्ब्येदमब्रवीत् ॥ 94 ॥ अहो! कस्त्वमिहाऽऽयासीः ? परपुंसाऽथवा त्वया । अलं ज्ञातेन मेहैं स्था: परनारीनिकेतने ॥ 95 ॥ 1. अवतीर्य ॥ 2. अस्वास्थ्येन मथितः आशयः (चित्तवृत्तिः ) यस्याः सा ॥ / 3. 0 निषण्णां तां ता. ला. ॥ / 4. नितम्बे न्यस्ता-धारिता विम्रस्ता-श्लथा लम्बिनी भुजलता यया सा । / 5. अञ्जनरहितनेत्राम् । / 6. पश्यन् । / 7. 72तमश्लोकस्योपरि टिप्पितं गाथाद्वयं ला. प्रतावेवम् "जीवं मरणंमि तुमे आयण्णं नत्थि एत्थ संदेहो । जै वि हु जासि पवासं तह वि न अम्हं सरिजासु ॥ 1 ॥ एवं पलवंतीए पवणगई मत्तकरिवरारूढो । निग्गंतूण पुराओ अवडिओ माणससरम्मि ॥2॥ इति वृद्धपद्मचरित्रे ॥ " 8. पत्युरवज्ञया वियोगेन च पीडिता । / 9. पवनवत् ॥ 10. निष्पक्केन ॥ 11. अमिशिखातेजसा । / 12. नु पाता । / 13. 86तमश्लोकस्योपरि टिप्पितेयं गाथा ला. प्रतौ- "पवणंजएण भणिओ सद्दावेऊण मोग्गरामच्चो । ठविऊण सेणरक्खो भणिओ मेरुम्मि वच्चामो ॥ 1 ॥ इति वृद्धपद्मचरिते ॥ " 14. "आगच्छेः" ला.टि. / / 15. भावो मनोगताभिप्रायस्तेन प्रेरितः । / 16. पवनञ्जयः ॥ 17. प्रविशतु ता. ला. ॥ 18. तस्मिन् गृहे इत्यर्थः ॥ 19. लुठन्तीम् ॥ 20. हृदयसन्तापेन प्रस्फुटन्ति हारस्य मौक्तिकानि यस्यास्ताम् ॥ 21. तरलकेशपङ्क्तिम् ॥ 22. असह्यतया बाह्वोः खट्वाङ्गे आस्फालनातू Jain Education । भग्नमणिकङ्कणाम् ॥ 23. शून्ये- आकाशे दत्ता दृग् यया सा, ताम् ॥ 24 mA iha ॥ Use Only Page #168 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः) trissssttishlaakaapurusscritm| वसन्ततिलके! दोष्णा विधृत्यैनं बहिः क्षिप । क्षपाकरविशुद्धाऽस्मि नैनं द्रष्टुमपि क्स्स्मा॥96॥ पवनञ्जयमुज्झित्वाऽमुष्मिन् मम निकेत्ने। न प्रवेशाधिकारोऽस्ति कस्याऽपि किमुदीक्षसे ? ॥ 97 / / नत्वा प्रहसितोऽवादीद् दिष्ट्या स्वामिनि! व्र्ध्से। चिरादायातसोत्कण्ठपवनञ्जयसङ्गमात् ॥ 98 ॥ तस्य मित्रं प्रहसितो मन्मथस्येव माधवः । अग्रेसरोऽहमायातोऽन्वायातं विद्धि च प्रियम ॥ 19 ॥ अञ्जनाऽपि जगादैवं हसितां विधिनैव माम्। मा हसीस्त्वं प्रहसित! क्षणोऽयं न हि नर्मणः ॥ 100 / / अथवा नैष दोषस्ते दोषो मत्पूर्वकर्मणाम् । कुलीनस्तादृशो भर्ता त्यजेन्मां कथमन्यथा ? ॥101 / / पाणिग्रहात् प्रभूत्येव मुक्ताया: स्वामिना मम । द्वाविंशति: समा जग्मर्जीवाम्यद्याऽपि पापिनी॥102॥ अथ सङ्क्रान्ततद्दुःखप्राग्भार: प्व्न्न्य्ज्य्ः। अन्तः प्रविश्य व्याहार्षीद् बाष्पगद्गदवागिदम् ॥ 103 / / निर्दोषा दोषमारोप्य त्वमुद्वाहात् प्र्भृत्य्पि। अवज्ञाताऽस्यविज्ञेन मयका विज्ञमानिना ॥ 104 / / मद्दोषादीदृशीमागा दुःसहां दुर्दशां प्रिये! / मृत्युं प्राप्ताऽपि मद्भाग्यैः स्तोकान्मुक्ताऽसि मृत्युना ॥ 105 / / इत्युक्तवन्तं सा नाथमुपलक्ष्य त्र्पाव्ती। पर्यङ्केषामवष्टभ्याऽभ्युत्तस्थौ विनमन्मुखी ॥ 106 ॥ लतां हस्तीव हस्तेन दोष्णा वलयितेन ताम् । आददानोऽधिपर्यत न्यषदत् पवनञ्जयः ॥ 107 ॥ भूयस्तां पवनोऽवोचन्मयाऽतिक्षुद्रबुद्धिना । निरोगा: खेदिताऽसि त्वं तत् सहस्व प्रिये! मम ॥ 108 / / अवोचदञ्जनाऽप्येवं नाथ! मा स्म ब्रवीरिदम् । सदैव तव दास्यस्मि क्षार्मणाऽनुचिता मयि ॥ 109 / / निर्जगाम प्रहसितो वसन्ततिलकाऽप्यथ । रहःस्थयोर्हि दम्पत्योर्न च्छेका: पार्श्ववर्तिनः ॥ 110 / / रेमाते तत्र च स्वैर्म्न्य्ज्ञा-प्व्न्न्य्ज्यौ। विरराम रसावेशाच्चैकयामेव यामिनी ॥ 111 ॥ प्रभातप्रायमालोक्य तामूचे पवनञ्जयः । जयाय कान्ते! यास्यामि ज्ञास्यन्ति गुरवोऽन्यथा ॥ 112 ॥ खेदं माऽतः परं कार्षीः सुखं तिष्ठ सखीवृता । दशास्यकृत्यं सम्पाद्य यावदायामि सुन्दरि! / / 113 / / साऽप्युवाचेति तत्कृत्यं दोष्मत: सिद्धमेव ते । कृतार्थः शीघ्रमागच्छेर्जीवन्तीं मां यदीच्छसि ॥ 114 / / अपरं च ऋतुस्नाताऽस्म्यद्यैव यदि मे भवेत् । गर्भस्तत् त्वत्परोक्षेऽवदेयुः पिशुना मयि ॥ 115 / / पवनोऽप्याललापैवं शीघ्रमेष्यामि मानिनि! / मय्यायाते कथं क्षुद्रावकाशो भविता त्वयि ? ॥ 116 ॥ अथवा गृह्यतामेतन्मदागमनसूचकम् । मन्नामाङ्कमङ्गुलीयं समये तत् prkaashyeH॥117|| अर्पयित्वाऽङ्गुलीयं स्वमुत्पत्य पवनञ्जयः । जगाम मानससरस्तीरस्थे शिबिरे निजे॥118॥ ततोऽपि सह सैन्येन नाकीव व्योम्व्र्त्म्ना। जगाम लेकां नगरी रावणं प्रणनाम च ॥ 119 ॥ रावणोऽपि प्रविश्याऽथ पातालं पृत्नान्वित्ः। प्रययौ प्रति वरुणं तरुणार्क इव त्विषा ॥ 120 ॥ पाइतश्च तद्दिने गर्भ ब्भाराऽन्य्ज्ञ्सुन्द्री। विशेषसुन्दरीभूतसर्वावयवशालिनी ॥ 121 / / मुखमापाण्डुगण्डश्रि श्यामवक्त्रौ पयोधरौ । गतिं नितान्तमलसां नेत्रे च प्रेसृतोज्ज्वले ॥ 122 / / गर्भलक्ष्माणि चाऽन्यानि तस्या व्यक्तानि वर्मणि । दृष्ट्वा केतुमती श्वश्रूः साधिक्षेपमदोऽवदत् ॥123॥युग्म्म्॥ हले! किमिदमाचारी: कुलद्वयकलङ्ककृत् । देशान्तरगते पत्यौ पापे य्दुण्द्रिन्न्य्भूः॥124॥ स्वपुत्रे त्व्द्व्ज्ञ्यायाम्ज्ञ्याय्य्ज्ञ्यान्दोस्सिता। इयच्चिरं त्वमस्माभिर्न हि ज्ञाताऽसि पांसुला ॥ 125 / / एवं निर्भर्त्सता श्वश्र्वा saashrurnyjnsundrii| पत्युरागमनचिह्न तदङ्गुलीयमदर्शयत् ॥ 126 / / सा लज्जानम्रमुख्येवं श्वश्वा भूयोऽप्यभयंत । यस्तेऽग्रहीन्न नामाऽपि कथं ते तेन सङ्गम: ? ॥ 127 / / अङ्गुलीयकमात्रेण प्रतारयसि नः कथम् ? | प्रतारणाप्रकारान् हि बहून् जानन्ति पांसुला: ॥ 128 / / मद्गृहादद्य निर्गच्छ गच्छ स्वच्छन्दचारिणि! / पितृवेश्मनि माऽत्र स्था: स्थानमेतत् न हीदृशाम् ॥ 129 / / 1. वसन्तः । / 2. त्वं मया विज्ञ0 खंता.1-2, ला.; हे. कां. ला. ॥ 3. पर्यङ्कस्याऽवयवविशेष ISA ॥ 4. वलयमिवाऽऽचरितेन ॥ 5. निरपराधा । / 6. क्षमणा0 खंता.1-2, पाता. ॥ 7. "निपुणा:" इति ला.टि. ॥ 8. प्रभातां रात्रिमालोक्य पाता. मु.॥9. सिद्धार्थः ता. ॥ 10. अपवादं दधुः । / 11. लङ्कानगरी मु.॥12. "चमूः" इति ला.टि.; सेना । / 13. दीप्त्या । / 14. गल्लत्रि मो. ॥ 15. प्रसृते च ते उज्ज्व ले c॥16. shriire॥17. किमिदमारब्धं ख्ण्ता.1॥ 18. ग्र्भिन्नी॥19. स्वपुत्रे-पवनञ्जये त्वदवज्ञायां-तव विषये तिरस्कारे तस्यैव अज्ञानदोषोऽद्यपर्यन्तं अज्ञायि-ज्ञातोऽस्माभिः । मत्पुत्रस्याऽज्ञानमेव तव तिरस्कारकरणे कारणमिति मम मान्यताऽऽसीदित्यर्थः ॥ 20. इयच्चिरं न त्वस्माभिर्ननु ज्ञाताऽसि पांसुला ता. ॥ 21. पितुर्वेश्मनि मु.॥22. हीदृशम् ला.मु.॥ Page #169 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं तर्जयित्वाऽञ्जनामेवं नेतुं पितृनिकेतने । आदिक्षदारक्षनरान् निष्कृपा राक्षसीव सा ॥ 130 ॥ तां च ते यानमारोप्य वसन्ततिलकान्विताम् । महेन्द्रनगरोपान्ते नीत्वाऽमुञ्चन्नुदश्रवः ॥ 131 ॥ तां मातृवन्नमस्कृत्य क्षमयित्वा च ते ययुः । स्वामिवत् स्वाम्यपत्येऽपि सेवकाः समवृत्तयः ॥ 132 ॥ तद्दुःखदुःखित इव तदा चाऽस्तमगाद् रविः । सन्तः सतां न विपदं विलोकयितुमीश्वराः ॥ 133 ॥ घूकानां घोरघूत्कारैः फेत्कारैः फेर्रुयोषिताम् । क्रन्दितैर्वृकवृन्दानां श्वाविधां विविधैः स्वनैः ॥ 134 ॥ तुमुलैः पिङ्गलानां च सङ्गीतैरिव रक्षसाम् । स्फुटत्कर्णेव सा कष्टं तां जाग्रत्यनयन्निशाम् ॥ 135॥युग्म्म्॥ प्रातरुत्थाय सा दीना शालीनेव हिया शनैः । ययौ पितृगृहद्वारे भिक्षुकीवाऽपरिच्छदा ॥ 136 ॥ दृष्ट्वा ससम्भ्रमस्तां च प्रतीहारोऽनुयुज्य च । अवस्थां तादृशीं सख्याख्यातां राज्ञे व्यजिज्ञपत् ॥ 137 ॥ लज्जातश्याममुखो राजाऽप्येवमचिन्तयत् । अचिन्त्यं चरितं स्त्रीणां हि ( ही ) विपाको विधेरिव ॥ 138 ॥ इयं कुलकलङ्काय कुलटा गृहमागता । अञ्जनाऽञ्जनलेशोऽपि दूषयत्यंशुकं शुचि ॥ 139 ॥ इति चिन्ताप्रपन्नं तमप्रसन्नीभवन्मुखः । प्रसन्नकीर्ति स्तनयो नयनिष्ठोऽब्रवीदिति ॥ 140 ॥ द्रुतं निर्वास्यतामेषा दूषितं ह्यनया कुलम् । अहिदष्टाङ्गुलिः किं न छिद्यते धीर्मता नृणा ? ॥ 141 ॥ अथाऽवोचन्महोत्साहो नाम मन्त्रीति भूपतिम् । श्वश्रूदुःखे दुहितृणां शरणं शरणं पितुः ॥ 142 ॥ किं च केतुमती श्वश्रूर्निर्दोषामप्यमूं प्रभो ! / निर्वासयेदपि क्रूरा दोषमुत्पाद्य कञ्चन ॥ 143 ॥ व्यक्तिर्यावद् भवेद् दोषाऽदोषयोस्तावदत्र हि । प्रच्छन्नं पाल्यतामेषा स्वपुत्रीति कृपां कुरु ॥ 144 ॥ राजाऽपीत्यवदच्छ्वश्रूः सर्वत्र भवतीदृशी । ईदृशं चरितं तु स्याद् वधूनां न हि कुत्रचित् ॥ 145 ॥ किं च संशृण्महेऽग्रेऽपि द्वेष्येयं पवनस्य यत् । गर्भः सम्भाव्यतेऽमुष्याः पवनादेव तत् कथम् ? ॥ 146 ॥ सर्वथा दोषवत्येषा साधु निर्वासिता तया । निर्वास्यतामितोऽपि द्राक् पश्यामस्तन्मुखं न हि ॥ 147 ॥ इत्थं राजाज्ञया द्वाःस्थो निरवासयदञ्जनाम् । जनैरपि कृताक्रन्दैर्दीनास्यैः कष्टमीक्षिताम् ॥ 148 ॥ तानिःश्वसन्त्यश्रुवर्षिणी । दर्भविद्धेपदासृग्भी रञ्जयन्ती महीतलम् ॥ 149 ॥ 1 152 पदे पदे प्रस्खलन्ती विश्राम्यन्ती तरौ तरौ । सह सख्याऽञ्जनाऽचालीद् रोदयन्ती दिशोऽपि हि ॥ 150 ॥ यत्र यत्र पुरे ग्रामे साऽगच्छत् तत्र तत्र च । पूर्वायातनृपपुम्भिर्निषेधान्नाऽऽसदत् स्थितिम् ॥ 151 ॥ पर्यन्ती तु साप्राप कामप्येकां महाटवीम् । गिरिकुञ्जे तरोर्मूले निषद्य विललाप च ॥ 152 ॥ ॥ अहो ! मे मन्दभाग्याया गुरूणामविचारतः । अग्रे दण्डोऽभवत् पश्चादपराधविवेचनम् ॥ 153 ॥ साधु केतुमति! कुलकलङ्को रक्षितस्त्वया । त्वयाऽपि सम्बन्धिभयात् तात ! साधु विचारितम् ॥ 154 ॥ दुःखितानां हि नारीणां माताऽऽश्वासनकारणम् । पतिच्छन्दजुषा मातस्त्वयाऽप्यहमुपेक्षिता । / 155 / / भ्रातर्दोषोऽपि नाऽस्त्येव ताते जीवति ते ननु । नाथ! त्वयि च दूरस्थे जइज्ञे सर्वोऽप्यरिर्मम ॥ 156 ॥ सर्वथा स्त्री विना नाथं मैकार्हमपि जीवतु । यथाऽहमेषा जीवामि मन्दभाग्यशिरोमणिः ॥ 157 ॥ विलपन्त्यञ्जना सख्या निन्ये सम्बोध्य चाऽग्रतः । ददर्शाऽन्तर्गुहं ध्यानस्थं चाऽमितगतिं मुनिम् ॥ 158 ॥ चारणश्रमणं तं च प्रणम्य विनयेन ते । निषेदतुः पुरो भूमौ सोऽपि ध्यानमपारयत् ॥ 159 ॥ मनश्चिन्तितकल्याणमहारामैकसारणिम् । धर्मलाभाशिषं सोऽदात् करमुन्नम्य दक्षिणम् ॥ 160 ॥ नमस्कृत्य पुनर्भक्त्या वसन्ततिलका तु सा । सर्वमप्यञ्जनादुःखमाचख्यौ मूलतोऽपि हि ॥ 169 ॥ कोस्स्या गर्भेऽभवत् ? केन कर्मणा चेदृशीं दशाम् । सम्प्राप्तैषेति ? तत्सख्या पृष्टः स मुनिरब्रवीत् ॥ 162 ॥ "अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । मन्दरे नगरे नाम्ना प्रियनन्दीत्यभूद् वणिक् । / 163 / / जयानाम्न्यां च जायायां तस्याऽजायत नन्दनः । दमयन्तः प्रियदमः कलानां निधिरिन्दुवत् ॥ 164 ॥ (सप्तमं पर्व 1. शृगालीनाम् ॥ 2. शाहुडी' इति भाषायाम् ; श्वापदां ला. कां. ॥ 3. नकुलानाम् ॥ 4. संलीनेव भिया ला.; "अधृष्टेव" ला. टि. ॥ 5. पितुर्गृह0 ता. ॥ 6. " पृष्ट्वा " इति ला. टि. ॥ 7. लज्जानतः पाता. ला ॥ / 8. वस्त्रम् ॥ 9. बुद्धिशालिना मु. ॥ 10. गृहम् ॥ 11. च भोः ! ला. ॥ / 12. दर्भैर्विद्धयोः पादयोः शोणितैः । / 13. पतीच्छानुवर्तिनी । 14. विदूरस्थे कां । / 15. जातः पाता. छा. पा. / / 16. नैकाहमपि पाता.; एकदिनमपि न । 17. यथाहमेका mu. Jain EducatiokhatApAtA sarvatra // Page #170 -------------------------------------------------------------------------- ________________ 153 तृतीय: सर्ग:) त्रिषष्टिशलाकापुरुषचरितम् । क्रीडन् सोऽन्येधुरुद्याने स्वाध्याय-ध्यानतत्परान् । ददर्श साधूंस्तेभ्यश्च धर्मं शुश्राव शुद्धधी: ॥ 165 ॥ सम्यक्त्वं नियमांश्चाऽथ जग्राह विविधान्सौ। यथोचितं च साधुभ्यो ददौ दानमनिन्दितम् ॥ 166 ॥ तपःसंयमनिष्ठोऽसौ विपद्य क्रमयोगतः । अभूत् कल्पे द्वितीयस्मिन्नमरः परमर्द्धिकः ॥ 167 ॥ च्युत्वा ततो जम्बूद्वीपे मृगाङ्कनगरेशितुः । प्रियङ्गुलक्षम्यां पुत्रोऽभूद्धरिचन्द्रमहीपतेः ॥ 168 ॥ सिंहचन्द्र इति ख्यातो जैन धर्मं प्रपद्य स: / विपद्य क्रमयोगाच्च देवभूयमुपेयिवान् ॥ 169 ॥ च्युत्वा चाऽत्रैव वैताढ्ये नगरे वारुणेऽभवत् । सुकण्ठराज-कनकोदर्योस्तुक् सिंहवाहनः ॥ 170 / / भुक्त्वा स सुचिरं राज्यं तीर्थे श्रीविमलप्रभोः । लक्ष्मीधरमुनेः पादमूले व्रतमुपाददे ॥ 171 / / दुस्तपं स तपस्तप्त्वा मृत्वाऽभूल्लान्तके सुरः । च्युत्वा ततोऽस्यास्त्वत्सख्या उदरे समवातरत् ॥ 172 / / गुणानामालयश्चाऽयं दोष्मान् विद्याधरेश्वरः । पुत्रश्चरमदेहोऽस्या अनवद्यो भविष्यति ॥ 173 ॥ पान्यच्च कनकपुरे नगरेऽभून्नरेश्वरः । नामत: कनकरथो महारथशिरोमणिः ॥ 174 / / पत्न्यौ तस्य च कनकोदरी लक्ष्मीवतीति च । अत्यन्तश्राविका तत्र लक्ष्मीवत्यभवत् सदा ॥ 175 ॥ गृहचैत्ये रत्नमयं जिनबिम्बं विधाय सा। अपूजयदवन्दिष्ट प्रत्यहं कालयोर्द्वयोः ॥ 176 ॥ मात्सर्यात कनकोदर्या हृत्वाऽर्हत्प्रतिमा तु सा। चिक्षिपेऽवकरस्याऽन्तरपवित्रे htaashyaa॥177॥ जयश्री म गणिनी विहरन्त्यागता त्दा। तद् दृष्ट्वा तामुवाचैवमकार्षीः किमिदं शुभे! ? ॥ 178 ॥ भगवत्प्रतिमामत्र प्रक्षिपन्त्या त्वया कृतः । अनेकभवदुःखानामात्माऽयं हन्त भाजनम् ॥ 179 ॥ इत्युक्ता सानुतापा सा गृहीत्वा प्रतिमां त्त्ः। प्रमृज्य क्षमयित्वा च यथास्थानं nyveshyt॥180॥ तदादि सम्यक्त्वधरा जैनं धर्मं प्रपाल्य c। काले विपद्य सौधर्मे कल्पे सा देव्यजायत ॥ 181 / / च्युत्वा ततो महेन्द्रस्याऽभूत् सुतेयं सखी तव । अस्यास्तदर्हदैर्चाया दुःस्थानक्षेपजं फलम् ॥ 182 ॥ अस्यास्तस्मिन् भवे जामिस्त्वमभूस्तस्य कर्मणः । अनुमन्त्री च तत्पाकमनुभुझे सहाऽनया ॥ 183 / / भुक्तप्रायमिदं चाऽस्यास्तस्य दुष्कर्मणः फलम् । गृह्यतां जिनधर्मस्तच्छुभोदर्को भवे भवे ॥ 184 / / आयातो मातुलोऽकस्मादेतां नेता स्ववेश्मनि । मेलकश्चाऽचिरात् पत्या सहैतस्या भविष्यति ॥ 185 / / एवमुक्त्वाऽऽर्हते धर्मे स्थापयित्वा च ते उभे। समुत्पपात नभसा स मुनीन्द्रः खेंगेन्द्रवत् ॥ 186 ॥ पाअथ पुच्छच्छटाच्छोटैः स्फोटयन्तमिवाऽवनिम् । बूत्कारपूर्णदिक्कुञ्ज कुञ्जरासृक्करालितम् ॥ 187 / / दीपायमाननयनं वज्रकन्दाभदंष्ट्रिकम् । क्रकचक्रूरदशनं ज्वालासोदरकेसरम् ॥ 188 ॥ लोहाङ्कुशोपमनखं शिलासगुरःस्थलम् । पञ्चाननयुवानं ते समायान्तमपश्यताम् ॥189॥tribhirvishesskm|| ततो वेपथुमत्यौ तौ विविझू इव भूतलम् । कान्दिशीके हरिणिके इव यावदतिष्ठताम् ॥ 190 ॥ मणिचूलाभिधस्तावद् गन्धर्वस्तद्गुहाधिपः । विकृत्य शारभं रूपं तं पञ्चास्यमनाशयत् ॥ 191 ॥ संहृत्य शारभं रूपं स्वं रूपं प्रतिपद्य च । तयोः प्रमोदाय जगौ सप्रियोऽर्हद्गुणस्तुतिम् ॥ 192 / / तेन चाऽमुक्तसान्निध्ये गुहायां तत्र सुस्थिते । मुनिसुव्रतदेवार्ची स्थापयित्वाऽर्चत: स्म ते ॥ 193 ॥ पान्येद्यु: सुषुवे तत्र सिंही सिंहमिवोत्कटम् । कुलिशा-'ङ्कुश-चक्राङ्कपादं तनयमञ्जना ॥ 194 ॥ तस्याश्च सूतिकर्माणि वसन्ततिलकाऽकरोत् । स्वयं समाहृतैर्हर्षवशादेधोजलादिभिः ॥ 195 ॥ आरोप्य सुतमुत्सङ्गे दुःखिताऽञ्जनसुन्दरी । उदश्रुवदनाउरोदीद् रोदयन्तीव तां गुहाम् ॥ 196 ॥ महात्मन्नत्र विपिने तव जातस्य कीदृशम् । जन्मोत्सवं करोम्येषा वराकी पुण्यवर्जिता ? ॥ 197 / / एवं तां रुदतीं प्रेक्ष्य समुपेत्य च खेचरः । प्रतिसूर्यो मधुरगीरपृच्छद् दुःखकारणम् । / 198 ॥ 1. स मृगापुरेशितुः छा. पा.॥2.0ddhrishcndr0 खंता.1, पाता. ॥ 3. देवत्वम् । / 4. पुत्र्ः॥5.तु चिरं ता.॥6."ध्नुर्वेद्स्य् तत्त्वज्ञः, स्र्व्योध्गुन्नान्वित्ः। . सहस्रं योधयत्येकः,स महारथ उच्यते ॥ " इति ला.त्ति.॥7.अत्य्न्त्ण् पाता.॥8.'उक्र्द्दो' इति भाषा ॥ 9. हतचित्ता ॥10.अर्ह्त्प्र्तिमायाः ॥ 11. भ्गिनी॥ 12."अनुमोदयित्री" इति ला.टि. ॥ 13. तद्विपाकम् ॥ 14. शुभपरिणामः ॥ 15. गरुडवत् ॥ 16. छूत्कार0 पाता. ॥ 17. गजशोणितेन भयङ्करम् । / 18. शिलासद्ध्यपुरःस्थलं रसंपा. ॥19.त्ण् ता.॥20. क्म्प्माने॥21. प्रवेष्टुमिच्छुके । / 22. भ्य्त्र्स्ते॥23. अष्टापदरूपम् ॥ 24. 0मपानयत् मो. ॥ 25 स्वरूपं ता. / / 26. एवं rudatImazrAntamudaQ प्रेक्ष्य खेचरः खंता.1-2, ला. मो. ॥ Page #171 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं अथाऽऽविवाहादापुत्रजन्माऽऽचख्यावशेषतः । अञ्जनाया दु:खहेतुं बाष्पायितमुखी सखी ॥ 199 ॥ सद्यो रुदन् सोऽप्यवादीदहं हनुपुरेश्वरः । एषोऽस्मि सुन्दरीमालाकुक्षिभूश्चित्रभानुजः ॥ 200 ॥ भ्राता मानसवेगाख्यस्त्वज्जनन्याश्च बालिके ! / दिष्ट्या त्वां दृष्टवानस्मि जीवन्तीमाश्वसिह्यतः ॥ 209 ॥ युग्मम् ॥ तं मातुलं विदित्वा साऽप्यरोदीदधिकाधिकम् । पुनर्नवीभवेत् प्रायो दुःखमिष्टावलोकनात् ॥ 202 ॥ रुदन्तीं वारयित्वा तां प्रतिसूर्य: सहागतम् । सूनोर्जन्मादि पप्रच्छ दैवज्ञमथ सोऽवदत् ॥ 203 ॥ भाव्यवश्यं महाराजो भवे चाऽत्रैव सेत्स्यति । शुभग्रहबले लग्ने जातोऽयं पुण्यभाक् शिशुः ॥ 204 ॥ तथाहि तिथिर्रद्येयं चैत्रस्य बहुलाष्टमी । नक्षत्रं श्रवणं स्वामी वासरस्य विभाव्सुः॥205॥ आदित्यो वर्तते मेषे भुवनं तुङ्गमाश्रितः । चन्द्रमा मकरे मध्ये भवने समवस्थितः ॥ 206 ॥ लोहिताङ्गो वृषेऽमध्ये मध्ये मीने विधोः सुतः । कुलीरे धिषेणोऽत्युच्चैरध्यास्य भवनं स्थितः ॥ 207 ॥ मीने दैत्यैगुरुस्तुङ्गस्तस्मिन्नेव शनैश्चरः । मीनलग्नोदये ब्रह्मयोगे सर्वमिदं शुभम् ॥ 208 ॥ चतुर्भिः क्लाप्क्म्॥ ॥ प्रतिसूर्योऽथ जउमेयीं ससखीं सात्मजां च ताम् । विमानवरमारोप्य प्रतस्थे स्वपुरं प्रति ॥ 209 ॥ विमाने लम्बमानोच्चरत्नप्रालम्बकिङ्किणीः । जिघृक्षुर्मातुरुत्सङ्गादुत्पपाताऽथ बालकः ॥ 210 ॥ पपात च गिरेर्मूर्ध्नि व्योम्नः पविरिव च्युतः । तत्पातनिर्घातवशात् स गिरिः कणशोऽभवत् ॥ 211 ॥ आजघ्ने हृदयं सद्यः पाणिनाऽञ्जनसुन्दरी । दैरीरपि प्रतिरवै रोदयन्ती रुरोद च ॥ 212 ॥ प्रतिसूर्योऽनुपत्याऽऽशु भागिनेय्यास्तमर्भकम् । अक्षताङ्गमुपादायाऽर्पयन्नष्टनिधानवत् ॥ 213 ॥ प्रतिसूर्यो विमानेन मनोवेगेन तद्युतः । ययौ पुरे हनुरुहे सद्यः कृतमहोत्सवे ॥ 214 ॥ नीत्वा चोत्तारयामास स्ववेश्मन्यञ्जनां मुदा । कुलदेवीमिवाऽऽयातां तच्छुद्धान्तोऽप्यपूजयत् ॥ 215 ॥ पुरे हनुरुहे यस्माज्जातमात्रोऽयमाययौ । तत् सूनोर्मातुलश्चक्रेऽभिधानं हनुमानिति ॥ 216 ॥ यच्छैलश्चूर्णितोऽनेन पतितेन विमानतः । ततः श्रीशैल इत्याख्यां तस्याऽन्यामपि सोऽकरोत् ॥ 217 ॥ हनुमानप्यवर्धिष्ट तत्र क्रीडन् यथासुखम् । राजहंसार्भक इव मानसाम्भोजिनीवने ॥ 298 ॥ दोषोऽध्यारोपितः श्वश्र्वा कथं नामोत्तरिष्यति ? / सदैवं चिन्तयाऽताम्यदन्त: शल्येव चाऽञ्जना ॥ 219 ॥ इतश्च पवनः सन्धिं विधाय खर-दूषणौ । वरुणान्मोचयामास तोषयामास रावणम् ॥ 220 ॥ ततश्च रावणो लङ्कां जगाम सपरिच्छदः । पवनोऽपि तमापृच्छ्य स्वमेव पुरमाययौ ॥ 221 ॥ प्रणम्य पितरौ तत्राऽञ्जनावासगृहं ययौ । तच्चाऽनैञ्जनमद्राक्षीद् गतज्योत्स्नमिवोडुपम् ॥ 222 ॥ क्वाऽञ्जना सा नयनयोरमृताञ्जनदर्शना । मत्प्रेयसीति तत्रस्थामेकां पप्रच्छ चै स्त्रियम् ॥ 223 ॥ साऽप्याख्यत् त्वयि यात्रायां गतेऽहस्सु कियत्स्वपि । निर्वासिता केतुमत्या गर्भसम्भवदोषतः ॥ 224 ॥ महेन्द्रनगरासन्ने सा नीत्वाऽऽरक्षपूरुषैः । अरण्ये मुमुचे पापैर्हरिणीव भयाकुला ॥ 225 ॥ इति श्रुत्वा च पवनो ययौ पवनरंहसा । पारापत इव प्रेर्यैस्युत्कः श्वशुरपत्तनम् ॥ 226 ॥ 154 प्रियामपश्यंस्तत्राऽपि पप्रच्छइकां स योषितम् । इहाऽञ्जना प्रेयसी मे किमायाताऽथवा न हि ? ॥ 227 ॥ साऽऽचख्याविह साऽऽयासीद् वसन्ततिलकान्विता । परं निर्वासिता पित्रोत्पन्नदौःशील्यदोषतः ॥ 228 ॥ पविनेवाऽऽहतस्तेन वचसा पवनञ्जयः । प्रियामन्वेष्टुमभ्राम्यद् भृशं शैल-वनादिषु ॥ 229 ॥ तत्प्रवृत्तिं च न प्राप शापभ्रष्ट इवाऽमरः । विषण्णः स जगादैवं मित्रं प्रहसितं निजम् ॥ 230 ॥ (सप्तमं पर्व सखे! गत्वा शंस पित्रोर्भ्राम्यताऽपि महीमिमाम् । मयाऽद्य यावदालोकि न क्वाऽप्यञ्जनसुन्दरी ॥ 231 ॥ पुनर्गवेषयिष्यामि तामरण्ये तपस्विनीम् । द्रक्ष्यामि चेत् साधु तर्हि नो चेद् वेक्ष्यामि पावकम् ॥ 232 ॥ 1. सुतिथिरयं ला.; सुतिथिरियं मु. ॥ 2. सूर्यः ॥ 3. "सर्वेऽपि ग्रहा अर्ध-भुक्ता वर्तन्ते " ला. टि. ॥ 4. मङ्गलः ॥ 5. 0 वृषे कन्यामध्यासीनो विधो0 ता. ॥ 6. मध्यो मध्य इति रसंपा. ॥ 7. बुधः ॥ 8. कर्कराशौ । 9. गुरुः । 10. 0'भ्युच्चै0 ता. ॥ 11. मीने स्थितो दैत्य0 ला ॥ / 12. शुक्रः ॥ 13. भगिनीपुत्रीम् ॥ 14. ग्रहीतुमिच्छुः ॥ 15. गुहाः ॥ 16. प्रतिघोषैः ॥ 17. धावित्वा ॥ 18. 0न्निष्ट0 मो. ॥ / 19. "अन्तःपुरं" ला. टि. ॥ 20. सदैवं ता. ॥ 21. अञ्जनारहितम् । / 22. वेत्रिणीम् मो. ॥ 23. श्रुत्वाऽथ मु. खंता. पाता. प्रभृतिषु ॥ 24. प्रियायामुत्सुकः । / 25. प्रवेशं करिष्यामि ॥ Page #172 -------------------------------------------------------------------------- ________________ तृतीय: सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । एवमुक्त: प्रहसितो गत्वाऽऽदित्यपुरे द्रुतम् । प्रह्लाद-केतुमत्योस्तत् कथयामास 'वाचिकम् ॥ 233 / / श्रुत्वा केतुमती तच्च ग्राव्णेव हृदये ह्ता। मूर्छिता न्यपतद् भूमौ सञ्ज्ञां लब्ध्वेत्युवाच च । / 234 ॥ स किं त्वया प्रहसित! व्यापत्तौ कृतनिश्चयः । प्रियमित्रं वने मुक्त एकाकी कठिनाशय! ॥ 235 / / अथवा किं मया साऽपि निर्दोषा परमार्थतः । अविमृश्य विधायिन्या पापिन्या निर्वास्य्त्॥236॥ लब्धं मयाऽत्रैव साध्व्या दोषारोपणजं फलम् । अत्युग्रपुण्य-पापानामिहैव ह्याप्यते फलम् ॥ 237 / / एवं रुदन्तीं प्रह्लादस्तां निवार्य कथञ्चन । चचाल सबल: सूनुमन्वेष्टुं स इवाऽञ्जनाम् ॥ 238 ॥ सर्वविद्याधरेन्द्राणामाप्तानां चाऽन्तिके नरान् । अञ्जना-पवनान्वेषहेतवे प्रजिघाय सः ॥ 239 ॥ सह विद्याधरैः सूनुं स्नुषां चाऽऽलोकयन् स्वयम् । प्रादुर्भूतत्वरो भ्राम्यन् सोऽगाद् भूतवनं वनम् ॥ 240 / / पवनोऽत्राऽन्तरे तत्र विरचय्य चितां वने । ज्वलनं ज्वालयामास प्रहादस्तं ददर्श c॥24॥ स्थित्वोपचितं पवन: प्रोचे हे वनदेवता:! / विद्याधरेन्द्रप्रह्लाद-केतुमत्योः सुतोऽस्म्यहम् । / 242 / / महासत्यञ्जना नाम पत्नी मे सा च दुर्धिया। निर्दोषाऽपि मयोद्वाहात् प्रभृत्यपि हि खेदिता ॥ 243 / / तां परित्यज्य यात्रायां चलित: स्वामिकार्यतः । दैवाज्ज्ञात्वा तामदोषामुत्पत्य पुनरागमम् ॥ 244॥ रमयित्वा च तां स्वैरमभिज्ञानं समर्प्य c। पितृभ्यामपरिज्ञात: पुन: कटकमापतम् ॥ 245 ॥ जातगर्भा च सा कान्ता मद्दोषाद् दोषशङ्किभिः । निर्वासिता मे गुरुभि: क्वाऽप्यस्तीति न बुध्यते ॥ 246 / / साऽग्रेऽधुना च निर्दोषा सम्प्राप्ता दारुणां दशाम् । ममैवाऽज्ञानदोषेण धिग्धिक् पतिमपण्डितम् ॥ 247 / / मया भ्रान्त्वाऽखिलां पृथ्वी सम्यङ् मार्गयताऽपि हि । ने साऽऽप्ता मन्दभाग्येन रत्नं रत्नाकरे यथा ॥ 248 ॥ तदद्य स्वां तनुमिमां जुहोम्यत्र हुताशने । जीवतो मे यावज्जीवं दु:सहो विरहानलः ॥ 249 ॥ यदि पश्यथ मे कान्तां ज्ञापयध्वं तदा ह्यदः । त्वद्वियोगात् तव पति: प्रविवेश हुताशने ॥ 250 ॥ इत्युक्त्वा तत्र चित्यायां दीप्यमाने ह्विर्भुजि। झम्पां प्रदातुं पवन: प्रोत्पपात नभस्तले । / 251॥ श्रुततद्वचनो वेगात् प्र्ह्लादोऽप्य्तिस्म्भ्र्मी। वक्षःस्थलोपपीडं तं स्वबाहुभ्यामधारयत् । / 252 / / मृत्योः प्रियवियोगार्तिप्रतिकारस्य सम्प्रति । को विघ्नोऽयं ममेत्युच्चैरुवाच पवनञ्जयः ॥ 253॥ प्रह्लादोऽप्यब्रवीत् साश्रुरेष पापोऽस्मि ते पिता। निर्दोष या य: स्नुषाया निर्वासनमुपैक्षत । / 254 ॥ अविमृश्य कृतं तावत् त्वन्मात्रैवैकमादित: / द्वितीयं मा कृथास्त्वं तु स्थिरीभव सुधीरसि ॥ 255 ॥ स्नुषान्वेषणहेतोश्चाऽऽदिष्टाः सन्ति सहस्रशः । विद्याधरा मया वत्साऽऽगेमयस्व तदागमम् । / 256 / / अत्राऽन्तरे तत्प्रहिता: केऽपि विद्याधरोत्तमाः । गवेषयन्त: पवनाञ्जने हनुपुरं ययुः ॥ 257 / / प्रतिसूर्याञ्जनयोस्तेऽञ्जनाविरहदुःखतः । पवनस्याऽग्निप्रवेशप्रतिज्ञामाचचक्षिरे ॥ 258 ॥ दुःश्रवं तद्वचः श्रुत्वा पीत्वा विषमिवाऽञ्जना । हा हताऽस्मीति जल्पन्ती पपात भुवि मूर्च्छिता ॥ 259 / / आसिक्ता चन्दनाम्भोभिस्तालवृन्तैश्च वीजिता । लब्धसञ्ज्ञा समुत्थाय सा रुरोदेति दीनगीः ॥ 260 / / पतिव्रता: पतिशोकात् प्रविशन्ति hutaashne। तासां विना हि भर्तारं दु:खाय खलु जीवितम् ॥ 26 ॥ नारीसहस्रभोक्तृणां भर्तृणां श्रीमतां पुनः । क्षणिक: preysiishoksttkuto'gniprveshnm||262|| विपरीतमिदं जज्ञे त्वयि वह्निप्रवेशिनि । विरहेऽपि मयि पुनरे जीवन्त्यामियच्चिरम् ॥ 263 ॥ महासत्त्वस्य तस्याऽल्पसत्त्वायाश्च म्माऽन्त्र्म्। उपलब्धमिदं नील-काचयोरिव सम्प्रति ॥ 264 ॥ न मे श्वशुरयोर्दोषो दोष: पित्रोर्न चाऽप्ययम् । ममैव मन्दभाग्याया: krmdosso'ymiidRshH||265|| रुदन्ती बोधयित्वा तां प्रतिसूर्यः सनन्दनाम् । विमानवरमारोप्य पवनान्वेषणे ययौ ॥ 266 ॥ स भ्राम्यन् प्राप तत्रैव वने भूत्व्नाभिधे। दूरादपि प्रहसितेनेक्षाञ्चक्रे च saashrunnaa॥267|| 1. सन्देशवाचम् । / 2. पाषाणखण्डेन । / 3. मरणाय । / 4. पवनञ्जय इव ॥ 5. चितासमीपम् ; स्थित्वोपचित्यं रसंपा. ॥ 6. चिह्नम् । / 7. सम्यम् मार्गयिताऽपि हे.ला.मो.॥8.n पाता.॥9. साप्रामा पाता.न प्राप्ता मो.॥10. चितायाम् ॥ 11. श्रुत्वा तद्वचनो मो. ॥ 12. वक्षःस्थले उपपीड्य । / 13. प्रतीकारस्य मु. / / 14. विघ्नो ह्ययं ला. ॥ 15. निर्दोषायां य: स्नुषायां ला. ॥ 16. "प्रतीक्षस्व तदागमनं" ला.टि. ॥ 17. नीलमणे: काचस्य Jain Education in Iktional Page #173 -------------------------------------------------------------------------- ________________ 156 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व साञ्जनं तं समायान्तमारात् प्रहसित: स तु । आख्यत् प्रह्लाद-पवनञ्जययोर्जयपूर्वकम् ॥ 268 / / ततो विमानादुत्तीर्य प्रतिसूर्योऽञ्जनाऽपि च । प्रह्लादं नेमतुर्दूराद् भक्त्या भून्यस्तमस्तकौ ॥ 269 / / प्रतिसूर्यं परिष्वज्य पौत्रमङ्के निवेश्य च । प्रह्लादो जातसंह्लादो जगादैवं ससम्भ्रमः ॥ 270 ॥ मज्जन्तं व्यसनाम्भोधौ मामद्य सकुटुम्बकम् । समुद्धरंस्त्वमेवाऽसि बन्धुः सम्बन्धिनां धुरि ॥ 271 / / मद्वंशपर्वभूतेयं शाखासन्तानकारणम् । स्नुषा त्यक्ता विना दोषं साध्वियं रक्षिता त्वया ॥ 272 ॥ सद्यो व्यसनवेलाया न्यवर्तत पयोधिवत् । प्रशान्तशोकज्वलनो मुदित: पवनोऽपि हि॥273॥ विद्यासामर्थ्यतस्तत्र सर्वे vidyaadhreshvraaH| महान्तमुत्सवं चक्रुरानन्दाब्धिनिशाकरम् । / 274 / / पुरं हेनुरुहं जग्मुस्तत: सर्वेऽपि ते मुदा। विमानैर्विदधाना: स्वैर्दिवं ज्योतिष्मतीमिव ॥ 275 / / महेन्द्रोऽप्याययौ तत्र समं मान्स्वेग्या। सा च केतुमती देवी सर्वेऽप्यन्ये च बान्ध्वाः॥276॥ विद्याधरेन्द्रैर्विदधे मिथ: सम्बन्धिबन्धुभिः । पूर्वोत्सवादप्यधिकस्तत्राऽपि हि महोत्सवः ॥ 277 / / ततश्चाऽन्योऽन्यमापृच्छ्य सर्वे स्वं स्वं पुरं ययुः । तत्रैव पवनस्तस्थावञ्जना-हनुमद्युतः ॥ 278 / / हनुमान् ववृधे तत्र पितुः सह मनोरथैः । कलाश्च जगृहे सर्वा विद्याश्च समसाधयत् ॥ 279 / / नागराजायतभुजः शस्त्र-शास्त्रविचक्षणः । क्रमाच्च यौवनं प्रापहनुमान् भानुमाण्स्त्विस्सा॥280॥ पाइतश्चाऽमर्षणप्रष्ठो रावण: सन्धिदूषणम् । उत्पाद्य वरुणं जेतुं प्रतस्थे स्थेमपर्वतः ॥ 281 / / दूताहुतास्ततश्चेयु: सर्वे vidyaadhreshvraaH| कटकं तस्य कुर्वन्तो वैताढ्यकटकोपमम् ॥ 282 ॥ पवन-प्रतिसूर्यौ तौ तत्र यावत् प्रचेलतुः । इत्यूचे हनुमांस्तावदवष्टम्भैकसानुमान् । / 283 ॥ इहैव तिष्ठतं तातौ जेष्याम्यहमपि द्विषः । प्रहरेद् बाहुना को हि तीक्ष्णे प्रहरणे सति ? ॥ 284 / / बालत्वान्नाऽनुकम्प्योऽस्मि यद्युष्मत्कुलजन्मनाम् । पौरुषावसरे प्राप्ते न प्रमाणं वय: खलु ॥ 285 / / एवं तावतिनिर्बन्धात् प्रतीक्ष्याऽऽपृच्छ्य चोच्चकैः । ताभ्यां च चुम्बितो मूर्ध्नि कृतप्रस्थानमङ्गलः । / 286 / / महासामन्तसेनानीसेनाशतसमावृतः । प्रययौ रावणस्कन्धावारे दुर्वारविक्रमः ॥287॥युग्म्म्॥ हनूमन्तं समायातं दृष्ट्वा जयमिव स्वयम् । प्रणमन्तं मुदा स्वाङ्के निदधे दशकन्धरः ॥ 288 / / अभ्यर्णे वरुणपुर्यास्तस्थौ युद्धाय रावणः । वरुणो वारुणयश्च दोष्मन्तो निर्ययु: शतम् । / 289 / / अभ्येत्य योधयामासू रावणं वरुणात्मजा: / सुग्रीवाद्यैः समं वीरैर्युयुधे वरुणोऽपि हि॥290॥ महौजसो वारुणयोऽरुणाक्षा दशकन्धरम् । जात्यश्वान इव क्रोडं खेदयामासुराहवे ॥ 291 ॥ अत्राऽन्तरे च हनुमान् दारुणो वरुणात्मजान् । कुञ्जरान् केशरीवैत्याऽयोधयत् क्रोधदुर्धरः ॥ 292 / / विद्यासामर्थ्यतोऽस्तभ्नाद्वारुणींस्तान् बबन्ध c। पशूनिव क्रुधा रक्तहनुको हनुमानथ ॥ 293 / / तान् दृष्ट्वा वरुणः क्रुद्धोऽभ्यधाविष्ट हनूमते । सुग्रीवप्रभृतीन् धुन्वन् दन्ती मार्ग्त्रूनिव्॥294॥ रावणोऽप्यापतन्तं तं नदीरयमिवाऽचल: / अन्तरा स्खलयामास वर्षन् विशिखधोरणीम् ॥ 295 / / वृषभो वृषभेणेव कुञ्जरेणेव कुञ्जरः । वरुणो रावणेनोच्चैः क्रोधान्धो युयुधे चिरम् ॥ 296 / / सर्वौजसाऽऽकुलीकृत्य वरुणं raavnnshchlii। उत्पत्येन्द्रमिवाऽबध्नात् सर्वत्र बलवच्छलम् ॥ 297 / / ततो जयजयारावैर्मुखरीकृतदिङ्मुखः । स्कन्धावारं पृथुस्कन्धो जगाम दशकन्धरः ॥ 298 / / रावणो वरुणं तत्र सह मोच प्रणिपातान्त: प्रकोपो हि महात्मनाम् ॥ 299 / / पुत्री सत्यवतीं नाम वरुणोऽदाद्धनूमते । दृष्टसार: स्वयं हीदृग् जामाता खलु: दुर्लभः ॥ 300 / / लङ्कायां रावणोऽथागादादत्त च हनूमते । हृष्टश्चन्द्रणखापुत्रीमनङ्गकुसुमाभिधाम् ॥ 301 ॥ सग्रीवेण पद्मरागा नलेन ह्रिमालिनी। अन्यैः सहस्रसङ्ख्याश्च तस्मै दत्ता: स्वका: सुताः ॥ 302 ॥ 1. मदंशपूर्व0 ता. ॥ 2. सर्वविद्या0 मु., खंता.1प्रभृतिषु ॥ 3. हनुपुरं पाता. ॥ 4. क्रोधकारिषु धुर्यः । / 5. स्थैर्यपर्वतः ॥ 6. गिरिमध्यभागः । / 7. मानपर्वतः । / 8. तिष्ठतां तातो हे. कां. मो. ॥ 9. पूजयित्वा ॥ 10. समायान्तं ता. ॥ 11. वरुणपुत्राः; वारुणेयाश्च मु.॥12. जात्या: श्वान:-सारमेयाः इव शूकरम् । / 13. सामर्थ्यतो यत्नाद् कां. मो. ॥ 14. नदीपूरमिवा. कां. ॥ 15. विशिखघोरणी: छा. मो. पा. ता.; बाणश्रेणिम् । / 16. वशीभूतम् । / Page #174 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ) 1. मुखं खंता. 1 / 2. सप्तमपर्वणि खंता. 1 ॥ त्रिषष्टिशलाकापुरुषचरितम् । श्लिष्ट्वा दृढं दशमुखेन मुदा विसृष्टो दोष्मानथो हनुपुरे हनुमान् जगाम । अन्येऽपि वानरपतिप्रमुखाः प्रजग्मुविद्याधरा निजनिजं नगरं प्रहृष्टाः ॥ 303 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि हनुमदुत्पत्ति-वरुणसाधनो नाम तृतीयः सर्गः ॥ OM For Private Personal Use Only 157 Page #175 -------------------------------------------------------------------------- ________________ ||cturthH srgH|| itazca मिथिलापुर्यां हरिवंशे महीपतिः । आसीद् वासवकेत्वाख्यो विपुला तस्य च प्रिया ॥ 1 ॥ तयोः सूनुरनूनश्रीर्बभूव भुवि विश्रुतः । प्रजानां जनक इव जनको नाम पार्थिवः ॥ 2 ॥ इतश्च पुर्ययोध्यायामृषभस्वामिराज्यत: / इक्ष्वाकुवंशान्तर्भूताऽऽदित्यवंशेषु राज्सु॥3॥ यातेषु केषुचिन्मोक्षं स्वर्ग यातेषु केषुचित् । सङ्ख्यातीतेषु विंशस्याऽर्हतस्तीर्थे प्रसर्पति ॥ 4 ॥ बभूव विजयो राजा हिमचूला च त्त्प्रिया। तयोरभूतां द्वौ पुत्रौ व्ज्र्बाहु-पुर्न्द्रौ॥5॥tribhirvishesskm|| पाइतश्चाऽभूनागपुरे पुरे राजेभवाहन: / चूडामणिश्च तत्पत्नी तत्पुत्री च मनोरमा ॥ 6 ॥ गत्वोद्यद्यौवनां वज्रबाहुः परिणिनाय ताम् । महेन महता श्वेतमरीचिरिव रोहिणीम् ॥ 7 ॥ भक्त्या च श्यालेनोदयसुन्दरेणाऽनुगामिना । मनोरमामथाऽऽदाय प्रतस्थे स्वपुराय स्ः॥8॥ स गच्छन्नन्तराऽपश्यत् तपस्तेजोभिरीश्वरम् । वसन्ताद्रिस्थमुदयाचलस्थमिव भास्करम् । / 9 / / मोक्षाध्ववीक्षकमिवोत्पश्यमातापनापरम् । गुणसागरनामानं तपस्यन्तं महामुनिम् ॥10॥युग्म्म्॥ मयूर इव जीमूतं तं दृष्ट्वा जातसम्मदः । कुमार इदमाह स्म धृत्वा सपदि वाहनम् ॥ 11 ॥ अहो! महात्मा कोऽप्येष वन्द्य एव महामुनिः । चिन्तामणिरिव मया दृष्टः पुण्येन भूयसा ॥ 12 ॥ उवाच चैवमुदयसुन्दरोऽथ कुमार! किम् । आदित्ससे परिव्रज्यां? सोऽवदच्चित्तमस्ति मे ॥ 13 ॥ उदयो नर्मणा भूय: प्रोचे यद्यस्ति ते मनः । तदद्य मा विलम्बस्व सहायोऽहमपीह ते॥14॥ कुमारो व्याजहारैवं मर्यादामिव वारिभिः । मा त्याक्षी: स्वामिमां सन्धां सोऽप्यामेत्यभ्यभाषत ॥ 15 ॥ कुमारो वाहनान्मोहादिवोत्तीर्याऽऽरुरोह तम् । वसन्तशैलमुदयसुन्दरादिभिरावृतः ॥ 16 ॥ वज्रबाहुमथाऽवादीदिभवाहननन्दनः । स्वामिन्! मा प्रव्राजीरद्य धिर्ग मां नर्माभिभाषिणम् ॥ 17 ॥ नर्मोक्तिरावयोरासीत् को दोस्स्स्त्व्य्तिक्र्मे। नर्मोक्तिर्न हि सत्यैव प्रायो धवलगीतवत् ॥ 18 ॥ भविष्यसि सहायस्त्वं व्यसनेष्वखिलेष्वपि । इत्यकाण्डेऽपि मा भाङ्क्षीरस्मत्कुलमनोरथान् ॥ 19 / / इदमद्याऽपि मङ्गल्यं तव हस्तेऽस्ति कङ्कणम् । तद् विवाहफलं भोगान् सहसा कथमुज्झसि ? ॥ 20 ॥ सांसारिकसुखास्वादेवञ्चितेयं मनोरमा । जीविष्यति कथं नाथ! त्वया तृणवदुज्झिता ? ॥ 21 ॥ वज्रबाहुकुमारोऽथ जगादोदयसुन्दरम् । सुन्दरं मर्त्यजन्मद्रो: फलं चारित्रलक्षणम् ॥ 22 ॥ नर्मोक्तिरपि तेऽस्मासु बभूव परमार्थसात् । शुक्तिषु स्वातिजीमूतवारि मौक्तिकसादिव ॥ 23 ॥ त्वत्स्वसा च कुलीना चेत् तत् प्रव्रज्यां ग्रहीष्यति । नो चेदस्या: शिव: पन्था भोगैः पुनरलं मम । / 24 / / तद् व्रतायाऽनुमन्यस्व मां त्वमप्यनुयाहि च । कुलधर्म: क्षत्रियाणां स्वसन्धापालनं खलु ॥ 25 / / उदयं प्रतिबोध्यैवं वज्रबाहुरुपाययौ । सागरं गुणरत्नानां महर्षि गुणसागरम् । / 26 / / तत्पादान्ते वज्रबाहुः परिव्रज्यामुपाददे । उदयो मनोरमाऽथ कुमारा: पञ्चविंशतिः ॥ 27 ॥ वज्रबाहुं प्रव्रजितं श्रुत्वा विजयभूपतिः । वरं बालोऽप्यसौ नाऽहमिति वैराग्यमासदत् ॥ 28 ॥ ततश्च विजय: पुत्र राज्ये न्यस्य पुरन्दरम् । निर्वाणमोहस्य मुने: पार्श्वे व्रतमुपाददे ॥ 29 ॥ पुरन्दरोऽपि स्वे राज्ये पृथिवीकुक्षिजं सुतम् । न्यस्य कीर्तिधरं क्षेमकरर्ण्यन्तेऽभवद् यतिः ॥ 30 ॥ 1.महोत्सवेन । / 2. चन्द्रः । / 3. मोक्षाध्वमीक्षक0 मु.॥4. ऊर्ध्वं द्रष्टारम् । / 5. जातहर्षः ॥ 6. ह्येष खंता. ला.॥7. आदातुमिच्छसि । / 8. प्रतिज्ञाम् । / 9. सोऽप्यामेत्यन्वभाषत ता.;सोऽप्यामेवेत्यभाषत ला. हे. कां. मो.प्रभृतिषु, मु.॥10.धिग् मे नातिभाषणं ला.; धिग् मे नर्माभिकारणं खंता.1; धिग् मे नर्माभिभाषणं मु. ॥ 11. मागल्यं मु.॥12. वन्धितेयं ख्ण्ता.1॥13. परमार्थरूपा ॥ 14. न: मु.॥ Page #176 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । अथ कीर्तिधरो ऽराजाऽभुक्त वैषयिकं सुखम् । सहदेव्या समं पत्न्या पौलोम्येव पुरन्दरः ॥ 31 ॥ प्रविव्रजिषुरन्येद्युः स मन्त्रिभिरभण्यत । तवाऽनुत्पन्नपुत्रस्य न व्रतादानंमर्हति ॥ 32 ॥ त्वय्यपुत्रे व्रतभाजि निर्नैथेयं वसुन्धरा । तत् प्रतीक्षस्व यावत् ते स्वामिन्नुत्पद्यते सुतः ॥33॥ तत: कीर्तिधरस्याऽपि तथैव गृहवासिनः । काले गच्छत्यभूत् पुत्रः सहदेव्यां सुकोशलः ॥ 34 ॥ ज्ञात्वा जातमिमं बालं पतिर्मे प्रव्रजिष्यति । सहदेवीति बुद्ध्या तं जातमात्रमगोपयत् ॥ 35 ॥ विवेद मेदिनीनाथस्तं गुप्तमपि बालकम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ? ॥36॥ राजाऽथ स्वार्थकुशलो राज्ये न्यस्य सुकोशलम् । सूरेर्विजयसेनस्य पादान्ते व्रतमाददे ॥37॥ तप्यमानस्तपस्तीव्रं सहमान: परीषहान् । स गुर्वनुज्ञयैकाकिविहारेणाऽन्यतो ययौ ॥ 38 ॥ साकेतमन्यदा मासोपवासी पारणेच्छया । स आजगाम भिक्षार्थं मध्याह्ने तत्र चाऽभ्रमत् ॥ 39 ॥ सौधाग्रस्थ सहदेवी तं च दृष्ट्वेत्यचिन्तयत् । पत्यौ प्रव्रजितेऽमुष्मिन् पतिहीना पुराऽभवम् ॥ 40 ॥ वत्सः सुकोशलो' 'प्यद्य दृष्ट्वैनं प्रव्रजेद्यदि । तदा पुत्रोऽपि मे न स्यान्निर्वीरौ स्यां ततः परम् ॥ 41 ॥ तस्मान्निरपराधोऽपि भर्ताऽपि व्रतधार्यपि । निर्वास्यो नगरात् सूनो राज्यस्थेमचिकीर्षया ॥ 42 ॥ इत्यन्यलिङ्गिभिः सार्धं तं राज्ञी निरवासयत् । लोभाभिभूतमनसां विवेकः स्यात् कियच्चिरम् ॥ 43 ॥ 1 धात्री सुकोशलस्याऽथ स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं ज्ञात्वा रोदिति स्म निरर्गलम् ॥ 44 ॥ किं रोदिषीति पप्रच्छ सुकोशैलनृपोऽपि ताम् । कथयामास साऽप्येवमक्षरैः शोकगद्गदैः ॥ 45 ॥ राज्ये त्वां बालकं न्यस्य तव कीर्तिधरः पिता । प्राव्राजीत् सोऽद्य भिक्षार्थं प्राविक्षदिह पत्तने ॥ 46 ॥ तद्दर्शनात् तवाऽप्यद्य व्रतग्रहणशङ्कया । निर्वासितः स ते मात्रा दुःखेनाऽनेन रोदिमि ॥ 47 ॥ सुकोर्शेलोऽपि तच्छ्रुत्वा गत्वा च पितुरन्तिके । बद्धाञ्जलिर्विरक्तात्मा तस्माद् व्रतमयाचत ॥ 48 ॥ चित्राल' च तत्पत्नी गुर्व्येत्य सह मन्त्रिभिः । उवाचाऽस्वामिकं स्वामिन्! न राज्यं त्यक्तुमर्हसि ॥ 49 ॥ राजाऽप्यवोचद् गर्भस्थोऽपि हि सूनुर्मया तव । राज्येऽभिषिक्तो भाविन्यप्युपचारो हि भूतवत् ॥ 50 ॥ इत्युक्त्वा सकलं लोकं सम्भाष्य पितुरन्तिके । सुकोशल: प्रवव्राज तपस्तेपे च दुस्तपम् ॥ 51 ॥ निर्ममौ निः कषायौ तौ पिता-पुत्रौ महामुनी । विजहतुर्युतावेव पावयन्तौ महीतलम् ॥ 52 ॥ तनयस्य वियोगेन खेदभाक् सहदेव्यपि । आर्तध्यानपरा मृत्वा व्याघ्यभूद् गिरिगह्वरे ॥ 53॥ इतश्च तौ कीर्तिधर-सुकोशैलमहामुनी । प्रावृट्कालचतुर्मासीमत्येतुं दान्तमानसौ ॥ 54 ॥ निःस्पृहौ स्वशरीरेऽपि स्वाध्याय- ध्यानतत्परौ । गिरेर्गुहायामेकस्य तस्थतुः सुस्थिताकृती ॥ 55 ॥ युग्म्म्॥ प्राप्ते च कार्तिके मौसि प्रयान्तौ पारणाय तौ । दृष्टौ मार्गे तया व्याघ्या यमदूत्येव दुष्टया ॥ 56 ॥ सा व्याघ्री शीघ्रर्मेंभि तौ दधावे स्फारितानना । दूरादभ्यागमस्तुल्यो दुर्हृदां सुहृदामपि । / 57 ॥ आपतन्त्यामपि व्याघ्यां तौ क्षमाश्रमणोत्तमौ । धर्मध्यानं प्रपेदानौ कायोत्सर्गेण तस्थतुः ॥ 58 ॥ सा तु व्याघ्री विद्युदिव पपाताऽऽदौ सुकोशले । दूरापातप्रहारेण पृथ्व्यां च तमपातयत् ॥ 59 ॥ चटच्चटिति तच्चर्म दौरं दारं नखाङ्कुशैः । पापा साऽपौदतृप्ताऽश्रं वारीव मरुपान्थिका ॥ 60 ॥ त्रोटयित्वा त्रोटयित्वा त्रटत्त्रटिति सारदैः । जग्रसे मांसमपि हि वालुङ्कमिव रङ्किका ॥ 69 ॥ दन्तयन्त्रातिथीचक्रे ककर्शा कीकसान्यपि । कटत्कटिति कुर्वन्ती सेक्षूनिव मैंतजी ॥ 62 ॥ कर्मक्षयसहायेयमिति मम्लौ मुनिर्न सः । विशेषतस्त्वभूदुच्चावचरोमाञ्चकञ्चुकः ॥ 63 ॥ 1 1 1. राजाऽभुङ्क्त मु. ॥ 2. 0 मर्हसि ला ॥ 3. अप्यपुत्रे ला. ॥ 4. निर्नाथा ते मो. ॥ 5. सुकोसलः खंता. 2, पाता. ॥ 6. 0 नाथः सुगुप्तमपि मो. ॥ 7. सुकोसलं खंता. 2, पाता. ॥ 8. स्वगुर्व0 मु. ॥ 9. सुकोसलो खंता. 2, पाता. ॥ 10. ततः पाता. ॥ / 11. अपुत्रा । / 12-13-14. सुकोसल0 खंता. 2, पाता. ॥ / 15. चित्रमालाऽपि ता ॥ 16-17. सुकोसल0 खंता. 2, पाता. ॥ 18. सम्प्राप्ते मु. ॥ / 19. मासे ता. ॥ 20. शीघ्रमभितो मु.; "तौ अभि तयोः सम्मुखं" इति ला. टि ॥ 21. आगमनम् ॥ 22. धर्म्यं ध्यानं ता ॥ 23. सुकोसले खंता. 2, पाता । / 24. दारयित्वा दारयित्वा । / 25. अतृप्ता सा अर्थरुधिरं अपाद्-अपिबदित्यन्वयः ; 0 दतृप्ताऽसृक् पाता ॥ 26. दन्तैः ॥ 27. कर्कटीम् ॥ 28. अस्थीनि ॥ 29. कुर्वाणा खंता. 2, पाता. ता. छा. पा. ला. मो. ॥ / 30. हस्तिनी ॥ 31. 0 दुच्चैर्वर0 ला ; बहुविध ॥ 159 Page #177 -------------------------------------------------------------------------- ________________ 160 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व व्याघ्यैवं खाद्यमानोऽपि शुक्लध्यानमुपेयिवान् । तत्कालोत्केवलो मोक्षं सुकोशलमुनिर्ययौ ॥ 64 ॥ मुनिः कीर्तिधरः सोऽपि समुत्पादितकेवलः । क्रमादासादयामास सुखाद्वैतास्पदं पदम् ॥ 65 ॥ इतश्च चित्रमालाऽपि sukoshlnRppriyaa| हिरण्यगर्भ सुषुवे नन्दनं कुलनन्दनम् ॥ 66 / / आगर्भवासनृपतेस्तस्य प्राप्तस्य यौव्न्म्। सधर्मचारिण्यभवन्मृगनेत्रा मृगावती ॥ 67 / / राज्ञो हिरण्यगर्भस्य मृगावत्यामजायत । तनयो नघुषो नाम वपुषा स इवाऽपरः ॥ 68 ॥ हिरण्यगर्भः sve'pazyanmaulau plitmnydaa| तृतीयवयसः सत्यङ्काराभमुपसर्पतः ॥ 69 / / तदैव जातवैराग्य: स राजा नघुषं सुतम् । स्वे राज्ये न्यस्य विमलमुन्यन्ते व्रतमग्रहीत् ॥ 70 / / पानघुषस्य नृसिंहस्य सिंहिका नाम पत्न्यभूत् । तया च रममाण: स पैतृकं राज्यमन्वशात् । / 71 / / उत्तरापथभूपालान् नघुषो जेतुम्न्य्दा। जगाम सिंहिकादेवीं निजे राज्ये मुमोच च ॥ 72 ॥ नाऽस्तीह नघुष इति दक्षिणापथभूभुजः । तदैत्याऽयोध्यां रुरुधुः छलनिष्ठा हि वैरिणः ॥ 73 / / तदा च सिंहिका देवी पुंवत् तानभ्यषेणयत् । जिगायाऽनाशयच्चाऽऽशु किं सिंही हन्ति न द्विपान् ? ॥ 74 / / जित्वोत्तरापथं राजा नघुषश्चाऽऽगतोऽन्यदा । शुश्राव च जयोदन्तं पत्न्या दध्याविदं च सः ॥ 75 / / स्पष्टधार्थ्यमिदं कर्म दुष्करं maadRshaampi। महाकुलप्रसूतानां महिलानां न युज्यते ॥ 76 ॥ तन्नमसती सेयं सत्यो हि प्तिदेव्ताः। पतिसेवां विना नाऽन्यजानते क्वेशं पुनः ॥ 77 ॥ इति चेतसि निश्चित्य सिंहिकां प्रेयसीमपि । राजा परिजहाराऽऽशु न्यजितप्रतिमामिव ॥ 78 / / पानघुषस्याऽन्यदा दाहज्वरः समुदपद्यत । दुष्टारिवन्न चाऽशाम्यदुपचारशतैरपि ॥ 79 ॥ स्वसतीत्वज्ञापनाय भर्तुरर्त्तिच्छिदेऽपि हि। तत्समीपं तदेयाय तोयमादाय सिंहिका ॥ 8 ॥ सा सत्यश्रावणां चक्रे त्वां विना नाथ! चेन्म्या। पुमान्नैषि कदाऽप्यन्यो ज्वरस्तदपयातु ते॥81॥ ततश्च साऽम्भसा तेनाऽभिषिषेच निजं पतिम् । तदैव च ज्वरोन्मुक्त: सुधाधौत इवाऽभवत् । / 82 / / सिंहिकाया उपरिष्टात् पुष्पवृष्टिं सुरा व्यधुः । राजाऽपि बहु मेने तां ततः प्रभृति पूर्ववत् ॥ 83 ॥ काले गच्छति जज्ञे च नघुषस्य महीपतेः । सिंहिकायां महादेव्यां सोदासो नाम नन्दनः ॥ 84 / / सोदासे राज्यमारोप्याऽपरेधुनघुषो नृपः । एकमौपयिकं सिद्धेः परिव्रज्यामुपाददे ॥ 85 / / पसोदासनृपते राज्येऽर्हतामष्टाह्निकोत्सवे । मन्त्रिणो घोषयामासुरमारिं पूर्वराज्यवत् । / 86 / / सोदासमपि ते प्रोचुर्ह्द्स्स्त्ताह्निकोत्स्वे। नाऽखादि मांसं त्वत्पूर्वैः खादीस्त्वमपि मा स्म तत् ॥ 87 / / सोदासोऽप्यवदत् सूदं सदा मांसादनप्रियः । प्रच्छन्नं मांसमानेयं त्वयाऽवश्यमत: परम् । / 88॥ सूदोऽप्यमार्यां घुष्टायां मांसं प्रापन कुत्रचित् । न ह्यसत् प्राप्यते क्वाऽपि केनाऽप्याकाशपुष्पवत् । / 89 / / मांसाप्राप्तिरित इतो राजाज्ञा बाधते च माम् । किं करोमीति विमृशन् सूदोऽपश्यन्मृतार्भकम् । / 90 ॥ मृतार्भकस्य तस्यैवाऽऽदाय मांसं स वल्लव: / संस्कृत्य तैस्तैर्विज्ञानैः सोदासाय ददौ तदा ॥ 11 ॥ सोदासोऽपि हि तन्मांसमश्नन्नेवमवर्णयत् । अहो! अमुष्य मांसस्य कोऽप्यतिप्रीणको रसः ॥ 12 ॥ सूपकारं च पप्रच्छ जन्मापूर्वमिदं मम । कस्य जीवविशेषस्य मांसमाख्याहि सर्वथा ॥ 13 ॥ नृमांसमिति सोऽप्याख्यद् राजाऽवोचदतः परम् । अद्येव दद्या: संस्कृत्य प्रत्यहं नृपेलं मम ॥ 14 ॥ डिम्भान् सूदोऽप्यथाऽहार्षीत् तदर्थं प्रत्यहं पुरे । न हि भीराज्ञया राज्ञामन्यायकरणेऽपि हि ॥ 95 / / इति दारुणकर्माणं नृपं विज्ञाय मन्त्रिणः । धृत्वाऽत्यजन्नरण्यान्तर्गृहोत्पन्नमिवोरगम् ॥ 96 / / पतैश्च सोदाससू: सिंहरथो राज्येऽभिषिच्यत । सोदासोऽप्याट वसुधां मांसं खादन् निरर्गलम् ॥ 97 / / सोदासेनाऽपि चाऽन्येधुर्धमता द्क्स्सिन्नाप्थे। महर्षिः कोऽपि ददृशे सोऽथ धर्ममपृच्छ्यत ॥ 98 / / 1. तत्कालमुत्पन्नं केवलं यस्य सः ॥ 2-3. सुकोसल0 खंता.2, पाता. ॥ 4. "आगच्छतः" इति ला.टि । / 5. सिंहिकां देवीं निजराज्ये मु.॥ 6. तदाऽयोध्यां रुरुधिरे मु. ॥ 7. व पुनरीदृशम् रसंपा. ॥ 8. न्यङ्गितां0 ला.; न्यगित0 मु.; खण्डितप्रतिमामिव । / 9. पुमान्नैक्षि मु.॥10. सूदः । / 11. संस्कृतस्तैरविज्ञातैः ला. ॥ 12. नरमांसम् । / 13. महर्षिरेको ता.॥ Page #178 -------------------------------------------------------------------------- ________________ 161 चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । बोधार्ह इति तं ज्ञात्वा जगौ तस्मै महामुनिः । मद्य-मांसपरीहारप्रधानं धर्ममार्हतम् ॥ 99 / / सोदासोऽपि हि तं धर्ममाकर्ण्य चकितोऽभवत् । प्रसन्नहृदयो भूत्वा श्रावकः परमोऽभवत् ॥ 100 ॥ पाइतो महापुरपुरे कोऽप्यपुत्रो नृपोऽमृत । पञ्चदिव्याभिषिक्तोऽथ सोदासस्तत्र राडभूत् ॥ 101 / / सोदास: प्राहिणोद् दूतमथ सिंहरथं प्रति । सोदासस्य कुरुष्वाऽऽज्ञामिति दूतोऽप्युवाच तम् ॥ 102 ॥ दूत: सिंहरथेनोच्चैस्तिरस्कृत्य व्यसृज्यत । आगत्याऽऽख्यच्च सोदासभूभुजे स यथातथम् ॥ 103 / / सोदासोऽथ सिंहरथं सोऽपि सोदासपार्थिवम् । अभ्यषेणयतां योद्धं युयुधाते च तौ पथि ॥ 104 / / सोदासोऽपि सिंहरथं जित्वा जग्राह पान्निना। तस्मै राज्यद्वयं चाऽदात् प्रवव्राज स्वयं पुनः ॥ 105 / / पसूनुः सिंहरथस्याऽभूदु राजा ब्रह्मरथस्ततः । चतुर्मुखस्ततो हेमरथः shtrthsttH॥106|| अथोदयपृथु-र्वारिरथ इन्दुरथस्ततः । आदित्यरथ-मान्धातृ-वीरसेनास्तत: क्रमात् ॥ 107 / / प्रतिमन्युनृपस्तस्मात् पद्मबन्धुनृपस्ततः । रविमन्युनृपस्तस्माद् वसन्ततिलकस्ततः ॥ 108 / / कुबेरदत्तोऽथ कुन्थु-शरभ-द्विरदा: क्रमात् । ततश्च सिंहदशनो हिरण्यकशिपुस्ततः ॥ 109 / / पुञ्जस्थलः ककुत्स्थोऽथ रघुरेवं नृपेषु तु । केषुचिन्मोक्षमाप्तेषु स्वर्गमाप्तेषु केषुचित् । / 110 ॥ अनरण्यो नाम राजा शरण्य: शरणार्थिनाम् । आनृण्यकृत् प्रणयिनामभूत् साकेतपत्तने ॥ 111 ॥ तस्याऽभूतामुभौ पुत्रौ पृथ्वीदेव्याश्च कुक्स्सिजौ। एकोऽनन्तरथो नाम्ना तथा दशरथोऽपरः ॥ 112 ॥ इतोऽनरण्यस्य सुहृत् सहस्रकिरणो नृपः । रावणेन जितो युद्धे वैराग्याद् व्रतमाददे ॥ 113 ॥ तत्सख्यादनरण्योऽपि श्रियं न्यस्य लघौ सुते । मासजातेऽनन्तरथसहितो व्रतमाददे ॥ 114 ॥ अनरण्योऽगमन्मोक्षमथाऽनन्तरथो मुनिः । तप्यमानस्तपस्तीव्र विजहार वसुन्धराम् ॥ 115 / / राज्यभृत् क्षीरंकण्ठोऽपि राजा दशरथः पुनः । वयसा विक्रमेणेव वृद्धिमासादयत् क्रमात् ॥ 116 / / राजा राजसु सोऽराजद् द्विजराज इवोडुषु । ग्रहेष्विव ग्रहराज: सुमेरु: पर्वतेष्विव ॥ 117 ॥ तत्र स्वामिनि लोकस्य परचक्रादिसम्भवः । अदृष्टपूर्व एवाऽऽसीत् खपुष्पवदुपद्रवः ॥ 118 / / स वित्ताभरणादीनि यथेच्छं दददर्थिनाम् । कल्पद्रुमाणां मद्याङ्गादीनामेकादशोऽभवत् । / 119 / / निजं वंशक्रमायातं तत्साम्राज्यमिवाऽनघम् । स दधावार्हतं धर्मं सर्वदाऽप्यप्रमद्वरः ॥ 120 ॥ दभ्रस्थलपुरेशस्य सुकोशलमहीपतेः । कन्यां पवित्राममृतप्रभाकुक्षिसमुद्भवाम् ॥ 121 / / नाम्नाऽपराजितां चारुरूप-लावण्यशालिनीम् । उदुवाह स भूपालो जयश्रियमिवाऽऽहवे ॥122॥युग्म्म्॥ सुबन्धुतिलकस्याऽथ pure kmlsngkule| मित्रादेवीकुक्षिजातां केक्यीमादिनाम्त्ः॥123॥ सुमित्रामन्यनाम्ना च स्वकीर्तिमिव निर्मलाम् । पर्यणैषीद् दशरथ: शशाङ्क इव रोहिणीम् ॥124॥युग्म्म्॥ पुण्यलावण्य-सौन्दर्यवर्याङ्गी सुप्रभाभिधाम् । अन्यामप्युपयेमे स राजपुत्रीमनिन्दिताम् । / 125 ॥ सुखं वैषयिकं ताभिर्बुभुजे भूभुजां वरः । अबाधमानो धर्मार्थौ स विवेकिशिरोमणिः ॥ 126 / / पाइतश्च भरतस्याऽर्धं भुञ्जानो दशकन्धरः । सभायामास्थितोऽपृच्छदिति नैमित्तिकोत्तमम् ॥ 127 / / अमरा अपि नाम्नैवाऽमरान परमार्थतः । भाव्यवश्यं तु सर्वस्य मृत्युः संसारवर्तिनः ॥ 128॥ तत्किं मे स्वपरीणामाद् विपत्ति: परतोऽथवा ? / तन्ममाऽऽचक्ष्व नि:शङ्कमाप्ता हि स्फुटभाषिणः । / 129 / / सोऽप्याचख्यौ भविष्यन्त्या जानक्या: कारणेन ते । भविष्यतो दशरथपुत्रान्मृत्युभविष्यति ॥ 130 ॥ बिभीषणो बभाषेऽथ यद्यप्यस्य सदा ऋतम् । वचस्तथाऽपि ह्यनृतीकरिष्याम्येतदाश्वहम् । / 131 / / जनकं दशरथं च क्न्या-त्न्य्योस्त्योः। अनर्थयोर्बीजभूतं हनिष्याम्यस्तु नः शिवम् । / 132 / / 1. चकितोऽभवत् मु.॥2. नृपो मृत: मु. ॥ 3. विसृज्य च ख्ण्ता.1|4. तद् खंता.1, पाता. ला.॥5. मिथ: खंता.2, मु. / / 6. सिंहरथस्याऽथ राजा ब्रह्मरथोऽभवत् खंता.1, ला. / / 7. प्रतिबन्धुनृप0 मु.॥ 8. स्तन्यप: / / 9. चन्द्रः । / 10. सूर्यः । / 11. कल्पद्रुमेभ्यो मद्याङ्गादिभ्य ekA0 खंता.1, पाता. ला. ॥ 12. निजवंश. खंता.1-2, पाता. मु.प्रभृतिषु । / 13. कैकेयी0 मु.; सुमित्राया नामाऽपि केकयी', इति तु महदाश्चर्यकारकम् । / 14. मित्राभूः सुशीला चेति सुमित्रेत्यपराभिधाम् खंता.2, पाता. मु. ॥ 15. 0वर्याङ्गीसुप्रभा0 मु.॥16. विवेकशिरोमणि: मु.॥ 17. सत्यम् । / 18. करिष्यामि तदाश्वहम् मु.॥ Page #179 -------------------------------------------------------------------------- ________________ 162 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व उत्पत्तिरेव हि तयोनिषिद्धा बीजनाशतः । वचो नैमित्तिकस्याऽतो मिथ्यैव हि भविष्यति ॥ 133 ॥ पआमेत्युक्तो रावणेन स्ववेश्माऽगाद् बिभीषणः । तत्रस्थो नारदस्तच्च श्रुत्वा दशरथं ययौ । / 134 / / तं देवर्षि दशरथोऽभ्युत्तस्थौ दूरतोऽपि हि । नमस्कृत्याऽऽसयामास गुरुवद् गौरवेण च ॥ 135 / / त्वमायासी: कुत: स्थानात् पृष्टस्तेनेति नारदः । आख्यत् पूर्वविदेहेषु गतोऽहं पुण्डरीकिणीम् ॥ 136 / / श्रीसीमन्धरनाथस्य द्रष्टुं निष्क्रमणोत्सवम् । सुरासुरकृतं तं च दृष्ट्वा मेरुमगामहम् ॥ 137 / / तत्राऽभिवन्द्य तीर्थेशान लङ्कायां गतवानहम । तस्यां शान्तिगहे शान्तिं नत्वाऽगां राव्न्नाल्य्म्॥13. रावणस्य वधस्तत्र जानक्यर्थे त्वदात्मजात् । नैमित्तिकेन केनाऽपि कथ्यमानः श्रुतो मया ॥ 139 / / श्रुत्वा बिभीषणस्तत्तु हन्तुं त्वां जनकं तथा । कृतप्रतिज्ञो नचिरादिहैष्यति महाभुजः ॥ 140 ॥ एतत् सर्वं परिज्ञाय लङ्कापुर्या: ससम्भ्रमः । साधर्मिक इति प्रीत्या तव शंसितुमागमम् ॥ 141 / / तच्छुत्वा भूभुजाऽभ्यर्च्य विसृष्टो नारदो द्रुतम् । तथैव कथयामास जनकायाऽपि भूभुजे॥142॥ मन्त्रिणां तत् समाख्याय राजा राज्यं समर्प्य c। निर्ययौ योगविदिव चिकीर्षुः कालवञ्चनाम् ॥ 143 / / मूर्ति दाशरथीं लेप्यमयीमन्तपालयम् । न्यधुश्च मन्त्रिणो ध्वान्ते विद्विषन्मोहहेतवे ॥ 144 / / जनकोऽपि तथा चक्रे तथा तन्मन्त्रिणोऽपि हि। तौ त्वलक्षौ दशरथ-जनको भ्रमतुर्महीम् ॥ 145॥ बिभीषणश्च संरम्भादेत्य सैन्तमसेऽसिना । लेप्यमय्या दशरथमूर्तेश्चिच्छेद मस्तकम् । / 146 / / जज्ञे कलकलस्तत्र नगरे सकलेऽपि हि। आक्रन्दध्वनिरुत्तस्थावन्तरन्त:पुरं महान् ॥ 147 / / सन्नह्य समधावन्त सामन्ता: सान्ग्ग्र्क्स्स्काः। विदधुर्मतकार्याणि गूढमन्त्राश्च मन्त्रिणः ॥ 148 ॥ मृतं दशरथं ज्ञात्वा ययौ लङ्कां बिभीषणः । अकिञ्चित्करमेकं तु नाऽवधीन्मिथिलेश्वरम् ॥ 149 / / मिथश्च मैथिलैक्ष्वाको भ्राम्यन्तौ मिलितावुभौ । एकावस्थासुहृदौ तावुत्तरापथमीयतुः ॥ 150 / / पाराज्ञः शुभमतेस्तत्र पुरे कौतुकमजले । दुहितु: कैकेयीनाम्न्याः पृथ्वीश्रीकुक्षिजन्मनः ॥ 151 / / द्रोणमेघसहोर्या द्वासप्ततिकलानिधेः । तौ स्वयंवरमाकर्ण्य तन्मण्डपमुपेयतुः ॥152॥युग्म्म्॥ हरिवाहणमुख्यानां तौ मध्ये पृथिवीभुजाम् । हंसाविवाऽधिपाथोजमधिमञ्चमुपेयतुः ॥ 153 ॥ कैकेयी कन्यकारत्नं र्त्नाल्न्ग्कार्भूस्सिता। साक्षाल्लक्ष्मीरिवाऽभ्यागात् तं स्वयंवरमण्डपम् ॥ 154॥ दत्तहस्ता प्रतीहार्या पश्यन्ती सा नृपान् क्रमात् । नक्षत्राणीन्दुलेखेव व्यतिचक्राम भूयसः ॥ 155 / / क्रमेण सा दशरथं प्राप गङ्गेव सागरम् । तस्थौ तत्रैव निर्मुक्तनाङ्गरा नौरिवाऽम्भसि ॥ 156 ॥ सद्यो रोमाञ्चिततनु: कैकेय्य्तेनुस्म्म्दा। तत्राऽक्षिपद् वरमालां निजां भुजलतामिव ॥ 157 / / हरिवाहणमुख्याश्च नृपा न्यकृतमानिन: / मानिनो जज्वलुः क्रोधाज्ज्व्ल्ज्ज्व्ल्न्स्न्निभाः॥158॥ अयं वराक एकाकी वृत: कार्प्त्तिकोऽन्या। आच्छिद्यमानामस्माभिरिमिकों त्रास्यते कथम् ? ॥ 159 / / साटोपमिति जल्पन्तोऽनल्पं स्वशिबिरेषु ते । गत्वा संवर्मयामासुः सर्वे सर्वात्मनाऽपि हि॥160॥ महीपति: शुभमति: पक्षे दशरथस्य स: / सन्ननाह महोत्साहः सेनया चतुरङ्गया । / 161 ॥ कुरु प्रिये! सारथित्वं यथा मथ्नाम्यमून् द्विषः । इत्यवोचत कैकेयीं तदैकाकी हि राघवः ॥ 162 / / कैकेयी रश्मिमादायाऽध्यारुरोह महारथम् । द्वासप्ततावपि कलास्वभिज्ञा सा हि धीम्ती॥163॥ धन्वी निषङ्गी सन्नाही राजा दशरथोऽपि तम् । अध्यास्त रथमेकोऽपि तृणवद् गणयन् परान् । / 164 / / 1. जीवनाशत: पाता. ॥ 2. स्तच्च खंता.1, ला. मु.॥3. गाढतमसि । / 4. जनक-दशरथौ ॥ 5. एकावस्थौ सुहृदौ मु.॥6. कैकयी0 ता. / / 7. द्रोणमेघसोदराया मु. / / 8. पङ्कजे ॥ 9. निर्मुक्तनागराः खंता.1-2, पाता. / / 10. अतनुहर्षा । / 11. न्यकृतिमानिन: ला.; तिरस्कृतं आत्मानं म्न्य्मानाः॥12. वने मु.॥13. इमां कैकेयीम् । / 14. सज्जीबभूवुः ॥ 15. बध्नाम्यमन् कां.॥16. dshrthH॥17. निषङ्गी-असिधरः,सन्नाही-कवचधरः । / * खंता.1-प्रतौ 136त: 139 श्लोकाः 141तमश्लोकश्च न दृश्यन्ते । ला. प्रतौ 136त: 139 श्लोका: पार्श्वभागे लिखिताः, तदन्ते च 'पाठान्तरं' इति टिप्पितं वर्तते । एतच्छलोकचतुष्कस्थाने च ला.सज्ञकप्रताविमे श्लोका: सन्ति - "दत्त्वाऽऽशीर्णा( )रदोऽवादीद् ऋषभस्वामिनः प्रभोः । इक्ष्वाकुसज्ञे वंशे त्वं महात्मन्! यदजायथाः ॥ 136 / / परमः श्रावकश्चाऽसि तेन शंसामि ते हितम् । सन्त: सतामुपेक्षन्ते न जातु विपदागमम् ॥ 137 / / जानक्यर्थे भवत्पुत्राद् रावणस्य व्धोऽधुना। नैमित्तिकेन केनाऽपि कथितस्तथ्यभाषिणा ॥ 138 ॥ " Page #180 -------------------------------------------------------------------------- ________________ चतुर्थः सर्ग:) त्रिषष्टिशलाकापुरुषचरितम् । हरिवाहणमुख्यानां रथैर्निजरथं रयात् । प्रत्येकं युगपदिव 'छेका कैकेय्ययोजयत् ॥ 165 ॥ शीघ्रवेधी दशरथोऽप्येकैकमपि तान् रथान् । अखण्डयदखण्डौजा आखण्डल इवाऽपरः ॥ 166 / / इत्थं विद्रावयामास सर्वानपि स भूपतीन् । उपयेमे च कैकेयीं जगतीमिव जङ्गमाम् ॥ 167 / / उवाच च नवोढां तां राजा दशरथो र्थी। वरं याचस्व देवि! त्वत्सारथ्येनाऽस्मि रञ्जितः ॥ 168 / / याचिष्ये समये स्वामिन्! न्यासीभूतोऽस्तु मे वरः । इत्यभाषत कैकेयी राजाऽपि प्रत्यपादि तत् ॥ 169 / / समं श्रियेव कैकेय्या परसैन्यैर्हठाहृत । असङ्ख्यातपरीवारो राजा राजगृहं ययौ ॥ 170 / / जगाम राजा जनकोऽप्यात्मीयां नगरीमथ । समयज्ञा हि धीमन्तो न तिष्ठन्ति यथा त्था॥171॥ पराजा दशरथस्तत्र विजित्य मगधेश्वरम् । तत्रैवाऽस्थान्न तु ययावयोध्यां शङ्कया तया ॥ 172 / / तत्राऽपराजितामुख्यमन्त:पुरमिलापतिः । निजमानाययामास राज्यं सर्वत्र दोष्मताम् ॥ 173 / / राज्ञीभी रममाणोऽस्थात् पुरे तत्र चिरं नृपः । विशेषत: प्रीतये हि राज्ञां भूः स्वयमर्जिता । / 174 ॥ SEAparAjitA'nyedhurgaja-सिंहेन्दु-भास्करान् । स्वप्नेऽपश्यन्निशाशेषे बलजन्माभिसूचकान् । / 175 / / ब्रह्मलोकात् परिच्युत्य तदा देवो महर्द्धिकः । कुक्षाववातरत् तस्या: पुष्करिण्यां मरालवत् ॥ 176 / / नृपुण्डरीकं वर्णेन पुण्डरीकविडम्बनम् । सम्पूर्णलक्षणं सूनुं सुषुवेऽथाऽपराजिता ॥ 177 / / प्रथमापत्यरत्नस्य त्स्याऽऽस्य्क्म्लेक्स्स्न्नात्। राकेन्ददर्शनादब्धिरिवाऽतिमुमुदे नृप्ः॥178॥ नृपश्चिन्तामणिरिव ददौ दानं तदाऽर्थिनाम् । लोकस्थितिरियं जाते नन्दने दानमक्षयम् ॥ 179 / / महान्तमुत्सवं चक्रुस्तदा लोकास्तथा स्वयम् । यथाऽभूवन्नतिमुदो राज्ञो दशरथादपि ॥ 180 ॥ नृपउकसि सेनाथानि दूर्वा-पुष्प-फलादिभिः । निन्युः कल्याणपात्राणि पूर्णपात्राणि नागराः ॥ 181 / / सर्वत्र कलगीतानि सर्वत्र घुसृणच्छटाः । सर्वत्र तोरणश्रेण्यो व्यधीयन्ते तदा पुरि ॥ 182 / / अचिन्तितोपनीतानि प्राभृतानि महीभृताम् । तदा राज्ञे समाजग्मुस्तस्य सूनो: प्रभावतः ॥ 183 ॥ पद्यानिवासपद्मस्य पद्म इत्यभिधां नपः । सनोस्तस्याऽकरोत सोऽभत प्रथितो राम इत्यपि ॥ 184 ॥ गज-सिंहओण्र्क-चन्द्राग्नि -श्री-समुद्रान् nishaatyye। स्वप्नेऽपश्यत् सुमित्राऽपि विष्णुजन्माभिसूचकान् ॥ 185 / / देवलोकात् परिच्युत्य त्रिदशः परमर्द्धिकः । तदा देव्या: सुमित्राया उदरे समवातरत् ॥ 186 / / समये प्रावूडम्भोदवर्णं सम्पूर्णलक्षणम् । सुमित्राऽपि जगन्मित्रं पुत्ररत्नमजीजनत् ॥ 187 / / पुरचैत्येषु सर्वेषु श्रीमतामर्हतां त्दा। विशेषेणाऽष्टधा पूजां स्नात्रपूर्वं व्य्धान्नृप्ः॥188॥ नृपतिर्मोचयामास धृतान् ब्न्दिरिपून्पि। को वा न जीवति सुखं पुरुषोत्तमजन्मनि ॥ 189 / / सोच्छ्वास: सप्रजो राजा न केवलमभूत् तदा । वसुमत्यपि देवी द्रागुच्छ्वासं प्रत्यपद्यत ॥ 190 ॥ रामजन्मनि भूपालो यथाऽकृत महोत्सवम् । तथा तमधिकं चक्रे हर्षे को नाम तृप्यति ? ॥ 191 / / नाम नारायण इति विदधे तस्य पार्थिवः । स लक्ष्मण इति ख्यातापरनामा च भुव्यभूत् ॥ 192 ॥ पतौ द्वावपि पितुः कूर्च-कचाकर्षणशिक्षकम् । विशिष्टं प्रापतुर्बाल्यं क्रमेण क्षीरपायिणौ ॥ 193 ॥ धात्रीभिर्लाल्यमानौ तावपश्यत् परया मुदा । मुहुर्मुहुर्महीपाल: स्वदोर्दण्डाविवाऽपरौ ॥ 194 / / संञ्चेरतुः सदस्यानामङ्कादकं महीभुजाम् । ते मङ्गेषु वर्षन्तौ तौ स्पर्शेन सुधामिव ॥ 195 / / क्रमेण तौ वर्धमानौ नील-पीताम्बरौ स्दा। विजह्रतुः पादपातै: कम्पयन्तौ महीतलम् ॥ 196 / / कलयामासतुस्तौ तु क्रमेण सकला: कलाः । साक्षीकृतकलाचार्यो पुण्यराशी इवाऽङ्गिनौ ॥ 197 / / लीलामुष्टिप्रहारेण हिम्क्र्प्र्लील्या। दलयामासतुस्तौ च गिरीनपि महौजसौ ॥ 198॥ 1. एककालमिवैकैकं ला. खंता.1 ॥ 2. त्वेका मु. ॥ 3. इन्द्रः ॥ 4. पृथ्वीम् । / 5. बलादानीतैः । / 6. बलदेवजन्मसूचकान् । / 7. पूर्णिमाचन्द्रदर्शनात् । / 8. लोके स्थिति ता. हे.; लोकमर्यादा ॥ 9. सहितानि ॥ 10. सुवर्णपात्राणि । / 11. कुङ्कुमच्छटाः । / 12. न्यधीयन्त हे. ॥ 13. महीभृतां मु.॥ 14. लक्ष्म्या निवासे kamalasamasya । / 15. vaasudevjnmsuuckaan||16. vrssaameghsm(shyaam)vrnnm||17. भक्त्या विशेषेण मो. ॥ 18. म्ही॥19. ख्यातोऽपरनाम च भुव्यधात् ता.; ख्यातोऽपरनाम्ना च भुव्यभूत् मु.॥20. श्मश्रु-केशाकर्षणे शिक्षकम् । / 21. सञ्चेरतुरनेकेषा0 खंता.1, ला. / / 22. मुहुरङ्गेषु रसंपा. / / 23. चरणघातैः । / 24. हिमपात्रस्य लील्या। Page #181 -------------------------------------------------------------------------- ________________ 164 कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं श्रमस्थानेऽपि हि तयोरधिज्यकृतचापयोः । चकम्पे ऽतपनोऽप्युच्चैः स्वस्य वेधाभिशङ्कया ॥ 199 ॥ तृणाय मन्यमानौ तौ दो: स्थाम्नाऽपि द्विषां बलम् । कौतुकायैव मेनाते शस्त्रकौशलमात्मनः ॥ 200 ॥ शस्त्रास्त्रकौशलेनोच्चैर्दो: स्थाम्ना च तयोर्नृपः । अपि देवासुरादीनां स्वमजय्यममन्यत ॥ 209 ॥ 1 अन्यदा धैर्यमालम्ब्य विक्रमेण कुमारयोः । इक्ष्वाकूणां राजधानीमयोध्यां नृपतिर्ययौ ॥ 202 / / अभ्रात्य इवाऽऽदित्यो दुर्दशातिक्रमे भृशम् । द्योतमानः प्रतापेन महीं दशरथोऽन्वशात् ॥ 203 ॥ तत्राऽपरेद्युः कैकेयी शुभस्वप्नाभिसूचितम् । असूत भरतं नाम सुतं भरतभूषणम् ॥ 204 ॥ शत्रुघ्नमभिधानेन शत्रुघ्नभुजविक्रमम् । अजीजनत् सुप्रभाऽपि नन्दनं कुलनन्दनम् ॥ 205 ॥ स्नेहाद् भरत शत्रुघ्नाववियुक्तौ दिवानिशम् । बलदेव-वासुदेवावभातामपराविव ॥ 206 ॥ रेजे राजा दशरथश्चतुर्भिरपि तैः सुतैः । गजदन्ताकृतिनगैरिव~ मेरुमहीधरः ॥ 207 ॥ * इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे चाऽत्रैव भारते । दारुग्रामे वसुभूतिरिति नाम्नाऽभवद् द्विजः ॥ 208 ॥ पत्न्यां तस्याऽनुकोशायामतिभूतिरभूत् सुत: / अतिभूते रपि पत्नी बभूव सरसाभिधा ॥ 209 काननाम्ना विप्रेण जातरागेण सैकदा । अपजहे च्छलेनाऽऽशु किं न कुर्यात् स्मरातुरः ? ॥ 210 ॥ तामन्वेष्टुं महीमाटाऽतिभूतिर्भूतवद् bhRshm। सुत- स्नुषार्थेऽनुकोशा-वसुभूती च चेरतुः ॥ 211॥ सुत - स्नुषे अपश्यन्तौ पर्यटन्तावथाऽन्यदा । एकं ददृशतुः साधु ववन्दाते च भक्तितः ॥ 212 ॥ श्रुतधर्मौ च तत्पार्श्वेतौ द्वौ जगृहतुर्व्रतम् । गुर्वादिष्टाऽनुकोशाऽगादायिकां कमलश्रियम् ॥ 213 ॥ तौ विपद्य च सौधर्मे कल्पे देवौ बभूवतुः । व्रते ह्येकाहमात्रेऽपि न स्वर्गादन्यतो गतिः ॥ 214 ॥ ॥ वसुभूतिस्ततश्च्युत्वाऽत्रैव वैताढ्यपर्वते । रथनूपुरनाथोऽभून्नाम्ना चन्द्रगतिर्नृपः । / 215 / / ततश्च्युत्वाऽर्नुकोशाऽपि तस्य विद्याधरप्रभोः । अभूत् पुष्पवती नाम भार्याऽऽर्यचरिता सती ॥ 216 ॥ तदा च साऽपि सरसा कामपि प्रेक्ष्य संयताम् । प्रव्रज्य मृत्वा चेशाने देवी समुदपद्यत ॥ 217॥ सरसाविरहादार्तोऽतिभूतिश्च विपद्य सः । चिरं भ्रान्त्वा च संसारं हंसपोतः कदाऽप्यभूत् ॥ 218 ॥ भक्ष्यमाणोऽन्यदा श्येनेनोपसाधु पपात सः । कैण्ठस्थासोर्नमस्कारं तस्य साधुर्ददौ च सः ॥ 219 ॥ विपन्नः स नमस्कारप्रभावेणाऽतिभूयसा । दशवर्षसहस्रायुः किन्नरेषु सुरोऽभवत् ॥ 220 ॥ च्युत्वा पुरे विदग्धे च प्रकाशसिंहभूपतेः । सुतोऽभूत् प्रवरावल्यां पत्न्यां कुण्डलमण्डितः ॥ 229 ॥ भोगासक्त: कयानोऽपि चिरं भ्रान्त्वा भवाटवीम् । पुरे चक्रपुरे चक्रध्वजराजपुरोधसः ॥ 222 ॥ धूमकेशाभिधानस्य स्वाहानाम्न्यामजायत । सूनुः सधर्मचारिण्यां नामधेयेन पिङ्गलः ॥ 223 ॥ युग्मम् ॥ ॥ राज्ञश्चक्रध्वजस्याऽतिसुन्दरीनामया सह । पुत्र्या पपाठैकगुरोरन्तिके स तु पिङ्गलः ॥ 224 ॥ कालेन गच्छता जाते त्वनुरागे परस्परम् । तां छलात् पिङ्गलो हत्वा विदग्धनगरे ययौ ॥ 225 ॥ विज्ञानरहितस्तत्र तृन्न्-कास्स्त्थादिविक्र्यात्। आत्मानमर्जिजीवत् स निर्गुणस्योचितं ह्यदः ॥ 226 ॥ तां चाऽतिसुन्दरीं तत्राऽद्राक्षीत् कुण्डलमण्डितः । अन्योऽन्यमनुरागश्च तत्कालमभवत् तयोः ॥ 227 ॥ अपजह्रे च तां राजपुत्रः कुण्डलमण्डितः । पितुर्भिया दुर्गदेशे पल्लीं कृत्वा च 'संस्थितः ॥ 228 ॥ विरहाच्चाऽतिसुन्दर्या उन्मत्त इव पिङ्गलः । क्ष्मां भ्रमन्नेकदाऽऽचार्यमार्यगुप्ताख्यमैक्षत ॥ 229 ॥ श्रुत्वा धर्मं च तत्पार्श्वे व्रतं जग्राह पिङ्गलः । परं प्रेमाऽतिसुन्दर्यां न मुमोच कदाचन ॥ 230 ॥ पल्लीस्थितो दशरथभुवं कुण्डलमण्डितः । सर्वदा लुण्टयामास सारमेय इव च्छलात् ॥ 231 ॥ सामन्तो बालचन्द्राख्यस्ततो दशरथाज्ञया । प्रदाय सौप्तिकं बद्ध्वा तमानैषीत् तदन्तिके ॥ 232 ॥ कालेन तं दशरथोऽमुचत् कुण्डलमण्डितम् । कोप: शाम्यति महतां दीने क्षीणे ह्यरावपि ॥ 233 ॥ (सप्तमं पर्व 1. तपनोऽप्युच्चैस्तस्थौ मु. ॥ 2. मेघात्यये ॥ 3. गजदन्ताकारपर्वतैः ॥ 4. 0 रिवामरमहीधरः ता. / / 5.6.7.8. अनुकेशा पाता । / 9. संगतीं ला. छा. पा.; साध्वीम् ॥ 10. कण्ठगतप्राणस्य ॥ 11. आजीविकामकरोत् ॥ 12. पितुर्भयाद् हे । / 13. स स्थितः खंता. 2, पाता । / 14. रात्रियुद्धम् । / 15. दशरथोऽमुञ्चत्0 खंता. 1 ॥ For Private Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः) trissssttishlaakaapurusscritm| 165 पितृराज्याय स भ्राम्यन् महीं कुण्डलमण्डितः । मुनिचन्द्रान्मुनेधर्ममाकर्ण्य श्रावकोऽभवत् । / 234 / / च्छुरेव मृत्वा स मिथिलायां महापुरि । गर्भे जनकभार्याया विदेहाया: सुतोऽभवत् ॥ 235 ॥ सरसाऽपि भवं भ्रान्त्वा पुरोहितसुताऽभवत् । नाम्ना वेगवती तत्र प्रव्रज्य च विपद्य च ॥ 236 / / ब्रह्मलोकेऽगमच्च्युत्वा विदेहायास्त्दोद्रे। कुण्डलमण्डितजीवयुग्मत्वेन सुताऽभवत् । / 237 / / विदेहा समयेऽसूत युगपत् पुत्र-कन्यके । मृत्वा तदा पिङ्गलर्षि: सौधर्मे त्रिदशोऽभवत् ॥ 238 / / प्राग्जन्माऽवधिनाऽपश्यद् द्विषं कुण्डलमण्डितम् । तदा जनकपुत्रत्वेनोत्पन्नं स उदैक्षत ॥ 239 ॥ स प्राग्वैराज्जातरोषो जातमात्रं जहार तम् । दध्यौ च किं निहन्म्येनमास्फाल्याऽऽशु शिलातले ? ॥ 240 ॥ अथवा यद् भवे पूर्वे दुष्कर्माऽऽचरितं मया । फलं तस्याऽपि भूयस्सु भवेष्वन्वभवं चिरम् । / 241 ॥ दैवाच्छामण्यमासाद्य प्राप्तोऽहमियती भुवम् । हत्वा भ्रूणममुं भूय: स्यामनन्तभव: कथम् ? ॥ 242 / / इत्थं विमृश्य स सुरो भूषणैः कुण्डलादिभिः । भूषयित्वा च तं बालं पतज्ज्योतिभ्रंमप्रदम् । / 243 / / वैताढ्यदक्षिणश्रेणौ रथनूपुरपत्तने । शनकैनन्दनोद्याने तूलिकायामिवाऽमुचत् ॥244॥युग्म्म्॥ किमेतदिति सम्भ्रान्तो दृष्ट्वा चन्द्रगतिश्च तम् । तन्निपातानुसारेण नन्दनोपवनं ययौ ॥ 245 / / ददर्श तत्र तं बालं दिव्यालङ्कारभूषितम् । विद्याधरेन्द्र: सोऽपुत्रः पुत्रीयन्नाददे स्वयम् ॥ 246 / / प्रेयस्या: पुष्पवत्याश्चाऽर्पयामास तमर्भकम् । देव्यद्य सुषुवे पुत्रमिति चाऽघोषयत् पुरि । / 247 / / उच्चैर्जन्मोत्सवं तस्य राजा पौराश्च चक्रिरे । प्रभामण्डलसम्बन्धान्नाम्ना भामण्डलोऽभवत् ॥ 248 ॥ पुष्पवती-चन्द्रगत्योर्नेत्रकैरवचन्द्रमाः । स वर्धितं प्रववते खेच्रीक्र्लालित्ः॥249। पाइतश्चाऽपहते पुत्रे विदेहा करुणस्वरा । रुदती पातयामास बन्धून शोकमहार्णवे ॥ 250 ॥ जनकोऽन्वेषयामास प्रेष्य प्रतिदिशं नरान् । तत्प्रवृत्तिं पुन: क्वाऽपि न प्राप सुचिरादपि ॥ 251 ॥ अनेकगुणसस्यानां प्ररोहोऽत्रेति मैथिलः । दुहितुर्युग्मजाताया: सीतेति विदधेऽभिधाम् ॥ 252 / / कालेन गच्छता शोकस्तयोर्मन्दीबभूव च । शोको हर्षश्च संसारे नरमायाति याति च ॥ 253 / / सीता च ववृधे सार्धं रूप-लावण्यसम्पदा । इन्दुलेखेव शनकैः कलापूर्णा बभूव च ॥ 254 ॥ क्रमादुद्यौवना पुण्यलावण्यलहरी सरित् । सरित्पतितनूजेव साऽलक्षि कमलेक्षणा ॥ 255 ॥ अनुरूपो वर: कोऽस्या भवितेति दिवानिशम् । अचिन्तयत् तज्जनको जनकः पृथिवीपतिः ॥ 256 / / राज्ञां कुमारान् प्रत्येकं स वीक्ष्य चरचक्षुषा । व्यचारयन् महामात्यैर्न कोऽपि रुरुचे पुन: / / 257 / / प्त्दाऽर्ध्ब्र्ब्रैरात्र्न्ग्ग्त्मादिपार्थिवैः। दैत्यकल्पैरनल्पैर्भूर्जनकस्योपदुद्रुवे । / 258 ॥ तेषां रोधाय कल्पान्तवार्धिआरामिवाऽक्षमः । दूतं दशरथाहूत्यै प्राहिणोन्मिथिलेश्वरः । / 259 / / ऐक्ष्वाको दूतमायातं तमाहूय ससम्भ्रम: / सप्रसादं निषाद्याऽग्रे जगादैवं महामनाः ॥ 260 ॥ तस्याऽस्मत्सुहृदो दूरस्थितस्याऽपि त्वदागमात् । मन्ये सौहार्दमद्वैतं मयीन्दाविव वारिधेः ॥ 261 / / कच्चिद् राष्ट्रे पुरे गोत्रे सैन्ये स्वाङ्गेऽन्यतोऽपि c। कुशलं मिथिलाभर्तुर्ब्रह्यागमनकारणम् । / 262 / / दूतोऽप्यवादीन्मद्भर्तुः stsvpyaaptessvnekshH| सुहृद्धृदयमात्मा वा त्वमेवाऽसि महाभुज! ॥ 263 ॥ जनकस्य सुखैर्दु:खैर्यत् सदा गृह्यसे यतः । विधुरेऽद्य स्मृतस्तेन त्वं यथा कुल्देव्ता॥264॥ वैताढ्याद्रेर्दक्षिणत: कैलासस्योत्तरेण च । सन्त्यनार्या जनपदा भूयांसो भीषणप्रजाः ॥ 265 / / तेष्वर्धबर्बरो नाम देशो बर्बरकूलवत् । विद्यते दारुणाचारैर्नरैरत्यन्तदारुणः ॥ 266 ॥ मयूरमालनगरे तस्य देशस्य भूस्स्न्ने। आतरगतमो नाम म्लेच्छराजोऽस्ति दारुणः । / 267 / / शुक-मङ्कन-काम्बोजप्रभतीन विषयानपि । भञ्जते तनयास्तस्य नपीभय सहस्रशः ॥ 268 / / 1. राज्येप्सुरेव ला.॥2. महापुरे खंता.1-2, पाता. ॥ 3. बालम् । / 4. shnaiH॥5. शय्यायाम् । / 6. पुत्रमिच्छन् ॥ 7. स भामण्डल0 खंता.1-2, ला. मु.प्रभृतिषु । / 8. अङ्कुरः । / 9. समुद्रपुत्री-लक्ष्मीरिव ॥10.विचार्य्न् ता. ॥ 11. आगत्य दैत्यकल्पैर्भूर्जनक0 ला. ॥ 12. प्रलयकालसमुद्रजलानाम् । / 13. सुखे दुःखे यत् खंता.1 / / 14. देशान् । / Page #183 -------------------------------------------------------------------------- ________________ 166 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व 'इदानीमातरङ्गस्तैः परितः प्रिवारित्ः। अक्षय्याक्षौहिणीनाथैरभाश्रीजनकक्षितिम् ॥ 269 ॥ प्रतिस्थानं च चैत्यानि बभञ्जुस्ते दुराशयाः । तेषां ह्याजन्म सम्पद्भ्योऽप्यभीष्टो धर्मविप्लवः ॥ 270 / / अनारतमभीष्टस्य धर्मस्य जनकस्य c। तत् कुरुष्व परित्राणं प्राणभूतस्तयोरसि ॥ 271 / / आकर्यैवं दशरथो यात्राभेरीम्वाद्य्त्। सन्तः सतां परित्राणे विलम्बन्ते न जातुचित् ॥ 272 / / रामोऽथोचे दशरथं म्लेच्छोच्छेदाय चेत् स्वयम् । तातो यास्यति तदु राम: सानुजः किं करिष्यति ? ॥ 273 / / पत्रस्नेहाच्च तातेनाऽक्षमो वा तर्कितोऽस्म्यहम् । आ भरताज्जन्मसिद्धं नन्विक्ष्वाकुषु पौरुषम् । / 274 ॥ प्रसीद विरम म्लेच्छानुच्छेत्तुं मां smaadish। अचिराच्छ्रोष्यसि स्वामिन्! जयवार्ता स्वजन्मनः ॥ 275 / / पाइत्थं कथञ्चिद् राजानमनुज्ञाप्य सहानुजः । सेनापरिवृतो रामो जगाम मिथिलां पुरीम् । / 276 ॥ चमूरु-द्वीपि-शार्दूल-सिंहानिव महावने । पुरीपरिसरेऽद्राक्षीद् रामो म्लेच्छमहाभटान् । / 277 / / रणकण्डूलदोर्दण्डा म्लेच्छास्ते जितकाशिनः । रामं द्रुतमुपद्रोतुं प्रावर्तन्त महौजसः । / 278 ॥ युगपद् रामसैन्यं तैरस्त्रैरन्धीकृतं क्स्स्न्नात्। महावातैरिवोद्भ्रान्तैर्जगदुत्क्षिप्तरेणुभिः ॥ 279 / / जितमानिषु सैन्येषु परेषु जयमानिषु । मृतमानिनि जनके लोके संहृतमानिनि ॥ 280 ॥ रामो हसितमानी स्वमधिज्यं विदधे धनुः । अवादयच्च तन्मौर्वी रणनाटकडिण्डिमम् ॥281॥युग्म्म्॥ भ्रूभङ्गमप्यकुर्वाणो गीर्वाण इव भूगत: / रामस्तान् कोटिशोऽप्यस्वैर्विव्याध व्याधवन्मृगान् । / 282 / / अयं वराको जनकस्तत्सैन्यं मशकोपमम् । तत्साहाय्यागतं सैन्यं दैन्यमागादितोऽप्यभूत् ॥ 283 ॥ अरे! कुत इमे बाणाश्छादयन्तो नभस्तलम् । पक्षिराजा इवाऽऽयान्तीत्यन्योऽन्यमभिभाषिणः । / 284 / / आतरङ्गादयो म्लेच्छाधिपा: कुपितविस्मिताः । वर्षन्तोऽस्त्राणि युगपत् प्रतिरामं डुढौकिरे ॥285।युग्म्म्॥ दूरापाती दृढाघाती शीघ्रवेधी च राघवः । तान् म्लेच्छान् हेलयाऽभाकीच्छरभ: कुञ्जरानिव ॥ 286 / / म्लेच्छा: प्रणश्य ते जग्मुः काका इव दिशोदिशम् । बभूव स्वस्थो जनको जनैर्जानपदैः समम् । / 287 / / हृष्टोऽथ स्वसुतां सीतां रामाय जनको ददौ । द्वयं रामागमात् तस्य वरप्राप्तिर्जयोऽप्यभूत् ॥ 288 / / तदा च जानकीरूपं जनादाकर्ण्य नारदः । तत्राऽगात् कौतुकाद् द्रष्टुं कन्यावेश्म विवेश च । / 289 / / पिङ्गकेशं पिङ्गनेत्रं तुन्दिलं छत्रिकाधरम् । दण्डपाणिं सकौपीनमपीनाङ्गं स्फुरच्छिखम् ॥ 290 / / भीषणं नारदं प्रेक्ष्य भीता सीता सेवेपथुः । हा मातरित्यारटन्ती गर्भागारान्तरेऽविशत् ॥291॥युग्म्म्॥ कण्ठे शिखायां बाह्वोश्च धुत्वा तुमुलकारिभिः । दासिका-द्वारपालाद्यै रुरुधे नारदस्ततः ॥ 292 / / तेषां कलकलादेयुः शस्त्रिणो राजपूरुषाः । यमदूता इव क्रुद्धा हतैनमिति भाषिणः ॥ 293 ॥ क्षभितो नारदस्तेभ्य: स्वं विमोच्य कथञ्चन । ययावुत्पत्य वैताढ्यं तत्र चैवमचिन्तयत् ॥ 294 ॥ व्याघ्रीभ्य इव गौर्जीवन् दासीभ्यो निरगामहम् । दिष्ट्या प्राप्तोऽस्मि वैताढ्यं बहुविद्याधरेश्वरम् ॥ 295 / / अस्तीह दक्षिणश्रेणौ चन्द्रगत्यात्मजो युवा । भामण्डलो नाम दोष्मानाखण्डलपराक्रमः ॥ 296 / / पटे लिखित्वा तत् सीतां दर्शयाम्यस्य येन ताम् । हठादपहरत्येष कृते प्रतिकरोम्यदः । / 297 / / तथैव नारदः कृत्वा सीतारूपमदर्शयत् । भामण्डलकुमारस्याऽदृष्टपूर्वं जगत्त्रये ॥ 298 ॥ सद्यो भामण्डलो भूतेनेवाऽऽक्रामि मनोभुवा । लेभे न जातुचिन्निद्रां विन्ध्याकृष्ट इव द्विपः ॥ 299 ॥ बुभुजे न हि भोज्यानि पेयान्यपि पपौ न स: / अवतस्थे च मौनेन योगीव ध्यानतत्परः ॥ 300 / / तं तथा विधुरं प्रेक्ष्याऽवोचच्चन्द्रगतिपः । किमाधिर्बाधते कोऽपि त्वामथ व्याधिरुद्धत: ॥ 30 ॥ किमाज्ञाखण्डनं केनाऽप्यकारि भवतोऽथवा ? / अन्यद्वा ब्रूहि हे वत्स! यत् ते दुःखस्य कारणम् ॥ 302 / / भामण्डलकुमारोऽभूद्भिया द्वेधाऽप्यवाङ्मुखः । गुरूणां तादृगाख्यातुं कुलीना: कथमीशते ? ॥ 303 / / 1. इदानीमातरजाद्यो ख्ण्ता.1॥2. "मृगभेदः" ला.टि. / / 3. "जितसङ्ग्रामाः" ला.टि. ॥ 4. आत्मानं जितं मन्यन्ते तेषु । / 5. शत्रुषु । / 6. आत्मानं मृतं मन्यमाने । / 7. आत्मानं संहृतं(हतं) मन्यमाने । / 8. आत्मानं हसितं (जयाशया) मन्यमानः । / 9. दूरादापततीति ॥ 10. दृढापाती खंता.2, पाता. / / 11. सुस्थो रसंपा. / / 12. बृहदुदरम् । / 13. सकम्पा । / 14. अपवरकान्तरे । / Page #184 -------------------------------------------------------------------------- ________________ चतुर्थ: सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । ऊचर्वयस्या अथ भामण्डलस्याऽर्तिकारणम् । कामनां नारदानीतपटालिखितयोषिति । / 304 / / वेश्मन्यानीय भक्त्याऽऽशु नारदं राजपुङ्गवः । का सा कस्यात्मजेत्यादि पप्रच्छ पैत्त्योस्सित्ः॥305॥ आचख्यौ नारदोऽप्येवं विदेहा-ज्ञ्कात्म्जा। नामधेयेन सीता सा या मया दर्शिता पटे ॥ 306 / / यादृशी साऽस्ति रूपेण लिखितुं तादृशीं पुन: / नाऽभिज्ञोऽहं न चाऽन्यो वा मूर्त्या लोकोत्तरैव सा॥307॥ नाऽमरीषु न नागीषु न गन्धर्वीषु तादृशम् । सीताया यादृशं रूपं का कथा मानुषीषु तु ? ॥ 308 ॥ तादृग् रूपं यथावस्थं विकर्तुं नेश्वराः सुराः । नाऽनुकर्तुं सुरनटा न च कर्तुं प्रजापतिः ॥ 309 / / तस्या मधुरता काचिदाकृतौ वचनेऽपि च । कण्ठे च पाणिपादे च रक्तता काचिदुच्चकैः ॥ 310 ॥ अथवा तां यथावस्थां यथा नाऽऽलेखितुं क्षमः । नाऽलं तथा वक्तुमपि वच्म्यत: परमार्थतः ॥ 311 ॥ योग्या भामण्डलस्येति विचार्य मनसा म्या। यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृप! ॥ 312 / / भविष्यति तवैवैषा पत्नी खिद्यस्व मा ततः । इत्याश्वास्य सुतं राजा व्यसृजन्नारद मुनिम् ॥ 313 / / पाततश्च चपलगतिं नाम विद्याधरं नृपः । इत्यादिदेश जनकमपहत्याऽऽनय द्रुतम् ॥ 314 ॥ रजन्यां जनकं हृत्वाऽनुपलक्षित एव सः । समानीयाऽर्पयामास राज्ञश्चन्द्रगतेरथ ॥ 315 / / जनकं बन्धुवत् स्नेहाद् रथनूपुरपार्थिवः । समाश्लिष्याऽऽसयित्वा स ससौहार्दमदोऽवदत् ॥ 316 / / लोकोत्तरगुणा पुत्री तव सीतेति विद्यते । भामण्डलश्च मे सूनुरनूनो रूपसम्पदा ॥ 317 / / द्वयोर्वधू-वरत्वेन स्ण्योगोऽस्तूचितोऽधुना। सम्बन्धादावयोश्चाऽपि मिथो भवतु सौहृदम् ॥ 318 ॥ इत्यूचे जनको दत्ता रामाय स्वसुता मया । कथमन्यस्य यच्छामि दीयन्ते कन्यका: सकृत् ॥ 319 / / अथ चन्द्रगतिः प्रोचे स्नेहवृद्धिकृते म्या। आनीय याचितोऽसि त्वं तां क्षमो हर्तुमप्यहम् । / 320 ॥ यद्यपि स्वसुता सीता त्वया रामाय कल्पिता । तथाऽपि न: पराजित्य रामस्तां परिणेष्यति ॥ 321 ॥ वज्रावर्ता-'र्णवावर्ते धनुषी देव्ताज्ञ्य्या। सदा यक्षसहस्राधिष्ठिते दु:सहतेजसी ॥ 322 ॥ पूज्ये ते न: सदा गोत्र्देव्ताव्निकेत्ने। कृते भविष्यतो राम-शाह्मिणोस्तद् गृहाण ते ॥ 323 ॥ आभ्यामारोपयत्येकमपि दाशरथिः सचेत । वयं जितास्तदा तेन से उद्वहतु ते सुताम् ॥ 324 / / प्रतिज्ञामित्यनुग्राह्य बलादपि हि मैथिलम् । मिथिलायामनैषीच्च चापे ते च सनन्दनः ॥ 325 / / मुमोच जनकं राजौकसि चन्द्रगतिर्नृपः । स्वयं तु सपरीवारोऽवात्सीत् पुर्या बहिर्भुवि । / 326 / / पआचख्यौ जनकस्तच्च वृत्तं निशि तदैव हि । महादेव्या विदेहाया: सद्यो हृदयशल्यदम् ॥ 327 / / विदेहाऽपि रुरोदैवं रे दैवाऽत्यन्तनिघृण! / पुत्रं हृत्वा न मे तृप्त: पुत्रीमपि हरिष्यसि ? ॥ 328 ॥ स्वेच्छयैव वरादानं लोके न हि प्रेच्छ्या। परेच्छया वरादानं दैवादापतितं मम ॥ 329॥ परेच्छया प्रतिज्ञातं कोदण्डारोपणं यदि । कुर्यान्न रामोऽन्यः कुर्यात् तदाऽनिष्टो वरो भवेत् ॥ 330 / / अथेत्थं जनकोऽवोचमा भैषीरेष राघवः । दृष्टसारो मया देवि! लतावत् तस्य तद् धनुः ॥ 331 / / विदेहामिति सम्बोध्य प्रभाते जनकोऽमुचत । अर्चित्वा चापरत्ने ते मण्डपे मञ्चमण्डिते ॥ 332 ॥ सीतास्वयंवरायाऽथ विद्याधर-नरेश्वराः । तत्रैत्य जनकाहूता अधिमञ्चमुपाविशन् ॥ 333 / / तत: सखीपरिवृता दिव्याल्न्ग्कार्धारिन्नी। भूचारिणीव त्रिदेशी तत्रोपेयाय जान्की॥334॥ तत्र कृत्वा धनु:पूजां रामं मनसिकृत्य च । अतिष्ठज्जानकी तत्र जननेत्रसुधासरित् । / 335 ॥ नारदोदितसंवादिसीतारूपेक्षणात् त्दा। भामण्डलकुमारस्य मारोऽभून्मारणात्मकः ॥ 336 / / अथोचे जनकद्वा:स्थो भो भो: सर्वेऽपि खेचरा:! / महीचराश्च राजानो! जनकोऽयं वदत्यदः ॥ 337 / / 1. पटयोषिति ला. मो. ॥ 2. सर्वप्रतिषु मानवीषु इति पाठः समस्ति । / 3. नाऽऽलिखितुं खंता.1, ला. / / 4. सीताम् । / 5. समुद्बहतु हे. ला. / / 6. प्रतिज्ञामिति सङ्ग्राह्य पाता. हे. मो.; प्रतिज्ञामित्यनुज्ञाप्य खंता.1-2, रसंपा. ॥ 7. ससूनुक: खंता.1, ला.; सपुत्रः । / 8. तत्रैयुः पाता. ॥ 9. देवाङ्गना ॥ 10. मारकात्मकः मु.प्रभृतिषु । / 11. जनको vo0 खंता.1-2, ला.; जनकोऽवोचदित्यदः ला. पा. छा. / / Page #185 -------------------------------------------------------------------------- ________________ 168 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व आरोपयति यः कश्चिदनयोश्चापदण्डयोः । अप्येकतरमद्यैव स उद्वहतु नः सुताम् । / 338 ॥ एकैकशोऽथ दोष्मन्त: खेचरा भूभुजोऽपि च । उपधन्वं समाजग्मुस्तदारोपणकाम्यया ॥ 339 / / वेष्टिते पन्नगइ रौद्रैश्चापे ते तीव्र्तेज्सी। नाऽलं बभूवुस्ते स्प्रष्टुमप्यादातुं तु का कथा ? ॥ 340 ॥ धनु:स्फुलिङ्गज्वालाभिर्निर्यान्तीभिरनेकशः । प्लुष्यमाणा निवृत्त्येयुस्तेऽन्यतोऽधोमुखा ह्रिया ॥ 341 / / अथ दाशरथी रामश्चलत्काञ्चनकुण्डलः । गजेन्द्रलीलागमनश्चापोपान्तमुपासरत् ॥ 342 ॥ वीक्ष्यमाणः सोपहासं चन्द्रगत्यादिभिर्नृपः । जनकेन च साशत निःशङ्को लक्ष्मणाग्रजः ॥ 343 / / वज्रमिव वज्रपाणिर्वज्रावर्तं महाधनः । शान्तोरगानलं सद्यः परिपस्पर्श पाणिना ॥344॥युग्म्म्॥ स्थापयित्वाऽध्यय:पीठं नामयित्वा च वेत्रवत् । अधिज्यं विदधे धन्व तद् रामो धन्विनां वरः । / 345 / / आकर्णान्तं तदाकृष्य rod:kukssimbhridhvni| धनुरास्फालयामास स्वयश:पटहोपमम् ॥ 346 / / स्वयंवरमजं रामे स्वयं चिक्षेप मैथिली। चापाच्चोत्तारयामास रामभद्रोऽपि शिञ्जिनीम् ॥ 347 / / लक्ष्मणोऽप्यर्णवावर्त कार्मुकं raamshaasnaat। अधिज्यं विदधे सद्य: प्रेक्षितो विस्मितैर्जनैः ॥ 348 / / आस्फालयच्च तन्नादबधिरीकृतदिङ्मुखम् । उत्तार्य मौर्वी सौमित्रिः पुन: स्थाने मुमोच च ॥ 349 / / ददुः सौमित्रये विद्याधराश्चकितविस्मिता: / अष्टादश निजा: कन्या: सुरकन्या इवाऽद्भुताः । / 350 / / विलक्षाश्चन्द्रगत्याद्यास्ताम्यद्भामण्डलान्विताः । विद्याधरेन्द्राः प्रययुः पुरं निजनिजं ततः ॥ 351 / / अथ मैथिलसन्देशादागाद् दशरथो द्रुतम् । महोत्सवेन जज्ञे च विवाहो राम-सीतयोः ॥ 352 ॥ तदा च जनकभ्राता कनकोऽपि निजां सुताम् । भरताय ददौ भद्रां सुप्रभाकुक्षिसम्भवाम् ॥ 353 / / समं सुतैः स्नुषाभिश्च राजा दशरथोऽपि हि। ययावयोध्यां नगरी नागरैः प्रकृतोत्सवाम् ॥ 354 / / पाअपरेधुर्दशरथो राजा चैत्यमहोत्सवम् । ऋद्ध्या महत्या विदधे शान्तिस्नात्रं चकार च । / 355 / / स्नात्राम्भ: सौविदल्लेन महिष्यै प्रथमं त्दा। पश्चात् त्वपरपत्नीभ्यो दासीभिः प्राहिन्नोन्नृप्ः॥356॥ यौवनाच्छीघ्रगामिन्यो दास्यः प्रथममेव ता: / राजीनामार्पयन् स्नात्रपयस्ताश्च ववन्दिरे ॥ 357 / / वृद्धत्वात् सौविदले तु shnivnmndgaamini| असम्प्राप्तस्नात्रजला म्हादेवीत्य्चिन्त्य्त्॥358॥ सर्वासामेव राज्ञीनां जिनेन्द्रस्नात्रवारिणा । प्रसादो विदधे राज्ञा महिष्या अपि मे न हि॥359॥ तत् कृतं मन्दभाग्याया जीवितेनाऽप्यतो मम । ध्वस्ते माने हि दु:खाय जीवितं मरणादपि ॥ 360 / / विमृश्येति प्रविश्याऽन्तर्मरणे kRtnishcyaa। वस्त्रेणोद्वन्द्धमात्मानमारेभे सा मनस्विनी ॥ 361 / / तदैवाऽऽगान्नरेन्द्रस्तां तदवस्थां ददर्श च । तन्मृत्युभीत: स्वोत्सङ्गे निवेश्यैवमुवाच च ॥ 362 / / कुतोऽपमानादारब्धं दुःसाहसमिदं त्वया ? / किं नाम दैवाद् विदधे मया काऽप्यवमानना ? ॥ 363 / / साऽपि गद्गदवागूचे जिनस्नात्रपय: पृथक् । सर्वासां प्रैषि राजीनां भवता न पुनर्मम ॥ 364 / / इत्यवोचत सा यावत् तावदागाच्च क्न्य्चुकी। राज्ञाऽर्हत्स्नात्रवारीदं प्रस्थापितमिति ब्रुवन् ॥ 365 / सोऽभ्यषिञ्चच्च तां मूर्ध्नि तेन पुण्येन वारिन्ना। विलम्बेन किमागास्त्वं ? राज्ञा चैवमपृच्छ्यत ॥ 366 / / कञ्चुक्यपि जगादैव वार्द्धकं मेऽप्राध्य्ति। सर्वकार्याक्षमं स्वामिन्! मां पश्य स्वयमप्यमुम् ॥ 367 / / ततो मुमूर्षुमिव तं प्रस्खलन्तं पदे पदे । घण्टान्तालिकालोलदशनं वैलिभाज्ञ्म्॥368॥ श्वेतसर्वाङ्गरोमाणं धूलोमच्छन्नलोचनम् । शुष्कमांसासृजं प्रोदुःस्नसं सर्वाङ्गवेपथुम् ॥ 369 / / विलोक्याऽचिन्तय राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥370॥tribhirvishesskm|| 1. उपधन्व खंता.1-2, पाता. ता.; "नपुंसकाद् वा"(सि.7/3/89) इति सूत्रेण सिध्यति द्वयमपि ॥ 2.0स्पष्टुं मप्यादातुं रसंपा.; "स्पृशादिसृपो वा" (सि.4/4/112) इति द्वितयमपि साध्यम् । / 3. "दह्यमानाः" ला.टि. ॥4.0shclkaashcn0 ख्ण्ता.1॥5. स्थापयित्वाऽध्यपीठं च खंता.1; लोहपीठोपरि । / 6. "धन्वन्" ला.टि. ॥ 7. भूम्यन्तरीक्षयो: मध्यभागपूरको ध्वनिर्यस्य तत् । / 8. धनुरास्फालयद् राम: ला. पा. छा. हे. मो. / / 9. प्रत्यञ्चाम् (दोरी)॥10. पुत्री: हे. ॥ 11. 0द्या भ्राम्यद्भामण्डला ला. छा. पा. ॥ 12. पुत्रवधूभिः । / 13. स्नात्राम्बु पाता. ॥ 14. क्न्य्चुकिना॥15. पत्नीनामपरासांतु ला, ला. ॥ 16. विहितो खंता.1, पाता. हे. मो. ता. / / 17. वस्त्रेण बन्धु0 ता.; वस्त्रेणोद्बद्धु0 कां. ला. मु.; वस्त्रेण बद्ध0 मो. / / 18. पवित्रेण ॥ 19. वृद्धावस्था । / 20. घण्टाया अन्तर्या लालिका-लोलकं तद्वत् लोलाश्चपला दशना-दन्ता यस्य सः, तम् ॥ 21. वलि:-'करचली' इति भाषा । / 22. प्रादुर्भूतसर्वा0 मु. ॥ 23. खंता. पाता. ला. प्रतिषु न । / Page #186 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । एवंमनोरथो राजा विषयेभ्य: पराङ्मुखः । कमप्यनैषीत् समयं भववैराग्यतन्मयः ॥ 371 / / पातस्यां नगर्यामन्येआश्चतुर्ज्ञानी महामुनिः । सत्यभूतिरिति सङ्घप्रावृत: समवासरत् ॥ 372 / / सपुत्रादिपरीवारो राजा दशरथोऽपि तम् । गत्वा ववन्दे शुश्रूषुर्देशनां निषसाद च ॥ 373 / / तदानीमेव वैताढ्यगिरेश्चन्द्रगतिर्नुप: / सीताभिलाषसन्तप्तभामण्डलसमन्वितः ॥ 374 ॥ विद्याधरेन्द्रैरन्वीतो रथावर्ताचलेऽर्हतः । वन्दित्वा विनिवृत्त: संस्तत्राऽऽयातो नभ:स्थितः ॥375॥युग्म्म्॥ तं मुनिं समवसृतं वीक्षाञ्चक्रेऽवतीर्य च । ववन्देऽथाग्रतो धर्मं शुश्रूषुर्निषसाद च ॥ 376 / / सीताभिलाषजं तापं ज्ञात्वा भामण्डलस्य तु । सत्यभूति: सत्यवादी सूरिः प्रस्तुत्य देशनाम् ॥ 377 / / चन्द्रगति-पुष्पवत्यो: सभामण्डल-सीतयोः । समाचख्यौ पूर्वभवांस्तेषां पापानिवृत्तये ॥378॥युग्म्म्॥ सीता-भामण्डलयोश्च भवेऽस्मिन् युग्मजातताम् । भामण्डलापहारं च यथावदवदन्मुनिः । / 379 / / भामण्डलकुमारोऽपि तदाकर्ण्य मुनेर्वच: / सञ्जातजातिस्मरणो मूर्च्छितो न्यपतद् भुवि॥380॥ भामण्डलो लब्धसञ: कथितं सत्यभूतिना । स्वपूर्वभववृत्तान्तं शशंस स्वयमप्यथ ॥ 381 ॥ ययुः परमसंवेगं चन्द्रगत्यादयोऽप्यथ । स्वसेति सीतां च नमश्चक्रे भामण्डल: सुधीः ॥ 382 / / जातमात्रो योऽपजहे सोऽयं मम सहोदरः । इति हृष्टाऽऽशिषं तस्मै ददौ सीता महासती ॥ 383 / / नमश्चकार रामं च ललाटस्पृष्टभूतल: / भामण्डलो विनयवान् सद्यः सञ्जातसौहृदः । / 384 / / समं विदेहया देव्या जनकं भूपतिं त्त्ः। तत्राऽऽनैषीच्चन्द्रगतिः प्रेष्य विद्याधरोत्तमान् । / 385 / / जातमात्रापहारादिवृत्तान्ताख्यानपूर्वकम् । भामण्डल: सुतस्तेऽसाविति तस्मै शशंस च ॥ 386 ॥ जहर्ष वचसा तेन स्तनितेनेव बर्हिणः । जनको जननी सा च विदेहा स्तन्यमक्षरत् ॥ 387 / / भामण्डलो नमश्चक्रे पितरावुपलक्ष्य तौ। चुम्ब्यमानो मूर्ध्नि ताभ्यां स्नप्यमानोऽश्रुवारिभिः ॥ 388 ॥ अथ चन्द्रगती राज्यं न्यस्य भामण्डले सुते । भवोद्विग्नः प्रवव्राज सत्यभूतिमुनेः पुर्ः॥389॥ सत्यभूतिं चन्द्रगतिं पितरावर्नरण्यजम् । सीता-रामौ च नत्वाऽगानिजं भामण्डल: पुरम् । / 390 ॥ सत्यभूतिं महर्षिं तं नत्वा दशरथो नृपः । अपृच्छदात्मन: पूर्वभवानाख्यन् मुनिश्च स्ः॥391॥ सेनापुरे त्वं वणिजो भावनस्य महात्मनः । पत्न्यामभूद्दीपिकायामुपास्तिर्नाम कन्यका ॥ 392 ॥ साधूनां प्रत्यनीका सा भूत्वा तत्र भवे चिरम् । परिबभ्राम कष्टासु तिर्यगादिषु योनिषु ॥ 393 ॥ तज्जीवस्त्वं भवं भ्रान्त्वा पुरे चन्द्रपुरे तत: / धनस्याऽभूत् सुत: पत्न्यां सुन्दया~ वरुणाभिधः ॥ 394 / / तदोदार: प्रकृत्या त्वं साधुभ्य: श्रद्धयाऽधिकम् । निरन्तरमदा दानं कालधर्ममथाऽऽसदः ॥ 395 / / द्वीपेऽथ धातकीखण्डे युग्म्युत्त्र्कुरुस्स्व्भूः। मृत्वा चाऽगा देवभूयं परिच्युत्य ततोऽपि हि ॥ 396 / / विजये पुष्कलावत्यां पुष्कलायां च पुर्यभूः । नन्दिघोषनृप-पृथ्वीदेव्योस्तुङ्नन्दिवर्धनः ॥397॥युग्म्म्॥ नन्दिघोषः सुतं राज्ये न्यस्य त्वां नन्दिवर्धनम् । यशोधरान्मुनेरात्तदीक्षो ग्रैवेयके ययौ ॥ 398 ॥ श्रावकत्वं पालयित्वा त्वं मृत्वा नन्दिवर्धनः । त्रिदशो ब्रह्मलोकेऽभूः परिच्युत्य ततोऽपि हि ॥ 399 ॥ प्रत्यग्विदेहे वैताढ्ये चोत्तरश्रेणिभूषणे । पुरे शशिपुरे रत्नमालिन: खेचरेशितुः । / 400 / विद्युल्लताभिधानायां सधर्मिण्यां महाभुजः । सूनुः सूर्यञ्जय इति नाम्ना त्वं तनयोऽभवः ॥401॥tribhirvishesskm|| पाअन्यदा रत्नमाली स दृप्तं विद्याधरेश्वरम् । विजेतुं वज्रनयनं पुरं सिंहपुरं य्यौ॥402॥ स ज्वालयितुमारेभे पुरं सिंहपुरं त्त्ः। सबालवृद्धं सस्त्रैणं सपशूपवनं हठात् । / 403 ॥ अभिधानेनोपमन्योः पूर्व्ज्ञ्म्पुरोध्स्ः। जीवो देवः सहस्रारात् तं तदैत्यैवमब्रवीत् ॥ 404 / / भो भो! महानुभावैवं मा कृथा: पापमुत्कटम् । त्वं भूरिनन्दनो नाम राजाऽभूः पूर्वजन्मनि ॥ 405 / / 1. भवे vai0 मु. छा. पा. मो. कां.प्रभृतिषु ॥ 2. खंता. ला. पाता. प्रतिषु न । / 3. 376समनन्तरं " त्रिभिर्विशेषकम्" इति खंता. पाता. ला. प्रतिषु ॥ 4. कथित: पाता.॥5.0म्प्य्द्ः ख्ण्.2॥ 6. जीमूतेनेव खं.2; मेघगर्जितेनेव मयूराः ॥ 7. स्तनमण्डलाद् दुग्धम् । / 8. लक्षितौ छा. पा. मो. ॥ 9. स्नाप्य0 मु.॥ 10.0भूतेमुने: ता. ॥ 11. पितरौ-जनक-विदेहे । / 12. दशरथम् ॥ 13. आपृच्छतात्मन: ता. / / 14. पूर्व भवमा0 ता. ॥ 15. द्वेषिणी ॥ 16. कष्टात्तु मु.॥17. द्रङ्गपुरे ला. छा. पा. / / 18. देवत्वम् । / 19. पुत्रः । / 20. यशोधरमुने0 मु. / / 21. पश्चिमविदेहे । / 22. खंता. ला. पाता.प्रतिषु न । / Page #187 -------------------------------------------------------------------------- ________________ 170 कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं तदा मांसनिवृत्तिं त्वं प्रत्यज्ञासीर्विवेकतः । पुरोहितेन तेनोपमन्युनोक्तश्च भग्नवान् ॥406॥ पुरोधाः सोऽन्यदा पुंसा स्कन्दनाम्ना निपातितः । गजश्चाऽभूद् गृहीतश्च भूरिनन्दनभूभुजा ॥ 407 ॥ तश्चेभरणे सोऽथ भूरिनन्दनभूपतेः । गन्धारायामभूत् पत्न्यां सूनुर्नाम्नाऽरिसूदनः ॥ 408 ॥ सञ्जातजातिस्मरणः प्रव्रज्य च विपद्य च । सोऽहं देवः सहस्रारे कल्पे जातोऽस्मि विद्धि माम् ॥ 409 ॥ भूरिनन्दनराजोऽभूद् विपद्याऽजगरो वने । दग्धो दावेन सोऽयासीद् द्वितीयं नरकावनिम् ॥410 / / नरकेऽपि मया गत्वा स प्राक्स्नेहात् प्रबोधितः । तस्मादुद्धृत्य सोऽभूस्त्वं रत्नमालीह पार्थिवः ॥ 411 ॥ मांसप्रत्याख्यानभङ्गं तदानीमिव सम्प्रति । अनन्तदुःखोदर्कं तत् पुरदाहं स्म मा कृथाः ॥ 412 ॥ तेदाकर्ण्य वचो युद्धाद् रत्नमाली न्यवर्तत । राज्ये न्यधत्त च कुलनन्दनं सूर्य नन्दनम् ॥ 413 ॥ सूर्यञ्जयेन पुत्रेण सहैव व्रतमाददे । तत्कालमेव तिलकसुन्दराचार्य सन्निधौ ॥ 414 ॥ द्वावप्यभूतां तौ मृत्वा महाशुक्रेऽमरोत्तमौ । सूर्यञ्जयस्ततश्च्युत्वा भोस्त्वं दशरथोऽभवः ॥ 415 ॥ प्रच्युत्य रत्नमाली तु जनकोऽयमजायत । अभूच्च्युत्वोपमन्युस्तु कनको जनकानुजः ॥ 416 ॥ नन्दिघोषः पिता यस्ते नन्दिवर्धनजन्मनि । सोऽहं ग्रैवेयकाच्च्युत्वा सत्यभूतिरिहाऽभवम् ॥ 417 ॥ तच्छ्रुत्वा जातसंवेगस्तं वन्दित्वाऽनरण्यजः । प्रविव्रजिषुराधातुं रामे राज्यं गृहं ययौ ॥ 418 ॥ ॥अथ् राज्ञीः सुतान् मन्त्रिमुख्यानाहूय पार्थिवः । आपप्रच्छे यथौचित्यं दैत्तालापसुधारसः ॥ 419 ॥ नत्वा बभाषे भरतोऽहं सर्वविरतिं प्रभो! / त्वया सममुपादास्येऽवस्थास्ये त्वां विना न हि ॥ 420 ॥ ममाऽन्यथा हि द्वे कष्टे स्वामिन्नत्यन्तर्दुः सहे । एकं त्वत्पादविरहोऽपरं संसौरतर्पणम् ॥ 421 ॥ 'तच्छ्रुत्वा चाऽथ कैकेयी निश्चितं भाव्यतः परम् । न पतिर्न च मे सूनुरिति bhIrtI'bravIdidam // 422 / / स्वामिन्! स्मरसि यो दत्तस्त्वया मह्यं स्वयं वरः । स्वयंवरोत्सवे तत्र तेन सौरथ्यकर्मणा ? ॥ 423 ॥ तं प्रयच्छाऽर्धुना मह्यं नाथ! सत्यप्रतिश्रव! / प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् ॥ 424 ॥ अथाऽवदद् दशरथः प्रतिपन्नं स्मराम्यहम् । याचस्व यन्ममाऽधीनं विना व्रतनिषेधनम् ॥ 425 ॥ ततो ययाचे कैकेयी त्वं चेत् प्रव्रजसि स्वयम् । स्वामिन्! विश्वम्भरामेतां भरताय प्रयच्छ तत् ॥ 426 ॥ अद्यैव गृह्यतामेषा मद्भूरित्यभिधाय ताम् । सलक्ष्मणं समायातं रामं दशरथोऽवदत् ॥ 427 ॥ अस्याः सारथ्यतुष्टेन दत्तः पूर्वं मया वरः । सोऽयं भरतराज्येन कैकेय्या याचितोऽधुना ॥ 428 ॥ रामोऽपि हृष्टोऽभाषिष्ट मात्रेदं साधु याचितम् । यन्मद्भ्रात्रे भरताय राज्यदानं महौजसे ॥429 ॥ आपप्रच्छे प्रसादान्मामिदं तातस्तथाऽप्यदः । दुनोति मामविनयसूचनाकारणं जने ॥ 430 ॥ अप्येकबन्दिने राज्यं तुष्टस्तातो ददात्वदः । निषेधेऽनुमतौ वा मे न स्वाम्यं पत्तिमानिनः ॥ 431॥ भरतोऽप्यहमेवाऽस्मि निर्विशेषावुभौ तव । अतोऽभिषिच्यतां राज्ये भरतः परया मुदा ॥ 432 ॥ (सप्तमं पर्व इति रामवचः श्रुत्वा भूपतिः प्रीतिविस्मितः । आदिक्षन् मन्त्रिणो यावद् भरतस्तावदब्रवीत् ॥ 433 ॥ स्वामिन्! सह व्रतादानमादावप्यर्थितं मया । तात! तन्नाऽन्यथा कर्तुं कस्याऽपि वचसाऽर्हसि ॥ 434 ॥ राजाऽप्युवाच मा वत्स! मत्प्रतिज्ञां मुधा कुरु । वरो मया हि त्वन्मातुर्दत्तो न्यासीकृतश्चिरम् ॥ 435 ॥ सोऽद्य ते राज्यदानेन कैकेय्या याचितोऽनघ ! / आज्ञां मम च मातुश्च नाऽन्यथा कर्तुमर्हसि ॥ 436॥ रामो भरतमित्यूचे न ते गैर्द्धाऽस्ति यद्यपि । तथाऽपि सत्यापयितुं तातं त्वं राज्यमुद्वह ॥ 437 ॥ 1. 0 राजाऽभू0 ता. ॥ 2. 0 स्नेहावबो0 ता. ॥ 3.0 दुद्धृत्य ला. विना ॥ / 4. अनन्तदुःखानि एव उदर्कः परिणामः यस्य तम् ॥ 5. इत्याकर्ण्य खं. 1 / / 6. कुलनन्दनं कुलनन्दनं ता.; सूर्यञ्जयस्य पुत्रं कुलनन्दननामानम् । / 7. दशरथः ॥ 8. प्रविव्रजिषुरुत्थाय जगाम निजमालयम् हे. छा. पा. मो. ता. खं. 2, पाता. ॥ 9. गृहे खं. 1 / / 10. राजा राज्ञी - सुता 'मात्यानथ दीक्षोत्सुकः स्वयम् खं. 1, ला. कां. ला ॥ 11. दत्त आलाप एव सुधारसो येन सः । / 12. 0दुःखदे कां. ला. खं. 1, ला. ॥ / 13. संसारवृद्धिः ॥ 14. ध्यात्वाऽब्रवी0 मु. खं. 2, पाता. हे मो. प्रभृतिषु ॥ 15. सारथित्वस्य कर्मणा - कार्येण । / 16. 0 च्छानुना नित्यं खं. 1 / / 17. सत्यप्रतिज्ञ ! ॥ 18. प्रस्तर: - पाषाण: / / 19. पृथ्वीं राज्यमित्यर्थः ॥ 20. समाहूय मु. खं. 1, ला.प्रभृतिषु ॥ 21. तातो मां प्रसादात् पृच्छति, किन्तु लोके इयं तातकृता पृच्छा ममाऽविनयस्य सूचनां करिष्यति, यद् रामो न विनयी, अतस्तातस्तं पृष्ट्वा भरताय ददाति, एतच्च न युक्तमतो मां दुनोति इत्यर्थः ॥ 22. अप्येकनन्दने पाता. ॥ 23. स्वाम्यं स्वामित्वं, आत्मानं पत्तिं सामान्यसेवकं मन्यते यः सोऽहं तस्य (मम) ॥ 24. गर्द्ध: - आसक्ति:; गर्वोऽस्ति मु. प्रभृतिषु ॥ For Private Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । 171 अथाऽश्रुभरितदृष्टिर्भरतो गद्गदाक्षरम् । पतित्वा पादयो राममित्युवाच कृताञ्जलिः ॥ 438 ॥ तातपादार्यपादानां महेच्छानामद: खलु । उचितं ददतां राज्यमाददानस्य मे न तु ॥ 439 / / तातस्य सूनुः किं नाऽहं ? किं वा नाऽऽर्यस्य चाऽनुज: ? / सत्यं मातृमुखोऽस्म्येष गर्द्धमेव करोमि चेत् ॥ 440 / रामो राजानमित्यूचे भरतो मयि स्त्य्सौ। राज्यं नाऽऽदास्यते तस्माद् वनवासाय याम्यहम् ॥ 44 ॥ इत्यनुज्ञाप्य राजानं रामो नत्वा च भ्क्तित्ः। भरते च रुदत्युच्चैर्निर्ययौ चाप-तूणभृत् । / 442 ॥ वनवासाय गच्छन्तं दृष्ट्वा दशरथः सुतम् । भूयो भूयो ययौ मूर्छामतुच्छां स्नेहकातरः ॥ 443 / / अथाऽपराजितां देवीं नत्वा रामोऽभ्यधादिति । मातर्यथाऽहं तनयो भरतोऽपि तथैव ते॥444॥ स्वां सत्यापयितुं सन्धां तस्मै राज्यमदात् पिता। मयि सत्येष नाऽऽदत्ते तद् गन्तव्यं मया वने ॥ 445 / / तद् दृशा भरतं पश्ये: svishessprsaadyaa| कदाचिदपि मा भूस्त्वं मद्वियोगेन कातरा ॥ 446 / / तामाकर्ण्य गिरं देवी पपात भुवि मूर्च्छिता। चेटीभिश्चन्दनाम्भोभिः सिक्तोत्तस्थावुवाच च ॥ 447 ॥ A:! केन जीविताऽस्म्येषा ? मूर्छा हि सुख्मृत्य्वे। सहिष्ये रामविरहदुःखं जीवन्त्यहं कथम् ? ॥ 448 ॥ वनं व्रजिष्यति सुत: पतिश्च प्रव्रजिष्यति । श्रुत्वाऽप्येतन्न यद्दीर्णा कौशल्ये! वज्रमय्यसि ॥ 449 / / रामो जगाद भूयोऽपि मात:! पत्न्यसि मत्पितुः । तत: किमिदमारब्धं कातरस्त्रीजनोचितम् ? ॥ 450 ॥ वनान्यटितुमेकाकी याति केसरिणीसुतः । स्वस्था तु केसरिण्यस्ति न ताम्यति मनागपि ॥ 451 ॥ तातस्य ऋणमस्त्युच्चैः प्रतिपन्नवरो ह्ययम् । अत्र स्थिते च मय्यम्ब! तस्याऽऽनृण्यं भवेत् कथम् ? ॥ 452 ॥ इत्यादियुक्तिवचनैर्बोधयित्वाऽपराजिताम् । तां नत्वाऽन्याश्च जननीर्निर्ययौ लक्ष्मणाग्रजः ॥ 453 ॥ पादूराद् दशरथं नत्वा सीतोपेत्याऽपराजिताम् । नत्वा चाऽयाचताऽऽदेशं रामानुगमन प्रति ॥ 454 / / ऊचेऽपराजिता देवी क्रोडमारोप्य जानकीम् । बालामिव स्नपयन्ती केवोष्णैर्नयनोदकैः । / 455 / / वत्से! वत्सो रामभद्रो विनयी पित्र्नुज्ञ्य्या। वनं प्रयाति तस्यैतन्नृसिंहस्य न दुष्करम् ॥ 456 / / देवीव लालिताऽसि त्वमाजन्मोत्तमवाहनैः । सहिष्यसे कथं वत्से! पादचङ्कमणव्यथाम् ? ॥ 457 / / तवाऽङ्गं सौकुमार्येण क्म्लोद्र्सोद्र्म्। क्लिष्टं तापादिना कुर्यात् क्लेशं daashrtherpi॥458|| स्वभर्तुरनुयानेनाऽनिष्टकष्टागमनेन च । न निषेधं न चाऽनुज्ञां यान्त्यास्ते krtumutshe॥459|| सीताऽप्युवाच नि:शोका नमस्कृत्याऽपराजिताम् । दधती प्रोतरुत्फुल्लसरोरुहमिवाऽऽननम् ॥ 460 ॥ a~dhitvadastu मे भक्तिर्नित्यं क्षेमङ्करा पथि । एषाऽहमनुयास्यामि रामं विद्युदिवाऽम्बुदम् ॥ 461 ॥ इत्युक्त्वा तां पुनर्नत्वा निर्ययौ जनकात्मजा । आत्मानमात्मरामेव ध्यायन्ती लक्ष्मणाग्रजम् ॥ 462 / / अहो! अत्यन्तमनया पतिभक्त्याऽद्य जानकी । आद्योदाहरणं जज्ञे पतिदैवतयोषिताम् ॥ 463 ॥ कष्टादभीता सीतेयं स्तीज्ञ्म्त्ल्लिका। अहो शीलेन महता पनाति स्वं कुलद्वयम ॥ 464 ॥ इति व्यावर्णयन्तीभि: शोकगद्गदया गिरा। पौरीभिः कथमप्यैक्षि सीता यान्ती वनं प्रति ॥465॥tribhirvishesskm|| परामं वनाय निर्यान्तं दृष्ट्वा सपदि लक्ष्मण: / सद्य: सेन्धुक्षितक्रोधवह्निर्दध्याविदं हृदि ॥ 466 ॥ ऋजुस्तात: प्रकृत्याऽपि प्रकृत्याऽनृजव: स्त्रियः । इयच्चिरं वरं धृत्वा योचते साऽन्यथा कथम् ? ॥ 467॥ दत्तमेतावता राज्यं भरताय म्हीभुजा। अपनीतमृणं स्वस्य गता नश्च पितॄणभीः । / 468 / / निर्भय: साम्प्रतं हृत्वा भरतात् कुलपांसनात् । न्यस्यामि राज्यं किं रामे virA~mAya निजक्रुधः ? ॥ 469 ॥ अथवाऽसौ महासत्त्वस्तृणवद् राज्यमुज्झितम् । रामो नाऽऽदास्यते दु:खं तातस्य तु भविष्यति ॥ 470॥ 1.महाशयानाम् । / 2. 'मावडियो' इति भाषायां, य: सर्वकार्येषु मातरमेव प्रेक्षतेऽनुसरति च । / 3. गर्वमेवं मु.प्रभृतिषु । / 4. चापतूणवान् मु.॥5. प्रतिज्ञाम् । / 6. राज्यं ददौ पिता खं.1, ला. ॥ 7. वने मया ख्ण्.1-2॥ 8. भूश्च ता. ॥ 9. जीवाम्यहं खं.1 ॥ 10. सिंहीपुत्रः । / 11. केसरिण्यास्ते मु.॥ 12. ऋणमत्युच्चैः ता.॥13. अवस्थिते मो. ॥ 14. अङ्कम् । / 15. ईषदुष्णैः । / 16. प्रात:काले विकस्वरं कमलमिव । / 17. त्वयि अधि इति अधित्वत्, तव उपरीत्यर्थः । / 18. आत्मस्वरूपे एव आरामो यस्याः सा आत्मारामा-आत्मध्यानं कुर्वन्ती योगिनी तद्वत् । / 19. जाता हे. मो. ता. ॥ 20. पतिरेव दैवतं-देवः यासां, तासां नारीणाम् । / 21. सतीसमूहे prshsyaa॥ 22. श्रुत्वा मुद्रिते; छा. पा. मो. विना सर्वप्रतिष्वपि । / 23.सन्धुक्षित:-दीप्त: क्रोधवहिर्यस्य सः ॥ 24. कुटिलाः । / 25. ययाचे खंता.1-2, ला. ॥ 26. पित्वृण0 पाता.; पितुः ऋणं, तस्य भी:-भयम् ("ऋतो वा तौ ca"si.1/2/4) ॥ 27. कुलाङ्गारात् । / Jain EducationR.M. शमनाय" इति ला.त्ति.॥ Page #189 -------------------------------------------------------------------------- ________________ 172 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं नमस्कृत्य तातस्य मा स्म भूद् दुःखं राजाऽस्तु भरतोऽपि हि । अहं त्वनुगमिष्यामि रामपादान् पदातिवत् ॥ 471 ॥ एवं विचिन्त्य सौमित्रिर्नत्वाऽऽपृच्छ्य च भूपतिम् । ययौ सुमित्रामाप्रष्टुं नत्वा चैवमवोचत ॥472 ॥ गमिष्यति वनं रामोऽनुगमिष्यामि तं त्व्ह्म्। मर्यादाब्धिं विना ह्यार्यं न स्थातुं लक्ष्मणः क्षमः ॥ 473 ॥ कथञ्चिद् धैर्यमालम्ब्य सुमित्राऽप्यब्रवीदिदम् । साधु वत्साऽसि मे वत्सो ज्येष्ठं यदनुगच्छसि ॥ 474 ॥ मां वत्सोऽद्य रामभद्रश्चिरं गतः । अतिदूरे भवति ते मा विलम्बस्व वत्स! तत् ॥ 475 ॥ इदं साध्वम्ब! साध्वम्ब! मदम्बाऽसीत्युदीर्य ताम् । नत्वा च लक्ष्मणोऽगच्छत् प्रणन्तुमपराजिताम् ॥ 476 ॥ तां नत्वोवाच सौमित्रिरार्य एकाक्य्गाच्चिर्म्। त्वामाप्रष्टुमहं त्वागामार्यानुगमनोत्सुकः ॥ 477 ॥ उदश्रुरूचे कौशल्या मन्दभाग्याऽस्मि हा ! हता । वत्स! त्वमपि मां मुक्त्वा प्रस्थितोऽसि वनाय यत् ॥ 478 ॥ त्वमेकोऽत्राऽवतिष्ठस्व मा प्रतिष्ठस्व लक्ष्मण ! / ममाऽऽश्वासकृते रामविरहार्दितचेतसः ॥479॥ प्रत्यूचे लक्ष्मणोऽप्येवं माता रामस्य नन्वसि । मातः! कृतमधैर्येणाऽर्हेण सामान्ययोषिताम् ॥ 480 ॥ दूरे गच्छति मे बन्धुरनुयास्यामि तं द्रुतम् । तद् विघ्नं मा कृथा देवि! रांमनिघ्नः सदाऽप्यहम् ॥ 481 ॥ तामित्युक्त्वा च नत्वा च सौमित्रिरथ सत्वरम् । अनुधाव्याऽगमत् सीता-रामौ कार्मुक-तूणभृत् ॥ 482 ॥ योस्पि निर्ययुः पुर्या विकस्वरमुखाम्बुजाः । विलासोपवनायेव वनवासाय सोद्यमाः ॥ 483 ॥ प्राणैरिव विनिर्यद्भिर्मैथिली- राम-लक्ष्मणैः । कष्टां नराश्च नार्यश्च नगर्यां लेभिरे दशाम् ॥ 484 ॥ वेगात् तान्वधावन्ताऽनुरागेण गरीयसा । नागराः क्रूरकैकेयीविध्योराक्रोशदायिनः ॥ 485॥ बाष्पायमाणो राजाऽपि सान्तःपुरपरिच्छदः । द्रुतमन्वसरद् राममाकृष्टः स्नेहरज्जुभिः ॥ 486॥ द्रुतं राज्ञि जने चाऽपि रामभद्रानुगामिनि । नगर्ययोध्या समभूद्वसेव समन्ततः ॥ 487 ॥ अथाऽवस्थाय काकुत्स्थः पितरं जननीरपि । न्यवर्तयत् कथमपि गिरा विनयसारया ॥ 488 / / तथा यथोचितालापै: पौरानपि विसृज्य सः । सीता - सौमित्रिसहितस्त्वरितत्वरितं ययौ ॥ 489 ॥ ग्रामे ग्रामे ग्रामवृद्धैर्महेभ्यैश्च पुरे पुरे । प्रार्थ्यमानोऽप्यवस्थातुं काकुत्स्थो न ह्यवास्थित ॥ 490 ॥ इतश्च भरतो राज्ये नाऽऽददे किं तु प्रत्युत । कैकेयीं स्वं च चुक्रोश स्वभ्रातृविरहासहः ॥ 491 ॥ परिव्रज्योत्सुको राजा सामन्तान् सचिवानपि । प्राहिणोद् राममानेतुं राज्याय संहलक्ष्मणम् । / 492 ॥ पंश्चिमायायिनं रामं प्रापुत्वरितंमेव ते । निर्वृत्त्यै चाऽभ्यधुर्भक्त्या राजाज्ञाख्यानपूर्वकम् ॥ 493 / / तैर्दानैः प्रार्थ्यमानोऽपि न न्यवर्तत राघवः । महतां हि प्रतिज्ञातं न चलत्यद्रिपादवत् ॥ 494 ॥ विसृज्यमाना अपि ते राघवेण मुहुर्मुहुः । सहैव चेलुः सर्वेऽपि कृताशास्तन्निवर्तने ॥ 495 / / अथोग्रश्वापदपदं निर्मानुष्यां घनद्रुमाम् । परियात्राटवीं प्रापुर्जानकी - राम-लक्ष्मणाः ॥496 ॥ अभिधानेन गम्भीरां गम्भीरावर्तभीषणाम् । पृथुप्रवाहां पथि ते समीक्षाञ्चक्रिरे नदीम् ॥497॥ तत्र स्थित्वाऽवदद् रामः सामन्तादीनिदं वचः । इतः स्थानान्निवर्तध्वमध्वा कष्टो ह्यतः परम् ॥ 498 ॥ अस्माकं कुशलोदन्तं गत्वा तातस्य शंसत । उपाध्वं भरतं द्वैत् तातवद् वाऽप्यतः परम् ॥ 499 / / धिगस्मान् रामपादानामयोग्यानिति भूरिशः । ते रुदन्तो न्यवर्तन्त बौष्पाम्भः स्तिमितांशुकाः ॥ 500 ॥ उत्ततार ततो रामो दुस्तरां तां तरङ्गिणीम् । ससीता-लक्ष्मणः साग्रैः प्रेक्षितस्तैस्तटस्थितैः ॥ 501 ॥ रामेऽथ दृक्पथातीते सामन्ताद्याः कथञ्चन । अयोध्यानगरीमीयुस्तद् राज्ञे चाऽऽचचक्षिरे ॥ 502 ॥ राजाऽप्युवाच भरतं नाऽऽयातौ राम-लक्ष्मणौ । राज्यं गृहाण मम तद् दीक्षाविघ्नाय मा स्म भूः ॥503 ॥ भरतो 'प्यवदद् राज्यं नाऽऽदास्येऽहं कथञ्चन । आनेष्ये तु स्वयं गत्वा प्रसाद्य निजमग्रजम् ॥504 ॥ (सप्तमं पर्व 1. नन्वहम् ॥ 2. "रामवश: " इति ला. टि. ॥ / 3. अनुधाव्याऽभ्यगात् खं. 1, ला. का. ॥ / 4. क्रूराया: कैकेय्याः विधेः - विधातुश्च ॥ 5. उद्वसा निर्जना 'उज्जड' इति भाषायाम् ॥ 6. रामः ॥ 7. 0 तस्त्वरितं0 ता. ॥ 8. समलक्ष्मणम् खं. 1 / / 9. पश्चिमदिशागामिनम् ॥ / 10. 0 मेत्य ते ता. ॥ / 11. निवर्तनाय । / 12. प्रतिज्ञा तु मु. ॥ 13. पारियात्रो नाम कुलाचलस्तस्याऽटवीम् । केचित् सौराष्ट्रदेशे प्रसिद्धं 'बरडा' इत्याख्यं गिरिं पारियात्रं वदन्ति (मुद्रिते टि.) / / 14. सेवध्वम् । / 15. मद्वत्तातवच्चाप्यतः पाता. ॥ / 16. बाष्पाम्भसा - अश्रुजलेन स्तिमितानि - आर्द्राणि अंशुकानि - वस्त्राणि येषां ते । / 17. साश्रुभिः । / 18. व्याच0 मु. ॥ Page #190 -------------------------------------------------------------------------- ________________ 173 चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । आगात् तदा च कैकेयी राजानमिति चाऽब्र्वीत्|भ्र्ताय् त्वया राज्यं दत्तं सत्यप्रतिश्रव! ॥ 505 ॥ परमेष न गृह्णाति राज्यं ते विनयी सुतः । अन्यासां चाऽस्य मातॄणां महद् दुःखं ममाऽपि च ॥ 506 / / अविमृश्यविधायिन्या पापीयस्या मया कृतम् । सति त्वयि सपुत्रेऽपि हहा! राज्यमराजकम् ॥ 507 ॥ कौशल्याया: सुमित्राया: सुप्रभायाश्च दुःश्रवम् । रुदितं मम शृण्वन्त्या हृदयं भवति द्विधा ॥ 508 ॥ भरतेन समं गत्वा तौ वत्सौ राम-लक्ष्मणौ । अनुनीय समानेष्याम्यनुजानीहि नाथ! माम् ॥ 509॥ अथाऽऽदिष्टा प्रहृष्टेन राज्ञा दशरथेन सा। ययौ सभरतामात्या प्रति रामं कृतत्वरा ॥ 510 ॥ कैकेयी-भरतौ षड्भिः प्रापतुस्तद् वनं दिनैः । अपश्यतां द्रुमूले च जानकी-राम-लक्ष्मणान् ॥ 511 / / रथादुत्तीर्य कैकेयी वत्स! वत्सेति भास्सिन्नी। प्रणमन्तं रामभद्रं चुचुम्बोपरि मूर्धनि । / 512 ॥ पादाब्जयोः प्रणमन्तौ वैदेही-लक्ष्मणावपि । आक्रम्योपरि बाहुभ्यां तारतारं रुरोद सा॥513॥ भरतोऽपि नमश्चक्रे रामपादावुदश्रुदृक् । प्रत्यपद्यत मूर्छा च मूर्च्छत्खेदमहाविषः ॥ 514 ॥ बोधितो रामभद्रेण विनयी भरतोऽवदत् । अभक्तमिव मां त्यक्त्वा कथमत्र त्वमागम: ? ॥ 515 / / राज्यार्थी भरत इति मातृदोषेण योऽभवत् । ममाऽपवादो हर तमात्मना सह मां नयन् ॥ 516 / / निवृत्य यद् वाऽयोध्यायां गत्वा राज्यश्रियं श्रय । कौलीनशल्यं मे भ्रातरेवमप्यपयास्यति ॥ 517॥ जगन्मित्रं हि सौमित्रिस्तवाऽमात्यो भविष्यति । अयं जनः प्रतीहार: शत्रुघ्नस्त्वातपत्रभृत् । / 518 ॥ एवं ब्रुवाणे भरते कैकेय्यप्यब्रवीदिदम् । कुरु भ्रातृवचो वत्स! सदाऽसि भ्रातृवत्सलः ॥ 519 / / अत्र न त्वत्पितुर्दोषो न दोषो भरतस्य c। कैकेय्या एव दोषोऽयं सुलभ: स्त्रीस्व्भाव्त्ः॥520॥ कौलट्यवर्जा ये केऽपि दोषा: स्त्रीणां पृथक् पृथक् । ते सर्वे कृतसंस्थाना मयि दोषखनाविव ॥ 521 / / पत्युः सुतानां तन्मातृजनस्य च मया कृतम् । इदं दु:खाकरं कर्म तत् सहस्व सुतोऽसि यत् ॥ 522 / / इत्यादि साश्रु जल्पन्तीं तामूचे लक्ष्मणाग्रजः । तातस्य सूनुर्भूत्वाऽहं प्रतिज्ञातं त्यजामि किम् ? ॥ 523 / / तातेन दत्तमेतस्मै राज्यं ह्यनुमतं म्या। अस्त्वन्यथा कथङ्कारं वाग् द्वयोर्जीवतोरपि ? ॥ 524 / / तदस्तु भरतो राजा द्वयोरपि निदेशत: / अस्याऽस्म्यहमनुल्लङ्घयो मम तात इवाऽम्बिके! ॥ 525 ॥ इत्युक्त्वोत्थाय काकुत्स्थ: सीतानीतजलैः स्वयम् । राज्येऽभिषिञ्च भरतं सर्वसामन्तसाक्षिकम् ॥ 526 / / राम: प्रणम्य कैकेयी सम्भाष्य भरतं त्था। विससर्ज प्रतस्थे च केकुभं दक्षिणां प्रति । / 527॥ ययावयोध्यां भरतस्तत्र चाऽखण्डशासनः । ऊरीचक्रे राज्यभारं पितुर्धातुश्च शासनात् ॥ 528 ॥ "महामुनेः सत्यभूते: पार्श्वे dshrtho'pyth। भूयसा परिवारेण समं दीक्षामुपाददे ॥ 529॥ स्वभ्रातृवनवासेन भरत: शल्यितो हृदि । अर्हत्पूजोद्यतोऽरक्षद् राज्यं यामिकवत् सुधीः । / 530 ॥ सौमित्रि-मैथिलसुतासहितोऽथ रामो गच्छन्नतीत्य गिरिमध्वनि चित्रकूटम् । आसादयत् कतिपयैर्दिवसैरवन्तिदेशैकदेशमर्वनिस्थितदेवदेश्यः ॥ 531 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि राम-लक्ष्मणोत्पत्ति-परिणयन-वनवासगमनो नाम चतुर्थः srgH॥ 1. चाऽपि ता. / / 2. मूर्च्छत् व्याप्तीभवत् खेद एव महाविषं यस्य सः; "प्रसरत्" इति ला.टि. ॥ 3. त्वमागतः खं.1, ता. / / 4. ममाऽपवादं पाता.॥5. कौलीनं-लोकापवादः, तदेव शल्यम् । / 6. भरतः ॥ 7. मातृवत्सलः मु.॥ 8. "असतीत्व" इति ला.टि.; असतीत्वं मुक्त्वाऽन्ये सर्वेऽपि स्त्रीसुलभा दोषा: मयि सन्तीत्याशयः । / 9. दोषाणां खनि:-आकरस्तत्रेव ॥ 10. अन्यथा स्यात् हे. ॥ 11. दिशाम् ॥ 12. सुभ्रातृ0 हे. मो. पा. छा. ला.प्रभृतिषु । / 13. अवन्यां स्थितो देव इव ॥ 14. सप्तमपर्वणि ख्ण्.1-2॥15. वनगमनो ता. ॥ 16. चतुर्थसर्गः पाता. ॥ Page #191 -------------------------------------------------------------------------- ________________ ||pnycmH srgH|| रामोऽथ विश्रमयितुं श्रान्तामध्वनि जान्कीम्। वटस्य मूले nyssddguhykaanaamiveshvrH||1|| तं देशं सर्वतो वीक्ष्य रामः सौमित्रिमभ्यधात् । देश: कस्याऽपि भीत्याऽयमधुनैवोद्वेसोऽभवत् । / 2 / / अशुष्ककुल्यान्युद्यानानीक्षुवाटाश्च सेक्षवः । सान्नानि च खलान्याहुनूतनोद्वसतामिह । / 3 / / तदा च राम: पप्रच्छ गच्छन्तं जनमेककम् । किमुच्चचाल देशोऽयं ? क्व चाऽसि चलितोऽनघ! / ॥ 4 ॥ सोऽप्यूचेऽवन्तिदेशेऽस्मिन् पुर्यवन्त्यां नरेश्वरः । अस्ति सिंहोदरो नाम सिंहवद् दुःसहो द्विषाम् ॥ 5 ॥ तस्य च प्रतिबद्धोऽस्ति विषयेऽस्मिन् म्हाम्तिः। सामन्तो वज्रकर्णाख्यो dshaanggpurnaaykH||6|| स पापर्धां गतोऽन्येधुर्वनमध्ये महामुनिम् । कायोत्सर्गस्थमैक्षिष्ट नामत: प्रीतिवर्धनम् ॥ 7 / / किं तिष्ठसि द्रुम इवाऽरण्येऽमुत्रेति तेन तु । अनुयुक्तो मुनिरात्महितार्थमिति सोऽवदत् । / 8 ॥ भूयोऽप्यूचे वज्रकर्ण: खाद्य-पेयादिवर्जिते । अत्र सम्पद्यतेऽरण्ये किं नामाऽऽत्महितं तव ? ॥ 9 ॥ तं च योग्यं muniqhatvA धर्ममात्महितं ज्गौ। श्रावकत्वं सोऽपि सद्य: प्रपेदे तत्पुर: सुधीः ॥ 10 ॥ विना च देवमर्हन्तं विना साधूंश्च नाऽपरम् । नस्यामीति तदग्रे स जग्राहाऽभिग्रहं दृढम् ॥ 11 / / ततश्च तं स वन्दित्वाऽगाद् दशाङ्गपुरं पुरम् । पालयन् श्रावकत्वं च चिन्तयामासिवानिदम् ॥ 12 ॥ नमस्कार्यो मया नाऽन्य इति तावदभिग्रहः । सिंहोदरश्च मे वैरी bhvissytynmskRtH||13|| एवं विमुश्योत्प्रतिभः स्वाङ्गलीये मणीमयीम् । मुनिसुव्रतनाथस्य प्रतिमा सन्यवीविशत् ॥ 14 ॥ तद् बिम्बं स्वाङ्गुलीयस्थं नमन् वञ्चयते स्म स: / सिंहोदरं नरपतिं मायोपायो बलीयसि ॥ 15 ॥ तं वज्रकर्णवृत्तान्तं सिंहोदरमहीपतेः । आचचक्षे खलः कोऽपि खला: सर्वकषा: खलु ॥ 16 / / सद्य: सिंहोदरोऽकुप्यन्महाहिरिव निःश्वसन् । वज्रकर्णाय तत्कोपं कोऽप्यागत्य शशंस च ॥ 17 / / तस्य कोपो मयि कथं त्वया ज्ञात ? इति स्फुटम् । वज्रकर्णेन पृष्टः सन्नाचख्यौ स पुमानिति ॥ 18 ॥ [पुरे कुन्दपुरे श्राद्धः समुद्रसङ्गमो वणिक् । यमुना नाम तत्पत्नी विद्युदङ्गोऽस्मि तत्सुतः ॥ 19 ॥ क्रमाच्च यौवनं प्राप्तो भाण्डमादाय चाऽगमम् । उज्जयिन्यामहं पुर्यां क्रय-विक्रयहेतवे ॥ 20 ॥ तत्र कामलतां नामोऽपश्यं वेश्यां मृगीदृशम् । सद्यश्च कामबाणानामभूवमहमास्पदम् ॥ 21 ॥ निशामेकां वसामीति तया कृतसमागमः । दृढं रागेण बद्धोऽहं मृगो वागुरया यथा ॥ 22 ॥ आजन्म कष्टेन धनं यन्मत्पित्राऽर्जितं बहु । तद्वशेन मया तत् तु षड्भिर्मासैर्विनाशितम् ॥ 23 ॥ सिंहोदरमहिष्याः श्रीधराया ye hi kunnddle। तादृशे देहि मह्यं त्वमित्यूचे साऽन्यदा तु माम् ॥ 24 ॥ न मेऽर्थः कश्चिदप्यस्ति ते एवाऽपहराम्यहम् । इति रात्रौ साहसिकः खात्रेणाऽगां नृपउकसि ॥ 25 ॥ सिंहोदरं श्रीधरेति पृच्छन्ती शुश्रुवे म्या। नाथोद्विग्न इवेदानीं निद्रां न लभसे कथम् ? ॥ 26 ॥ सिंहोदरोऽवदद् देवि! तावन्निद्रा कुतो मम । प्रणामविमुखो यावद् वज्रकर्णो न मार्यते ? ॥ 27 ॥ अमुं प्रातर्हनिष्यामि ससुहृत्पुत्रबान्धवम् । यात्वियं रजनी तावद् विनिद्रस्याऽपि मे प्रिये! / / 28 / / तदाकर्ण्य तवाऽऽख्यातुं त्यक्तकुण्डलचौरिकः । त्वां साधर्मिकवात्सल्यादिह त्वरितमागमम् ॥ 29 / / पावज्रकर्णस्तदाकर्ण्य पुरीं तृन्न्-क्न्नाधिकाम्। सद्यो व्यधत्ताऽपश्यच्च प्र्च्क्र्र्जोऽम्ब्रे॥30॥ 1. यक्षाणामीश्वर: कुबेर इव ॥ 2. निर्जनः । / 3. अशुष्का:-आर्द्राः कुल्या: ('नीक' इति भाषायाम् ) - कृत्रिमनद्यः येषु तानि॥4. अधीन्ः॥5. 0बद्धोऽस्मिन् विषयेऽस्ति महा0 रसंपा. ॥ 6. मृगयायाम् ॥ 7. संजग्राहा0 ला. ॥ 8. उत्पन्ना प्रतिभा-बुद्धिर्यस्य स्ः॥9. संन्यवी0 मु.॥10. माया एवोपायः ॥ 11. सर्वं कषन्ति-नाशयन्तीति सर्वकषाः । / 12. नाम्ना'0 खं.1-2, पाता.; नाम पश्यन् ला. ॥ 13. मृगीदृशीम् ता. / / 14. पाशेन । / 15. च ला. ॥ 16. 'खातर पाडीने' इति भाषा ॥ 17. 0 चोरिक: ता. ॥ 18. कण-तृणा0 ता. ॥ 19. सद्यश्चकाराऽप0 खं.1-2,ला. ता. कां. मो. ला. / / Page #192 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः) ___ trissssttishlaakaapurusscritm| क्षणाच्चाऽवेष्ट्यत सिंहोदरेण प्र्ब्लैर्ब्लैः। तद्दशाङ्गपुरं विष्वक् चन्दनदुरिवाऽहिभिः ॥ 31 ॥ सिंहोदरोऽथ दूतेन वज्रकर्णमदोऽवदत् । प्रणाममायया मायिन्! वञ्चितोऽस्मि त्वया चिर्म्॥32॥ विना तेनाऽङ्गुलीयेन मामागत्य न्म्स्कुरु। अन्यथा सकुटुम्बस्त्वं यमवेश्माऽद्य यास्यसि ॥ 33 ॥ प्रत्यूचे वज्रकर्णोऽपि मम ह्ययमभिग्रहः । विनाऽर्हन्तं विना साधुं प्रणमाम्यपरं न हि ॥ 34 ॥ न पौरुषाभिमानोऽत्र किं तु धर्माभिमानिता । नमस्कारं विना सर्वं ममाऽऽदत्स्व यथारुचि ॥ 35 / / धर्मद्वारं देहि मह्यं यथा धर्माय कुत्रचित् । अहमन्यत्र गच्छामि धर्म एवाऽस्तु मे धनम् ॥ 36 ॥ इत्युक्ते वज्रकर्णेन न हि तत् प्रेत्यपादि स: / जातु धर्ममधर्म वा न गणयन्ति मानिनः ॥ 37 ॥ पुरं सवज्रकर्णं तद् रुद्ध्वा सिंहोदरो बहिः । स्थितोऽस्ति मुष्णन् देशं च तद्भयादयमुद्वसः ॥ 38 ॥ अहं च सकुटुम्बोऽपि नष्टोऽस्मि राजविड्वरे । दग्धान्यत्राऽद्य सौधानि जीर्णा सा च कुटी मम ॥ 39 / / शून्येभ्य इभ्यवेश्मभ्यो वेश्मोपकरणान्यहम् |आनेतुण् क्रूरगेहिन्या प्रेषितो यामि तन्मुखः ॥ 40 ॥ तस्या दुर्वचसोऽप्येतत् फलं शुभमभून्मम । यन्मया देवकल्पस्त्वं दृष्टो दैववादसि ॥ 41 ॥ एवमुक्तवतस्तस्य दरिद्रस्य रघूद्वहः । रत्नस्वर्णमयं सूत्रमदत्त करुणानिधिः ॥ 42 ॥ पतं विसृज्य ततो रामो दशाङ्गपुरमीयिवान् । चन्द्रप्रभं बहिश्चैत्ये नत्वा तत्राऽप्यवास्थित ॥ 43 ॥ रामादेशेन सौमित्रिस्तत् प्रविश्य क्षणात् पुर्म्। वज्रकर्णान्तिकेऽगच्छदलक्ष्याणां ह्यसौ स्थितिः॥44॥ वज्रकर्ण: सदाकारं ज्ञात्वा तं नरमुत्तमम् । ऊचे महाभाग! भव भोजनातिथ्यभाग मम ॥ 45 ॥ रामानुजोऽप्यभिदधे सकलत्रो मम प्रभुः । स्थितोऽस्ति बहिरुद्याने तमादौ भोजयाम्यहम् ॥ 46 ॥ तत: सौमित्रिणा सार्धं वज्रकर्णो म्हीप्तिः। भूयिष्ठव्यञ्जनं भोज्यमुपराममनाययत् ॥ 47 ॥ भुक्तोत्तरे चाऽनुशिष्य रामेण प्रेषितो य्यौ|ल्क्स्स्म्न्नोऽव्न्तिनृप्तिण् जगादेति च सउस्स्त्थ्वी॥48॥ राजा daashrthirdaasiikRtaashessmhiiptiH| विरोधं वज्रकर्णेन भरतस्ते निस्सेध्ति॥49॥ सिंहोदरोऽपि प्रत्यूचे भृत्यानां भरतोऽपि हि। भक्तानामेव कुरुते प्रसादं नाऽन्यथा पुन्ः॥50॥ अयं पुनर्वज्रकर्णो मत्सामन्तो duraashyH। न मां नमति तेनाऽस्य प्रसीदामि कथं ? वद ॥ 51 ॥ भूयोऽपि लक्ष्मणोऽवोचन्नाऽसावविनयी त्वयि । अस्याऽप्रणामसन्धा हि जज्ञे धर्मानुपरोधतः ॥ 52 / / मा कुपो वज्रकर्णाय मान्यं भरतशासनम् । आसमुद्रान्तमेदिन्या भरतः शासिता यतः ॥ 53 / / क्रुद्धः सिंहोदरो स्माऽऽह को नाम भरतो नृपः । यो वज्रकर्णगृह्यः सन् वातूलो मां वदत्यदः ॥ 54 ॥ कोपारुणाक्ष: सौमित्रि: स्फुरदोष्ठदलोऽवदत् । रे न जानासि भरतं ? ज्ञापयाम्येष मङ्गु तम् ॥ 55 / / उत्तिष्ठस्व युधे सर्वात्मना संवर्मितो भ्व्। न भवस्येष गोधेव मैद्भुजाशनिताडितः ॥ 56 ॥ सिंहोदर: ससैन्योऽथ सौमित्रिं हन्तुमुद्यतः । बाल: परिस्प्रेष्टुमिव भस्मच्छन्नं हुताशनम् ॥ 57 / / लक्ष्मणोऽपि गजालानं भुजेनोन्मूल्य नालवत् । विद्विषस्ताडयामासोदेस्तदण्ड इवाऽन्तकः ॥ 58 / / अथ सौमित्रिरुत्पत्य सिंहोदरमभि स्थितम् । तद्वाससा पशुमिवाऽबध्नात् कण्ठे महाभुजः । / 59॥ sA~zcaryaM पश्यतां तत्र दशाङ्गपुरवासिनाम् । तं निन्ये गामिवाऽऽकृष्य लक्ष्मणो रामसन्निधौ ॥ 60 / / दृष्ट्वा सिंहोदरो रामं नत्वा चेदमभाषत । न ज्ञातस्त्वमिहाऽऽयातो मया रघुकुलोद्वह! ॥ 61 ॥ अथवा किमिदं देव! मत्परीक्षाकृते कृतम् ? / कृतं न: प्राणितेनाऽपि यूयं छलपरा यदि ॥ 62 ॥ क्षमस्वाऽज्ञानदोषं मे यत् कर्तव्यं तदादिश । भृत्ये कोप: शिक्षामात्रकृते शिष्ये गरोरिव ॥ 63 ॥ 1. क्षणाच्च रुरुधे खं.1-2, ला., कां. ला. / / 2. चुम्बितोऽस्मि ख्ण्.1॥3. मया ख्ण्.1॥ 4. गृहाण ॥ 5. स्वीकृतवान् ॥ 6. देशश्च मु. खं.1-2, पाता. ला.प्रभृतिषु । / 7. नष्टोऽस्मिन् राजविग्रहे मु.॥8. विड्वर:-विप्लवः ॥ 9. देवतुल्यः ॥ 10. दैववशादपि पाता. / / 11. रामः । / 13. हारम् । / 14. स्थित: रसंपा. ॥ 14. स्वैरविहारिणामियं स्थिति:-मर्यादा प्रकृ तिर्वा ॥ 15. भूयिष्ठानि-बहुतराणि व्यञ्जनानि शाकादीनि यस्मिंस्तत् । / 16. सौष्ठवंभद्रत्वमस्याऽस्ति ॥ 17. निषेधते ला.॥18. भक्तानामेवभृत्यानां उपरि भरतः प्रसादं कुरुते इत्य्र्थ्ः॥19. प्रणामाकरणप्रतिज्ञा ॥ 20. मा कुप्यो वज्रकोऽयं कां.ला. मु.॥21. यत: ता. ॥ 22. वज्रकर्णस्य पक्षपाती; वज्रकर्णहृद्यः ख्ण्.1-2॥23. मम भुजा एव अशनिवजं, तेन ताडितः । / 24. 0स्पष्टुं रसंपा, ॥ 25. गजबन्धनस्तम्भम् । / 26. U/कृतदण्डः । / 27. आश्चर्य मु.॥ 28. जीवितेनाऽपि॥ Page #193 -------------------------------------------------------------------------- ________________ 176 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व सन्धेहि वज्रकर्णेनेत्यादिशत् तं रघूद्वहः । सिंहोदरोऽपि तां वाचं तथेति प्रत्यपद्यत ॥ 64 ॥ पातत्राऽऽगाद् वज्रकर्णोऽपि रामभद्रस्य शासनात् । विनयेन पुरोभूय कृताञ्जलिरुवाच च ॥ 65 ॥ स्वामिनौ वृषभस्वामिवंशजौ राम-लक्ष्मणौ । युवां दृष्टौ मया दिष्ट्या किन्तु ज्ञातौ चिरादिह ॥ 66 / / भरतार्धस्य सर्वस्य युवां नाथौ म्हाभुजौ। अहमन्ये च राजानो युवयोरेव किङ्कराः ॥ 67 / / मञ्चैनं मत्प्रभं नाथ! शाधि चैनमत: परम । यथाऽसौ सहते मेऽन्याऽप्रणामाभिग्रहं स्दा॥18॥ विनाऽर्हन्तं विना साधुं नमस्यो नाऽपरो म्या। इति ह्यभिग्रहोऽग्राहि महर्षेः प्रीतिवर्धनात् । / 69 / / रामभ्रसञ्जया सिंहोदरस्तत् प्रत्यपद्यत । सौमित्रिणा विमुक्तः सन् वज्रकर्णं च स्स्व्जे॥70॥ सिंहोदरोऽपि परया प्रीत्या राघवसाक्षिकम् । राज्यार्धं वज्रकर्णाय सोदरायेव दत्तवान् ॥ 71॥ श्रीधराकुण्डले ते च याचित्वाऽवन्तिपार्थिवात् । अदत्त विद्युदङ्गाय दशाङ्गपुरपार्थिवः ॥ 72 / / सौमित्रये वज्रकों ददावष्टौ स्वकन्यका: / सिंहोदर: ससामन्तः पुन: कन्याशतत्रयम् ॥ 73 ॥ अथोचे लक्ष्मण: कन्या: पार्श्वे वः सन्तु स्म्प्र्ति। भ्राता नो भरतो राज्ये यत: पित्रा निवेशितः । / 74 / / समयेऽङ्गीकृतराज्य: परिणेष्यामि वः सुताः । इदानीं तु वयं गत्वा स्थास्यामो मलयाचले ॥ 75 ॥ ओमित्युक्त्वा स्थितौ वज्रकर्ण-सिंहोदरौ नृपौ। विसृष्टौ रामभद्रेणेयतुर्निजनिजं पुरम् । / 76 / / परामस्तत्र निशां नीत्वा ससीता-लक्ष्मण: प्र्गे। गच्छन् क्रमेण सम्प्राप देशं कमपि निर्जलम् ॥ 77 / / पिपासितायां सीतायां विश्रान्तायां तरोस्तले । रामाज्ञयाऽथ सौमित्रिर्जलमानेतुमभ्यगात् ॥ 78 / / गच्छन् सरो ददर्शकमनेकाम्भोजमण्डितम् । दूरादानन्दजननं वयस्यमिव वल्लभम् । / 79 / / तदा च क्रीडितुं तत्राऽऽगात् कूबरपुराधिभूः । नृप: कल्याणमालाख्यः प्रेक्षाञ्चक्रे च लक्ष्मणम् । / 80 ॥ स कामबाणैः सद्योऽपि बिभिदे भिदुरात्मकैः । नत्वा लक्ष्मणमूचे च भव मे भोजनातिथिः ॥ 81 ॥ विकारं मान्मथं देहलक्षणानि च लक्ष्मणः । निरीक्ष्य दध्यौ नार्येषा पुंवेषा कारणेन तु ॥ 82 ॥ ध्यात्वेत्युवाच सौमित्रि: सभार्योऽस्ति मम प्रभुः । इतश्चाऽदूरदेशेऽस्मिन् भुले तेन विना न हि॥83॥ तेन प्रधानपुरुषैर्भद्राकारैः प्रियंवदैः । तत्राऽऽनिन्ये समभ्यर्थ्य ससीतोऽपि रघूद्वहः ॥ 84 ॥ सोऽनमस्यद् रामभद्रं भ्द्र्धीमैथिलीम्पि। तयोः कृते पटकुटी तत्कालं च न्यवेशयत् ॥ 85 / / तत्र रामं कृतस्नानभोजनं स उपाय्यौ। सहैकमन्त्रिणा व्यक्तस्त्रीवेषो निष्परिच्छदः ॥ 86 ॥ लज्जानतमुखीं तां च निजगादेति राघवः । भद्रे! पुरुषवेषेण स्त्रीभावं nihu~Se कुत: ? ॥ 87 ॥ पऊचेऽथ कूबरपति: कूबरेऽस्मिन् महापुरे । वालिखिल्यो नाम राजा पृथ्वीनामाऽस्य तु प्रिया॥88॥ आपन्नसत्त्वा सा जज्ञेऽन्येद्युम्र्लेच्छैर्महाभटैः । अवस्कन्दागतैर्निन्ये वालिखिल्यो नियम्य सः ॥ 89 / / पश्चाच्च पृथिवी देवी तनयां मामसूत सा। पुत्रोऽजनीति चाऽघोषि सचिवेन सुबुद्धिना ॥ 10 ॥ तज्ज्ञापित: पुत्रजन्म प्रभुः सिंहोदरोऽवदत् । तत्र राजाऽस्तु बालोऽयं वालिखिल्यागमावधि ॥ 91 ॥ क्रमेण वर्धमानाऽहं मूलात् पुण्वेस्स्धारिन्नी। मातृ-मन्त्रिजनं मुक्त्वाऽपरैरनुपलक्षिता ॥ 12 ॥ राज्यं करोमि कल्याणमालाख्या प्रथिता सती । मन्त्रिणां मन्त्रसामर्थ्यात् स्यादलीकेऽपि सत्यता । / 93 / / म्लेच्छानां भूरि यच्छामि द्रविणं पितृमुक्त्ये। द्रव्यमेते तु गृह्णन्ति मुञ्चन्ति पितरं न तु ॥ 94 ॥ तत् प्रसीदत मे तोतं तेभ्यो मोच्य्ताऽधुना। सिंहोदरान्मोचितः प्राग् वज्रकर्णनृपो यथा ॥ 15 ॥ रामोऽप्युवाच पुंवेषैवाऽस्था राज्यं प्रशासती । यावद् गत्वा मोचयामो म्लेच्छेभ्यः पितरं तव ॥ 96 / / महाप्रसाद इत्यूचे सा स्त्री पुण्वेस्स्धारिन्नी। ऊचे सुबुद्धिमन्त्री तु लक्ष्मणोऽस्या वरोऽस्त्विति । / 97/ राघवोऽप्यब्रवीत् तातादेशाद् देशान्तरं वयम् । यास्यामोऽथ निवृत्तेषु लक्ष्मण: परिणेष्यति ॥ 98 ॥ 1. शामिणौ खं.2, पाता. मु.प्रभृतिषु ॥ 2. शासनं कुरु । / 3. मेऽन्यप्र0 खं.1 विना सर्वत्र । / 4. स्थित्वा रसंपा. / / 5. पुराधिपः पाता.; अधिभूर्नायकः । / 6. भेदिभिः । / 7. वस्त्रगृहम् । / 8. युक्तः स्त्रीवेशो नि:परि0 मु.,खं. पा.प्रभृतिप्रतिषु च ॥ 9. भद्र! मु.॥10. गोपायसि ॥ 11. ग्र्भ्व्ती॥ 12. आक्रमणं कुर्वद्भिः । / 13. बद्ध्वा । / 14. निश्यसूत मो. ॥ 15. तज्ज्ञापितपुत्रजन्मा पाता., रसंपा. ॥ 16. मत्तातं पाता. ॥ 17. 0कर्णो नृपो0 मु.॥18. पुंवेषैव स्वराज्यं ता. विना सर्वत्र । / 19. निवृत्तानां खं.1-2, lA.......... Jain Education Mternational Page #194 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः) trissssttishlaakaapurusscritm| प्रतिपद्येति काकुत्स्थस्तस्थौ तत्र दिनत्रयम् । निशाशेषे सुप्तजने ससीता-लक्ष्मण: ययौ ॥ 99 / / साऽपि प्रातरपश्यन्ता जानकी-राम-लक्ष्मणान् । विमनाः स्वं पुरमगाच्चक्रे राज्यं तथैव तु ॥ 100 / पाप्राप क्रमेण रामोऽपि नर्मदामुत्ततार c। पथिकैर्वार्यमाणोऽपि विन्ध्याटव्यां विवेश च ॥ 101 / / तत्राऽऽदौ दक्षिणदिशि कण्टकिट्ठस्थितो द्विकः । ररास विरसं क्षीरंद्रुस्थोऽन्यो मधुरं पुन्ः॥102॥ न विषादो न वा हर्षोऽभूद् रामस्य तथाऽपि हि। शकुनं चाऽशकुनं च गणयन्ति हि दुर्बला: ॥ 103 ॥ गच्छन् ददर्श चाऽगच्छन्म्लेच्छसैन्यमुदायुधम् । असङ्ख्येभरथाश्वीयं देशघाताय निर्गतम् ॥ 104 ॥ युवा सेनापतिस्तत्र दृष्ट्वा सीतां स्मरातुरः । स्वच्छन्दवृत्ति: स्वान् म्लेच्छानुच्चकैरेवमादिशत् ॥ 105 / / are re! पथिकावेतौ नाशयित्वा विनाश्य वा । एतां वरस्त्रियं हृत्वा समानयत म्त्कुते॥106॥ इत्युक्ता: सह तेनैवाऽधावन्त प्रति राघवम् । प्रहरन्त: शर-प्रासप्रायैः प्रहरणैः शितैः ॥ 107 ॥ उवाच लक्ष्मणो रामं तिष्ठाऽऽर्येह सहाऽऽर्यया । अमूम् शुन इव म्लेच्छान् यावद् विद्रावयाम्यहम् ॥ 108 ॥ इत्युक्त्वा लक्ष्मणोऽधिज्यं कृत्वा धनुरनादयत् । तन्नादाच्चाऽत्रसन् म्लेच्छा: सिंहनादादिव द्विपाः ॥ 109 ॥ असह्यश्चापनादोऽपि शरमोक्षोऽस्तु दूरतः । इत्थं विमृश्य सम्लेच्छराजो राममुपाययौ ॥ 110 ॥ विमुक्तशस्त्रो दीनास्य: स्यन्दनादवतीर्य स: / रामभद्रं नमश्चक्रे क्रुधा सौमित्रिणेक्षितः ॥ 111 ॥ पासोऽवोचद् देव! कौशाम्ब्यां पुर्यां वैश्वानरो द्विजः । सावित्री नाम तत्पत्नी रुद्रदेवोऽस्मि तत्सुतः ॥ 112 ॥ आजन्म क्रूरकर्माऽहं तस्कर: पारदारिकः । न तत् किमपि कर्माऽस्ति यत् पापो नाऽऽचराम्यहम् ॥ 113 / / अथैकदा खात्रमुख प्राप्तोऽहं राज्पूरुस्सैः। शूलां समारोपयितुं नीतश्च राजशासनात् ॥ 114 ॥ उपशूलं च दीनोऽहमुपशूनमिव च्छग: / दृष्टः श्रावकवणिजा दत्त्वा दण्डं च मोचितः ॥ 115 ॥ मा कार्षीचौरिकां भूय इत्युदीर्य म्हात्म्ना। विसृष्टो वणिजा तेन तं देशं त्यक्तवानहम् ॥ 116 ॥ भ्रमन्नागामिमां पल्लीं काक इत्याख्य्याऽन्य्या। इह ख्यात: क्रमात् पल्लीपतित्वमिदमासदम् ॥ 117 / / इह स्थितश्च लुण्टाकैर्खण्टयामि पुरादिकम् । आनयामि स्वयं गत्वा बन्दे धृत्वा नृपानपि ॥ 118 ॥ वश्योऽस्मि व्यन्तर इव तव स्वामिन्! smaadish। किङ्कर: किं करोम्येष सहस्वाऽविनयं मम ॥ 119 ॥ वालिखिल्यं विमुञ्चेति रामेणोक्त: किरातराट् । तं मुमोच नमश्चक्रे वालिखिल्योऽपि राघवम् ॥ 120 ॥ रामाज्ञया च काकेन स निन्ये कूबरं पुनः । कल्याणमालां पुंवेषामपश्यच्च सुतां निजाम् ॥ 121 ॥ राम-लक्ष्मणवृत्तान्तं मिथोऽकथयतां च तौ। कल्याणमालिका-वालिखिल्यावखिलमप्यथ ॥ 122 ॥ बाकाकोऽपि स्वां ययौ पल्ली ततो रामोऽपि निर्ग्त्ः। विन्ध्याटवीमतिक्रम्य प्राप तापी महानदीम् ॥ 123 ॥ तापीमुत्तीर्य चक्रामस्तद्देशप्रान्तवर्तिनम् । अरुणग्रामनामानं रामो ग्राममथाऽऽसदत् ॥ 124 ॥ पिपासितायां सीतायां तत्र राम: सलक्ष्मण: / गृहे ययौ कोपनस्य कपिलस्याऽग्निहोत्रिणः ॥ 125 / / ब्राह्मणी च सुशर्माख्या तेभ्योऽदात् पृथगासनम् । स्वयं च पाययामास सलिलं स्वादु शीतलम् ॥ 126 / / आगात् तदा च कपिल: पिशाच इव दारुणः । निरीक्ष्य चोपविष्टांस्तान् रुष्टोऽभाषिष्ट गहिनीम् ॥ 127 ॥ मलिनानां किमेतेषां प्रवेशो मम veshmni। पापीयसि! त्वया दत्तोऽग्निहोत्रमशुचीकृतम् ? ॥ 128 ॥ एवमाक्रोशिनं विप्र क्रूरंरामानुज: क्रुधा। करीवाऽऽभतोद्धृत्य परिभ्रमयितुं दिवि॥129॥ रामोऽप्युवाच को नाम कोपोऽस्मिन् कीटमात्रके ? / द्विजेब्रुवं विब्रुवन्तमप्यमुं मुञ्च मान्द्!॥130॥ रामाज्ञया च सौमित्रिस्तं मुमोच शनैर्द्विजम् । ससीता-लक्ष्मणो रामो निर्जगाम च त्द्गृहात्॥131॥ पाते गच्छन्त: क्रमात् प्रापुररण्यमपरं mht। कज्जलश्यामजैलदकालश्च स्मुपाय्यौ॥132॥ 1.च ता.॥2.s: पाता.॥3. बब्बूल(बावळ)वृक्ष । / 4. काक्ः॥5.ktthorshbdN कृतवान् ॥ 6. पिप्पलवृक्ष ॥ 7. असङ्ख्य-इभ-रथ-अश्व-समूहयुक्तम् । / 8. पलायनं कारयित्वा हत्वा वा ॥ 9. इत्युक्त्वा खं.1-2, पाता. ला. ता.॥10.प्रास्:-भ्ल्ल्ः ॥ 11. तीक्ष्णैः । / 12. 0'स्ति दूरत: मु.॥13. विधानरो0 पाता. ॥ 14. क्रूरकर्मत्वात् ta0 मु.,खं.2, पाता. ला.प्रभृतिषु ॥ 15. शूलं ला. मो. कां.हे. ता. ॥16.प्रान्निव्ध्स्थान्स्मीप्ण् अज इव ॥ 17. 0ख्ययाऽनया ला. ॥ 18. इहाख्यात: ता. ॥ 19. कूबरे ला., ता.प्रभृतिषु च ॥ 20. क्रोधशीलस्य । / 21. करीवारमतो. मु. ॥ 22. आत्मानं द्विजं ब्रूते-मन्यते स द्विजब्रुवस्तम् । / 23. वर्षाकालः; जलदः काल पाता. विना srvtr॥ ... Jain Education Interfona Page #195 -------------------------------------------------------------------------- ________________ 178 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व वर्षत्यब्दे च काकुत्स्थस्तस्थौ वटतरोरध: / वर्षाकालं वटेऽत्रैव नयाम इति चाऽवदत् ॥ 133 ॥ आकर्ण्य तद्वचो भीतस्तन्न्यग्रोधाधिदैवतम् । इभकर्णाभिधो यक्षो गोकर्णं स्वप्रभुं ययौ ॥ 134 / / तं प्रणम्येत्यभाषिष्ट स्वामिन्नुद्वासितस्ततः । कैश्चिद् दु:सहतेजोभिर्निजावासाद् वटादहम् । / 135 / / तत् कुरुष्व परित्राणमत्राणस्य मम प्रभो! ते हि स्थास्यन्ति सकलां प्रावृषं मद्वटद्रमे ॥ 136 / / गोकर्णोऽप्यवधेत्विआऽचख्याविति विचक्षणः । अर्ध्यावेतौ गृहायातावष्टमौराम-शाङ्गिणौ ॥ 137 / / इत्युक्त्वा निशि तत्रैत्य नवयोजनविस्तृताम् । द्वादशयोजनायामां धन-धान्यादिपूरिताम् ॥ 138 / / उत्तुङ्गवप्र-प्रासादां भाण्डपूर्णापणावलिम् । पुरी रामपुरीं नामाऽकृत रामाय सोऽमरः ॥139॥युग्म्म्॥ प्रातर्मङ्गलशब्देन प्रबुद्धो राम ऐक्स्स्त्। तं वीणाधारिणं यक्षं महर्द्धि नगरी च ताम् ॥ 140 ॥ सोऽवोचद् विस्मितं रामं स्वामी त्वमतिथिश्च मे । गोकर्णो नाम यक्षोऽहमकार्षं त्वत्कृते पुरीम् ॥ 141 / / मया सपरिवारेण सेव्यमानो दिवानिशम् । इह तिष्ठ सुखं स्वामिन! यथाकालं य्थारुचि॥142॥ इति तेनाऽर्थितो रामो यक्षपुम्भिर्निषेवित: / अवतस्थे सुखं तत्र सीता-सौमित्रिसंयुतः ॥ 143 / / इतश्च विप्रः कपिल: स्मिदादिकृतेऽन्य्दा। भ्रमंस्तस्मिन् महारण्ये पशुपाणि: समाययौ ॥ 144 ॥ स ददर्श पुरी तां च दध्यौ चेति सविस्मयः । मायेयमिन्द्रजालं वा गान्धर्वमथवा पुरम् ? ॥ 145 / / तत्रैकां मानुषीरूपां चारुनेपथ्यवाससम् । सोऽपृच्छद् यक्षिणीं दृष्ट्वा कस्येयं नूतना पुरी ? ॥ 146 / / सोचे गोकर्णयक्षेण कृतेयं नूतना पुरी । नाम्ना रामपुरी राम्-सीता-सौमित्रिहेत्वे॥147॥ दीनादिभ्यो ददात्यर्थमत्र रामो दयानिधिः । सर्वः कृतार्थीभूतोऽत्र यो यो दुःस्थ: स्माय्यौ॥148॥ त्यक्त्वा सोऽपि समिद्भारं पतित्वा त्त्प्दाब्ज्योः। ऊचे मया कथं रामो द्रष्टव्य: ? शंस मेऽनघे! ॥ 149 / / साऽप्याचख्यावत्र पुर्यामस्ति द्वारचतुष्टयम् । नित्यं च रक्ष्यते यक्षैः प्रवेशोऽमुत्र दुर्लभः ॥ 150 ॥ पर्वद्वारेऽत्र यच्चैत्यं तद वन्दित्वा य्थाविधि। श्रावकीभूय चेद यासि प्रवेशं लभसे तदा ॥ 15 ॥ तद्राइ कपिलोऽर्थार्थी साधूनामन्तिके य्यौ। अभ्यर्वन्दत तान् साधून धर्मं तेभ्योऽशृणोच्च सः ॥ 152 ॥ तत: स लघुकर्मत्वाद् विशुद्धः श्रावकोऽभवत् । गत्वौको धर्ममाख्याय भार्यां च श्राविकां व्यधात् । / 153 / / आजन्म दौस्थ्यदग्धौ तौ रामादर्थयितुं धनम् । उपेयतू रामपुरीं तच्च चैत्यं प्रणेमतुः ॥ 154 ॥ रोजवेश्म प्रविश्याऽथ मैथिली-राम-लक्ष्मणान् । उपलक्ष्य बिभायोच्चैर्दत्ताक्रोशान् द्विजः स्मरन् । / 155 / / तं नष्टमनसं सानुक्रोश: सौमित्रिरब्रवीत् । मा भैषीर्भो द्विजाऽर्थी चेदेह्यार्यं प्रार्थयस्व तत् ॥ 156 / / tato'pa'zaGka: कपिलो गत्वा रामाय चाऽऽशिषम् । दत्त्वोपाविशदग्रे च गुह्यकैरर्पितासने ॥ 157 ॥ कुतस्त्वमागतोऽसीति पृष्टो रामेण सोऽवदत् । किं मां न वेत्सि तं विप्रमरुणग्रामवासिनम् ? ॥ 158 / / यूयं येनाऽतिथीभूता अपि दुर्वचसा म्या। आक्रुष्टा मोचितोऽस्म्यस्माद् युष्माभिश्च कृपापरैः ॥ 159 / / सुशर्मा ब्राह्मणी साऽपि प्राग्वृत्ताख्यानपूर्वकम् । गत्वोपसीतं दीनास्या प्रदत्ताशीरुपाविशत् ॥ 160 ॥ ततः स विप्रो द्रविणैः कृतार्थीकृत्य भूरिभिः । राघवेण विसृष्टः सन् स्वग्राममगमत् पुनः ॥ 161॥ प्रबुद्धो ब्राह्मण: सोऽपि दत्त्वा दानं यथारुचि । नन्दावतंससूरीणामन्तिके व्रतमग्रहीत् ॥ 162 ॥ पाअथ प्रावृष्यतीतायां यियासुं प्रेक्ष्य राघवम् । गोकर्णयक्षो विनयादेवमूचे कृताञ्जलिः ॥ 163 ॥ यद्यतो यास्यसि स्वामिंस्तत् प्रसीद क्षमस्व मे। यद् भक्तिस्खलितं किञ्चिन्मनागप्यभवत् त्वयि ॥ 164 ॥ तवाऽनुरूपांक: पूजां कर्तुमीशो महाभुज! / इत्युक्त्वाऽदत्त रामाय हारं नाम्ना स्वयम्प्रभम् ॥ 165 ॥ सौमित्रये च ताडके दिव्यरत्नविनिर्मिते । चूडामणिं च सीतायै वीणां चेप्सितनादिनीम् ॥ 166 / / रामोऽनुमान्य तं यक्षं प्रतस्थे स्वेच्छया ततः । तां पुरीमुपैसञ्जहे सोऽपि यक्ष: स्वयंकृताम् ॥ 167 ॥ 1. त्द्व्त्ताधिस्स्त्थातृदेव्ः॥2. स्वपुरु खं.1; "स्वस्वामिनं" इति टि. च ॥ 3. निष्कासितः ॥ 4.0प्यवधिं jJA0 मु.॥5. महर्द्धिन0 खं.2, ला. विना । / 6. पशु:(फरसी)पाणौ यस्य सः । / 7. चेतसि विस्मयात् मु.॥ 8. दु:खी । / 9. काष्ठभारम् ॥ 10. साऽप्यवादीदत्र मु.॥11. 0रे च ता. / / 12. धनार्थी । / 13. अभ्यधावत ख्ण्.1॥14. ओक:-गृहम् । / 15. रामवेश्म छा. पा. ॥ 16. सानुकम्पः । / 17. 0 ह्यर्थं ता.विना । / 18. निःशङ्कः । / 19. यक्षैः । / 20. Jain Educatio सीतासमीपम् ॥ 21. यातुमिच्छुकम् । / 22. कुण्डले ॥ 23. विसर्जनं कृतवान् (पुर्या:)se Only Page #196 -------------------------------------------------------------------------- ________________ दिया पञ्चमः सर्गः) trissssttishlaakaapurusscritm| 'ते क्रामन्तः प्रतिदिनं जानकी-राम-लक्ष्मणाः । त्यक्त्वाऽरण्यानि विजयपुरं सन्ध्याक्षणे ययुः ॥ 168 ॥ तस्मिंश्च बहिरुद्याने मरुद्दिशि महीयसः । तले न्यग्रोधवृक्षस्य तेऽवात्सुर्वेश्मसन्निभे ॥ 169 / / पुरे च तस्मिन्नभवद् राजा नाम्ना महीधरः । इन्द्राणी नाम तत्पत्नी वनमालेति तत्सुता ॥ 170 / / वनमाला च बाल्येऽपि सौमित्रेर्गुणसम्पदम् । रूपं चाऽऽकर्ण्य तं मुक्त्वा नाऽन्यं वरमियेष सा ॥ 171 / / तदा प्रव्रजितं श्रुत्वा नृपं दशरथं त्था। निर्गतौ राम-सौमित्री विषण्णोऽभून्महीधरः ॥ 172 / / अदत्त चन्द्रनगरे वृषभक्ष्मापजन्मने । नाम्ना सुरेन्द्ररूपाय वनमालां महीधरः ॥ 173 / / वनमालाऽपि तच्छ्रुत्वा मरणे kRtnishcyaa। तस्यां निश्येकिका दैवात् तदुद्यानमुपाययौ ॥ 174 / / प्रविश्य तत्राऽऽयतनेऽपूजयद् वनदेवताम् । जन्मान्तरेऽपि सौमित्रिः पतिर्मेऽस्त्वित्युवाच च ॥ 175॥ ययौ च सा तं न्यग्रोधं ददृशे लक्ष्मणेन c। प्रसुप्तजानकी-रामयामिकेन प्रजाग्रता ॥ 176 / / इदं च दध्यौ सौमित्रि: किमियं वनदेवता ? / अधिष्ठात्री वटतरोरस्य वा? काऽपि यक्षिणी ? ॥177 / / एवं चिन्तयतस्तस्य साऽध्यारोहद् वटद्रुमम् । करिष्यति किमेषेति लक्ष्मणोऽप्यारुरोह तम् ॥ 178 / / सा प्रोये प्राञ्जलिर्भूत्वा मातरो वनदेवता:! / दिग्देव्यो! व्योमदेव्यश्च सर्वाः शृणुत मद्वचः ॥ 179 / / नाऽभूदिह भवे तावन्मम भर्ता स लक्ष्मणः । भूयाद् भवान्तरे तर्हि भक्तिस्तत्र ममाऽस्ति चेत् ॥ 180॥ इत्युदित्वा कण्ठपाशं विधायोत्तरवाससा । बद्ध्वा च वटशाखायां द्राक् साऽऽत्मानमलम्बयत् ॥ 181॥ भद्रे! मा साहसं कार्षीर्लक्ष्मणोऽहमिति ब्रुवन् । लक्ष्मणोऽपास्य तत्पाशं तामादायोत्ततार c॥182॥ प्रबुद्धयोर्निशाशेषे लक्ष्मणो राम-सीतयोः । शशंस वनमालाया वृत्तान्तं tmshesstH॥183॥ गुण्ठितमुखी वनमालाऽपि तत्क्षणम् । जानकी-रामचरणारविन्देभ्यो नमोऽकरोत् ॥ 184 ॥ इतोऽपि च तदेन्द्राणी म्हीध्र्नृप्प्रिया। वनमालामपश्यन्ती पूच्चक्रे करुणस्वरम् ॥ 185 / / वनमालान्वेषणाय निर्ययौ च महीधरः । इतस्तत: परिभ्राम्यंस्तत्रस्थांच ददर्श ताम् ॥ 186 / / हत हतैतान् कुमारीतस्करानितिभाषिषु । उदस्त्रेषु च सैन्येषूत्तस्थौ रामानुजः क्रुधा॥187॥ धनुष्यारोपयामास स ज्यां भाल इव ध्रुवम् । अकारयच्च टङ्कारं वैर्यहङ्कारहारकम् ॥ 188 ॥ चुक्षुभुस्तत्रसुः पेतुस्तद्धनुर्ध्वनिना परे । महीधरः पुरःस्थाय सौमित्रिं स्वयमैक्षत ॥ 189 / / उपलक्ष्य ततोऽवादीज्ज्यामुत्तारय धन्वन: / सौमित्रे! मत्सुतापुण्यैरिष्यमाणस्त्वमागमः ॥ 190 ॥ उत्तारितज्ये सौमित्रौ सुस्थित: सन् महीधरः । प्रेक्ष्य रामं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् ॥ 191 ॥ उवाच च तव भ्रात्रेऽमुष्मै सौमित्रये म्या। स्वयं जातानुरागेति कल्पितेयं पुराऽप्यभूत् ॥ 192 ॥ इदानीमनयोर्जज्ञे मद्भाग्येन समागमः । जामाता लक्ष्मणस्त्वं च सम्बन्धी दुर्लभः खलु ॥ 193 / / इत्युदित्वा महत्या च प्रतिपत्त्या महीधरः । निनाय जानकी-राम-लक्ष्मणान् निजसद्मनि ॥ 194॥ पतेषु च तत्र तिष्ठत्सु कदाचन सभास्थितम् । एत्याऽतिवीर्यराड्दूतो नृपमूचे महीधरम् ॥ 195 ॥ नन्द्यावर्तपुराधीशोऽतिवीर्यो वीर्यसागरः । साहाय्यायाऽऽह्वयति त्वां जाते भरतविग्रहे ॥ 196 / / भूयांसो भूभुजोऽभ्येयुस्तस्य दाशरथेर्बले । तत् त्वमप्यतिवीर्येणाऽऽहूयसे सुमहाबलः ॥ 197॥ अथैवं लक्ष्मणोऽपृच्छन्नन्द्यावर्तमहीभुजः । भरतक्ष्माभुजा सार्धं किं विरोधनिबन्धनम् ? ॥ 198 ॥ दूतोऽप्युवाच न: स्वामी भरता भ्क्तिमिच्छ्ति। स तु प्रतीच्छति न तामिदं विग्र्ह्कार्न्न्म्॥199॥ राम: पप्रच्छ तं दुतमतिवीर्यस्य स्न्ग्ग्रे। समर्थो भरत: किं भोस्तत्सेवां यन्न मन्यते ॥ 20 ॥ दूतोऽप्यूचे महावीर्योऽतिवीर्यस्तावदेष नः । भरतोऽपि न सामान्यस्तद् द्वयोः संशयो ज्ये॥201॥ इत्युक्तवन्तं तं दूतमागच्छाम्येष सत्वरम् । इत्युक्त्वा व्यसृजद् राजा रामं चैवमभाषत ॥ 202 / / अहो! अज्ञत्वमेतस्याऽतिवीर्यस्याऽल्पमेधसः । यदस्मानयमाहूय भरतं योधयिष्यति ॥ 203 / / 1. वायव्यदिशि ॥ 2.0मालाऽपि ता. / / 3. चेन्द्र0 ला. ॥ 4. वृषभनृपस्य पुत्राय ॥ 5. यामिकः-प्रहरी ॥ 6. शृण्वन्तु ला. ॥ 7. ल्ज्ज्याऽव्न्त्मुखी॥ 8. हत तान् मु.॥9.पुर्ः स्थित्वा मु.; पुरःस्थायं हे.; पुरःस्थायेत्यत्र "पुरोऽस्तमव्ययम्" (सि.3/1/7), ततो ग्तिस्मास्ः॥10. सौमित्रिं मु.॥11. मागत: मु.॥12. उत्तारिता ज्या येन सः, तस्मिन् ॥ 13. सद्भाग्येन कां.॥14. भरतेन सह विग्रहे-युद्धे जाते॥15.स्वीक्रोति ॥ 16. अन्यत्व. ता.॥ Page #197 -------------------------------------------------------------------------- ________________ 180 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व तत् सर्वसेनया गत्वाऽनुपलक्षित दौर्हदाः । अमुमेव हनिष्यामो भारतादिव shaasnaat॥204॥ ऊचे रामोऽत्र तिष्ठ त्वं त्वत्सुतैः सबलैः sh। तत्राऽहमेव यास्यामि करिष्यामि यथोचितम् ॥ 205 / / एवमस्त्विति तेनोक्तस्तत्पुत्रबलसंयुतः । नन्द्यावर्तपुरं रामः ससीता-लक्ष्मणो ययौ । / 206 / / उषितं बहिरुद्याने रामं तत्क्षेत्रदेवता । अभाषत महाभाग! किमभीष्टं करोमि ते ? ॥ 207 / / न न: किमपि कर्तव्यमित्युक्ते राघवेण तु । साऽभ्यधादेवमेतद्धि त्थाऽप्युप्क्रोम्य्द्ः॥208॥ अतिवीर्यो जित: स्त्रीभिरिति tsyaa'yshskRte। ससैन्यस्य करिष्यामि स्त्रीरूपं कोमिकं तव ॥ 209 / / स्त्रीराज्यमिव तत्सैन्यं स्त्रीरूपमभवत् क्षणात् । स्त्रीरूपौराम-सौमित्री चाऽभूतां सुन्दराकृती ॥ 210 ॥ महीधरेण स्वं सैन्यं तव साहाय्य्हेत्वे। प्रैषीदमिति रामस्तं द्वा:स्थेनाऽज्ञापयन्नृपम् ॥ 21 ॥ अतिवीर्योऽप्युवाचैवं स्वयं नाऽऽगान्महीधरः । कृतं तदस्य सैन्येन मुमूर्षोर्बहुमानिनः ॥ 212 / / जेष्याम्येकोऽपि भरतं सहाया: किं ममाऽपि हि ? / निर्वास्यतां द्रुतमिदं तत्सैन्यमयशस्करम् ॥ 213 / / अथाऽन्यः कश्चिदप्यूचे स्वयमागान्न केवलम् । स प्रत्युतोपहासाय स्त्रीसैन्यं प्राहिणोदिह ॥ 214 ॥ तच्छुत्वाऽतितरां क्रोधं नन्द्यावर्तेश्वरोऽकरोत् । स्त्रीरूपधारिणस्ते च रामाद्या द्वारमाययुः ॥ 215 ॥ आदिक्षदतिवीर्योऽपि दासीवदिमिका: स्त्रियः । गाढं गृहीत्वा ग्रीवासु निर्वास्यन्तां पुराद् बहिः ॥ 216 / / समन्तात् तस्य सामन्ता उत्थाय सपदातयः । स्त्रीसैन्यं तदुपद्रोतुं प्रावर्तन्त महाभुजाः ॥ 217 / / रामभद्रो भुजस्तम्भेनेभस्तम्भमथोच्चकैः । समुत्पाट्याऽऽयुधीकृत्य तान् समन्तादपातयत् ॥ 218 ॥ तेन सामन्तभङ्गेनाऽतिवीर्यः कुपितो भृशम् । रणाय स्वयमुत्तस्थे खामाकृष्य भीषणम् ॥ 219 / / अथ तत्खड्गमाच्छिद्य लक्ष्मणस्तत्क्षणादपि । तमाचकर्ष केशेषु तद्वस्त्रेण बबन्ध च । / 220 / / मृगं व्याघ्र इवाऽऽदाय तं नृव्याघ्रश्चचाल स: / दृश्यमानो जनैः पौरैरुत्त्रासतरलेक्षणैः । / 221 / / अथ तं मोचयामास मैथिली क्रुन्नाप्रा। सद्यो भरतसेवां च सौमित्रिः प्रत्यपादयत् ॥ 222 ॥ स्त्रीवेषमथ सञ्जहे सर्वेषां क्षेत्रदेवता । अज्ञासीदतिवीर्योऽपि तौ तदा राम-लक्ष्मणौ ॥ 223 ॥ अतिवीर्यस्तयो: पूजां महतीं विदधे तत: / दधौ च मानध्वंसेन मानी वैराग्यमुच्चकैः ॥ 224 / / किं सेविष्येऽहमप्यन्यमित्यहङ्कारभाग ह्दि। दीक्षार्थी विजयरथे पुत्रे राज्यं न्यधत्त च ॥ 225 ॥ द्वितीयो भरतो मेऽसि शाधि क्ष्मां प्रव्रज स्म मा। रामेणेत्थं निषिद्धोऽपि स प्रावाजीन्महामनाः ॥ 226 ॥ तत्सूनुर्विजयरथो रतिमालाभिधां निजाम् । लक्ष्मणाय ददौ जामिं तां प्रतीयेष लक्ष्मणः ॥ 227 ॥ ययौ ससैन्यो विजयपुरं रामोऽपि पत्तनम् । अयोध्यां विजयरथो भरतं सेवितुं पुनः ॥ 228 / / विज्ञाततदुदन्तोऽपि भरतो गरिमाचल: / सच्चकार तमायान्तं सन्तो हि नतवत्सला: ॥ 229 ॥ कनिष्ठां रतिमालाया नाम्ना विजयसुन्दरीम् । ददौ स्वसारं स्त्रीसारं भरताय स भभजे ॥ 230 ॥ तदा च विहरंस्तत्राऽतिवीर्यो मुनिराय्यौ। वन्दित्वा क्षमयाञ्चक्रे भरतेन स भूभुजा ॥ 231 / / विसृष्टः सप्रसादेन भरतेन महीभुजा । सानन्दो विजयरथो नन्द्यावर्तपुरं ययौ ॥ 232 / / महीधरमनुज्ञाप्य रामे गन्तुं समुद्यते । वनमालामापप्रच्छे यियासुरथ लक्ष्मणः ॥ 233 ॥ जगाद वनमालाऽपि बास्स्प्पूर्न्न्विलोच्ना। प्राणत्राणं तदाऽकार्षीः प्राणेश! मम किं मुधा ? ॥ 234 ॥ वरं भवेत् सुखमृत्युस्तदैव मम वल्लभ! / न त्वर्धवैशसमिदं दुःखं त्वद्विरहोत्थितम् ॥ 235 / / अद्यैव परिणीय त्वं सहैव नय मां प्रभो! / त्वद्वियोगाच्छलं प्राप्य नेष्यत्यपरथाऽन्तकः । / 236 / / अन्वनैषील्लक्ष्मणोऽथ भ्रातुः शुश्रूषको ह्यहम् । शुश्रूषाविघ्नकृन्मा भूः सहाऽऽयान्ती मनस्विनि! ॥ 237 / / प्रापय्याऽभीप्सितं स्थानं ज्यायांसं वरवर्णिनि! / त्वां समेष्यामि भूयोऽपि वास्तव्या हृदये ह्यसि ॥ 238 ॥ 1. 0सौहृदा: ला. ता. हे. का.; दौहृदाः ला. मु.; अनुपलक्षित-अज्ञातं दौर्हद-दुर्भाव: येषां ते॥2. कामेन निर्वृत्तम् ; कामितं पाता.॥ 3. मरणेच्छोः । / 4. तच्छ्रुत्वा नितरां क्रोधं ला.; तच्छुत्वा सुमहाक्रोधं मु.॥5. अधिकत्रासाच्चञ्चलनेत्रैः । / 6. दध्यौ खं.1-2,पाता. ता. विना । / 7.दीक्षार्थ ला.॥ 8. सुते पाता. / / 9. भगिनीम् । / 10. जग्राह । / 11. गरिम्णा अचलः ॥ 12. सुभगां ला.; स्त्रीषु सारम्-श्रेष्ठाम् । / 13. 0मालां च पप्रच्छ ला. ॥ 14. "अर्धमरणम्" इति ला.टि. ॥ 15. अन्यथा यमो मां नेष्यति, त्वद्वियोगात्-त्वदभावे छलं लब्ध्वेत्यर्थः । / 16. ज्यायांसं -रामं इष्टे स्थाने नीत्वा ततो भूयोऽपि त्वदन्तिके आगमिष्यामि ॥ 17. हे गुणोत्कृष्टे! इत्यर्थः । / 18. त्वं मम हृदये वास्तव्या-वसन्ती असि॥ Page #198 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः) trissssttishlaakaapurusscritm| घोरेभ्य: शपथेभ्यो यं त्वं कारयसि मानिनि!| तं करोमि 'पुन्रिहाऽऽग्म्प्र्त्य्य्हेत्वे॥239॥ न चेदायामि भूयोऽपि तदहं रात्रिभोजिनाम् । gRo'haMseti शपथं सौमित्रि: कारितस्तया ॥ 240 ॥ रात्रिशेषे ततो रामः ससीता-लक्ष्मणोऽचलत् । क्रमाद् वनानि लछित्वा प्राप क्षेमाञ्जलिं पुरीम् ॥ 241 / / रामस्तदहिरुद्याने वैन्याहारैः फलादिभिः । बुभुजे ल्क्स्स्म्न्नानीतैर्जान्कीक्र्स्ण्स्कृतैः॥242॥ तत्र राममनुज्ञाप्य कौतुकात् प्राविशत् पुरीम् । सौमित्रिस्तत्र चाऽश्रौषीदुच्चैराघोषणामिति ॥ 243 / / शक्तिप्रहारं सहते योऽमुष्य पृथिवीपतेः । तस्मै परिणयनाय ददात्येष स्वकन्यकाम् । / 244 ॥ तेन चाऽऽघोषणाहेतुं पृष्ट एकोऽवदत् पुमान् । अत्राऽस्ति शत्रुदमनो नाम राजा महाभुजः ॥ 245 / / तस्याऽस्ति कनकादेवीकुक्षिजा व्र्क्न्य्का। जितपद्येति पद्माया: सबैकं पद्मलोचना ॥ 246 ॥ वरस्यौज:परीक्षार्थमिदमारभ्यते त्त्ः। प्रत्यहं क्ष्माभुजाऽनेन तादृक्षो नैति कोऽपि ना ॥ 247 ॥ श्रुत्वेत्थं लक्ष्मणोऽगच्छत् तं राजानं सभास्थितम् । कुतो हेतोः ? कुतस्त्यस्त्वं? तत्पृष्टश्चैवमब्रवीत् । / 248॥ अहं भरतदूतोऽस्मि गच्छन्नर्थेन केनचित् । तव कन्यामिमां श्रुत्वा परिणेतुमिहाऽऽगमम् ॥ 249 ॥ सहिष्यसे शक्तिघातं ममेत्युक्तो म्हीभुजा। किमेकेन ? सहिष्येऽहं पञ्चेत्यूचे चे लक्ष्मणः ॥ 250 ॥ जितपद्मा तदानीं च तत्राऽऽगाद् राजकन्यका । बभूव लक्ष्मणं प्रेक्ष्य क्षणाच्च मदनातुरा ॥ 251 ॥ तया सद्योऽनुरागिण्या वार्यमाणोऽपि भूपतिः । चिक्षेप लक्ष्मणायाऽऽशु दुःसहं शक्तिपञ्चकम् ॥ 252 / / द्वे कराभ्यां द्वे कक्षाभ्यां दन्तैरेकां च लक्ष्मणः । अग्रहीज्जितपद्याया: कन्याया मनसा सह ॥ 253 ॥ जितपद्माऽक्षिपत् तत्र स्वयं वरणमालिकाम् । उदह्यतामियं कन्येत्यब्रवीत् पार्थिवोऽपि त्म्॥254॥ लक्ष्मणोऽप्यवदद् बाह्योपवनेऽस्ति ममाऽग्रजः । रामो दाशरथिस्तेन परतन्त्रोऽस्मि सर्वदा ॥ 255 ॥ तौ राम-लक्ष्मणौ ज्ञात्वा तत्क्षणं स क्षमापतिः । गत्वा रामं नमश्चक्रे स्ववेश्मन्यानिनाय च ॥ 256 / / महत्या प्रतिपत्त्या स राजा राममपूजयत् । सामान्योऽप्यतिथि: पूज्य: किं पुन: पुरुषोत्तम: ? ॥ 257 / / पततोऽपि चलिते रामे सौमित्रिस्तं महीपतिम् । उवाच परिणेष्यामि व्यावृत्तस्त्वत्सुतामिति ॥ 258 ॥ निशायां निर्ययौ राम: प्राप सायं च पत्तनम् । वंशस्थलं नाम वंशशैलाख्याद्रितटस्थितम् ॥ 259 ॥ तस्मिन् सभूपतिं लोकमालुलोके भयाकुलम् । पप्रच्छ च नरं कञ्चिद् राम्स्त्द्भ्य्कार्न्न्म्॥260॥ आचख्यौ पुरुष: सोऽपि तार्तीयीकोऽद्य वासरः । अमुष्मिन् पर्वते रात्रौ रौद्रस्योच्छलतो ध्वनेः ॥ 26 ॥ तद्भयाद् रात्रिमन्यत्र गमयत्यखिलो जनः । प्रातश्च पुनरायाति कष्टा नित्यमियं स्थितिः ॥ 262 / / ततश्च कौतुकाद् रामः प्रेरितो लक्ष्मणेन च । तत्राऽऽरुरोहाऽपश्यच्च कायोत्सर्गस्थितौ मुनी । / 263 ॥ भक्त्या ववन्दिरे तौ तु जानकी-राम-लक्ष्मणाः । तदग्रेऽवादयद्रामो गोकर्णार्पितवल्लकीम् ॥ 264 ॥ हृद्यं जगौ च सौमित्रिआमरागमनोहरम् । चित्राङ्गहारकरणं सीता देवी ननर्त च ॥ 265 ॥ तदा चाऽस्तं ययावर्को जजृम्भे च विभावरी । विकृतानेकवेतालश्चाऽऽगाद् देवोऽनलप्रभः ॥ 266 ॥ स्वयं वेतालरूप: सोऽट्टहासैः स्फोटयन्नभः । महर्षी तावुपद्रोतुं प्रावर्तत duraashyH॥267॥ मुक्त्वोपसाधु वैदेही सन्नद्धौ राम-लक्ष्मणौ । उत्तस्थाते तं निहन्तुमकाले कालतां गतौ ॥ 268 ॥ सोऽपि देवस्तयोस्तेज:प्रसरं सोढुमक्षमः । निजं स्थानं ययौ साध्वोस्तयोश्चाऽजनि केवलम् ॥ 269 ॥ देवैश्च केवलज्ञानमहिमा विदधे तयोः । नत्वा रामश्च पप्रच्छोपसर्गविधिकारणम् । / 270 ॥ पतत्राऽऽख्यदेको महर्षिराख्यया कुल्भूस्स्न्न्ः। आसीनगर्यां पद्मिन्यां राजा विजयपर्वतः ॥ 271 ॥ तस्याऽमृतस्वराख्योऽभूदु दूतो दूतस्य तस्य c। भार्योपयोगा तत्पुत्रावुदितो मुदितोऽपि च ॥ 272 / / 1. पुनः इह-त्वत्समीपे आगमनस्य प्रतीत्यर्थम् । / 2. "पापेन" इति ला.टि. ॥ 3. वने भवा वन्याः, तेषामाहारैः-आहारभूतैः । / 4. संस्तुतैः खं.1-2, पाता.; परिचितैरित्यर्थः ॥ 5. लक्ष्मणेन । / 6. चायोषणे हेतुं खं.1 / / 7. लक्ष्म्या गृहम् ॥ 8. बलपरीक्षार्थम् ॥ 9. नरः ॥ 10.0णोऽवोचत् taM0 खं.1 / / 11. सहिष्यते पाता. ॥ 12. स ता. ॥ 13. तृतीयः ॥ 14. गोकर्णयक्षेण अर्पितां वीणाम् । / 15. मधुरं गानं कृतवान् ॥ 16. 0मनोरमम् ता. हे. ला. छा. पा. ॥ 17. चित्रा:-विविधा: अङ्गहारा-भङ्गविक्षेपा:(हावभावाः) करणानि-तालताडनादीनि च यत्र यथा स्यात् तथेति-क्रियाविशेषणम् । / 18. रात्रिः । / Jain Education 19. उपसाधु-साधुसमीपे ॥ 20. तमकाले निहन्तुं कालतां-यमत्वं गतौ, यमीभूतावित्यर्थः ॥nly Page #199 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत (सप्तमं पर्व वयस्यस्तस्य दूतस्य वसुभूतिरिति द्विज्ः। उपयोगा तदासक्ताऽजिघांसदमृतस्वरम् ॥ 273 / / नृपादेशाद् विदेशायाऽन्यदाऽगादमृतस्वरः । सह गच्छन् वसुभूतिर्मार्गे तं चाऽवधीच्छलात् । / 274 / / वसुभूति: पुरीमेत्य जनायैवमवोचत । कुतोऽपि कार्यादमृतस्वरेणाऽहं निवर्तितः ॥ 275 ॥ शशंस चोपयोगाया: स नौ सम्भोगविघ्नकृत् । मया व्यापादितो मार्गे च्छलं लब्ध्वाऽमृतस्वरः ॥ 276 / / साऽप्यूचे साध्वकार्षीस्त्वं जहि पुत्राविमावपि । अस्तु निर्मक्षिकमिति सोऽपि तत् प्रत्यपद्यत ॥ 277 / / दैवाच्छुश्राव तं मन्त्रं व्सुभूतिस्ध्र्मिन्नी। ईर्ण्ययाऽऽख्यच्च तत्सून्वोर्मुदितस्योदितस्य च ॥ 278 / / उदितेन रुषा सद्यो व्सुभूतिनिपातित्ः। मृत्वैष नलपल्ल्यां स म्लेच्छ: समुदपद्यत ॥ 279 / / इधर्मं श्रुत्वाऽन्यदा राजा महर्षेर्मतिवर्धनात् । प्रव्रज्यामाददे तावप्युदितो मुदितोऽपि च ॥ 2805 सम्मेते वन्दितुं चैत्यान्युदितो मुदितोऽपि च । प्रचेलतुः पथि भ्रान्तौ पल्ली तां च संमेयतुः । / 281 / / पूर्ववैराद् वसुभूतिजीवो म्लेच्छो निरीक्ष्य तौ । हन्तुं दधावे म्लेच्छाधिपतिना च न्य्स्सिध्य्त्॥282॥ म्लेच्छेश: प्राग्भवे सोऽभून्मृगो व्याधाच्च मोचितः । मुदितोदितजीवाभ्यां कैर्षकाभ्यां च तद्भवे । / 283 / / तेन म्लेच्छाधिपेनाऽतस्त्रातौ सम्मेतमेत्य c। तौ चैत्यानि ववन्दाते विजह्राते चिराय च ॥ 284 / / विधायाऽनशनं मृत्वा महाशुक्रे सुरोत्तमौ । तौ सुन्दर-सुकेशाख्यावजायेतां महर्द्धिकौ । / 285 / / पभ्रान्त्वा भवं वसुभूतिजीवो म्लेच्छ: कथञ्चन । अवाप मानुषं जन्म तत्र सोऽभूच्च तापसः । / 286 / / स विपद्य समुत्पेदे ज्योतिष्केषु सुरेषु तु । धूमकेतुर्नाम देवो मिथ्यादृष्टिर्दुराशयः ॥ 287 / / उदित-मुदितजीवौ शुक्राच्च्युत्वाऽत्र भार्ते। महापुरेऽरिष्टपुरे प्रियंवदमहीपतेः ॥ 288 / / पद्मावत्यां सधर्मिण्यामजायेतामुभौ सुतौ । विख्यातौ नौमतो रत्नरथ-चित्ररथाविति । / 289 / / धूमकेतुरपि च्युत्वा पत्न्यां तस्यैव भूपतेः । बभूव कनकाभायां नाम्ना सूनुरनुद्वरः ॥ 290 / / अभूत् समत्सरो रत्नरथे चित्ररथे च सः । तस्योपरि न मात्सर्यं बिभराञ्चक्रतुस्तु तौ । / 291 / / न्यस्य रत्नरथे राज्यं यौवराज्यं द्वयो: पुन: / प्रियंवदः षड् दिनौनि प्रीयं कृत्वा सुरोऽभवत् । / 292 / / राज्यं पालयतो रत्नरथस्यैको नृपो ददौ । श्रीप्रभां नाम कन्यां स्वां याचमानेऽप्यनुद्वरे ॥ 293 ॥ क्रुद्धोऽथाऽनुद्वरो रत्नरथस्योर्वीमलुण्टयत् । पातयित्वा रणे रत्नरथेन जगृहे च सः ॥ 294 ॥ विडम्ब्य बहुधा रत्नरथेन मुमुचेऽथ सः । तापसोऽभूच्च स्त्रीसङ्गान्मोघीचक्रे निजं तपः ॥ 295 / / ततो मृत्वा भवं भ्रान्त्वा चिरान्मयो बभूव स: / तापसीभूय भूयोऽपि चकाराऽज्ञानकं तपः ॥ 296 / / मृत्वाऽनलप्रभः सोऽयं ज्योतिष्कस्त्रिदशोऽभवत् । दीक्षां रत्नरथ-चित्ररथौ जगृहतुश्च तौ । / 297॥ विपद्य चाऽच्युते कल्पेऽतिबलोऽथ महाबलः । नामधेयेन जज्ञाते त्रिदशौ प्रवरद्धिकौ ॥ 298 ॥ च्युत्वा च सिद्धार्थपुरे क्षेमकरमहीपतेः । महिष्या विमलदेव्यास्तौ कुक्षाववतेरतुः ॥ 299 / / क्रमादजनिषातां च विमलायामुभौ सुतौ । कुलभूषण एषोऽहं तथाऽयं देशभूषणः ॥ 300 ॥ उपाध्यायस्य घोषस्याऽर्पितौ पाठाय भूभुजा। अपठाव कला: सर्वा द्वादशाब्दीमवस्थितौ ॥ 301 ॥ त्रयोदशेऽब्दे घोषेण सहाऽऽयान्तौ नृपान्तिके। राजवेश्मन्यपश्याव कन्यां वातायनस्थिताम् ॥ 302 ॥ जातानुरागौ तस्यां च सद्योऽपि विम्नायितौ। अगमावाऽन्तिकं राज्ञोऽदर्शयावाऽखिला: क्ला:॥303॥ उपाध्यायोऽर्चितो राज्ञा जगाम निजमन्दिरम् । आवां च मातरं नन्तुं गतौ राजाज्ञया त्त्ः॥304॥ तत्र चाऽऽवामपश्याव तां कन्यां मातुर्न्तिके। अशंसच्चाऽम्बा युवयोः स्वसेयं क्न्क्प्र्भा॥305॥ घोषोपाध्यायसदने युवयोस्तस्थुषोः सतोः । जातेयं वत्सौ! तेनेमां नोपलक्षयथो युवाम् ॥ 306 / / तच्छ्रुत्वा लज्जितावावमज्ञानात् स्वसृकाङ्क्षिणौ । क्षणाद वैराग्यमापन्नौ प्राव्रजावाऽन्तिके गरोः ॥ 307 / / 1.0क्ता जिघांसुरमृत0 ता.; हन्तुमैच्छत् ॥ 2. वधं कुरु ॥ 3. मक्षिकाणामभावो निर्मक्षिकम्, मक्षिकारहितं-निर्विघ्नमित्यर्थः । / 4. देवाच्छुत्वा च मु.॥5. तत्सूनो0 पाता. / / 6.0र्मुदितोदितयोस्तयोः ता. ॥ 7. मारितः ॥ 8. म्लेच्छपल्ल्यां ला.॥9. सम्मेतशिखरे । / 10. समीयतु: हे. ॥ 11. सोऽभूत् खगो0 रसंपा. / / 12. कृषीवलाभ्याम् । / 13. विश्रुतौ मु.॥14. नामतो विश्रुतौ ला.॥15.0dinaashnN कृत्वा0 taa.॥16.anshnm||17. mumuce ca paataa.|| Jain Education in8. viphliickre||19. सहायातौ ला.विना । / 20. विमनस्कौ जातौ ॥te & Personal use Only Page #200 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः) trissssttishlaakaapurusscritm| 183 तप्यमानौ तपस्तीव्रमिहाऽऽयातौ महागिरौ । कायोत्सर्गेण चाऽस्थाव निरपेक्षौ व्पुस्स्य्पि॥308॥ पिताऽऽवयोर्वियोगेन गृहीत्वाऽनशनं मृतः । गरुडेशोऽभवद् देवो महालोचननामकः ॥ 309 ॥ विज्ञायाऽऽसनकम्पेन चोपसर्ग स आवयोः । सम्प्रत्ययमिहाऽऽयात: प्राग्जन्मस्नेहपीडितः ॥ 310 ॥ अनलप्रभदेव: सोऽनन्तवीर्यमहामुनेः । पार्श्वे केवलिनोऽगच्छत् सह देवैः कुतूहलात् ॥ 311 ॥ देशनान्तेऽनन्तवीर्यः पृष्टः शिष्येण केनचित् । मुनिसुव्रततीर्थेऽस्मिन् कः पश्चात् तव केवली ? ॥ 312 ॥ सोऽप्याख्यन्मम निर्वाणे केवली कुलभूषणः । देशभूषण इति च भ्रातरौ द्वौ भविष्यतः ॥ 313 / / तेच्चाऽनलप्रभः श्रुत्वा निजं स्थानमुपेत्य च । विभङ्गेनाऽन्यदा ज्ञात्वा कायोत्सर्गस्थिताविह ॥ 314 / / मिथ्यात्वेनाऽनन्तवीर्यवचनं क्र्तुम्न्य्था। प्राग्जन्मवैराच्च स नावुपदुद्राव दारुणम् ॥315॥युग्म्म्॥ दिनान्यतीयश्चत्वारि तस्योपद्रवतो दृढम् । अद्याऽऽयातौ युवामत्र yuSmadbhItyAu~nazacca sH||316|| कर्मक्षयादावयोश्च केवलं समजायत । कर्मक्षये सहायोऽयमुपसर्गपरोऽप्यभूत् । / 317 / / महालोचनदेवोऽपि तदोचे गरुडाधिपः । काकुत्स्थ! साध्वकार्षीस्त्वं किं प्रत्युपकरोमि ते ? ॥ 318 ॥ नाऽर्थो न: कश्चिदप्यस्तीत्युक्ते रामेण सोऽमरः । तथाऽप्युपकरिष्यामि क्वाऽपीत्युक्त्वा तिरोदधे ॥ 319 ॥ अथ वंशस्थलाधीशो राजा नाम्ना सुरप्रभः । तत्राऽऽगत्य नमश्चक्रे राममानर्च चोच्चकैः । / 320 ॥ रामाज्ञया तत्र शैले सोऽर्हच्चैत्यान्यकारयत् । रामनाम्ना रामगिरिगिरिः सोऽभूत् तदादि च ॥ 321 / / सुरप्रभमथाऽऽपृच्छ्य प्रतस्थे रघुपुङ्गवः । उद्दण्डं दण्डकारण्यं प्रविवेशच निर्भ्य्ः॥322॥ विधाय तत्र चाऽऽवासं म्हागिरिगुहागृहे। काकुत्स्थ: सुस्थितस्तस्थौ स्वकीय इव वेश्मनि ॥ 323 ॥ तत्र भोजनवेलायामन्येद्युश्चारणौ मुनी। नाम्ना त्रिगुप्त-सुगुप्तौ नभसा समुपेयतुः ॥ 324 ॥ द्विमासोपोषितौ तौ तु पारणार्थमपस्थितौ । भक्त्या ववन्दिरे राम-सीता-सौमित्रयस्त्रयः ॥ 325 / / यथोचितैरन्न-पानैः सीता तो प्रत्यलाभयत् । तदा देवैर्विदधिरे रत्न-गन्धाम्बुवृष्टयः ॥ 326 / / तदा रत्नजटी कम्बुद्वीपविद्याधरेश्वरः । द्वौ सुरौ चैत्य रामाय प्रीता: साश्वं रथं ददुः ॥ 327 / / गन्धाम्बुवृष्टिगन्धेन तत्र गन्धाभिध: खगः । उत्तीर्य पादपाद् रोगी तद्वास्तव्यः समाययौ ॥ 328 / / सञ्जातजातिस्मरणो मुनेर्दर्शनमात्रतः । पपात मूर्च्छया भूमौ सीताऽम्भोभिः सिषेच तम् ॥ 329 / / लब्धसज्ञ: समुत्थाय साधुपादेषु सोऽपतत् । साधोः स्पशौर्षधीलब्ध्या नीरोगश्चाऽभवत् क्षणात् ॥ 330 / / पक्षौ हैमावजायेतां चञ्चुर्विद्रुमविभ्रमा । पद्मरागप्रभौ पादौ नानारत्नप्रभं वपुः ॥ 331 ॥ रत्नाङ्कुरश्रेणिनिभा जटा: शिरसि चाऽभवन् । जटायु म तस्याऽभूत् तत: प्रभृति पक्षिणः ॥332॥युग्म्म्॥ रामोऽपृच्छन्महर्षी तौ गृध्रः क्रव्यादयं कुधीः। स्थित्वा वः पादयो: पार्श्वे शान्त: कस्मादजायत? ॥ 333 / / भदन्तावयमत्यन्तविरूपावयवः पुरा । कथमद्य क्षणाज्जातो हेमरत्नोत्करद्युति: ? ॥ 334 ॥ सुगुप्तर्षिरथाऽऽचख्यावासीदिह पुरा पुरम् । कुम्भकारकटं नाम राजा तत्रैष दण्डकः ॥ 335 / / श्रावस्त्यां च तदा राजा जितशत्रुरजायत । धारिणी नाम तत्पत्नी स्कन्दको नाम तत्सुतः ॥ 336 / / पुरन्दरयशी नामाऽभवच्च दुहिता तयोः । कुम्भकारकटेशस्तां पर्यणैषीच्च दण्डकः ॥ 337 / / अन्यदाऽर्थेन केनाऽपि जितशत्रुनृपान्तिके । प्राहिणोद् दण्डको दूतं पालकं नामतो द्विजम् ॥ 338 ॥ जितशत्रुस्तदा चाऽर्हद्धर्मगोष्ठीपरोऽभवत् । आरेभे पालकस्तं तु धर्मं दूषयितुं कुधीः ॥ 339 ॥ स स्कन्दककुमारेण मिथ्यादृष्टिर्दुराशयः । युक्त्या निरुत्तरीचक्रे सत्यसंवादपूर्वकम् ॥ 340 ॥ तदा स हसित: सभ्यैरमर्ष स्कन्दकेऽदधत् । विसृष्टश्चाऽन्यदा राज्ञा कुम्भकारकटं ययौ ॥ 341 ॥ विरक्तश्चाऽन्यदा पञ्चराजपुत्रशतान्वितः । मुनिसुव्रतपादान्ते स्कन्दको व्रतमोददे । / 342 / / 1. पार्थ खं.1-2, ला. कां. छा. पा. ॥ 2. तथाऽनल0 ता. ॥ 3. विभङ्गतोऽन्यदा पाता. ॥ 4. अतिक्रान्तानि । / 5. 0भीत्या ननाश स: ता. / / 6. प्रभाते पाता. ॥ 7. मासक्षपणद्वयकारकौ ॥ 8. च आगत्य ॥ 9. प्रवालसदृशी रक्तेत्यर्थः ॥ 10. "मांसादः" इति ला.टि., मांसभक्षीत्यर्थः । / 11. धारिणी मु.॥12. 0 यशोनामा0 मो. ॥ 13. 0शत्रुः सदा ला. ॥ 14. सभ्य0 रसंपा. ॥ 15. व्रतमग्रहीत् mo. ॥ Jain Education international Page #201 -------------------------------------------------------------------------- ________________ 184 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं पुरन्दरयशो मुख्यलोकं बोधयितुं पुरे । कुम्भकारकटे यामीत्यापप्रच्छे स च प्रभुम् ॥ 343॥ उवाच प्रभुरप्येवं तत्र ते मारणान्तिक: / गतस्य सपरीवारस्योपसर्गो भविष्यति ॥ 344 ॥ वयमाराधकास्तत्र भाविनो वा न वेत्यथ । भूयोऽपि स्कन्दकोऽपृच्छत् स्वामिनं मुनिसुव्रतम् ॥ 345 ॥ त्वां विनाऽऽराधकाः सर्वेऽपीत्याख्यद् भगवानपि । सर्वमेतर्हि सम्पूर्णमित्युक्त्वा स्कन्दकोऽचलत् ॥ 346 ॥ क्रमेण स्कन्दकाचार्यो मुनिपञ्चशतीयुतः । गच्छन्नासादयामास कुम्भकारकटं पुरम् ॥ 347 ॥ तं दृष्ट्वा पालकः क्रूरः संस्मरंस्तं पराभवम् । साधूपयोग्युद्यानेषु शस्त्राण्युर्व्यां न्यखानयत् । / 348 / / उद्याने स्कन्दकाचार्य एकस्मिन् समवासरत् । आययौ वन्दितुं तं च दण्डकः सपरिच्छदः ॥ 349 ॥ स्कन्दको देशनां चक्रे जहृषुर्बहवो जनाः । प्रहृष्टो देशनान्ते च वेश्माऽगाद् दण्डको नृपः ॥ 350 ॥ गत्वा रहसि राजानमित्यूचे पालकः कुधीः । स्वामिन्नेष बकाचार: पाखण्डी स्कन्दकः खलु ॥ 351 ॥ सहस्रयोधिभिः पुम्भिर्मुनिवेषधरैरसौ । त्वां हत्वा राज्यमादातुमागादिह महाशठः ॥ 352 ॥ अत्रोद्याने स्वस्थाने च मुनिवेषैर्महाभटैः । छन्नं क्षिप्तानि शस्त्राणि दृष्ट्वा प्रत्येतु भूपतिः ॥ 353 ॥ ततश्चाऽखानयद् राजा मुनिस्थानानि सर्वतः । चित्राण्यस्त्राण्यपश्यच्च विषादं च परं ययौ ॥ 354 ॥ अविचार्य ततो राजाऽप्यादिदेशेति पालकम् । साधु मन्त्रिंस्त्वया ज्ञातं चक्षुष्मान् भवता ह्यहम् ॥ 355 ॥ कर्तुं त्वमेव जानासि दुर्मतेरस्य चोचितम् । तत्कुरुष्व न भूयोऽपि प्रष्टव्योऽहं महामते! ॥ 356 ॥ इत्युक्तः पालकः शीघ्रं गत्वा यन्त्रमकारयत् । स्कन्दकस्याऽग्रतः साधूनेकैकं च न्यपीलयत् ॥ 357॥ निष्पील्यमानानेतांस्तु देशनापूर्वकं स्वयम् । अकारयत् स्कन्दकोऽपि सम्यगाराधनाविधिम् ॥ 358 ॥ उपयन्त्रं शिशौ नीते परिवारान्तिमे मुनौ । कारुण्यात् स्कन्दकाचार्य इत्यभाषत पालकम् ॥ 359 ॥ आदौ पीलय मामेव कुरुष्वैतद् वचो मम । बालं मुनिं न पश्यामि पील्यमानं यथा ह्यमुम् ॥ 360 ॥ तत्पीडापीडितं ज्ञात्वा स्कन्दकं पालकोऽपि हि । तमेव बालकमुनिं तत्पीडार्थमपीलयत् ॥ 361 ॥ उत्पन्नकेवलाः सर्वेऽप्यवापुः पदमव्ययम् । प्रत्याख्याय स्कन्दकस्तु निदानमिति निर्ममे ॥ 362 ॥ दण्डकस्य पालकस्य तथा तत्कुल- राष्ट्रयोः । व्यापादनाय भूयासं तपसोऽस्य फलं यदि । / 363 / / एवं कृतनिदानः सन् पीलित: पालकेन सः । देवो वह्निकुमारोऽभूत् कालाग्निरिव तत्क्षये ॥ 364 ॥ पुरन्दरयशोदत्तरत्नकम्बलतन्तुजम् । तद्रजोहरणं रक्तेनाऽक्तं शर्कुनिकाऽहरत् ॥ 365 ॥ दोर्दण्डबुद्ध्या यत्नेन गृहीतमपि तत् ततः । पुरः पुरन्दरयशोदेव्या दैवात् पपात च ॥ 366 ॥ विदाञ्चकार सा भ्रातुर्महर्षेर्विपदं ततः । किमकार्षीः पाप! पापमित्याक्रोशच्च दण्डकम् ॥ 367 ॥ तां शोकमग्नामुद्धृत्याऽनैषीच्छासनदेवता । मुनिसुव्रतपादान्ते प्रव्रज्यामाददे च सा । / 368 / / स्कन्दकाग्निकुमारोऽपि प्राग्जन्माऽवधिना विदन् । सपालकं सपूर्लोकमदहद् दण्डकं नृपम् । / 369 / / तैदादि दण्डकारण्यमिदं दारुणमुद्वसम् । दण्डकस्याऽभिधानेन बभूव भुवि विश्रुतम् ॥ 370 ॥ दण्डकोऽपि भवे भ्रान्त्वा दुःखइयोनिषु योनिषु । गन्धाख्योऽयमभूत् पक्षी महारोगी स्वकर्मभिः ॥ 371 ॥ अस्याऽस्मद्दर्शनाज्जातिस्मरणं समजायत । अस्मत्स्पर्शोषधीलब्ध्या रोगाश्च क्षयमासदन् । / 372 ॥ तच्छ्रुत्वा मुदितः पक्षी भूयोऽपि मुनिपादयोः । पपात धर्मं चाऽश्रौषीच्छ्रावकत्वं च शिश्रिये ॥ 373 ॥ जीवघात - पैलाहार - रात्रिभोजनकर्मणाम् । प्रत्याख्यानं ददौ तस्येप्सितं ज्ञात्वा महामुनिः ॥ 374 ॥ इत्यूचे च मुनी रामं साधर्मिक इहैष वः । साधर्मिके च वात्सल्यमुक्तं श्रेयस्करं जिनैः ॥ 375 ॥ बन्धुर्न एष परम इत्युक्त्वा राघवेण 'तौ । वन्दितौ नभसोत्पत्य मुनी जग्मतुरन्यतः ॥376 / / तं दिव्यं रथमारुह्य जानकी - राम-लक्ष्मणाः । विजहुः क्रीडयाऽन्यत्र सहचारिजटायवः ॥ 377॥ (सप्तमं पर्व 1. 0 र्व्यामखानयत् मु., पाता. ला. ॥ 2. स्वस्वस्थाने रसंपा. ॥ 3. "सनेत्रः" इति ला. टि. ॥ 4. यन्त्रसमीपम् ॥ 5. परिवारेऽन्तिमो मुनिः शिशुः, तत्र ॥ 6. भक्तप्रत्याख्यानं कृत्वा । / 7. तथाऽत्र कुल0 मु. खं. 1 2, पाता. ला.; "तथा तत्कुल0 " इति तु रसंपा. ॥ 8. रक्तेन व्याप्तम् ॥ 9. चिल्ली (समडी) / / 10. Jain Educatio ततः प्रभृति ॥ 11. दुःखखानिषु मु. ॥ / 12. मांसाहार । / 13. न: - अस्माकम् ॥ 14. तु रसंपा. ॥ / 15. सहचारी जटायुर्येषाम् ॥ Page #202 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः) trissssttishlaakaapurusscritm| पाइत: पाताललङ्कायां खर-चन्द्रणखात्मजौ । शम्बूक-सुन्दनामानावभूतां नवयौवनौ ॥ 378 / / पितृभ्यां वार्यमाणोऽपि द्न्न्द्द्कार्न्न्य्म्न्य्दा। शम्बूक: सूर्यहासासिसाधनार्थमुपेयिवान् ॥ 379 ॥ सोऽथ क्रौञ्चरवातीरे स्थित्वाऽन्तर्वंशगह्वरम् । वारयिष्यति मां यस्तं हनिष्यामीत्यवोचत । / 380 ॥ एकान्नभुग विशुद्धात्मा ब्रह्मचारी जितेन्द्रियः । अधोमुखो वटशाखानिबद्धचरणद्वयः ॥ 381 / / विद्यां जपितुमारेभे सूर्यहासासिसाधिनीम् । सप्ताहाग्रद्वादशाब्द्या या सिद्धिमुपगच्छति ॥ 382 / / एवं च तस्थुषस्तस्य वल्गुलीस्थानकस्पृशः । वर्षाणि द्वादशाऽतीयुश्चत्वारि दिवसानि च ॥ 383 ॥ सेडुकाम: सूर्यहास: प्रत्याकारतिरोहितः । स्फूर्जत्परिमलो व्योम्ना तत्राऽऽगाद् वंशगह्वरे ॥ 384 / / क्रीडयेतस्ततो भ्राम्यंस्तत्र सौमित्रिराय्यौ। ददर्श सूर्यहासं च सूर्यस्येव करोत्करम् ॥ 385 ॥ तं खड्गमाददे सोऽथ प्रत्याकाराच्चकर्ष च । अपूर्वशस्त्रालोके हि क्षत्रियाणां कुतूहलम् ॥ 386 / / तत्तीक्ष्णत्वपरीक्षार्थं तत्क्षणं तेन ल्क्स्स्म्न्न्ः। अभ्यर्णस्थां वंशजाली नललावं लुलाव च ॥ 387॥ वंशजालान्तरस्थस्य शम्बूकस्याऽथ कर्तितम् । भूतले मौलिकमलं सोऽपश्यत् पतितं पुर्ः॥388॥ प्रविवेशाऽग्रतो यावत् सौमित्रिर्वंशगह्वरम् । तावत् केबन्धमैक्षिष्ट वटशाखावलम्बिनम् । / 389 / / अयुध्यमानोऽशस्त्रश्च पुमान् कोऽपि हतो म्या। अमुना कर्मणा धिशामित्यात्मानं निनिन्द सः ॥ 390 / / गत्वा च रामभद्राय तदशेषं शशंस स: / असिं च दर्शयामास रामोऽप्येवमभाषत ॥ 391 ॥ असावसि: सूर्यहास: साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते नूनं कश्चिदुत्तरसाधकः ॥ 392 ॥ पाअत्राऽन्तरे दशग्रीवस्वसा च्न्द्र्न्न्खाभिधा। मत्सूनो: सूर्यहासोऽद्य सेत्स्यतीति कृतत्वरा ॥ 393 / / पूजापानान्नसहिता तत्र प्रमुदिता ययौ । ददर्श च शिर: सूनोश्छिन्नं लुलितकुण्डलम् ॥394॥युग्म्म्॥ क्वाऽसि हा वत्स! शम्बूक! शम्बूकेति रुद्त्य्थ्। apazyallakSmaNasyAM'hrinyAsapaGktiM मनोहराम् ॥ 395 / / मम सूनुर्हतो येन तस्येयं पदपद्धति: / इति तत्पदपद्धत्या द्रुतं चन्द्रणखा ययौ ॥ 396 / / यावत् किञ्चिदगात् तावत् ससीता-लक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपश्यत् तरुतले स्थितम् ॥ 397 / / निरीक्ष्य रामं सा सद्यो rirNsaavivshaa'bhvt| कामावेश: कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो! ॥ 398 / / कन्यारूपं विकृत्याऽथ नागकन्यासहोदरम् । सा मन्मथार्ता काकुत्स्थमुपतस्थे सेवेपथुः । / 399 / / बभाषे रामभद्रस्तां भद्रे! कुत इहाऽऽगमः । दारुणे दण्डकारण्ये कृतान्तैकनिकेतने? ॥ 400 ॥ साऽप्यूचेऽवन्तिराजस्य कन्याऽहं भवनोपरि । सुप्ता हृताऽस्मि केनाऽपि खेचरेण क्षेपान्तरे ॥ 401 ॥ इहाऽरण्ये समायातो दृष्टः सोऽन्येन केनचित् । विद्याधरकुमारेण जगदे चेति सासिना ॥ 402 / / स्त्रीरत्नमपहृत्येदं चिल्लो हारलतामिव । क्व गमिष्यसि रे पाप! मत्युस्तेऽहमपस्थितः ॥ 403 / / इत्युक्तः सोऽत्र मां मुक्त्वा तेनाऽस्यसि चिरं व्यधात् । उभावपि विपेदाते मत्तौ वनगजाविव ॥ 404 ॥ एकाकिनी कौन्दिशीका भ्राम्यन्त्यहमितस्ततः । प्राप्ता त्वां पुण्ययोगेन च्छायाद्रुमिव जङ्गले ॥ 405 / / तन्मां परिणय स्वामिन्! कुमारी कुलसम्भवाम् । महत्सु जायते जातु न वृथा प्रार्थनाऽर्थिनाम् । / 406 / / ध्रुवं मायाविनी काचिन्नटवद् वेस्स्धारिन्नी। कूटनाटकमुत्पाद्याऽऽगाद् वञ्चयितुमत्र नः ॥ 407 ॥ चिन्तयन्ताविति चिरं बुद्धिसंवादिनौ मुख्म्। अन्योऽन्यमीक्षाञ्चक्राते स्मेरीक्षौराम-लक्ष्मणौ ॥408॥युग्म्म्॥ अथ राम: स्मित्ज्योत्स्नापूर्स्त्ब्किताध्र्ः। तामित्यूचे सभार्योऽहमभार्यं भज ल्क्स्स्म्न्न्म्॥409॥ तयाऽर्थितस्तथैवैत्य ल्क्स्स्म्न्नोऽप्येव्म्ब्र्वीत्। आर्यं गता त्वमार्येव तदलं वार्त्याऽन्या॥410॥ पसा याच्चाखण्डनात् पुत्रवधाच्च रुषिताऽधिकम् । आख्यद् गत्वा खरादीनां तत्कृतं तनयक्षयम् ॥ 411 ॥ 1. वंशजालमध्ये स्थित्वा । / 2.12vrss-7din-prynte||3. वल्गुली-'वागोळ'-निशाचरपक्षिप्रकारः, तत्स्थानकं spRshti-त्स्य्॥4.प्र्त्याकार्ण् कोश:, 'म्यान' इति भाषायाम् ॥ 5. सूर्यहासासिं मु. ॥ 6. किरणसमूहम् । / 7. नल:-धासविशेषः, तं यथा लुनाति तथा; नाललावं मु.॥ 8. शीर्षम् । / 9. मस्तकरहितं देहम् । / 10. रिंसा-रतिक्रीडेच्छा, तया prvshaa॥11. "शोकस्याऽऽधिक्येऽपि" इति ला.टि. ॥ 12. कामार्ता॥13. स्क्म्पा॥14. सदनोपरि रसंपा. ॥ 15. रात्रौ । / 16. सखड्गेन । / 17. "पक्षी" इति ला.टि.; समळी इति भास्सा॥18. मुक्त्वा खड्गाखगि चिरं हे., तेनाऽऽजिं सुचिरं मु.; "खड्गाखड्गि" Jain Educat iti laa.tti.||19. bhygtaa||20.visphaaritnetrau||21. gatvA pAtA. rivate & Personal use Only Page #203 -------------------------------------------------------------------------- ________________ 186 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व विद्याधरसहस्रेस्ते cturdshbhiraavRtaaH| ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव द्विपा: ॥ 412 ॥ किमार्य: सत्यपि मयि योत्स्यते स्वयमीदृशैः ? / इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः । / 413 / / गच्छ वत्स! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं ममाऽऽहूत्यै कुर्या इत्यन्वशात् स तम् । / 414 ॥ रामाज्ञां प्रतिपद्योच्चैर्लक्ष्मणोऽथ धनु:सखा । गत्वा प्रववृते हन्तुं स तांस्तार्क्ष्य इवोरगान् ॥ 415 ॥ प्रवर्धमाने तद्युद्धे स्वभर्तुः पाणिवृद्धये । गत्वा त्वरितमित्यूचे रावणं रावणस्वसा । / 416 ॥ आयातौ दण्डकारण्ये मनुष्यौ राम-लक्ष्मणौ । अनात्मज्ञौ निन्यतुस्ते जामेयं यमगोचरम् । / 417 ॥ श्रुत्वा स्वसृपतिस्ते तु सानुजः सबलो य्यौ। तत्र सौमित्रिणा सार्धं युध्यमानोऽस्ति सम्प्रति ॥ 418 ॥ कनिष्ठभ्रातृवीर्येण स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सीतया सह ॥ 419 ॥ सीता च रूपलावण्यश्रिया सीमेव योषिताम् । न देवी नोरगी नाऽपि मानुष्यन्यैव काऽपि सा ॥ 420 / / तस्या दासीकृताशेषसुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ॥ 421 / / आसमुद्रममुद्राज्ञ! यानि कान्यपि भूत्ले। तवैवाऽर्हन्ति रत्नानि तानि सर्वाणि बान्धव! ॥ 422 / / दृशामनिमिषीकारकारणं रूपसम्पदा । स्त्रीरत्नमेतद् गृह्णीया न चेत् तन्नाऽसि रावणः ॥ 423 ॥ आरुह्य पुष्पकमथाऽऽदिदेश दशकन्धरः । विमानराज! त्वरितं याहि यत्राऽस्ति जानकी ॥ 424 / / ययौ चाऽत्यन्तवेगेन विमानमनुजानकि । स्पर्धयेव दशग्रीवमनसस्तत्र ग्च्छ्त्ः॥425॥ दृष्ट्वाऽपि रामादत्युग्रतेजसो दशकन्धरः । बिभाय दूरे तस्थौ च व्याघ्रो हुत्व्हादिव्॥426॥ इति चाऽचिन्तयदित: कष्टं रामो दुरासदः । इतश्च सीताहरणं इतो व्याघ्र इतस्तटी ॥ 427 ॥ विमृश्य च ततो विद्यामस्मार्षीदवलोकनीम् । उपतस्थे च सा मङ्गु किङ्करीव कृताञ्जलिः ॥ 428 / / ततश्चाऽऽज्ञापयामास तत्कालं तां दशाननः । कुरु साहाय्यमह्नाय मम सीतां hrissytH॥429॥ साऽवोचद् वासुकेऔलिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि ॥ 430 / / उपाय: किन्त्वसावस्ति यायाद्येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो hynyorym॥431॥ एवं कुर्विति तेनोक्ता वजित्वा परतस्ततः |सा साक्षादिव सौमित्रि: सिंहनादं विनिर्ममे ॥ 432 ॥ सिंहनादं च तं श्रुत्वा रामो दध्यौ ससम्भ्रमः । जगत्यप्रतिमल्लो मे हस्तिमल्ल इवाऽनुजः ॥ 433 / / तं न पश्यामि सौमित्रिर्येन प्राप्नोति सङ्कटम् । तस्य सङ्कटसङ्केतक्ष्वेडा त्वत्र निशम्यते ॥ 434 ॥ एवं वितर्कव्यग्रोऽभूदु यावद् रामो महामनाः । सीता लक्ष्मणवात्सल्यात् तावदेवमवोचत ॥ 435 ॥ आर्यपुत्र! किमद्याऽपि वत्से स्न्ग्क्त्त्माग्ते। विलम्बसे ? द्रुतं गत्वा त्रायस्व ननु लक्ष्मणम् ॥ 436 / / इत्यादि सीतावचनैः सिंहनादेन चेरित: / जगाम त्वरितं रामोऽशकुनान्यपमानयन् ॥ 437 / / [अथोत्तीर्य दशग्रीवो विमाने पुस्स्प्काभिधे। आरोपयितुमारेभे रुदन्ती जनकात्मजाम् ॥ 438 / / स्वामिन्येषोऽस्मि मा भैषीस्तिष्ठ तिष्ठ निशाचर! / रोषादिति वदन् दूराजटायुस्तमधावत ॥ 439 ॥ सत्रोटिनखकोटीभिर्निशाताभिर्महाखगः । चकर्ष रावणस्योर: सीरैः कृषिमहीमिव ॥ 440 ॥ तत: क्रुद्धो दशग्रीव: खड्गमाकृष्य दारुन्न्म्। पक्षौ छित्त्वाऽपातयत् तं पतङ्गं पृथिवीतले ॥ 441 / / निःशङ्कोऽथ दशग्रीव: सीतामारोप्य पुष्पके । चचाल नभसा तूर्णं पूर्णप्रायमनोरथः ॥ 442 / / हा नाथ! विद्विषन्माथ! राम! हा वत्स! लक्ष्मण! / हा तातपादा! हा भ्रातर्भामण्डल! महाभुज! ॥ 443 ॥ सीता वो ह्रियतेऽनेन काकेनेव बलिश्छलात् । एवं सीता रुरोदोच्चै रोदयन्तीव roda'sIm ॥ 444 / / 1.धनुःसख: मु.,खं.1-ला.,हे. कां.प्रभृतिषु च; dhnuHshaayH॥2. गरुडः ॥ 3. "चमूपुष्टिपुष्टये" इति ला.टि.; पाणि: सेनापृष्ठभाग इत्यर्थः ॥ 4. अबुधौ॥5. भगिनीपुत्रम् । / 6. युद्ध्भूमे(र्म्॥7. मनुष्य0 पात., मानुषी नैव ला. रसंपा. / / 8. अनुपमम् । / 9. आसमुद्रसमु0 मु.; "अस्खलिताज्ञ" इति ला. टि. ॥ 10. अमेरिव । / 11. दुष्प्रापः, तत्समीपं गन्तुंदुष्करमित्याशयः ॥ 12. झटिति ॥ 13. देवी सुरै0 पाता. ॥ 14. येन-उपायेन एष राम: लक्ष्मणं-लक्ष्मणसमीपं गच्छेत् ॥ 15. लक्ष्मणस्यैव । / 16.प्राप्येत रसंपा. ॥ 17. "siMhanAdaH"lA.टि. ॥18.प्रेरित्: ख्ण्.1॥ 19. "caJcuH"lA.टि. ॥ 20.0निशिता0 मु. खं.2, हे. का.प्रभृतिषु । / 21. हलैः । / 22.0मारोप्य मु.॥ 23. पक्षिणम् । / 24. त्वरितम् । / 25. विद्विषत:-शत्रूनु मनाति ॥ 26. रोदसी ता. स्व्र्ग्-पृथिव्यौ॥ Page #204 -------------------------------------------------------------------------- ________________ 187 पञ्चमः सर्गः) trissssttishlaakaapurusscritm| श्रुत्वा तद् रुदितं रत्नजट्यर्कजटिनन्दनः । खेचरो विममर्शवं नूनं रामस्य प्त्न्य्सौ॥445॥ समुद्रोपरि शब्दोऽयं श्रूयते येन तेन तु । ह्रियते रावणेनेयं छलितौ राम-लक्ष्मणौ ॥ 446 / / प्रभोर्भामण्डलस्याऽद्योपकरोमीति जातधी: / दधावे खड्गमाकृष्य दशकन्धरमाक्षिपन् ॥ 447 / / युद्धायाऽऽह्वयमानं तं हसित्वेषद् दशाननः । सद्यो जहार तद्विद्यां विद्यासामर्थ्यतोऽखिलाम् । / 448 / / निकृत्तपक्ष: पक्षीव हृतविद्य: पपात सः । कम्बुद्वीपे कम्बुशैलमारुह्य समवास्थितः ॥ 449 / / रावणोऽपि विमानस्थो गच्छन् व्योम्नाऽर्न्न्वोप्रि। इति सानुनयं प्रोचे मैथिली मन्मथातुरः ॥ 450 ॥ नभश्चर-क्ष्माचराणां भर्तुर्मे महिषीपदम् । प्राप्ताऽसि रोदिषि कथं ? हर्षस्थाने कृतं शुचा । / 451 ॥ मन्दभाग्येन रामेण सह त्वां योजयन् विधि: / नाऽनुरूपं पुरा चक्रे मयाऽकार्यधुनोचितम् ॥ 452 / / मां पतिं देवि! मन्यस्व सेवया दाससन्निभम् । मयि दासे तव दासा: खेचर्य: खेचरा अपि ॥ 453 / / ब्रुवाणे रावणे त्वेवं सीता त्स्थाव्धोमुखी। स्मरन्ती मन्त्रवद् भक्त्या राम इत्यक्षरद्वयम् ॥ 454 ॥ जानकीपादयोर्मू। स पपात स्मरातुरः । साऽप्यपासारयत् पादौ परपुंस्पर्शकातरा ॥ 455 / / आचुक्रोश च सीतैवं निरनुक्रोश! निस्त्रप! / अचिराल्लप्स्यसे मृत्यु परस्त्रीकामनाफलम् । / 456 / / तदानीं सम्मुखा एयुर्मन्त्रिण: सारणादयः । अन्ये च रक्ष:सामन्ता: समन्ताद् राक्षसप्रभोः । / 457 / / महोत्सवां महोत्साहो महासाहसकृत् पुरीम् । आगमद्रावणो लङ्कामलङ्कर्मीणविक्रमः ॥ 458 / / न यावद् राम-सौमित्रिक्षेमोदन्तसमागमः । भोक्ष्ये न तावदित्युच्चैः सीताऽभिग्रहमाददे ॥ 459 / / लङ्कापूर्वदिशि स्थिते सुरवरोद्यानोपमे खेचरस्त्रीणां विभ्रमधाम्नि देवरमणोद्याने स्वयं जानकीम् । रक्ताशोकतरोस्तले त्रिजटया चाऽऽरक्षकैरावृतां मुक्त्वाऽगाद् दशकन्धरः प्रमुदितः स्वं धाम धाम्नां निधिः ॥ 460 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमपर्वणि सीताहरणो नाम pnycm:srg:॥ ki 1.हसित्वैष मु.॥2. निकृत्तौ-छिन्नौ पक्षौ यस्य सः । / 3. शोकेन । / 4. परपुरुषस्पर्शभीता ॥ 5. "निःशूक! निलज!" इति ला.टि. / / 6. क्र्म्क्स्स्म्प्राक्र्म्ः॥7. Jain Education Inte"vilAsa" इति ला.त्ति.॥8.shcaa''vRtaaN ता. / / 9. "तेजसां" इति ला.त्ति.॥10. सप्तमे पाता. ला. रसंपा. / / Page #205 -------------------------------------------------------------------------- ________________ ||sssstthH srgH|| itazca रामः सम्प्राप्तस्त्वरितं तत्र चापभृत् । अमित्रैः सह सौमित्रिर्यत्राऽभूदु रणकेलिकृत् ॥ 1 ॥ आयान्तं राममालोक्य सौमित्रिरिदमब्रवीत् । आर्यामेकाकिनी मुक्त्वा किमार्येह त्वमागम: ? ॥ 2 ॥ आहूत: सिंहनादेन तव वैधुर्यलक्ष्मणा । लक्ष्मणाऽहमिहाऽऽयातो व्याजहारेति राघवः ॥ 3 ॥ लक्ष्मणोऽप्यवदत् सिंहनादोऽकारि मया न हि । श्रुतश्चाऽऽर्येण तन्नूनं वयं केनाऽपि वञ्चिताः ॥ 4 ॥ अपनेतुं सत्यमार्यामपनीतोऽस्युपायत: / सिंहनादस्य करणे शङ्के स्तोकं न कारणम् ॥ 5 ॥ तद् गच्छ शीघ्रमेवाऽऽय! त्रातुमाया~ महाभुज! / हत्वाऽरीनहमप्येष यावदायामि पृस्स्त्थ्त्ः॥6॥ इत्युक्तो रामभद्रोऽगात् स्वस्थानं तत्र जानकीम् । नाऽपश्यच्च महीपृष्ठे मूर्च्छितो निपपात च ॥ 7 ॥ लब्धसञः समुत्थाय तं मूमुएं जटायुषम् । ईक्षाञ्चक्रे रामभद्रो दध्याविति च तीक्ष्णधीः ॥ 8 ॥ केनाऽपि दयिता नूनं जहे च्छलपरेण मे। तेनाऽपहारक्रद्धोऽयं महात्मा निहतः खगः ॥ 9 ॥ तत: प्रत्युपकाराय श्रावकस्य जटायुषः । ददौ रामो नमस्कारं परलो काध्वशम्बलम् ॥ 10 ॥ स विपद्याऽभवत् कल्पे माहेन्द्रे प्रवर: सुरः । रामोऽपि सीतामन्वेष्टमाटाऽटव्यामितस्ततः ॥ 11 ॥ पाइतश्च लक्ष्मणो वीर: खरेण प्राज्यपत्तिना । योद्धं प्रावर्ततैकोऽपि न सिंहस्य सखा युधि ॥ 12 ॥ अत्राऽन्तरे च त्रिशिरा: खरस्याऽवरजो भट: / को नामाऽस्मिंस्तवाऽऽक्षेप इति ज्येष्ठं न्यवारयत् ॥ 13 / / अथो रथस्थं त्रिशिरोराक्षसं समरोद्यतम् । जघान रामावरजो गणयंस्तं प्त्न्ग्ग्व्त्॥14॥ पातदा paataallkeshcndrodrnRpaatmjH| विराध: सर्वसन्नाहिसैन्यस्तत्र स्माय्यौ॥15॥ आरिराधयिषुर्नत्वा विराधो राम्सोद्र्म्। इत्यूचे तव भृत्योऽहमेतेषां त्वद्विषां द्विषन् । 16 / / चन्द्रोदराख्यं निर्वास्य पितरं मे म्हाभुज्!| पाताललकां जगृहुरमी राव्न्न्प्त्त्य्ः॥17॥ कः sakhAM'zostamodhvaMse? द्विषद्विदलने च ते? / तथाऽपि भृत्यलेशत्वाद् रणायाऽऽदिश मां प्रभो! / / 18 ॥ स्मित्वा च लक्ष्मणोऽवोचद्धन्यमानान्मया द्विस्स्ः। पश्याऽमून विजयो ह्यन्यसाहाय्याद् दोष्मतां ह्रिये॥19॥ अद्यप्रभृति ते स्वामी ज्येष्ठो ममरघूद्वहः । पाताललकाराज्ये च स्थापितोऽसि मयाऽद्य भोः! / / 20 / / विरोधिनं विराधं स्वं तं दृष्ट्वा ल्क्स्स्म्न्नान्तिके। क्रुद्धोऽधिकं ख्रोऽभ्येत्याऽधिज्य्ध्न्वैव्म्ब्र्वीत्॥21॥ तनयो मम शम्बूकः क्वाऽस्ते विश्वस्तघातक! ? / विराधेन वराकेण संख्या किं रक्ष्यसेऽधुना ? ॥ 22 ॥ स्मित्वा चोवाचसौमित्रिस्त्रिशिरा अपि तेऽनुजः । भ्रातुः पुत्रस्य सोत्कण्ठस्तमनु प्रेषितो म्या॥23॥ पुत्रे भ्रातरि चोत्कण्ठा चेत् तवाऽपि ब्लीय्सी। नेतुं त्वामपि तत्राऽस्मि सेज: सज्यधनुर्ननु ॥ 24 / / मया प्रमादघातेन पादन्यासेन कुन्थुव्त्। तव सूनुर्हतो मूढ! तत्र मे पौरुषं न हि॥25॥ अधुना त्वं भटम्मन्यश्चेत् पूरयसि कौतुकम् । त्वया प्रीणामि कोशं वनवासेऽपिसत्र्यहम् ॥ 26 / / इत्युक्तवति सौमित्रावमित्रो राक्षस: ख्र्ः|ख्र्ण् प्रहर्तुमारेभे दन्तीव गिरिसानुनि ॥ 27 / / लक्ष्मणोऽपि क्षणेनाऽपि कङ्कपत्रैः सहस्रशः । अम्बरं तिरयामास भ्र्नुभिर्भानुमानिव्॥28॥ भयङ्कर: खेचराणां गरीयान् स्न्ग्ग्र्स्त्योः। अजायत shraaddhdevbaitaikmhotsvH||29|| 1. शत्रुभिः ॥ 2. वैकल्यचिढेन । / 3. अपहर्तुं मु. पाता. ॥ 4. दूरं नीतः । / 5. मुमूर्षुजटा0 हे. / / 6. महात्मनः खं.2 ॥ 7. परलोकमार्गपाथेयम् । / 8. प्राज्या:-बहवः पत्तयः-सैनिका: यस्य सः, तेन । / 9. लघुभ्राता ॥ 10. आक्षेप:-आक्रमणं युद्धोत्साहो वा । / 11. पक्षीव । / 12. सुसज्जसर्वसैन्यवान् ॥ 13. आराधयितुमिच्छुः । / 14. हत्वा चन्द्रोदरं नाम खं.2, पाता. ॥ 15. "सूर्यस्य" इति ला.टि. ॥ 16. शत्रुक्षयकरणे ॥ 17. 0 लेश्यत्वा0 ता. ॥ 18. रघुवंशजः ॥ 19. 0राज्येऽपि ला.॥20. मित्रेण ॥ 21. सद्य: मु. कां.; रक्षः! ख्ण्.2॥ 22. ज्यया-प्रत्यञ्चया सहितं सज्यं धनुर्यस्य सः ॥ 23. यमम् । / 24. सत्यहम् खं.2, पाता.; "सत्रागारी" इति ला.टि., गृहपतिरित्यर्थः ॥ 25. तीक्ष्णम् ॥ 26. बाणैः । / 27. छादयामास । / 28. किरणैः । / 29. श्राद्धदेवो यमः, स एव दैवतं, तस्य महोत्सवः ॥ 30. 0देवतैक0 खं.1, पाता. / / Page #206 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः) trissssttishlaakaapurusscritm| 'विष्णुनाऽपि रणे यस्य शक्तिरीहक्खर: स हि। प्रतिविष्णोरप्यधिको व्योमन्येवं गिरोऽभवन् ॥ 30 ॥ कालक्षेपो वधेऽस्याऽपीत्यमर्षाल्लज्जित: स्व्य्म्। सौमित्रि: खरमूर्धानं क्षुरप्रेणाऽच्छिदत् क्षणात् ॥ 31 ॥ दूषणो लक्ष्मणेनाऽपि ससैन्यो यो मुद्यत: / सञ्जहे कुञ्जर इव सयूथो दववह्निना ॥ 32 ॥ पाततः सार्धं विराधेन ववले राम्सोद्र्ः। स्फुरद्वामेक्षण: काममाशंसन्नार्ययो: शुभम् ॥ 33 ॥ गत्वा दूरमपश्यच्च रामभद्रं द्रुमान्तरे । सीताविरहितं दृष्ट्वा विषादं परमं ययौ ॥ 34 ॥ पुर:स्थमपि सौमित्रिमपश्यन् रघुपुङ्गवः । सीताविरहशल्येन पीडित: खेऽब्रवीदिति । / 35 / / वनं भ्रान्तमिदं तावन्मया दृष्टा न जान्की। युष्माभिः किं न सा दृष्टा ? ब्रूत हे वनदेवता:! ॥ 36 ॥ अमुष्मिन् भीषणेऽरण्ये भूत्-shvaapdsngkule। विमुच्यैकाकिनी सीतां लक्ष्मणाय गतोऽस्म्यहम् । / 37॥ रक्षोभटसहस्राग्रे संयत्येकं च लक्ष्मणम् । मुक्त्वा भूयोऽहमत्राऽऽगामहो! धीर्मम दुर्धियः ॥ 38 ॥ हा सीते! निर्जनेऽरण्ये कथं मुक्ता मया प्रिये! ? | हा वत्स! लक्ष्मण! कथं मुक्तोऽसि रणसङ्कटे ? ॥ 39 / / एवं ब्रुवन् रामभद्रो मूर्च्छया न्यपतत् क्षितौ । क्रन्दद्भिः पक्षिभिरपि वीक्ष्यमाणो महाभुजः ॥ 40 ॥ लक्ष्मणोऽप्यब्रवीदेवार्याऽऽर्य! किमिदं ननु ? / तवाऽयं लक्ष्मणो भ्राता जित्वाऽरीन् समुपस्थितः ॥ 41 ॥ पीयूषेणेव संसिक्तो रामभद्रस्तया गिरा । लब्धसञो ददर्शाऽग्रे संस्वजे च निजानुजम् ॥ 42 ॥ उदश्रुरूचे सौमित्रिः सिंहनादस्य कारणम् । जानकीहरणमिदं ध्रुवं कस्याऽपि मायिनः ॥ 43 / / तस्य प्राणैः सहैवाऽहमाहरिष्यामि जानकीम् । तत्प्रवृत्त्युपलम्भाय सम्प्रति प्रयतामहे ॥ 44 ॥ पाताललकाराज्ये च स्थाप्यतामेष पैतृके। विराधः प्रतिपन्नं हि मयाऽमुष्मै खराहवे ॥ 45 / / सीताप्रवृत्तिमानेतुं विद्याधरभटानथ । प्रजिघाय विराधस्तावारिराधयिषुः प्रभू ॥ 46 ॥ काकुत्स्थौ तस्थतस्तत्र शोकानलकैरालितौ । मुहुर्मुहुनि:श्वसन्तौ निर्दशन्तौ क्रुधाऽधरम् ॥ 47 ॥ दूरं विद्याधरा: भ्रान्त्वा विराधप्रहिताश्च ते। सीताप्रवृत्तिं न प्रापुस्त!त्याऽस्थुरधोमुखाः ॥ 48 ॥ तेषामधोमुखत्वेन ज्ञात्वा रामोऽब्रवीदिति । स्वामिकार्ये यथाशक्ति साधु युष्माभिरुद्यतम् ॥ 49 ॥ सीताप्रवृत्तिर्न प्राप्ता को दोषस्तत्र वो भटा:! ? / दैवस्य विपरीतस्य के यूयं कोऽपरोऽथवा ? ॥ 50 / / नत्वा विराधोऽप्यवदन्मा निर्वेदं कृथा: प्रभो! / अनिर्वेदः श्रियो मूलं तव भृत्योऽस्मि नन्वहम् ॥ 51 ॥ एहि पाताललङ्कायां निवेशयितुमद्य माम् । सीताप्रवृत्ति: सुलभा तत्र भर्तुर्भविष्यति ॥ 52 / / विराधेन ससैन्येन ततो रामः सलक्ष्मणः । ययौ पाताललङ्काया: पुर्याः परिसरावनौ ॥ 53 ॥ पतत्राऽरिसूदन: सुन्दो नाम रक्षः खरात्मजः । सम्मुखीनो रणायाऽऽगान्महासैन्यसमावृतः ॥ 54 ॥ पुरोगेण विराधेन समं पूर्व्विरोधिना। सुन्दश्चक्रे रणं घोरं सद्यः पितृव्ध्क्रुधा॥55॥ अथो रणस्थे काकुत्स्थे sundshcndrnnkhaagiraa| सद्यः प्रणश्य लङ्कायां रावणं शरणं ययौ ॥ 56 ॥ तत: पाताललङ्कायां प्रविश्य रघुपुङ्गवौ । निवेशयामासतुस्तं विराधं पैतृके प्दे॥57॥ प्रासादे खरराजस्य तस्थतू राम-लक्ष्मणौ । युवराज इव पुनर्विराध: सुन्दवेश्मनि ॥ 58 ॥ पाइतश्च साहसगतेश्चिरं ताराभिलाषिणः । सिद्धा प्रतारणी विद्या हिमवगिरिकन्दरे ॥ 59 ॥ तया सुग्रीवरूपः स कामरूप इवाऽम्र्ः। जगाम किष्किन्धपुरे द्वितीयोऽर्क इवाऽम्ब्रे॥60॥ क्रीडा) बहिरुद्याने सुग्रीवे च गते तदा । स तदन्तःपुरमगात् तारादेवीविभूषितम् ॥ 61 / / आगाच्च सत्यसुग्रीवो द्वारि च द्वारपालकैः । स्खलितोऽग्रे गतो राजा सुग्रीव इति वादिभिः ॥ 62 ॥ सुग्रीवद्वितयं दृष्ट्वा सन्देहाद्वालिनन्दनः । शुद्धान्तविप्लवं त्रातुं तवारं त्वरितं ययौ ॥ 63 ॥ शुद्धान्ते विटसुग्रीवः प्रविशन् वालिसूनुना। मार्गाद्रिणा सरित्पूर इव प्र्स्ख्लित्स्त्त्ः॥64॥ 1. लक्ष्मणेन ॥ 2. रावणात् ॥ 3. pshunaa॥4. स्फुरद् वामं ईक्षणं-नेत्रं यस्य सः । / 5. राम्-सीत्योः॥6.दुमान्त्रे ता.॥7. च परं ता.॥8. रघुनन्दनः छा. पा. ॥ 9. आकाशे-आकाशाभिमुखं दृष्ट्वा । / 10. गतोऽस्मि हा! मु., ख्ण्.1-2॥11. "सङ्ग्रामे" इति ला.त्ति.॥12. मुक्तधी(धै)र्योऽह0 ला. ॥ 13. 0मार्याय मु.॥14. समुपा. मु.॥ 15. आलिलिङ्ग । / 16. मया दातुं प्रतिज्ञातम् ॥ 17. खरसङ्ग्रामे ॥ 18. प्रेषितवान् ॥ 19. 0pariplutau tA. // 20. Jain Education samanvitam mo. / / 21. anta:puropadravam // Page #207 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं 'अथाऽमिलन् sainikAnAmakSauhiNya'zcaturdaza / आहूतानि जगत्सारसर्वस्वानीव सर्वतः ॥ 65 ॥ द्वयोरपि तयोर्भेदमजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽर्थेऽर्धे विटसुग्रीवतोऽभवन् ॥ 66 ॥ ततः प्रववृते युद्धं सैन्ययोरुभयोरपि । कुन्तपातैर्दिवं कुर्वदुल्कापातमयीमिव ॥ 67 ॥ युयुधे सादिना सादी निर्षांदी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥ 68 ॥ चतुरङ्गचमूचक्रविमर्दादथ मेदिनी । अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥ 69 ॥ एह्येहि रे परगृहप्रवेशश्वन्निति ब्रुवन् । विटसुग्रीवमुद्ग्रीवः सुग्रीवो योद्धुमाह्वत ॥ 70 ॥ ततश्च विटसुग्रीवो मत्तेभ इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् सम्मुखीनो युधेऽभवत् ॥ 71 ॥ युयुधाते महायोधौ तौ क्रोधारुणलोचनौ । विदधानौ जगत्त्रासं कीनाशस्येव सोदरौ ॥ 72 ॥ तौ निशातैर्निर्शातानि शस्त्रैः शस्त्राण्यथो मिथः । चिच्छिदाते तृणच्छेदं ra~NacchekAvubhAvapi // 73 // शस्त्रखण्डैरुच्छलद्भिर्दुद्रुवे खेचरीगणः । महायुद्धे तयोर्वृक्षखण्डो महिषयोरिव ॥ 74 ॥ 190 तौ छिन्नास्त्रावथाऽन्योऽन्यममर्षणशिरोमणी । मल्लयुद्धेनाऽऽस्फलतां पर्वताविव जङ्गमौ ॥ 75 ॥ उत्पतन्तौ क्षणाद् व्योम्नि निपतन्तौ क्षणाद् भुवि । ताम्रचूडाविवाऽभातां वीरचूडामणी उभौ ॥ 76 ॥ तौ द्वावपि महाप्राणौ मिथो जेतुमनीश्वरौ । अपसृत्य च दूरेण वृषभाविव तस्थतुः ॥ 77 ॥ [साहाय्यकार्थं सुग्रीवः समाहूयाऽञ्जनासुतम् । भूयोऽपि युयुधे मायासुग्रीवेणोग्रकर्मणा ॥ 78 ॥ हनूमतः पश्यतोऽपि द्वयोर्भेदमजानतः । कुट्टयामास सुग्रीवं विटसुग्रीव उत्कटः ॥ 79 ॥ पुनर्युद्धेन सुग्रीवः खिन्नः खिन्नैतनुस्ततः । बहिर्निर्गत्य किष्किन्धपुरादावासमग्रहीत् ॥ 80 ॥ तत्रैव विटसुग्रीवस्तस्थावस्वस्थमानसः । अन्तःपुरप्रवेशं च न लेभे वालिनन्दनात् ॥ 81 ॥ सुग्रीवो न्यञ्चितग्रीवमथैवं पर्यचिन्तयत् । अहो ! स्त्रीलम्पट : कूटपटुः कोऽप्येष नो द्विषन् ॥ 82 ॥ आत्मीया अप्यनात्मीया द्विषन्मायावशीकृताः । अहो बभूवुस्तदसाववस्कन्दो निजैर्हयैः ॥ 83 ॥ मायापराक्रमोत्कृष्टः कथं वध्यो द्विषन्मया ? / धिग् मां पराक्रमभ्रष्टं वालिनौम्नस्त्रपाकरम् ॥ 84 ॥ धो महाबलो वाली योऽखण्डपुरुषव्रतः । राज्यं तृणमिव त्यक्त्वा जगाम परमं पदम् ॥ 85 ॥ चन्द्ररश्मिः कुमारो मे बलीयान् जगतोऽप्यसौ । किं तु द्वयोरभेदज्ञः कं रक्षतु निहन्तु कम् ? ॥ 86 ॥ इदं तु विदधे साधु साध्वहो चन्द्ररश्मिना । तस्य पापीयसो रुद्धं शुद्धान्ते यत् प्रवेशनम् ॥ 87 ॥ वधाय बलिनोऽमुष्य बलीयांसं श्रयामि कम् ? / यद् घात्या एव रिपवः स्वतोऽपि परतोऽपि वा ॥ 88 ॥ भूर्भुवःस्वस्त्रयीवीरं मरुत्तमखभञ्जनम् । भजामि विद्विषद्धातहेतवे किं दशाननम् ? ॥ 89 ॥ असौ किं तु प्रकृत्या 'स्त्रीलोलस्त्रैलोक्यकण्टकः । तं च मां च निहत्याऽऽशु तारामादास्यते स्वयम् ॥ 90 ॥ ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत् खरः खरतरो राघवेण हतः स तु ॥ 91 ॥ तावेव राम - सौमित्री गत्वा मित्रीकरोमि तत् । तत्कालोपनतस्याऽपि 'यौ विराधस्य राज्यदौ ॥ 92 ॥ तौ तु पाताललङ्कायामलङ्कर्मीणदोर्बलौ । विराधस्योपरोधेन तथैवाऽद्याऽपि तिष्ठतः ॥ 93॥ एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्यां विश्वासास्पदं दूतं न्योयजयत् ॥ 94 ॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥ 95 ॥ महति व्यसने स्वामी पतितो नस्तदीदृशे । राघवौ शरणीकर्तुं तव द्वारेण वाञ्छति ॥ 96 ॥ द्रुतमायातु सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ॥ 97 ॥ 1. अथाऽऽगच्छन् मो. ॥ 2. हे. प्रतौ टिप्पण्यत्रैवं "पत्ती सेणा सेणामुहं च गुम्मं च वाहिणी चेव । पियणा चमू अणीगिणी दसगुणिआ अक्खोहिणी होई ॥ " "नवसहस्स गयवरेहिं नवहिं लक्खेहिं रहवराणं च । नवकोडीहिं हयाणं नराण नवकोडिकोडीहिं ॥ " (सप्तमं पर्व 3. अश्वारोही । / 4. गजारोही । / 5. प्रवेशिन्निति तं bru0 मु.; " श्वानः" इति ला. टि.; हे परगृहप्रवेशे श्वन्-श्वान! इत्यर्थः ॥ 6. तीक्ष्णानि । / 7. रणदक्षौ ॥ 8. महायुधि ता ॥ 9. वृक्षसमूहः ॥ 10. हनूमन्तम् ॥ 11. युयुधे च तदा सार्धं सुग्री0 पाता । / 12. "प्रस्वेदितः" इति ला. टि. / / 13. "नम्रीकृतः" इति ला. टि. / / 14. निजैरेवाऽश्वैर्निजस्यैव पीडनम् ॥ 15. वालिराजस्य नाम्नि लाञ्छनकरम् ॥ 16. च ता ॥ 17. वा dvi0 पाता. / / 18. स्त्रीलम्पटः ॥ 19. तौ ला. विना ॥ 20. 0सभूतं ला. विना ॥ Page #208 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । प्रचचालाऽथ सुग्रीवोऽश्वानां 'ग्रैवेयकस्वनैः । दिशो मुखरयन् सर्वा वेगाद् 'दूरमदूरयन् । / 98 / पाताललङ्कां स प्राप क्षणेनाऽप्युपवेश्मवत् । विराधमुपतस्थे चाऽभ्युत्तस्थौ सोऽपि तं मुदा ॥ 99 ॥ विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तद्दुःखं च व्यजिज्ञपत् ॥ 100 ॥ सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः । क्षुते हि सर्वथा mU~Dhe शरणं तरणिः खलु ॥ 101 ॥ स्वयं दुःख्यपि तद्दुःखच्छेदं रामोऽभ्युपागमत् । स्वकार्यादधिको यत्नः परकार्ये महीयसाम् ॥ 102 ॥ सीताहरणवृत्तान्तं विराधेनाऽवबोधितः । रामं विज्ञापयामास सुग्रीवोऽथ कृताञ्जलिः ॥ 103 ॥ त्रायमाणस्य ते विश्वं तथा द्योतयतो रवेः । न काऽपि कारणापेक्षा देव! वच्मि तथाऽप्यदः ॥ 104 ॥ त्वत्प्रसादात् क्षतारिः सन् ससैन्योऽस्मि तवाऽनुगः । आनेष्यामि प्रवृत्तिं च सीताया नचिरादहम् ॥ 105 ॥ ससुग्रीवः प्रतस्थे च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तं सम्बोध्य विससर्ज च ॥ 106 ॥ रामभद्रेऽथ किष्किन्धापुरद्वारमधिष्ठिते । सुग्रीवो विटसुग्रीवमाह्वास्त रणकर्मणे ॥ 107 ॥ निनदन् विटसुग्रीवोऽप्यागादाह्वानमात्रतः । रणाय नाऽलसाः शूरा भोजनाय द्विजा इव ॥ 108 ॥ दुर्धरैश्चरणन्यासैः कम्पयन्तौ वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ ॥ 109 ॥ / राम: सरूपौ तौ दृष्ट्वा कोऽस्मदीयः ? परश्च क: ? / इति संशयतस्तस्थावुदासीन इव क्षणम् ॥ 110 ॥ भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वज्रावर्त्ताभिधधनुष्टङ्कारमकरोत् ततः ॥ 111 ॥ धनुष्टङ्कारतस्तस्मात् सा साहसगतेः क्षणात् । रूपान्तरकरी विद्या हरिणीव पलायत ॥ 112 ॥ विमोह्य मायया सर्वं परदारै रिरंसेंसे ? / पापाऽरोपय रे ! चापमिति रामस्ततर्ज तम् ॥ 113 ॥ एकेनाऽपीषुणा प्राणांस्तस्याऽहार्षीद् रघूद्वहः । न द्वितीया चपेटा हि 'हरेर्हरिणमारणे ॥ 114 ॥ विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवाऽनमस्यत ॥ 115 ॥ त्रयोदश निजाः कन्या दातुमत्यन्तसुन्दरीः । रामभद्रमयाचिष्ट प्राञ्जलिर्वानरेश्वरः ॥ 116 ॥ रामोऽप्युवाच सुग्रीवें ! सीतान्वेषणकर्मणे । प्रयतस्व किमेताभिरपरेणाऽपि वस्तुना ॥ 117 ॥ इत्युक्त्वा बहिरुद्याने गत्वा तस्थौ रघूद्वहः । सुग्रीवोऽपि तदादेशात् प्रविवेश निजां पुरीम् ॥ 118 ॥ "इतश्च पुर्यां लङ्कायां रावणान्तःपुरस्त्रियः । खरादिहननोदन्तान्मन्दोदर्यादयोऽरुदन् ॥ 119 ॥ ती सह सुन्देन स्वसा चन्द्रणखाऽपि च । प्राविशद् रावणगृहं पाणिभ्यां कुट्टयन्त्युरः ॥ 120 ॥ दृष्ट्वा च रावणं कण्ठे लगित्वोच्चतरस्वरम् । रुदती निजगादैवं दैवेन निहताऽस्मि हा! ॥ 121 ॥ हतः पुत्रो हतो भर्ता हतौ च मम देवरौ । चतुर्दश सहस्राणि हताश्च कुलपत्तयः ॥ 122 ॥ पाताललङ्का चाऽऽच्छिन्ना राजधानी त्वदर्पिता । दर्पवद्भिर्विद्विषद्भिर्बन्धो! जीवत्यपि त्वयि ॥ 123 ॥ / ग्राहं प्रणश्याऽहं सुन्देन सह सूनुना । त्वां शरण्यमिहाऽऽयाता कुत्र तिष्ठामि शाधि ? माम् ॥ 124 ॥ अबोधयद् दशास्योऽपि रुदतीं तां ससौष्ठवः । त्वद्भर्तृ-पुत्रहन्तारं हनिष्याम्यचिरादपि ॥ 125 ॥ शोकेन तेन वैदेही विप्रलम्भरुजाऽपि च । फालच्युत इव द्वीपी तल्पे तस्थौ निपत्य सः ॥ 126 ॥ ॥अथ मन्दोदरी देवी तमुपेत्याऽभ्यधादिति । कथं प्राकृतवत् स्वामी निश्चेष्ट इव तिष्ठसि ? ॥ 127 ॥ रावणोऽप्यब्रवीदेवं वैदेहीविरहज्वरात् । न चेष्टितुं न वक्तुं च न चाऽऽलोकयितुं क्षमः ॥ 128 ॥ मया चेज्जीवता तेऽर्थस्तन्मानं प्रोज्झ्य मानिनि ! / गत्वाऽनुनय वैदेहीं यथा मयि रिरंसते ॥ 129 ॥ नाऽन्यनारीमनिच्छन्तीं भुञ्जे जातुचिदप्यहम् । अर्गला नियमो ह्यत्र ममास्स्ति गुरुसाक्षिकः ॥ 130 ॥ पीडिता पीडया पत्युः कुलीना साऽपि तत्क्षणम् । जगाम देवरमणोद्याने सीतामुवाच च ॥ 131 ॥ एषा मन्दोदरी नाम दशाननमहिष्यहम् । प्रत्स्ये त्वयि दासीत्वं भजस्व दशकन्धरम् ॥ 132 ॥ 191 1. कण्ठाभरणशब्दैः ॥ 2. दूरमपि समीपीकुर्वन् । 3. उपवेश्म अङ्गणम् ॥ 4. मतिः ता. ॥ 5. छिक्कायाम् ॥ 6. नष्टे । / 7. सूर्यः । / 8. तं दुःखछेदं हे. कां., तद्दुःखं छेत्तुं मु. ॥ 9. विज्ञपया0 ला. ॥ 10. ससैन्योऽपि छा. पा. मु., पाता. ॥ / 11. दुर्धरैश्च रणन्यासइ: मु. 1 ॥ 12. पलायिता कां. ॥ 13. रन्तुमिच्छसि ? / / 14. सिंहस्य । / 15. सुग्रीवं सीतान्वेषणहेतवे मु. प्रभृतिषु । / 16. रुदन्ती खं. 1 - 2, पाता. ला. ॥ 17. जीवं गृहीत्वा । / 18. सीताविरहपीडयाऽपि ॥ 19. व्याघ्रः ॥ 20. पामरजनवत् । / 21. त्यक्त्वा । / 22. स्वीकरिष्यामि ॥ Page #209 -------------------------------------------------------------------------- ________________ 192 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व सीते! त्वमेव धन्याऽसि yaaN'sisevisste'nishm| विश्वसेव्यांहिकमल: पतिर्मम म्हाब्ल्ः॥133॥ अद्याऽपि तव रामेण भूचरेण तपस्विना । पत्तिमात्रेण किं पत्या ? प्राप्यते चेद् दशाननः ॥ 134 ॥ रुषा बभाषेसीतैवं क्व सिंह:? क्व च जम्बुक:? / क्व सुपर्ण:? क्वाऽपि काकः? व राम:? क्व च ते पति:? ॥ 135 ॥ दम्पतित्वमहो युक्तं तव तस्य च पाप्मनः । रिरंसुरेकोऽन्यस्त्रीषु दूती भवति चाऽपरा ॥ 136 / / द्रष्टुमप्युचिता नाऽसि किमु सम्भाषितुं हले! ? / स्थानादितो गच्छ गच्छ त्यज दृष्टिपथं मम ॥ 137 ॥ रावणोऽपि तदा तत्राऽऽजगाम निजगाद च । कुपिताऽसि कुत: सीते! दासी मन्दोदरी तव ॥ 138 ॥ दासस्ते स्वयमप्यस्मि प्रसादं कुरु देवि! मे । जानकि!त्वं जनममुं प्रीणासि न दृशाऽपि किम् ? ॥ 139 ॥ सीता पराङ्मुखीभूयेत्यभाषत महासती । कृतान्तदृष्ट्या दृष्टोऽसि हरन्मां रामगेहिनीम् ॥ 140 ॥ धिगाशां ते हताशस्याऽप्रार्थितप्रार्थकस्य रे! / जीविष्यसि कियद् रामे सानुजे द्विषदन्तके ॥ 141 / / तयेत्याक्रुश्यमानोऽपि भूयो भूयो दशाननः । तथैवोवाच धिगहो! कामावस्था ब्लीय्सी॥142॥ अत्राऽन्तरे विपन्मनां सीतां द्रष्टमिवाऽक्षमः । निममज्ज निधिर्धाम्नां पश्चिमे लवणाम्बुधौ ॥ 143॥ प्रावर्तत निशा घोरा घोरबुद्धिश्च रावणः । सीतायै क्रोध-कामान्ध उपसर्गान् प्रचक्रमे ॥ 144 ॥ घूत्कारिणो महाघूका: फेत्कुर्वाणाश्च फेरवः । वृका विचित्रं क्रन्दन्त: ओतवोऽन्योऽन्ययोधिनः ॥ 145 / / पुच्छाच्छोटकृतो व्याघ्रा: फूत्कुर्वाणा: फणाभृतः । पिशाच-प्रेत-वेताल-भूताश्चाऽऽकृष्ट कत्रिकाः ॥ 146 / / उल्ललन्तो दुर्ललिता: यमस्येव सभासदः । विकृता रावणेनेयुरूंपसीतं भयङ्कराः ॥147॥tribhirvishesskm|| ध्यायन्ती मनसा पञ्चपरमेष्ठिनमस्क्रियाम् । सीता तस्थावभीतैव न तु भेजे दशाननम् ॥ 148 / / बिभीषण: प्रभाते तु निशावृत्तं निशम्य तत् । आगादुपदशग्रीवं सीतां चैवमवोचत । / 149 / / भद्रे! का त्वं ? कुत: स्थानात् ? कस्य चाऽसि ? किमत्र च? | मा भैषीः सर्वमाख्याहि परस्त्रीसोदरस्य मे ॥ 150 ॥ तं मध्यस्थं परिज्ञाय सीताऽप्याख्यदधोमुखी । अहं जनकपुत्र्यस्मि सीता भामण्डलस्वसा ॥ 151 ॥ गृहिणी रामभद्रस्य स्नुषा दशरथस्य च । समं पत्या सानुजेन दण्डकारयेमागमम् । / 152 / / तत्रैकदा देवरो मे क्रीडयेतस्ततो भ्रमन् । खे महासिं ददर्शकं जग्राह च कुतूहलात् ॥ 153 / / अभ्यर्णस्थां वंशजालीं तेन चिच्छेद सोऽसिना। अज्ञानाच्च तदन्त:स्थतत्साधकशिरोऽच्छिदत् ॥ 154 ॥ अयुध्यमानोऽनोगस्कः कोऽप्ययं हा! हतो मया । सानुताप इव भ्रातुः समीपं स उपागमत् ॥ 155 / / तस्याऽसिसाधकस्यैव काचिदुत्तरसाधिका । मद्देवरस्याऽनुपदं तत्र कोपादुपागमत् ॥ 156 ॥ भर्तारं मम दृष्ट्वा चाऽद्भुतरूपपुरन्दरम् । रेन्तुं ययाचे कामार्ताऽवाज्ञासीत् तां च मत्पतिः ॥ 157 ॥ साऽगच्छदार्गमदथ रक्षसां बलमुल्बणम् । क्ष्वेडां वैधुर्यसङ्केतीकृत्याऽगाल्लक्ष्मणो युधि ॥ 158 ॥ मायाक्ष्वेडामथो कृत्वा दूरं नीत्वा च मत्पतिम् । दुराशोऽहत मामेष स्ववधायैव राक्षसः ॥ 159 / / तच्छ्रुत्वा रावणं नत्वा बभाषे च बिभीषणः । कुलस्य दूषणमिदं स्वामिन्! कर्म त्वया कृतम् ॥ 160 ॥ न यावदिह हन्तुं न: काकुत्स्थोऽभ्येति सानुजः । मुच्यतां तावदाश्वेव नीत्वा सीता तदन्तिके ॥ 161 / / इत्युक्ते रावण: क्रोधारुणाक्षोऽप्यब्रवीदिति । किमिदं भाषसे भीरो! व्यस्मार्षीर्मम पौरुषम् ? ॥ 162 ॥ सीताऽनुनीताऽवश्यं हि मम भार्या भविष्यति । तौ चाऽऽयातौ हनिष्यामि वराकौ राम-लक्ष्मणौ ॥ 163 / / ऊचे बिभीषणो भ्रात:! सत्यं तज्ज्ञानिनो वचः । यद् रामपत्न्या: सीतायाः कृते न: कुलसङ्क्षयः । / 164 ॥ भक्तस्य बन्धोर्मे वाचं मन्यसे नाऽन्यथा कथम् ? / मया हतो दशरथ: स तावज्जीवित: कथम् ? ॥165 ॥ न यद्यप्यन्यथाभावि भावि वस्तु महाभुज! तथाऽपिप्रार्थ्यसे मुञ्चसीतां नः कुल्घातिनीम्॥166॥ 1. सेवितुमिच्छति ॥2.shRgaalH॥3. ग्रुद्द्ः॥4. कुपिताऽपि ता.॥5. य्म्दृस्स्त्त्या॥6. शत्रुषु य्मोप्मे॥7. सूर्य्ः॥ 8.shRgaalaaH॥9. कर्चिका-छुरिका । / 10. उच्छलन्तः ॥ 11. दुर्विनीताः ॥ 12. सीतासमीपम् ॥ 13. माश्रिता खं.2 ॥ 14. समीपस्थानम् ॥ 15. निरपराधी ॥ 16. उपाविशत् ता. ॥ 17. उपेयुषी खं.1, ला.; दुपेयिवान् खं.2, ला. हे. ॥ 18. अयाचीत्तं च कामात0 ला.; अयाचीद्रन्तुकामार्ता0 मु. खं.1, हे.प्रभृतिषु । / 19. दागमच्चाऽथ ता. ॥ 20."उत्कटं" इति ला.टि. ॥ 21. वैधुर्ये-सङ्कटसमये क्ष्वेडा(सिंहनाद) सङ्केतीकृत्य ॥ 22. दुराशो मां जहारैष खं.2, ता.॥ 23. सीता नीता मयाऽवश्यं पाता. ॥ Jain Education Interational Page #210 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः) trissssttishlaakaapurusscritm| 'अनाकर्णितकेनेव बिभीस्स्न्न्गिराम्थ्'| आरोप्य पुष्पके सीतां bhrmnnevmdrshyt||167|| अमी क्रीडाद्रयो रत्नसानव: स्वादुनिर्झरा: / नन्दनोद्यानसोदर्याण्यमून्युपवनानि च ॥ 168 ॥ यथाकामीनवृष्टीनि धारावेश्मान्यमूनि च । अमूश्च केलिकूलिन्य: सहंसा हंसगामिनि! ॥ 169 / / एतानि रतिवेश्मानि स्वर्गखण्डोपमानि च । मया स । मया सह रमस्वैषु सुभ्र! यत्र रतिस्तव ॥ 170 ॥ ध्यायन्ती रामपादाब्जे हंसीव ज्ञ्कात्म्जा। वसुन्धरेव धैर्येण चुक्षोभ न हि तद्गिरा ॥ 171 ॥ सर्वेषु रम्यस्थानेषु भ्रान्त्वा भ्रान्त्वा दशाननः । मुमोचाऽशोकवनिकामध्ये भूयोऽपि जानकीम् । / 172 / / प्रेक्ष्योन्मत्तमिव ज्येष्ठं वाचोयुक्तेरगोचरम् । बिभीषणो मन्त्रयितुं कुलामात्यानथाऽऽह्वयत् । / 173 / / ऊचे च भो: कुलामात्या:! कामाद्या ह्यान्तरद्विषः । भूता इवैते तेष्वेकोऽप्युन्मथ्नाति प्रमादिनम् । / 174 / / कामं कामातुर: स्वामी कामस्त्वेकोऽपि दुर्जयः । किं पुन: कृतसाहाय्य: परनारीरिरंसया ? ॥ 175 / / तदत: परमत्यन्तं महति व्य्स्नार्न्न्वे। पतिष्यति पतिर्लङ्कापुर्या दोष्मानपि द्रुतम् । / 176 ॥ अथ ते मन्त्रिण: प्रोचुर्वयं नाम्नैव मन्त्रिण: / त्वमेव मन्त्री मन्त्रात् तु यस्येदृग्दूरदर्शिता ॥ 177 ॥ किं करोति परं मन्त्रः प्रभौ कामवशंवदे ? / मिथ्यादृष्टौ जने जैनधर्मस्येवोपदेशनम् ॥ 178 ॥ सुग्रीव-हनुमन्मुख्या मिलिता राघवस्य ते। महात्मनां न्यायभाजां कः पक्षं नाऽवलम्बते ? ॥ 179 / / सीतानिमित्तो क्ष्विआकाज्ज्ञान्युक्तो न: कुलक्षयः । तथाऽपि पुरुषाधीनं कर्तव्यं समयोचितम् ॥ 180 / / ततो बिभीषणश्चक्रे वगइ यन्त्रादिरोपणम् । अनागतं हि पश्यन्ति मन्त्रिणो मन्त्रचक्षुषा ॥ 181 / / पाइतश्च कालं कमपि कथमप्यत्यवाहयत् । सौमित्रिणाऽश्वास्यमानो रामो विरहपीडितः ॥ 182 ॥ अनुशिष्याऽथ रामेण प्रेषितो लक्ष्मण: स्वयम् । प्रतस्थे प्रति सुग्रीवं तूण-चाप-कृपाणभृत् ॥ 183 / / दलयन मां पदन्यासइ: कम्पयंस्तं च पर्वतम् । वेगान्दोलितदो:स्पर्शान्मार्गवृक्षांश्च पातयन् ॥ 184 ॥ उत्कटभृकुटीभीमललाटोऽरुणलोचनः । भीतैःस्थैर्मुक्तमार्ग: प्राप सुग्रीववेश्म sH॥185।yugmm॥ आयातं लक्ष्मणं श्रुत्वा निर्गत्याऽन्तःपुराद् द्रुतम् । उपतस्थे कपिराज: कम्पमानवपुर्भयात् ॥ 186 / / ऊचे च लक्ष्मण: क्रुद्धः कृतकृत्योऽसि वानर! | सुखं तिष्ठसि निःशङ्क: स्वान्तःपुरसमावृतः ? ॥187 / स्वामी तरुतलासीनो दिवसानब्दसन्निभान् । यथाऽत्येति न तद् वेत्सि प्रतिपन्नं च विस्मृतम् ? ॥ 188 ॥ सीताप्रवृत्तिमानेतुमुत्तिष्ठस्वाऽधुनाऽपि हि। मा साहसगतेर्मार्गं गम: सङ्कुचितो न स्ः॥189॥ पतित्वा पादयोस्तस्य सुग्रीवोऽथाऽब्रवीदिति । प्रसीदैकं प्रमादं मे सहस्वाऽसि प्रभुर्यतः ॥ 190 ॥ एवमाराध्य सौमित्रिमग्रे कृत्वा कपीश्वरः । द्रुतं ययौ रामभद्रं नमश्चक्रे च भक्तितः ॥ 191 / / इत्यादिशच्च स्वान् सैन्यान् भो भोः! सर्वेऽपि दोर्भूतः! / सर्वत्राऽस्खलिता यूयं गवेषयत मैथिलीम् ॥ 192 / / इत्युक्तास्तेन ते सैन्या द्वीपेष्वद्रिषु सिन्धुषु । भूमिरन्ध्रेष्वथाऽन्यत्र त्वरितत्वरितं ययुः । / 193 / / सीताहरणमाकर्ण्य तदा भामण्डलोऽपि हि। आगमद् राममस्थाच्च से इवाऽत्यन्तदःखितः ॥ 194 ॥ विराधोऽपि समं सैन्यैः स्वामिव्यसनपीडितः । एत्य शुश्रूषमाणोऽस्थात् तत्रैव चिरपत्तिवत् ॥ 195 / / सुग्रीवोऽपि स्वयं गच्छन् कम्बुद्वीपमुपाययौ । तं च रत्नजटी दृष्ट्वा दूरादेवमचिन्तयत् ॥ 196 / / संस्मृत्य किं ममाऽऽगस्तत् प्रेष्ययं दशमौलिना । मद्वधाय महाबाहुः सुग्रीवो वानरेश्वर: ? ॥ 197 / / हृता विद्या दशास्येन पुरा तावन्महौजसा । इदानीमेष मे प्राणान् हरिष्यति हरीश्वरः ॥ 198 / / इति चिन्तापरं तं द्राक् सुग्रीवोऽगादुवाच च । नाऽभ्युदस्था: कथं मां त्वं ? व्योमयानेऽलसोऽसि किम् ? ॥ 199 / / सोऽप्यभ्यधाद् दशास्येन विद्या मे सर्वतो हृता । जानकी हरतस्तस्य युद्धे ह्यहमुपस्थितः ॥ 200 / / ततश्च रामपादान्ते स नीतः क्पिकेतुना। तेन विज्ञापित: सीतोदन्तमेवं व्यजिज्ञपत् ॥ 201 / / 1. अश्रुत्वा इव ॥2.0क्थाम्थ् पाता. ॥ 3. रत्नशिखरा: स्वादुजला निर्झरा येषु ते॥4. nndnvnsdRshaani|| 5. य्थेच्छ्वृस्स्त्तीनि॥6. क्रीडानद्यः । / 7. रमैतेषु पाता. / / 8. 0मात्यानजूहवत् ता. / / 9. 0स्त्वेको हि ता.विना । / 10. परनारीरिरंसया साहाय्यं प्राप्त: काम: सुतरां दुर्जय इत्यर्थः । / 11. प्रेरितो0 हे. ॥ 12. वेश्मनि ख्ण्.2॥13. सुग्रीवः । / 14. तोऽथ स: ला.; स: - मृत्योर्मार्ग: न सङ्कुचितोऽपि तु विशाल एव, अत: साहसगतिरिव त्वमपि तन्मार्ग एव गमिष्यसि । / 15. सह स्वामि pra0 खं.1-2, पाता.; सह स्वामिन्! pra0 ला.॥16. राम इव । / 17. कपीश्वर: खं.1, पाता.॥18. नाऽभ्युत्थितवान् । / 19. सुग्रीवेण॥ Page #211 -------------------------------------------------------------------------- ________________ 194 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व देव! देवी नृशंसेन सती सीता दुरात्म्ना। हृतालकापुरीशेन विद्या च mm'kupytH॥202॥ हा राम! वत्स सौमित्रे! भ्रातर्भामण्डलेति c। देव्यां रुदत्यां सीतायामकुप्यं दशमौलये ॥ 203 ॥ सीतोदन्तेन तेनाऽथ मुदितो रघुपुङ्गवः । सुरसङ्गीतपुरेशं रत्नजटिनमाश्लिषत् ॥ 204 / / भूयो भूयोऽपि पप्रच्छ सीतोदन्तं रघूद्वहः । भूयो भूयोऽपि सोऽप्याख्यत् तन्मन:प्रीतिहेतवे । / 205 / / अपृच्छद् रामभद्रस्तान् सुग्रीवादिमहाभटान् । इत: कियति दूरे सा लङ्कापूस्तस्य रक्षसः ॥ 206 / / तेऽप्यूचुः किं तया पुर्याऽऽसन्नयाऽथ दविष्ठया । रावणस्य जगज्जिष्णोर्यत् सर्वे तृणवद् वयम् ॥ 207 ॥ रामोऽप्यूचे कृतं तस्य ज्य्याज्य्य्विचिन्त्या। दर्शनप्रतिभूवन्नस्तं दर्शयत केवलम् ॥ 208 ॥ तस्य दर्शितमात्रस्य सामर्थ्य ज्ञास्यथाऽचिरात् । सौमित्रिमुक्तनाराचपीयमानगलासृजः । / 209 / / बभाषे लक्ष्मणोऽप्येवं क एष ननु रावण: ? / सारमेय इवाऽसारच्छलेनैव चकार यः ॥ 210 ॥ क्षत्राचारेण तस्याऽहं छेत्स्यामि च्छलिन: shirH। सङ्ग्रामनाटकं यूयं सभ्यीभूयैव pshyt॥211॥ जाम्बवान् व्याजहाराऽथ सर्वं वो युज्यते परम् । यो हि कोटिशिलोत्पाटी स हनिष्यति रावणम् । / 212 / / साधुनाऽनन्तवीर्येणाऽऽख्यातं ज्ञानवता ह्यदः । अस्मत्प्रत्ययहेतोस्तत् समुत्पाटय तां शिलाम् ॥ 213 / / एवमस्त्वित्युक्तवन्तं ते नयन्ति स्म लक्ष्मणम् । सपदि व्योमयानेन यत्र कोटिशिलाऽस्ति सा ॥ 214 / / उच्चिक्षेप शिलां दोष्णा लक्ष्मणस्तां लतामिव । साधु साध्वित्युच्यमानस्त्रिदशैः पुष्पवर्षिभिः ॥ 215 ॥ सञ्जातप्रत्ययास्तेऽपि व्योमयानेन पूर्व्व्त्। किष्किन्धायां समानिन्युर्लक्ष्मणं राम्स्न्निधौ॥216॥ कपिवृद्धास्तत: प्रोचुर्युष्मत्तोरावणक्षयः । आदौ प्रेष्यो द्विषां दूत इति नीतिमतां स्थितिः॥217॥ सन्देशहारकेणाऽपि यदि सिध्येत् प्रयोजनम् । पर्याप्तं स्वयमुद्योगकर्मणा भूभुजां तदा ॥ 218 / / समर्थः प्रेष्यतां तत्र कोऽपि दूतो महाभुजः । सा दुष्प्रवेशनिष्काशा लङ्का हि श्रयते क्षितौ ॥ 219 / / गत्वा दूत: स लङ्कायां भणिष्यति बिभीषणम् । सीतार्पणकृते रक्ष:कुले स खलु नीतिवा(मा)n । / 220 ॥ सीतां मोचयितुं सोऽपि रावणं बोधयिष्यति । रावणेन त्ववज्ञातस्त्वामेष्यति तदैव हि ॥ 221 / / एवं वचसि तेषां तु रामेणाऽनुमते सति । श्रीभूतिं प्रेष्य सुग्रीवो हनूमन्तमथाऽऽह्वत ॥ 222 ॥ अथ रामं सभासीनं सुग्रीवादिसमावृतम् । नमश्चकार हनुमान् भानुमानिव तेजसा ॥ 223 / / ततो रामाय सुग्रीवः शशंसैवमयं हि नः । विधुरे परमो बन्धुर्विनयी पोवनञ्जयिः ॥ 224 ॥ नाऽस्य तुल्यो द्वितीयोऽस्ति सर्वविद्याधरेष्वपि । सीताप्रवृत्तिलाभार्थं स्वामिन्नेनं तदादिश ॥ 225 / / हनुमानप्युवाचैवं कपय: सन्त्यनेकश: / मत्प्राया: स्नेहतस्त्वेतद् वक्ति सुग्रीवभूपतिः ॥ 226 ॥ गवो गवाक्षो गवयः शरभ: गन्धमादनः । नीलो द्विविद-मैन्दौ च जाम्बवानङ्गदो नलः ॥ 227 / / अन्येऽपि बहवः स्वामिन्! सन्तीह कपिपुङ्गवाः । तेषां सङ्ख्यापूरणोऽहमपि त्वत्कार्यसिद्धये ॥ 228 / / लङ्कां सराक्षसद्वीपामुत्पाट्येह किमानये ? / बद्ध्वा सबान्धवमथाऽऽनयामि दशकन्धरम् ? ॥ 229 / / सकुटुम्बं दशग्रीवं हत्वा तत्रैव वा द्रुतम् । देवीं जनकजामेवाऽऽनयामि निरुपद्रवाम् ? ॥ 230 ॥ रामोऽपि निजगादैवं सर्वं सम्भवति त्वयि । तद् गच्छ पुर्यां लङ्कायां सीतां तत्र गवेषयेः । / 23 / / मदुर्मिकामिमां देव्या मदभिज्ञानमर्पयेः । तस्याश्चूडामणिं चाऽभिज्ञानमत्र समानयेः ॥ 232 ॥ इदं मद्वाचिकं शंसेर्देवि! यल्लक्ष्मणाग्रजः । त्वद्वियोगातुरोऽत्यन्तं ध्यायंस्त्वामेव तिष्ठति ॥ 233 / / मा त्याक्षीमद्वियोगेन जीवितं जीवितेश्वरि! / लक्ष्मणेन हतं द्रक्ष्यस्यचिरादेव रावणम् । / 234 / / पहनुमानप्युवाचैवं यावदाज्ञां विधाय ते । लङ्काया: पुनरायामि तिष्ठेस्तावदिह प्रभो! ॥ 235 / / 1. कुप्यता ला. ॥ 2. "तं बान्धवमिवाऽऽश्लिष्यत् , कम्बुद्वीपनरेश्वरम्" पाठां0 इति ला.प्रतौ टि.; ता.प्रतावयं पाठश्च । / 3. सोऽप्यूचे ला. ॥ 4. समीपस्थया दूरस्थया वा॥5. मार्गदर्शक('भोमिया' इति भाषा)वत् । / 6. सौमित्रिणा मुक्तेन नाराचेन पीयमानं कण्ठशोणितं यस्य, तस्य । / 7. तुच्छछलेन । 8. केऽपि vR0 ला.॥ 9. कष्टेन प्रवेशो निष्काश:-निर्गमनं च यस्यां सा ॥ 10. कृता ला., रसंपा. ॥ 11. त्वविज्ञात0 ला.॥12. पवनञ्जयस्याऽपत्यम् । / 13. समादिश ता. ॥ 14. मत्तुल्याः । / 15. द्विविदमेन्दौ ला. ॥ 16. च जगादैवं ला.॥ 17. मम अङ्गुलीयकम् । / 18. मम स्मृतिचिह्नम् । / 19. मम JainEducation सन्देशम् । / Page #212 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः) trissssttishlaakaapurusscritm| इत्युक्त्वा राघवं नत्वा मारुति: सपरिच्छदः । लङ्कापुरीं प्रत्यचालीद् विमानेनाऽतिर्ण्ह्सा॥236॥ स गच्छन् नभसाऽपश्यन्महेन्द्रगिरिसानुनि । मातामहमहेन्द्रस्य महेन्द्रपुरपत्तनम् । / 237 ॥ एवं च दध्यौ हनुमान् महेन्द्रस्य पुरं ह्यदः । येन मेऽनपराधाऽपि माता निर्वासिता तदा ॥ 238 ॥ इति संस्मृत्य स क्रुद्धो रणतूर्यमवादयत् । ब्रह्माण्डं स्फोटयदिव दिमुखप्रतिशब्दितैः । / 239 / / दृष्ट्वा परबलं राजा महेन्द्रोऽपीन्द्रविक्रमः । समं सैन्यैर्निरगमत् सपुत्रो रणकर्मणे । / 240 / / महेन्द्र-हनुमच्चम्वोरजायत महारण: / व्योमन्युत्पातजीमूत इवाऽसृग्वृष्टिभीषणः ॥ 241 / / प्राभञ्जनिर्बभञ्जाऽथ प्रभञ्जन इव द्रुमान् । परसैन्यान् क्षणेनाऽपि भ्रमन् वेगेन सङ्गरे ॥ 242 / / प्रसन्नकीर्ति हेन्द्रिरयुध्यत हनूमता । निघ्नन्नशकं जामेयसम्बन्धमविदन्नथ ॥ 243 ॥ उभावपि महाबाहू उभावप्यत्यमर्षणौ । अन्योऽन्यं दृढयुद्धेन जनयामासतुः श्रमम् ॥ 244 / / अथैव चिन्तयामास युध्यमानोऽपि पावनिः । आरम्भि धिग् मया युद्धं स्वामिकार्यविलम्बकृत् ॥ 245 / / ये जीयन्ते क्षणात् तेऽन्ये मम मातृकुलं ह्यदः । तथाऽप्यारब्धनिर्वाहकृते जेतव्यमेव हि ॥ 246 / / ध्यात्वेति हनुमान् क्रुद्धः प्रहारैर्मोहयन् क्षणात् । प्रसन्नकीर्ति जग्राह भग्नास्त्र-रथ-सारथिम् ॥ 247 / / अग्रहीद् भृशमायोध्य महेन्द्रमपि मारुतिः । नत्वा चैवं समाचख्यौ नप्ता तेऽस्म्यञ्जनासुतः । / 248 ॥ रामाज्ञया च वैदेहीशुद्ध्यै लङ्कां व्रजन्नहम् । अत्राऽऽयात: समस्मार्षं मातृनिर्वासनं चिरात् ॥ 249 / / जातामर्षेण तत् तात! योधितोऽसि सहस्व मे । स्वामिकार्याय यास्यामि याहि मत्स्वामिसन्निधौ । / 250 / / महेन्द्रोऽपि समालिङग्य तमित्यचे महाभजम । प्राकच्छतोऽसि जनश्रुत्या दिष्ट्या दृष्टोऽद्य विक्रमी ॥ 25 / / गच्छ स्वस्वामिकार्याय पन्थान: सन्तु ते शिवाः । इत्युदित्वा महेन्द्रोऽगातु ससैन्यो राघवान्तिके ॥ 252 / / पाव्योम्नाऽथ हनुमान् गच्छन् द्वीपे दधिमुखाभिधे । कायोत्सर्गे तस्थिवांसौ प्रेक्षाञ्चक्रे महामुनी । / 253 / / तयोरनतिदरे चाऽपश्यत् तिम्र: कुमारिकाः। ध्यानस्था निरवद्याङ्गीविद्यासाधनतत्पराः । / 254 / / दवानलस्तदा द्वीपे प्रजज्वालाऽखिलेऽपि हि । तौ साधू ता: कुमार्यश्च निपेतुर्दवसङ्कटे ॥ 255 / / तद्वात्सल्येन हनुमान् विद्ययाऽऽदाय सागरात् । तं दवाग्निं मेघ इव शमयामास वारिभिः ॥ 256 / / तदैव सिद्धविद्यास्ता: कन्या ध्यानस्थितौ तु तौ। मुनी प्रदक्षिणीकृत्य हनूमन्तं बभाषिरे ॥ 257॥ साधूपसर्ग साधूनामरक्ष: परमार्हत! / त्वत्साहाय्येन विद्या न: सिद्धा: कालं विनाऽपि हि ॥ 258 / / का यूयमिति तेनोक्ता: कन्यास्ता एवमब्रुवन् । अस्मिन् गन्धर्वराजोऽस्ति राजा दधिमुखे पुरे ॥ 259 / / स्मस्तस्य कन्या: कुसुममालाकुक्षिभवा वयम् । तातं ययाचिरेऽस्मांस्तु बहवः खेचरेश्वराः ॥ 260 ॥ खेचरोऽङ्गारको नामोन्मत्तश्चाऽस्मत्कृतेऽभवत् । ननस्तस्मै न चाऽन्यस्मै dadau taatstvNrockii||261|| मत्पुत्रीणां पतिः कः स्यादित्यपृच्छत् पिता मुनिम् । य: साहसगतेर्हन्ता स स्यादिति च सोऽवदत् । / 262 / / तगिराऽन्वेषयंस्तातो नोपलेभे तु तं क्वचित् । विद्यासाधनमस्माभिस्तं ज्ञातुं च प्रचक्रमे । / 263 / / विद्याभ्रंशनिमित्तं चाऽङ्गारकेण कृतो दवः । त्वया च शमित: साधु भो! निष्कारणबन्धुना ॥ 264 ॥ मासैः सिध्यति या षड्भिस्त्वत्साहाय्यात् क्षणादपि । सा मनोगामिनी नाम विद्या न: सिद्धिमाययौ ॥ 265 / / आमूलात् साहसगतेर्वधं रामेण निर्मितम् । शशंस हनुमांस्तासां लङ्कायां चाऽऽत्मनो गतिम् ॥ 266 ॥ मुदितास्ता: पितुर्गत्वा शशंसुस्तदशेषत: / सोऽपि ताभि: समं सद्य: ससैन्योऽगाद् रघूद्वहम् ॥ 267 / / उत्पपाताऽथ हनुमानुपलक्षं गतश्च सन् । ददर्शाऽऽशालिकां विद्यां घोरां कालनिशामिव । / 268 ॥ अरे कपे! क्व याताऽसि ? यातोऽसि मम भोज्यताम् । इति ब्रुवाणा साक्षेपं व्याददाति स्म सा मुखम् । / 269 / / हनूमांश्च गदापाणि: प्रविवेश तदाननम् । अभ्रमध्यमिवाऽऽदित्यस्तां विदार्य च निर्ययौ ॥ 27 ॥ 1. सकृद्धो ला.विना । / 2. दीखानां प्र्तिध्वानैः॥ 3. महेन्द्रराट्-हनुमतोरजायत का.ला.॥4. उत्पातमेघ इव रुधिर्वृस्स्त्तिभीस्स्न्न्ः॥5. महेन्द्रस्याऽपत्यम् । / 5. निघ्ननिःशङ्क कां.॥7. अयं मे भगिनीसुत इतिरूपं सम्बन्धम् । / 8. पवनपुत्रः ॥ 9. आरेभे हे. मो. ता.,ला.॥10. दौहित्रः ॥ 11. न: स्वामि0 mu.॥ ___Jain Educa/12. tatastasmai mu.||13. अरुचिमान् । / 14. सिद्धिमागमत् पाता.॥15. गमनम् ॥ 16. मुखमुद्घाटयति-प्रसारयति । / Page #213 -------------------------------------------------------------------------- ________________ 196 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व तया कृतं च प्राकारं लकापुर्यामरुत्सुतः । विद्यासामर्थ्यतोऽभाकीन्मङ्घ क्र्प्र्लील्या॥271॥ तद्वप्रारक्षमप्युच्चैः क्रुद्धं वज्रमुखाभिधम् । सोऽवधीत् सहयुध्वानं युद्धाध्वन्यधुरन्धरः ॥ 272 ॥ हते वज्रमुखे लङ्कासुन्दरी तस्य क्न्य्का। विद्याबलवती कोपाद् युद्धायाऽऽह्वास्त मारुतिम् ॥ 273 / / व्योमनीव तडिल्लेखा साऽचारीच्चतुरं रणे । प्रहरन्ती मुहुः सानुमतीव सा हनूमति । / 274 / / तदस्त्राणि निजैरस्वैश्छिन्दान: पावनञ्जयिः । तां निरस्त्रीचकाराऽऽशु निष्पत्रामिव वीरुधम् ॥ 275 ॥ क एष इति साऽऽश्चर्यादाञ्जनेयमुदीक्षितुम् । सम्प्रवृत्ता च कामेन ताडिता च शिलीमुखैः ॥ 276॥ सा हनूमन्तमित्यूचे मया पितृव्धोत्थ्या। अविचार्य क्रधा वीर! योधितोऽसि मधैव हि ॥ 277 / / आख्यातं साधुना पूर्वं यस्ते जनकघातकः । भावी भर्तेति तन्नाथ! मामुद्वह वशंवदाम् ॥ 278 ॥ सकलेऽपि जगत्यस्मिन् कोऽन्यस्तव समो भटः । तत: स्थास्यामि नारीषु त्वया पत्याऽतिगर्विता ॥ 279 ॥ एवं विनीतां तां कन्यां मुदितो हनुमानपि । गान्धर्वेण विवाहेन सानुरागमुपायत ॥ 280 ॥ स्नातुकाम इव व्योमाटवीपर्यटनश्रमात् । तदा विर्षांमधिपतिर्ममज्जाऽपरवारिधौ ॥ 28 ॥ प्रतीचीमुपभुज्याऽऽशां गच्छता भानुमालिना । सन्ध्याभ्रच्छद्मना तस्या वासांसीवोपनिन्यिरे ॥ 282 / / चकाशे दिशि वारुण्यामरुणाभ्रपरम्परा । अस्तकाले रविं त्यक्त्वा तेज: पृथगिव स्थितम् । / 283 / / नवरागो नवरागां सिषेवे वारुन्नीम्सौ। मां हित्वेत्यपमानेन म्लानास्या प्राच्यभूदु ध्रुवम् । / 284 / / क्रीडास्थानभुवां तासां परित्यागभुवा रुजा। खगइ: कोलाहलमिषादाक्रन्दस्तत्र निर्ममे ॥ 285 / / म्लानिमासादयामास चक्रवाकी वराकिका । दुरीभूतप्रियतमा ललनेव रजस्वला । / 286 / / पद्मिनी कलयामास मुखसङ्कोचमुच्चकैः । पतिव्रताव्रतेवाऽस्तङ्गते प्त्याव्ह्र्प्तौ॥287॥ तर्णकोत्कण्ठितास्तूर्णं गावो व्याजुघुटुर्वनात् । वायव्यस्नानसम्प्राप्तिमुदितैर्वन्दिता द्विजैः ॥ 288 / / अस्तकाले त्विआमीशो निजं तेजो हविर्भुजे । राजेव युवराजाय राज्यसम्पदमार्पयत् । / 289 / / नागरीभिः प्रतिपदमदीप्यन्त प्र्दीप्ण्काः। दिवोऽवतीर्णनक्षत्रश्रेणिश्रीपरिमोषिणः ॥ 290 ॥ अस्तमीयुषि चण्डांशौ शशिन्यनुदिते सति । तमो जृम्भितुमारेभे chala~cchekA: खला: खलु ॥ 291 / / किमञ्जनाद्रेश्चूर्णेन पूर्णमेतदथाऽञ्जनैः । रोदसीभाण्डमभितस्तम:पूर्णमलक्ष्यत ॥ 292 ॥ न हि स्थलं न हि जलं न दिशो न नभो न भूः। तदानीं किं बहूक्तेन ? न स्वहस्तोऽप्यलक्ष्यत ॥ 293 / / तारा व्योमन्यसिश्यामे तमोलिप्ते विशेषत: / चिरं व्यडम्बयन् द्यूतकटित्रस्थवराटिकाः ॥ 294 / / व्यक्तोडु कलयामास कज्जलश्यामलं नभः । उत्पुण्डरीककालिन्दीह्रदसब्रह्मचारिताम् । / 295 / / एकाकारकरे विष्वक् तम:पूरे प्रसर्पति । विश्वं विश्वमनालोकमभूत् पातालसन्निभम् ॥ 296 / / स्फीतेऽन्धकारे नि:शङ्का: कौमिसङ्घट्टनोत्सुकाः । स्वैरं जजृम्भिरे दूत्यो ह्रदे शंफरिका इव । / 297 / / आजानूत्क्षिप्तमञ्जीरास्तमालश्यामलांशुकाः । मुंगनाभिविलिप्ताङ्ग्योऽभिससुरभिसारिकाः ॥ 298 / / अथोदयाद्रिप्रासादे सुवर्णकलशोपमः । कराङ्कुरमहाकन्द उदियाय निशाकरः । / 299 ॥ नैसर्गिकेण वैरेण लक्ष्मव्याजात् shendunaa। नियुद्धमिव तन्वानमन्धकारमलक्ष्यत ॥ 300 / / विपुले गोकुल इव क्रीडन्ति sma nbhstle। स्वैरं गोष्विव तारासु गवेन्द्र इव चन्द्रमा: ॥ 301 / / व्यक्तमन्तःस्फुरल्लक्ष्मा मृगलक्ष्मा व्यराजत । मुंगनाभिद्रवाधाररौप्यभाजनसन्निभः ॥ 302 / / 1. मृत्पात्रवत् । / 2. पत्रविहीनां लतामिव । / 3. बाणैः । / 4. परिणिनाय ॥ 5. व्योम एव अटवी, तत्र पर्यटनस्य श्रमात् । / 6. सूर्यः ॥7.वासाण्सीवाप्0 खं.12, पाता. मु.॥8. "पश्चिमायां" इति ला.टि. ॥ 9. पीद्द्या॥10. पतिव्रता व्रतं यस्याः सा इव ॥ 11. वत्सोत्कण्ठिता: त्वरितम् । / 12. प्र्तिनिवृत्ताः॥ 13. सूर्यः । / 14. अग्नये । / 15. प्रदीपिका: पाता. ॥ 16. परिमोषिणः-चौराः ॥ 17. छलचतुराः । / 18. स्वहस्तोऽपि न लक्ष्यते खं.1-2, पाता. ता. विना । / 19. खड्गवत् shyaame॥20. द्यूतपट्टस्थितवराटिका: (तारा: वराटिकासमा: ityaashyH)॥ 21.व्यक्तनक्षत्रम् । / 22. उद्गतानि पुण्डरीकाणि-कमलानि यस्मिंस्तस्य कालिन्दीनामकहदस्य समानताम् । / 23. सकलम् । / 24. व्याप्ते ॥ 25. कामिजनानां संयोजने उत्सुकाः । / 26. लघुमत्स्या: / / 27. जानुपर्यन्तमुत्क्षिप्तानि उच्छलन्ति मञ्जीराणि-नूपुराणियासांताः ॥ 28. मुग्नाभि:-क्स्तुरी॥29. "चेलः" इति ला.त्ति.॥30."या: प्रियं प्रति यान्ति" इति ला.टि.॥31.करा:किरणा:, त एव महाकन्दा यस्य सः । / 32. कलङ्कमिषात् ॥ 33. बाहुयुद्धम् । / 34. "स्वैरं तारागवां madhye"pAThAM0 इति ला.प्रतौ टि., खंता.2-ता.प्रत्यो: पाठश्चायमेव ॥35.वृस्स्भ्ः ॥ 36. मृगनाभिद्रवः-कस्तूरीलेपः, तदाधारभूतरजतमयपात्रतुल्य: कलङ्कसहितश्चन्द्रमा व्यराजतेत्याशयः ॥ 37.0रूप्य0 खं.1-2, Jain Education kA he. lA. mo.|| Page #214 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः) trissssttishlaakaapurusscritm| स्खल्यमाना विरहिभिरन्तरा द्त्त्पान्निभिः। प्रसनुः 'शीतगुकरा: शरा इव म्नोभुव्ः॥303॥ चिरभुक्तामपि प्रोज्झ्य पद्मिनीं प्राप्तदुर्दशाम् । भृङ्गा: कुमुद्वतीं भेजुर्धिगहो! नीचसौहृदम् ॥ 304 ॥ शेफाल्या: कुसुमानीन्दुः करपातैरपातयत् । प्रियमित्रस्य पुष्पेषोः सज्जीकर्तुमिषूनिव ॥ 305 / / प्रवर्षयन्निन्दुकान्तान् कुर्वाण: सरसीनवाः । स्वानि शीतरुचि: पूर्तकीर्तनानीव निर्ममे ॥ 306 / / कुलटानामटन्तीनां पद्मिनीनामिवोच्चकैः । विततान मुखम्लानिं सं ज्योत्स्नाधौतदिङ्मुखः ॥ 307 / / समं च लङ्कासुन्दर्या पवनञ्जयनन्दनः । रममाणो निराशङ्कस्तामतीयाय यामिनीम् ॥ 308 / / अथोदियाय किरणैः स्वर्णसूत्रसहोदरैः । मार्तण्डो मण्डयन्नाशां प्रियां प्राचीनबर्हिषः ॥ 309 / / अव्याहतं निष्पतन्त्यो रुचयश्चण्डरोचिष: / कुमुद्वतीषु स्मेरासु ययुः प्रस्वापनास्त्रताम् । / 310 / / त्यक्तानि मौलिमाल्यानि प्रबुद्धाभिः पुरन्ध्रिभिः । केशपाशवियोगेनाऽलिनादैररुदन्निव ॥ 311 / / रात्रिजागरणायासकषायितविलोचना: / निवर्तन्ते स्म गणिका: कामुकानां निकेतनात् ॥ 312 ॥ स्मेरपङ्कजकोशेभ्यो निर्ययुभृङ्गराजयः । खण्डितामुखपद्मभ्य इव नि:श्वासवल्लयः ॥ 313 ॥ उदितादित्यतेजोभिर्युण्टितद्युतिवैभवः । अभवद् रजनीजानितातन्तुपुटोपमः ॥ 314 / / यद् ब्रह्माण्डेऽपि मातं न तत् तमश्चण्डरोचिषा । मेघश्चण्डानिलेनेव निधूय क्वाऽप्यनीयत ॥ 315 / / रात्रेरिवाऽनुबद्धाया निद्राया अपसर्पणात् । स्वस्वकर्माणि निर्मातुं प्रावर्तत पुरीजनः ॥ 316 / / तदा च hanumAlla~GkAsundarI सुन्दरोक्तिभिः । आपृच्छ्य प्राविशल्लकानगरी गुरुविक्रमः ॥ 317 / / बिभीषणस्य सदनं द्विषद्भटबिभीषण: / जगाम स्थामधामाऽथ पवनञ्जयनन्दनः ॥ 318 ॥ बिभीषणेन सत्कृत्य पृष्टश्चाऽऽगमकारणम् । अवोचदञ्जनासूः सारगम्भीरगीरिदम् । / 319 ॥ यद् भ्राता रावणस्याऽसि शुभोदकं विचिन्त्य तत् । रामपत्नी हृतां सीतां सती मोचय रावणात् ॥ 320 / / दु:खाकृदिहलोकेऽपि परलोके न केवलम् । काकुत्स्थपत्नीहरणं त्वद्भातुर्बलिनोऽपि हि । / 321 / / बिभीषणोऽप्यभाषिष्ट साधूक्तं हनुमंस्त्वया । सीतां मोचयितुं पूर्वमप्युक्तः स्वाग्रजो मया ॥ 322 / / भूयोऽपि हि संनिर्बन्धं प्रार्थयिष्ये स्वबान्धवम् । सीतां यदि पुनर्मुञ्चत्येष सम्प्रति मद्गिरा ॥ 323 / / पाएवं बिभीषणेनोक्ते समुत्पत्याऽञ्जनासुतः । जगाम देवरमणोद्याने वैदेह्यधिष्ठिते ॥ 324 ॥ तत्राऽशोकतरोर्मूले केपोललुलितालकाम् । सन्तताश्रुपयोधारापैल्वलीकृतभूतलाम् । / 325 / / प्रम्लानवदनाम्भोजां हिमा" पद्मिनीमिव । अत्यन्तक्षामवपुषं प्रथमेन्दुकलामिव ॥ 326 / / ussnnniHshvaassntaapvidhuraadhrpllvaam| ध्यायन्ती राम रामेति नि:स्पन्दां योगिनीमिव्॥327॥ मलिनीभूतवसनां निरपेक्षां वपुष्यपि । ददर्श देवीं वैदेहीं पवनञ्जयनन्दनः ॥328॥च्तुर्भिः क्लाप्क्म्॥ एवं च दध्यौ हनुमानहो! सीता महासती । अस्या दर्शनमात्रेण पवित्रीभूयते जनैः । / 329 / / अस्याश्च विरहे राम: स्थाने स खलु खिद्यते । रूपवच्छीलवच्चेदृक् कलत्रं यस्य पावनम् ॥ 330 ॥ द्विधाऽपि हि वराकोऽयं पतिष्यत्येव रावणः । रघूद्वहप्रतापेन स्वपापेन च भूयसा ॥ 331 / / ततो विद्यौतिरोभूतः सीतोत्सङ्गेऽङ्गुलीयकम् । हनुमान् पातयामास तद् दृष्ट्वा मुमुदे च सा ॥ 332 / / मतदैव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषण्णाऽऽसीत् सानन्दा त्वद्य जानकी ॥ 333 ॥ 1. चन्द्रकिरणाः । / 2. नलिनीम् ॥ 3. 'nagoDa'iti भाषायाम् ॥ 4. किरणवर्षणैः । / 5. कामदेवस्य ॥ 6. "चन्द्रकान्तान्" इति ला.टि. / / 7. चन्द्रः । / 8. "तटाकादीनि" इति ला.टि.; वापीकूपतडागानि,देवतायतनानि च । अन्नप्रदानमेतत्तु , पूर्तं तत्त्वविदो विदुः|" (योगदृष्टिसमुच्चये) ॥ 9. "सूर्यविकासिनी" इति ला.टि. ॥ 10. सा ज्योत्स्नी धौतदिङ्मुखा खं.1-2; सा ज्योत्स्ना धौतदिङ्मुखा पाता. मु. रस्वीपा.; स-चन्द्रः, ज्योत्स्नया निर्मलीकृतदिङ्मुख इत्यर्थः । / 11. रात्रिम् । / 12. सुवर्णरज्जुसदृशैः ॥ 13. इन्द्रस्य; प्राचीनबर्हिण: खं.1 ॥ 14. निद्रास्त्रताम् ॥ 15. कुटुम्बिनीभिः स्त्रीभिः । / 16. भ्रमरनादैः । / 17. 0राशय: कां. ला.॥18. "रात्रौ पतिरहिता" इति ला.टि. ॥ 19. "चन्द्रः" इति ला.टि. ॥ 20. लूता-ऊर्णनाभ: (करोळियो) तन्मुखनिर्गतानां तन्तूनां पुटः-जालं तत्सदृशः । / 21. "सम्बद्धायाः" इति ला.त्ति.॥ 22. अपसर्पणे रसंपा. ॥ 23. शत्रुभटभयङ्करः । / 24.0गीरदः कां. मु. ॥ 25. रावणस्याऽऽशु ता. ॥ 26. "शुभागामिकालफलं" इति ला.टि. / / 27. दुःखकृ0 हे. मो.; दु:खकरम् । / 28. साग्रहम् । / 29. कपोलयोर्खलिता:-सस्ता अलका:-केशा यस्याः सा, ताम् । / 30. पल्वलं-लघुसरः 'खाबोचियु' इति भाषायाम् । / 31. युक्तम् । / 32. खिद्यति ला.॥ 33. कस्य खं.1-2, ता.ला.; तस्य पाता. ॥ 34. पतिष्यति च ता. ॥ 35. विद्याबलेन तिरोभूत्:-adRshyH॥ Page #215 -------------------------------------------------------------------------- ________________ 198 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व मन्ये विस्मृतरामेयं रिरंसुर्मयि स्म्प्र्ति। तद् गत्वा बोध्यतामेवमूचे मन्दोदरी स्तु॥334॥ ततश्च नर्मन्दोदरी ययौ । प्रलोभनकृते सीतां विनीता सेत्यवोचत ॥ 335 / / अद्वैतैश्वर्यसौन्दर्यवर्यस्तावद् दशाननः । त्वमप्यप्रतिरूपैव रूपलावण्यसम्पदा ॥ 336 / / यद्यप्यज्ञेन दैवेन युवयोरुभयोरपि । न व्यधाय्युचितो योगस्तथाऽपि ह्यस्तु सम्प्रति ॥ 337 / / उपेत्य भजनीयं तं भजन्तं भज जानकि! / अहमन्याश्च तत्पत्न्यस्त्वदाज्ञां सुभ्र! बिभ्रतु ॥ 338 / / सीताऽप्यवोचदा: पापे! पतिदूत्यविधायिनि! / त्वद्भर्तुरिव वीक्षेत मुखं दुर्मुखि! कस्तव ? ॥ 339 ॥ रामस्य पार्श्वे मां विद्धि सौमित्रिमिह चाऽऽगतम् । खरादीनिव हन्तुं द्राग् धवं तव सबान्धवम् । / 340 / / उत्तिष्ठोत्तिष्ठ पापिष्ठे! वच्मि नाऽतः परं त्व्या। सीतया तर्जितैवं सा सकोपा प्रययौ ततः ॥ 341 / / पाथाऽऽविर्भूय हनुमान् सीतां नत्वा कृताञ्जलिः । इत्यूचे देवि! जयति दिष्ट्या राम: सलक्ष्मणः ॥ 342 / / त्वत्प्रवृत्तिकृते रामेणाऽऽदिष्टोऽहमिहाऽऽगमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे । / 343 / / बाष्पायितेक्षणा सीताऽपृच्छत् त्वमसि को ननु ? / दुर्लकमर्णवं चैतं कथं लकितवानसि ? ॥ 344 / / कच्चित् प्राणिति मे प्राणनाथ: सौमित्रिणा सह ? / क्व वा स्थाने त्वया दृष्टः ? कालं नयति वा कथम् ? ॥ 345 / / आख्यच्च हनुमानस्मि पवना-'ञ्जनयोः सुतः । विद्यया व्योमयानेन लङ्घितो जलधिर्मया ॥ 346 / / समस्तवानराधीशं सुग्रीवं विद्विषद्वधात् |प्त्तीकृत्याऽधिकिस्स्किन्ध्म्स्तिराम्: सलक्ष्मणः ॥ 347 / / रामोऽस्ति त्वद्वियोगेन तप्यमानो दिवानिशम् । गिरिर्दवानलेनेव तापयन्नपरानपि ॥ 348 ॥ गवेव वत्सो रहितस्त्वया स्वामिनि! लक्ष्मणः । न जातु लभते सौख्यं शून्याः पश्यन् दिशोऽखिलाः । / 349 / / क्षणं सशोको सक्रोधौ क्षणं ते पति-देवरौ । सग्रीवेणाऽऽश्वास्यमानावपि न प्राप्नुत: सुखम् । / 350 / / भामण्डलो विराधश्च महेन्द्राद्याश्च खेचरा: / पत्तीभूयोपासते तौ शक्रेशानाविवाऽमरा: / / 351 / / तव प्रवृत्तिमानेतुमहं सुग्रीवदर्शित: / रामेण प्रेषितो देवि! समर्प्य स्वाङ्गुलीयकम् । / 352 / / चूडामणिरभिज्ञानं त्वत्त आनायितो म्या। तद्दर्शनेन मामत्राऽऽयातं प्रत्येष्यति प्रभुः ॥ 353 / / हनूमदुपरोधेन रामोदन्तमुदा च सा। एकविंशत्यहोरात्रप्रान्ते व्यधित भोजनम् ॥ 354 / / प्रोवाचैवमभिज्ञानं चुडामणिमिमं मम । गहीत्वा वत्स! गच्छाऽऽश तिष्ठत: स्यादपद्रवः ॥ 355 / / अत्र त्वामागतं ज्ञात्वा क्रूरकर्मेष राक्षस: / हन्तुमन्तकवन्नूनं समुपस्थास्यते बली ॥ 356 ॥ स्मित्वा संप्रश्रयं सोऽपि जगादेति कृताञ्जलिः । त्वं मातर्मयि वात्सल्यादेवं वदसि कातरा ॥ 357 / / राम-लक्ष्मणयोः पत्तिस्त्रिजगज्जैत्रयोरहम् । तपस्वी रावण: कोऽयं ससैन्योऽपि ममाऽग्रतः ॥ 358 / / त्वामपि स्कन्धमारोप्य स्वामिनि! स्वामिनोऽन्तिके । नयामि परिभूयैनं ससैन्यमपि रावणम् ॥ 359 ॥ स्मित्वा सीताऽप्युवाचैवं न हि हेर्पयसि स्वकम् । रामभद्रं प्रभुं भद्र! वदन्नेवं ससौष्ठवम् ? ॥ 360 / / त्वयि सम्भाव्यते सर्वं पदातौ राम-शाङ्गिणोः । परन्तु परपुंस्पर्शो न मेऽर्हति मनागपि ॥ 361 ॥ तद् गच्छ शीघ्रमेवैवं सति सर्वं कृतं त्व्या। गते त्वयि यदद्योगमार्यपुत्र: करिष्यति ॥ 362 / / अथेत्थं स्माऽऽह हनुमानेष गच्छाम्यहं परम् । रक्षसां दर्शयिष्यामि किञ्चिद् विक्रमचापलम् ॥ 363 / / जितकाशी देशास्योऽयं परवीर्यं न मन्यते । जानातु रामभद्रीयपत्तेरपि पराक्रमम् । / 364 ॥ पआमेत्युक्त्वाऽऽर्पयत् तस्य सीता चूडामणिं निजम् । नत्वा सोऽपि चचालोच्चैः पादन्यासइ(वन् धराम् ॥ 365 ॥ तदेवं देवरमणोद्यानं भतुं प्रचक्रमे । स वनं वनद्विपवत् प्रसरत्करविक्रमः ॥ 366 ॥ रक्ताशोकेषु निःशूको बकुलद्रुष्वनाकुलः । सहकारेष्वकारुण्यो निष्कम्पश्चम्पकेष्वपि । / 367 / / अमन्दरोषो मन्दारेष्वदयः कदलीष्वपि । अन्यद्रष्वपि रम्येषु भङ्गलीलां चकार सः ॥368/युग्म्म्॥ 1.0दौत्येन मु.॥2. दौत्य0 मु.॥3. वरं ता. ॥ 4. अश्रुपूर्णनयना । / 5. दुर्लध्य0 खं.1-2, पाता. कां. मु. / / 6. "इष्टपरिप्रश्ने" इति ला.टि. ॥ 7. "जीवति" इति ला.त्ति.॥8. सेवकं कृत्वा॥9.0तोऽस्मि च ख्ण्.2,ता.॥10. विंशतेरुपवासानामन्ते vya0 खं.1, ला. हे. कां.॥11. प्रोवा0 खं.1-2, पाता. मु.॥ 12. सविनयम् । / 13. परिभूयैव ता. ॥ 14. लज्जयसे निजम् । / 15. जितेन-जयेन काशते-शोभते इति जितकाशी ॥ 16. चिरं ह्येष खं.2 / / 17. तदैव हे. मो, पा, छा. कां. ॥ 18. वनद्विप इव प्रसर्पत्कर0 ला.॥ Page #216 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः) trissssttishlaakaapurusscritm| तदुद्याने चतुर्कीरि द्वारपाला: 'क्स्स्पाच्रा:| अधावन्त निहन्तुं तं तदा मुद्ग्र्पान्न्य्ः॥369॥ हनूमति स्खलन्ति स्म तेषां प्रहरणानि तु । महाम्भोनिधिकल्लोला इव तीरंमहीधरे ॥ 370 ॥ पावनि: कुपितस्तेभ्यस्तैरेवोद्यानपादपैः । प्रजहार निरायास: सर्वमस्त्रं बलीयसाम् । / 371 / / मङ्गु वृक्षानिवाऽभावीत् तानारक्षक्षपाचरान् । क्षुद्रानैक्ष्वाकुपत्तिः स समीरण इवाऽस्खलन् ॥ 372 / / हनूमता क्रियमाणमुद्यानरक्षसङ्क्षयम् । गत्वाऽऽचचक्षिरे केचित् क्षेपाचरपतेस्तदा ॥ 373 / / तत: सह बलैरेक्षकुमारं राक्षसेश्वरः । समादिक्षद्धनुमतो घातनायाऽरिघातनम् ॥ 374 / / आक्षिपन्तं रणायाऽक्षं बभाषे पावनञ्जयिः । भोजनादौ फलमिव रणादौ मे त्वमापतः ॥ 375 / / मुधा कपे! गर्जसीति तर्जयन् रावणात्मजः । ववर्ष विशिखैस्तीक्ष्णैरक्ष्णोः प्रसररोधिभिः ॥ 376 / / श्रीशैलोऽपीषुवर्षेण सप्रकर्षेण रोवणिम् । पिदधे वारिभिर्दीपमुद्वेल इव वारिधिः । / 377 / / शस्त्राशस्त्रि चिरं कृत्वा कौतुकादञ्जनासुतः । रणपारं परिप्रेप्सुरक्षं पशुमिवाऽवधीत् । / 378 ॥ ततो भ्रातृवधामर्षादाययौ द्रुतमिन्द्रजित् । मारुते! तिष्ठ तिष्ठेति ससौष्ठवमुदीरयन् । / 379 / / द्वयोरपि महाबाह्वो: कल्पान्त इव दारुन्न्ः। विश्वविक्षोभकरणश्चिरं प्रववृते रण: ॥ 380 ॥ वर्षन्तौ वारिधारावन्नीरन्ध्राः शस्त्रधोरणी: / व्योमस्थौ तावलक्ष्येतां पुष्करावर्तकाविव ॥ 381 / / अन्तरीक्षं तयोरस्त्रैरास्फलद्भिर्निरन्तरैः । क्षणादजनि दुष्प्रेक्षं यादोभिरिव वारिधिः ॥ 382 ॥ मुमोच यावन्त्यत्राणि दुर्वारो रावणात्मजः । तदनेकगुणैरस्त्रैस्तानि चिच्छेद मारुतिः ॥ 383 / / हनुमदस्त्रक्षुण्णाङ्गा: सर्वेऽपीन्द्रजितो भटाः । अनश्यन रक्तह्रदिनीपर्वता इव जङ्गमाः ॥ 384 ॥ दृष्ट्वा नष्टं निजं सैन्यं स्वं च मोघीकृतायुधम् । अमुञ्चन्नागपाशास्त्रं श्रीशैलाय दशास्यसूः ॥ 385 / / नागपाशैर्द्रढीयोभिस्तदैवाऽऽपादमस्तकम् । अबन्धि चन्दन इवाऽभित: पवननन्दनः ॥ 386 / / स नागपाशबन्धोऽपि समसाहि हनूमता । कौतुकाद्धि क्षणं दत्ते शक्तो जयमपि द्विषाम् ॥ 387 / / हृष्टेनेन्द्रजिता निन्ये ह्नुमान्प्राव्न्न्म्। निरीक्ष्यमाण: फला: राक्षसैर्जयसाक्षिभिः ॥ 38 ॥ मारुतिं रावण: स्माऽऽह दुर तं त्वया ? / आजन्म मामकीनेनाऽऽश्रितौ यत् तौ तपस्विनौ ॥ 389 / / वनेवासौ फलाहारौ मलिनौ mlinaaNshukau। किराताविव तौ तुष्टौ तुभ्यं कां दास्यत: श्रियम् ? ॥ 390 ॥ तत्राऽपि मन्दबुद्धे! त्वं तद्वाचा किमिहाऽऽगम: ? / येनेहाऽऽयातमात्रोऽपि प्राप्तोऽसि प्राणसंशयम् ॥ 391 / / दक्षौ भूचारिणौ तौ तु येत् ताभ्यां कारितोऽस्यदः । अङ्गारान् परहस्तेन कर्षयन्ति हि धूर्तकाः । / 392 / / यत् सेवकवरो मे त्वमद्य दूत: परस्य च । तदवध्योऽसि रे! शिक्षामात्राय तु विडम्ब्यसे ॥ 393 / / हनुमानप्युवाचैवं कदाऽहं तव सेवकः ? / कदा ममाऽभूस्त्वं स्वामी ? वदन्नेवं न लज्जसे? ॥ 394 / / एकदा युधि सामन्तो बहुम्मन्य: खर: स ते । त्वन्मैत्र्या वरुणबन्धान्मत्पित्रा मोचित: पुरा ॥ 395 / / साहाय्यार्थं त्वयाऽऽहूतोऽहमप्यभ्यागमं पुरा । रणे वरुणपुत्रेभ्यस्त्वामरक्षं च सङ्कटे ॥ 396 ॥ साहाय्यस्य न योग्योऽसि साम्प्रतं पापतत्परः । सम्भाषोऽपि हि पापाय परस्त्रीहारिणस्तव ॥ 397 / / त्वदीये तं न पश्यामि यो हि त्वां trA~syate'dhunA / एकस्मादपि सौमित्रेर्दूरे रामस्तदग्रजः ॥ 398 / / तद्गिरा कुपितो भालाहित कुटिभीषणः । दशाननो दशन्नोष्ठं दशनैरिदमभ्यधात् ॥ 399 / / मैदरी यच्छ्रितोऽसि त्वं मां चाऽरीकृतवानसि । तन्नूनं मर्तुकामोऽसि वैराग्यं तत्र किं तव ? ॥ 400 ॥ यथा कुष्ठविशीर्णाङ्गं मुमूर्षुमपि कोऽपि न । हत्याभयान्निहन्त्येवं हन्यात् को दूतमप्यरे! ॥ 401 / / आरोप्य रासभे पैञ्चशिखीकृत्य च सम्प्रति । अन्तर्लङ्क प्रतिपथं भ्राम्यसे लोकवेष्टितः ॥ 402 / / 1. nishaacraaH||2. तीरस्थितपर्वते ॥ 3. क्षणेनैश्वाकु0 ता.; रामसैनिको हनुमान् ॥ 4. प्व्न्ः॥5. राव्न्न्स्य्॥6. रक्ष:कुमारं ला.; तत्र "रक्षःकुमारनाम" इति ला.टि. च । / 7. शत्रुनाशकम् । / 8. रणायोक्षं ला.; रणायोत्कं हे. कां.; अक्षनामक राक्षसकुमारं हनुमान् बभाषे इत्यर्थः । / 9. बाणैः । / 10. नेत्र्योः॥ 11. हनुमान् । / 12. रावणस्याऽपत्यम् । / 13. अमर्यादः । / 14. परिप्रेप्सू रक्ष: ला.; युद्धस्य पारं प्राप्नुमिच्छुः । / 15. निरन्तरा: शस्त्रपरम्पराः । / 16. तौहनुमदिन्द्रजितौ पुष्करावत्तर्काविवाऽलक्ष्येताम् । / 17. दुष्प्रेक्ष्यं खं.1, मु. रस्वीपा. ॥ 18. यादांसि जलजन्तवस्तैः । / 19. रुधिरनदीनां पर्वताः ॥ 20. विफलीकृतानि आयुधानि यस्य तम् ॥ 21. असह्यत ॥ 22. जयकाक्षिभि: ला. छा. / / 23. त्वया कृतं ता. ॥ 24. वनवासौ ला.; वनेचरौ ॥ 25. यकाभ्यां रसंपा. ॥ 26. संलापोऽपि । / 27. तव परिजने ॥ 28. रक्षिष्यति । / 29. प्रकुटि0 ला. ॥ 30. मम अरी-शत्रू । / 31. मां शत्रु कृतवान् । / 32. Jain Education मुन्न्द्दीकृत्य्॥ 33. भ्रम्यसे हे. मो. ला. ता. छा. / / Page #217 -------------------------------------------------------------------------- ________________ (सप्तमं पर्व 200 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं इत्युक्तो मारुति: क्रुद्धोऽत्रोटयत् पाशपन्नगान् । बद्धो हि नलिनीनालैः कियत् तिष्ठति कुञ्जर: ? ॥ 403 ॥ तडिद्दण्ड इवोत्पत्य किरीटं राक्षसप्रभोः । कणशश्चूर्णयामास पादघातेन मारुतिः ॥ 404 ॥ हन्यतां गृह्यतां चैष इति जल्पति रावणे । अनाथामिव सोऽभाङ्क्षीत् तत्पुरी पाददर्दरैः ॥ 405 / / क्रीडां कृत्वैवमुत्पत्य सुपर्ण इव पावनिः । राममेत्याऽनमत् सीताचूडारत्नं समर्पयन् । / 406 ॥ सीताचूडामणिं तं तु साक्षात् सीतामिवाऽऽगताम् । आरोपयामास हृदि स्पृशन् रामो मुहुर्मुहुः ॥ 407 / / आलिङ्ग्य दाशरथिनासुतवत् प्रसादात् पृष्टः शशंसदशवक्त्रविमाननां ताम्। सीताप्रवृत्तिमखिला हनुमान् यथावदार्यमानभुजविक्रमसम्पदन्यैः । / 408 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमपर्वणि सीताप्रवृत्त्यानयनो नाम षष्ठः srgH॥ AAAAM AUBAR 1. पाद्प्र्हारैः॥ 2. गरुडः । / 3. सम(मा)र्पयत् ला.॥4. "0दावर्ण्यमान0 इति पाठान्तरे" इति ला. प्रतौ टि. ॥ 5. सप्तमे मु.॥ 6. सर्गः समाप्त: पाता. / / Page #218 -------------------------------------------------------------------------- ________________ ||sptmH srgH|| atha राम: ससौमित्रिः सुग्रीवाद्यैर्वृतो भ्त्तैः। लङ्काविजयायात्रायै प्रतस्थे ग्ग्नाध्व्ना॥1॥ भामण्डलो नलो नीलो महेन्द्रः पावनञ्जयिः । विराधश्च सुषेणश्च जाम्बवानङ्गदोऽपि च ॥ 2 ॥ महाविद्याधराधीशा: कोटिशोऽन्येऽपि तत्क्षणम् । चेलूराम समावृत्य स्व्सैन्यैछ्न्न्दिन्ग्मुखाः॥3॥युग्म्म्॥ विद्याधरैराहतानि यात्रातूर्याण्यनेकशः । नादैर्त्य्न्त्ग्म्भीरैर्बिभ्रान्य्च्कुम्ब्र्म्॥4॥ विमानैः स्यन्दनैरश्वैर्गजैरन्यैश्च वाह्नैः|खे जग्मुः खेचरा: स्वामिकार्यसिद्धार्कयवः । / 5 / / उपर्युदन्वतो गच्छन् ससैन्यो राघवः क्स्स्न्नात्। वेलन्धरपुरं प्राप वेलन्धरमहीधरे । / 6 / / समुद्र-सेतू राजानौ समुद्राविव दुर्धरौ । तत्र रामाग्रसैन्येनाऽऽरेभाते योद्ध्मुद्ध्तौ॥7॥ नल: समुद्र सेतुं च नीलोऽब्ध्नान्म्हाभुज्ः। उपराममनैषीच्च मनीषी स्वामिकर्मणि ॥ 8 ॥ काकुत्स्थ: स्थापयामास तथैव पुनरेव तौ। रिपावपि पराभूते महान्तो हि कृपालवः ॥ 9 ॥ समुद्रोऽपि हि रूपाभिरामारामानुज्ञ्म्ने। रामार्मतल्लिकास्तिस्र: प्रददौ निज्क्न्य्का:॥10॥ उषित्वा तां निशांसेतु-समुद्रानुगत: प्र्गे|क्स्स्न्नादासाद्यामास्सुवेलाद्रिण् र्घूद्व्ह्ः॥11॥ सुवेलं नाम राजानं जित्वा तत्राऽपि दुर्जयम् । उवासैकां निशांराम: प्रातर्भूयश्चचाल c॥12॥ उपलङ्कमथो हंसद्वीपे हंसरथं नृपम् । जित्वा तस्थौ कृतावासस्तत्रैवरघुपुङ्गवः ॥ 13 ॥ [आसन्नस्थेऽथ काकुत्स्थे मी स्थित इवाऽर्क्जे। लङ्का क्षोभमुपेयाय विष्वक् prlyshngkinii॥14|| पन्नह्यन्ति स्म युद्धाय सामन्ता रावणस्य ते। हस्त-प्रहस्त-मारीच-सारणाद्याः shsrshH॥15॥ रावणो रणतूर्याणि दारुणान्यथ कोटिशः । किङ्करैस्ताडयामास द्विस्स्त्ताद्द्न्प्न्न्द्दित्ः॥16॥ तदा दशास्यमभ्येत्य नत्वा चोचे बिभीषणः । क्षणं प्रसीद विमृशशुभोदकं वचो म्म्॥17॥ अविमृश्य पुरा चक्रे लोकद्वितयघातकम् । परदारापहरणं लज्जितं तेन ते कुल्म्॥18॥ निजभार्यां समानेतुं काकुत्स्थोऽयमुपस्थितः । आतिथ्यमिदमेवाऽस्मै तत्कलत्रार्पणं कुरु॥19॥ सीतां त्वत्तोऽन्योंकारमपि रामो ग्र्हीस्स्य्ति। निग्रहीष्यति चाऽशेषं त्वया सह कुलं त्व्॥20॥ दूरे स्तां राम-सौमित्री तौ साह्स्-ख्रान्त्कौ। तत्पत्तिरेको हनुमान् दृष्टो देवेन किं न हि ? ॥ 21 ॥ इन्द्रश्रियोऽधिका श्रीस्ते तां सीताकारणेन मा। परिहार्षी वेदेवमुभयभ्रष्टता त्व्॥22॥ अथेन्द्रजिदुवाचैवं त्वया ह्याज्ञ्म्भीरुन्ना। दूषितं न: कुलं सर्वं नाऽसि तातस्य सोद्र्ः॥23॥ इन्द्रस्याऽपि विजेतारं नेतारं सर्वसम्पदाम् । तातं सम्भावयन्नेवं नूनं मूर्ख! मुमूर्षसि ॥ 24 ॥ पुराऽपि च्छलितस्तातस्त्वया ह्य्नृत्भास्सिन्ना। प्रतिज्ञाय दशरथवधं यदकृथा न हि॥25॥ इहाऽऽयातं दाशरथिं ताताद् र्क्स्सितुमिच्छ्सि। दर्शयन् भयमुत्पाद्य भूचरेभ्योऽपि निस्त्रप! ॥ 26 / / तन्मन्येरामगृह्योऽसिमन्त्रेऽप्यधिकरोषि n। आप्तेन मन्त्रिणा मन्त्र: शुभोदर्को हि भूभुजाम् ॥ 27 / / बिभीषणोऽप्युवाचैवंशत्रुगृह्यो न खल्वहम् । पुत्ररूपस्तु शत्रुस्त्वमुत्पन्नः कुलनाशकृत् ॥ 28 ॥ अयमैश्वर्य-कामाभ्यामन्धस्तावत् पिता त्व्। जन्मान्ध इवरे मुग्ध! दुर्धास्य! त्वं तु वेत्सि किम् ? ॥ 29 / / राजन्ननेन पुत्रेण चरित्रेण निजेन c। पतिष्यस्यचिरादेव तम्यामि त्वत्कृते मुधा॥30॥ 1. पवन0 ला. ॥ 2. स्वसैन्यच्छन्न0 ता. ॥ 3. "अहङ्कारिणः" इति ला.टि. ॥ 4. स्मुद्र्स्य्॥5. बुद्धिमान् ॥ 6. रामासु-स्त्रीषु मतल्लिका:-श्रेष्ठाः । / 7. स्तथैव पाता. ॥ 8. मीनराशिगते । 9. "शनौ" इति ला.टि. ॥ 10. सज्जीभवन्ति ॥ 11. नत्वाऽवोचद् bi0 मु.॥12. अन्यप्रकारेण ॥ 13. मरणमिच्छसि ॥ 14. 0भाषया मो. ॥ 15. रामपक्षपाती ॥ 16. म्न्त्रान्नाम्प्य्न्धिकारी॥17. shtrupkssiiyH||18. बाल! ॥ 19. खिन्नो भवामि ॥ Jain Education Interational Page #219 -------------------------------------------------------------------------- ________________ 202 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व रावणोऽप्यधिकं क्रुद्धः खङ्गमाकृष्य भीस्स्न्न्म्। बिभीषणवधायोच्चैरुदस्थाद् daivduussitH॥31|| bibhISaNo'pi bhrakuTIbhISaNa: stmbhmaaytm| उत्पाट्य ग्ज्व्द्योद्ध्मुत्त्स्थाव्भिराव्न्न्म्॥32॥ कुम्भकर्णेन्द्रजियां तौ पतित्वा द्रुतमन्तरा । युद्धान्निषिध्य नीतौ स्वं स्थानं शालामिव द्विपौ ॥ 33 ॥ अरे! निर्याहि मत्पुर्या आश्रयाशोऽसि वह्निवत् । इत्युक्तो रावणेनाऽगाद् रामाभ्यणे बिभीषणः ॥ 34 / / परक्षो-विद्याधराणां चाऽक्षौहिण्यस्त्रिंशदुत्कटा: / हित्वा लङ्काधिपं सद्योऽप्यनुजग्मुर्बिभीषणम् । / 35 / / आपतन्तं च तं प्रेक्ष्य सुग्रीवाद्या: प्रचुक्षुभुः । यथा तथा हि विश्वास: शाकिन्यामिव न द्विस्सि॥36॥ आदौ स पुरुषं प्रेष्य रामाय स्वमजिज्ञपत् । विश्वासपात्रसुग्रीवमुखं रामोऽप्युदैवत ॥ 37 / / सुग्रीवोऽप्यब्रवीदेते यद्यप्याजन्ममायिनः । प्रकृत्या राक्षसा: क्षुद्रास्तथाऽप्यायात्वसाविह ॥ 38 / / ज्ञास्याम: प्रेषणैरेव भावमस्य शुभाशुभम् । दृष्टभावानुरूपं च करिष्याम इह प्रभो! ॥ 39 ॥ तदभिज्ञोऽभ्यधादेवं विशालो नाम खेच्र्ः। महात्मा धार्मिकश्चैष रक्षःस्वेको बिभीषणः ॥ 40 ॥ सीतामोक्षाय जल्पंश्चाऽनल्परोषेण बन्धुना । निर्वासित: शरण्यं त्वामागान्नैवैतदन्यथा । / 4 / / श्रुत्वेति रामो द्वा:स्थेन बिभीषणमवीविशत् । पादयोः क्षिप्तमूर्धानं परिरेभे च सम्भ्रमात् ॥ 42 ॥ बिभीषणोऽप्युवाचैवं हित्वा दुर्नयमग्रजम् । त्वामागतोऽस्मि भक्तं मां तत् सुग्रीववदादिश ॥ 43 ॥ लङ्काराज्यं तदा तस्मै प्रत्यपद्यत राघवः । न मुधा भवति क्वाऽपि प्रणिपातो महात्मसु ॥ 44॥ पाहंसद्वीपे दिनान्यष्टावतिवाह्य रघूद्वहः । कल्पान्तवातवल्लङ्कां प्रत्यचालीच्चमूवृतः ॥ 45 / / चम्वा रुद्ध्वा पृथुत्वेन पृथ्व्या विंशतियोजनीम् । रणाय सज्ज: काकुत्स्थोऽवतस्थे स्थेमपर्वतः ॥ 46 ॥ रामसेनाकलकलो वेलाध्वनिरिवोदधेः । लङ्कां बधिरयामास स्फुटद्ब्रह्माण्डभूरिव ॥ 47 / / दशकन्धरसेनान्योऽनन्यसाधारणौजसः । सद्य: संवर्मयामासुः प्रहस्ताद्या: उदायुधाः ॥ 48 ॥ केचिन्मतङ्गजोद्वारिपरे वाहवाहनैः । शार्दूलवारिन्ये तु खरवादै रथैः परैः ॥ 49 ॥ कुबेरवन्नरैः केचिन्मेषैः केचित्तु वह्निवत् । यमवन्महिषैः केचित् केचिद् रेवन्तवद्धयैः ॥ 50 ॥ विमानैर्देववत् केचित् प्रहा: समरकर्मणे । उत्पत्य युगपद् वीरा: परिवत्रुर्दशाननम् ॥51॥tribhirvishesskm|| रोषारुणाक्ष: सन्ना विविधायुधपूरितम् । अध्यास्त स्यन्दनं रत्नश्रव:प्रथमनन्दनः । / 52 / / भानुकर्णः shuulpaannirdnnddpaannirivaa'prH| उपेत्य दशकण्ठस्य समभूत् पारिपार्श्विकः । / 53 / / कुमाराविन्द्रजिन्मेघवाहनावपराविव । दोर्दण्डौ दशकण्ठस्य पार्श्वयोरेत्य तस्थतुः ॥ 54 ॥ सूनवोऽन्येऽपि दोष्मन्त: सामन्ता: कोटिशोऽपि c|shuk-सार्न्न्-मारीच्-म्य्-सुन्दाद्योऽभ्य्युः॥55॥ अक्षौहिणीनां सहस्रैरसङ्ख्यैःसङ्ख्यकर्मठैः । दिश: प्रच्छादयन् पुर्या: प्रचचाल दशाननः । / 56 / / शार्दूलकेतवः केचित् केचिच्छरभकेतवः । चमूरुकेतवः केचित् केचित् करटिकेतवः । / 57 / / मयूरकेतवः केचित् केचित् पन्नगकेतवः । मार्जारकेतवः केचित् केचित् कुक्कुटकेतवः ॥ 58 ॥ कोदण्डपाणय: केचित् केचिन्निस्त्रिंशपाणयः । मुंषण्ढीपाणयः केचित् केचिद् मुद्रपाणयः ॥ 59 / / त्रिशूलपाणय: केचित् केचित् परिघपाणय: / कुठारपाणय: केचित् केचिच्च प्रासपाणयः ॥ 60 ॥ विपक्षवीरान् वृण्वन्तो नामग्राहं मुहुर्मुहुः । दशास्यवीराश्चतुरं विचेरू रणकर्मणे ॥61॥pnycbhi: kulkm|| वैताव्यस्येव सैन्यस्य प्रेथिम्नाऽऽच्छाद्य मेदिनीम । पञ्चाशद योजनान्यस्थाद रावणो र्न्न्क्र्म्न्ने॥62॥ स्वनायकान् प्रशंसन्तो निन्दन्त: परनायकान् । परस्परं चाऽऽक्षिपन्तः कथयन्तो मिथोऽभिधाः ॥ 63 ॥ 1. हस्तिशालाम् ॥ 2. आश्रयासो0 ला.; आश्रयमेवाऽश्नाति-भक्षयति यः सः ॥ 3. इत्युक्ते ता. ॥ 4. प्रेक्ष्य ला. ॥ 5. गूढपुरुषैः । / 6.योजनविंशतिम् ख्ण्.1॥7. बलेन पर्वत इव ॥ 8. पूरध्वनिः ॥ 9. कवचान् प्रिधाप्यामासुः॥10. उस्स्त्त्र्वाह्नैः॥11. सूर्यपुत्रवदश्वैः ॥ 12. "तत्पराः" इति ला.टि. ॥ 13. खं.12, पाता. ला.प्रतिषु न । / 14. रथम् । / 15. रावणः । / 16. "यमः" इति ला.टि. ॥ 17. 0पार्श्वक: मु.॥18. "अक्षौहिणीसङ्ख्या - गज 21780, रथ 21780, अश्व65610,पदाति109350"इति पाता.प्रतौ त्ति.॥19. सङ्ग्रामनिपुणैः । / 20. शरभोऽष्टापदः, सकेतौ येषां ते॥21. चमूरुमंगविशेषः । / 22, करटी गजः । / 23. "खड्ग'' इति ला.टि. ॥ 24. मुशुण्डी0 मु.; मुषुण्ढी रसंपा., "मुषुण्ढी स्याद् दारुमयी, वृत्ताय:कीलसञ्चिता(a.ciM.शेष0)" ॥ 25. पाश. खं.2-पाता.विना । / 26. पृच्छन्तो मु.॥27. 0कर्मणि मु.॥28. पृथुत्वेन । / 29. नामानि । / Page #220 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः) trissssttishlaakaapurusscritm| 203 अस्त्राण्यस्त्रैर्वादयन्त: क्रास्फोत्त्पुर्:स्र्म्। राम-रावणयो: 'सैन्या: मिमिलु: काण्स्य्ताल्व्त्॥64॥युग्म्म्॥ गच्छ गच्छ तिष्ठ तिष्ठ मा भैषीरुत्सृजाऽऽयुधम् । कुरुष्वाऽऽयुधमित्याजौ भटानां तत्र वागभूत् ॥ 65 / / शल्यानि शङ्कवो बाणाश्चक्राणि परिघा गदाः । समुत्पेतुर्द्वयोश्चम्वोर्वनान्तर्विहगा इव ॥ 66 ॥ खड्गैर्मिथो घातभग्नैर्वेगात् कृत्तैश्च मौलिभिः । उच्छलद्भिरभून्नानाकेतु-राह्विव खं तदा ॥ 67 / / सुभटा मुद्गराघातैर्लोठयन्तो द्विपान् मुहुः । दण्ड-कन्दुकिनी क्रीडां तन्वाना इव रेजिरे ॥ 68 ॥ कुठारघातैराच्छिन्ना भटानामपरैर्भटैः । पञ्चशाखा: पतन्ति स्म शाखा: शाखावतामिव ॥ 69 ॥ वीरा: शिरांसि वीराणां छित्त्वा भूमौ प्रचिक्षिपः । बुभुक्षिताय कीनाशायोचितान कवलानिव ॥ 70 ॥ रक्षसां वानराणां च युद्धे तस्मिन् महौजसाम् । दायादानां धनमिव जय: साध्योऽभवच्चिरम् ॥ 71 / / चिरं प्रवर्तमाने च समरे तत्र वानरैः । अभञ्जि राक्षसबलं काननवन्महाबलैः ॥ 72 / / भग्ने रक्षोबले हस्त-प्रहस्तौ योद्धमुद्यतौ । वानरैः सह लकेशजयप्रतिभुवौ तदा ॥ 73 ॥ द्वयोरपि त्योर्युद्धाव्र्दीक्स्सित्योर्थ्। सम्मुखीनावुदस्थातां नल-नीलौ म्हाक्पी॥74॥ हस्तो नलश्चाऽऽदितोऽपि सम्मुखीनौ महाभुजौ । रथारूढावमिलतां va'krAvakragrahAviva // 75 / / आस्फालयामासतुस्तावधिज्यीकृत्य धन्वनी । ज्यानादेन मिथो युद्धनिमन्त्रणपराविव ॥ 76 / / तथा ववृषतुर्बाणांस्तौ द्वावपि परस्परम् । शरशूलैर्यथाऽभूतां रथौ श्वाविन्निभौ तयोः ॥ 77॥ क्षणं नले क्षणं हस्तेऽभूतां जयपराजयौ । तद्बलान्तरमज्ञायि न तत्र निपुणैरपि ॥ 78 / / सभ्यीभूतस्ववीराणामग्रे ह्रीणी नलो ब्ली। अविहस्तो हस्तशिर: क्षुरप्रेणाऽच्छिदत् क्रुधा ॥ 79 ॥ सद्य: प्रहस्तं नीलोऽपि हस्तं नल इवाऽवधीत् । दिवोऽभूत् पुष्पवृष्टिश्चोपरिष्टान्नल-नीलयोः ॥ 8 ॥ हस्त-प्रहस्तनिधनाद् दशाननबले क्रुधा। मारीच: सिंहजघन: स्वयम्भूः सारण: शुकः ॥ 81 / / चन्द्राऽर्कोद्दाम-बीभत्सा: कामाक्षो मकरो ज्वरः । गम्भीर: सिंहरथाश्वरथा अन्येऽप्युपासरन् ॥82॥युग्म्म्॥ मदनाङ्कुर-सन्ताप-प्रेथिताक्रोश-नन्दनाः । दुरितानघ-पुष्पास्त्र-विघ्न-प्रीतिकरादयः । / 83 ॥ कपयो राक्षसैः सार्धमयुध्यन्त पृथक् पृथक् । उत्पतन्त: पतन्तश्च कुक्कुटैरिव कुक्कुटाः ॥84॥युग्म्म्॥ मारीचरक्ष: सन्तापं नन्दनो ज्वरराक्षसम् । उद्दामराक्षसो विघ्नं शुकं दुरितवानरः ॥ 85 / / राक्षस: सिंहजघन: प्रथितं नाम वानरम् । योधयित्वा दृढं जघ्नुर्ययावस्तं च भास्करः ॥86॥युग्म्म्॥ द्वयोरपि हि सैन्यानि राम-रावणयोस्ततः । निवृत्त्याऽस्थुः शोधयन्त: स्वान् हतानहतानपि ॥ 87॥ विभातायां विभावर्यां प्रत्यर्कं दानवा इव्। प्रतिरामबलं रक्षोयोधा योद्धं डुढौकिरे ॥ 88॥ मध्येसैन्यं दशास्यो भूमध्ये मेरुरिवाऽचल: / गजरथ्यरथारूढश्चचाल रणकर्मणे ॥ 89 / / बिभ्राणो विविधान्यस्त्राण्यन्तकादपि भीषण: / तत्कालारुणया शत्रून् दृशाऽपि हि दहन्निव ॥ 90 ॥ पश्यन् प्रत्येकमप्यात्मसेनान्यं शैतमन्युवत् । मन्यमानस्तृणायाऽरीन् रावणोऽगाद् रणावनिम् ॥91॥युग्म्म्॥ तेऽपि राघवसेनान्यः सैन्यैः सह महौजसः । वीक्ष्यमाणा दिव्यमरैः समरायोपतस्थिरे ॥ 12 ॥ सनदीकमिव क्वाऽपि र्क्त्वारिभिरुद्ध्तैः। उत्पर्वतमिव क्वाऽपि पतितैर्गुरुकुञ्जरैः । / 93 ॥ क्वचिच्चोन्मकरमिव मकैरास्यै रथच्युतैः । उद्दन्तमिव च क्वाऽपि सोण्मिभ्ग्नैर्म्हार्थैः॥14॥ उत्ताण्डवैः कर्बन्धैश्च नृत्तस्थानमिव क्वचित् । अजायत क्षणेनाऽपि सैमराजिरभूतलम् ॥95॥tribhirvishesskm|| 1. सैनिकाः । / 2. त्यज । / 3. युद्धभूमौ । / 4. तोमराणि,कीलकाः । / 5.0वनयो0 रसंपा. ॥ 6. छिन्नमस्तकैः । / 7. अनेके केतवो राहवश्च यस्मिन् तदाकाशम् । / 8. "गेडीदडानी" इति ला.त्ति.॥9. "हस्ताः " इति ला.टि.; "पञ्चशाख: शयः पाणि: (अमर:)" ॥ 10. वृक्षाणाम् ॥ 11. यमाय । / 12. भागग्राहकाणाम् । / 13. "वायुभिः" इति ला.टि.; "मातरिश्वा जगत्प्राणः, पृषदश्वो महाबल:(a.ciM.)" ॥ 14. लकेशजये छा. पा. ॥ 15. "पटू" इति ला.टि. ॥ 16. सदा ता. विना । / 17. युद्धयज्ञे दीक्षितयोः ॥ 18. वक्रोऽवक्रश्च द्वौ ग्रहौ, तयोमिलनवत् ॥ 19. श्वावित्-"शाहुडी" ॥20. सभ्यीभूय0 पाता.॥21. ल्ज्जित्ः॥22. "अनाकुल:" इति ला.त्ति.॥23. सिंहरथ्याश्वरथ्या0 खं.1-2, पाता.॥24. "ढौकिताः" इति ला.टि. ॥ 25. रामपक्षीयसुभटनामानि । / 26.0प्रतापा0 ला. / / 27. उत्पतन्तो निपतन्त: कुर्कुटै0 ता. ॥ 28. "दिन: प्रथमः" इति ला.टि. ॥ 29. प्रभातसमये जाते । / 30. सूर्य प्रति दानवा योद्धमायान्तीति लौकिकशास्त्रप्रसिद्धिः ॥ 31. गजा रथ्या-रथवोढारो यस्यैतादृशं रथमारूढः । / 32. 0कर्मणि पाता. / / 33. इन्द्रवत् । / 34. दिवि अमरैः । / 35. पतितैः कपि0 खं.1-2, पाता. मु.; पतितैः करि0 ला. पा. छा. ता. ॥ 36. मकरमुखैः, काष्ठमयमकराकृतयो रथे निक्षिप्यन्ते sma ॥ 37. Jain Education | अर्धभौः ॥ 38. छिन्नमस्तकै: कलेवरैः ॥ 39. "सङ्ग्रामाङ्गणभूमितलं" iti lA.Ti. only Page #221 -------------------------------------------------------------------------- ________________ 204 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व अथरावणहुङ्कारप्रेरितै रजनीचरैः । सर्वैः 'सर्वाभिसारेण कपिसैन्या ब्भ्न्य्जिरे॥96॥ क्रद्ध: स्वसैन्यभङ्गेन सग्रीवोऽधिज्यकार्मकः । स्वयं चचाल चलयनचलां प्रबलैर्बलैः ॥ 17 ॥ राजनिहैव तिष्ठ त्वं ममैवेक्षस्व विक्रमम् । एवं निषिध्य सुग्रीवं हनुमानचलद् युधि । / 98 ॥ हनुमान् राक्षसानीकमनेकानीकदुर्मदम् । दुर्गाहमप्यगाहिष्ट महाब्धिमिव मन्दरः ॥ 99 ॥ अथ पर्जन्यवद् गर्जनूर्जितं युधि दुर्जयः । अढौकत धनुस्तूणमाली माली हनूमते ॥ 10 ॥ हनुमन्मालिनौ वीरौ धनुष्टङ्कारकारिणौ । पुच्छास्फोटकरौ सिंहाविवोद्दामौ विरेजतुः । / 101 / / अस्त्रैर्मालि-हनूमन्तौ प्रजह्राते परस्परम् । चिच्छेदाते मिथोऽस्त्राणि मिथोऽतर्जयतां च तौ । / 102 ॥ चिरं च युद्ध्वा हनुमान् मालिनं वीर्यशालिनम् । चक्रे निरस्त्रं निस्तोयं ग्रीष्मार्क इव पल्वलम् ॥ 103 / / गच्छ गच्छ जरद्रक्ष:! किं हतेन त्वया ननु ? / इति ब्रुवाणं श्रीशैलमेत्य vajrodaro'vadat // 104 / / are re! mriyase पाप! वदन्नेवं हि कद्वद! / एह्येहि युध्यस्व मया न भवस्येष मा स्म गाः ॥ 105 / / मारुतिस्तद्वचः श्रुत्वा हक्कामिव मृगाधिप: / बूत्कुर्वन्नुर्वहङ्कारश्छादयामास तं शरैः ॥ 106 / / तद्बाणवृष्टिं निधूय शरैर्वज्रोदरोऽपि तम् । तिरयामास मार्तण्डं प्रावृट्काल इवाऽम्बुदैः ॥ 107 / / अहो! वज्रोदरो वीरो योऽलमस्मै हनूमते । अहो! वीर: पावनिर्योऽलं वज्रोदररक्षसे ॥ 108 ॥ एवं गिरो रणक्रीडासदस्यानां दिवौकसाम् । असहिष्णुर्द्विषज्जिष्णुर्हनुमान् मानपर्वतः । / 109 / / वर्षन् युगपदस्त्राणि चित्राण्युत्पातमेघवत् । वज्रोदरं तमवधीत् पश्यतामपि रक्षसाम् ॥110॥tribhirvishesskm|| पावज्रोदरवधक्रुद्धो रावणिर्जम्बुमाल्यथ । तर्जन् मारुतिमाह्वास्त प्रतिकार इव द्विपम् । / 111 ॥ उभावपि महामल्लावन्योऽन्यवधकाङ्क्षिणौ । युयुधाते चिरं बाणैः पन्नगैर्वार्ति काविव ॥ 112 ॥ इषुभ्यः प्रतियच्छन्तौ द्विगुणद्विगुणानिषून् । परस्परं प्रापतुस्तावेधमर्णोत्तमर्णताम् ॥ 113 ॥ क्रुद्धोऽथ कृत्वा हनुमानरथ्यरथसारथिम् । तं द्विषं ताडयामास मुद्गरेण गरीयसा ॥ 114 ॥ मूर्च्छितो जम्बुमाल्युफैं निपपाताऽऽपपात च । रुषा महोदरो रक्षोवीरो वर्षन्छिलीमुखान् ॥ 115 / / अन्येऽपि राक्षसभटा हनूमन्तं जिघांसवः । जात्यश्वान इव क्रोडं वेष्टयामासुरुच्चकैः ॥ 116 / / दोष्णो: केऽपि मुखे केऽपि केऽप्यंयोर्हदि केऽपि c। कुक्षौ केऽपि शरैस्तीक्ष्णैर्जनिरे ते हनूमता ॥ 117 / / अन्तर्वणं दव इव मध्येऽम्भोधीव वाडव: / मध्येरक्षोबलं वीरश्चकासामास मारुतिः॥118॥ क्षणादभासीद् रक्षांसि तमांसीव दिवाकरः । महौजसां शिरोरत्नं पवनञ्जयनन्दनः ॥ 119 / / पारक्षोभङ्गेन संक्रुद्धः कुम्भकर्णोऽथ शूलभृत् । ईशान इव भूमिष्ठः स्वयं योद्धुमधावत ॥ 120 ॥ कानप्यंह्रिप्रहारेण मुष्टिघातेन कानपि । कांश्चित् कूर्परघातेन तेलघातेन कांश्चन ॥ 121 / / कांश्चिन्मुद्रघातेन शूलघातेन कांचन । कानप्यन्योऽन्यघातेन कुम्भकर्णोऽवधीत् कपीन् ॥122॥युग्म्म्॥ कल्पान्तार्णवकल्पं तमापतन्तं तरस्विनम् । रावणानुजमालोक्य सुग्रीव: समधावत ॥ 123 / / भामण्डलो दधिमुखो महेन्द्रः कुमुदोऽङ्गदः । अपरेऽप्यन्वधावन्त प्रदीपर्ने इवोद्यते ॥ 124 / / दशाननानुजं पञ्चाननं व्याधा इवाऽरुधन् । वर्षन्तोऽस्त्राणि चित्राणि युगपद् वानरोत्तमाः ॥ 125 / / प्रस्वापनास्त्रं तेषूच्चैः कालरात्रिमिवाऽपराम् । रात्रिञ्चरवरोऽमुञ्चदमोघं मुनिवाक्यवत् ॥ 126 / / निद्रायमाणं स्वं सैन्यं दिवा कुमुदखण्डवत् । दृष्ट्वा सस्मार सुग्रीवो महाविद्यां प्रबोधिनीम् । / 127 / / अरे! क्व कुम्भकर्णोऽस्तीत्युच्चैस्तुमुलकारिणः । उत्तस्थुर्वानरभटा: खगा इव निशात्यये । / 128 / / उपाद्रवन् कुम्भकर्णमाकर्णाकृष्टकार्मुका: / सुग्रीवाधिष्ठिता: सुष्ठयोधिन: कपिकुञ्जरा: ॥ 129 / / 1. सर्वबलेन ॥ 2. "चापभस्त्रधारी" इति ला.टि.;(बाणनां भाथांवाळो) ॥ 3. पुच्छाच्छोट0 ता.॥4. कुत्सितं वदति ॥ 5. हक्कारमिव केसरी खं.2, ता. / / 6. म्हाग्र्विस्स्त्थ्ः॥ 7. छादयामास । / 8. "सभ्यानां" इति ला.त्ति.॥9. हस्तिपकः; "कुन्तारः" इति ला.टि. ॥ 10. गारुद्दिकौ॥11. "यतः प्रतिनिधिप्रतिदाने प्रतिना(सि.2-2-72)" इति पञ्चम्यत्र ॥ 12. अधमर्ण:-ऋणदाता, उत्तमर्ण:-ऋणग्रहीता ॥ 13. निपपातोत्प0 ता. मु. / / 14. "आगात्" इति ला.त्ति.॥ 15. बाणान् । / 16. सूकरम् । / 17. महौजसां पुरुषाणां मूर्धन्य:-हनुमान् । / 18. ईशानेन्द्रः शङ्करो वा । / 19. कूर्पर: कोणिः । / 20. चपेटाघातेन । / 21. कानपि ता. ॥ 22. "वेगवन्तं" इति ला.टि. ॥ 23. अग्नौ । / 24. "निद्रास्त्रं" इति ला.टि. ॥ 25. रात्रिञ्चरेषु-निशाचरेषु vr:-kumbhkrnnH॥26. प्रबोधनीम् ता.॥ 27. अरेरे! ता.॥ Page #222 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः) trissssttishlaakaapurusscritm| सुग्रीवो दलयामास कुम्भकर्णस्य सारथिम् । रथं रथ्यांश्च गदयाऽगदङ्कारो ग्दानिव्॥130॥ भूमिष्ठः कुम्भकर्णोऽथ हस्तेनोदस्तमुद्गरः । एकशृङ्गो गिरिरिव सुग्रीवायाऽभ्यधावत ॥ 131 / / युद्धार्थं धावतस्तस्याऽङ्गवातेन ग्रीय्सा। भूयांस: कपय: पेतुः करिस्पर्शन वृक्षवत् । / 132 ॥ प्लवङ्गमैरस्खलित: स्थलैरिव नेदीरयः । सग्रीवरथमाहत्याऽचूर्णयन्मुद्रेण सः ॥ 133 / / खे समुत्पत्य सुग्रीव: शिलामेकां महीयसीम् । मुमोच कुम्भकर्णाय वज्री वज्रमिवाऽद्रये ॥ 134 ॥ कुम्भकर्णो मुद्गरेण तां शिलां कणशोऽकरोत् । औत्पातिकी रजोवृष्टिं कपीनां दर्शयन्निव । / 135 / / तडत्तडिति कुर्वाण तडिद्दण्डास्त्रमुत्कटम् । रावणावरजायाऽथ वालिनोऽवरजोऽमुचत् ॥ 136 / / तडिद्दण्डाय चण्डाय तस्मै शस्त्राण्यनेकश: / कुम्भकर्णः प्रचिक्षेप मोघीभूतानि तानि तु ॥ 137 ॥ कुम्भकर्ण: पपातोल् तडिद्दण्डेन ताडितः । जगद्भयङ्कराकार: कल्पान्त इव पर्वतः ॥ 138 / / मूर्च्छिते भ्रातरि क्रुद्धः स्वयमेव दशाननः । साक्षादिवाऽन्तकोऽचालीद् भ्रुकुटीभीषणाननः ॥ 139 / / नत्वेन्द्रजित तमित्यूचे स्वामिंस्तव पुरो रणे । न यमो वरुणो नाऽपिन कुबेरोन वा हरिः ॥ 140 ॥ तिष्ठन्ति किं तु प्लवगा एवैते देव! तिष्ठ तत् । गत्वैष तान् हनिष्यामि रुष्टो मशकमुष्टिवत् ॥ 141 ॥ निषिध्यैवं दशग्रीवं मानोद्ग्रीवः स शक्रजित् । आघ्नानः प्रविवेशाऽन्त:कपिसैन्यं महाभुजः ॥ 142 / / कासार: कासरस्येव भेकैरापतत: सत: / कपिभिर्मुमुचे तस्य समरोर्वी महौजसः ॥ 143 / / स त्रस्यत: कपीनूचे रे रे! तिष्ठत वानरा:! / अयुध्यमानान्नो हन्मि रावणस्याऽस्मि नन्दनः ॥ 144 / / क्व मारुति:? क्व सुग्रीवस्ताभ्यामप्यथवा कृतम् । क्व नु तौ राम-सौमित्री अभ्यमित्रीयमानिनौ ॥ 145 / / इति ब्रुवाणं दोर्दादमर्षारुणितेक्षण: / रणायाऽऽह्वत सुग्रीवस्तं दशग्रीवनन्दनम् ॥ 146 ॥ भामण्डलोऽपीन्द्रजितोऽवरजं मेघवाहनम् । आयोधयितुमारेभे शरभं शरभो यथा ॥ 147 / / दिग्गजा इव चत्वारश्चत्वार सागरा इव । आस्फालन्त: शुशुभिरे ते त्रिलोकीभयङ्कराः ॥ 148 / / गतागतैस्तद्रथानामकम्पत वसुन्धरा । चकम्पिरे सानुमन्तश्चक्षोभ च महोदधिः ॥ 149 / / बुबुधे नाऽन्तरं तेषां बाणाकर्षण-मोक्षयोः । atyntlghuhstaanaamvihsttvshaalinaam||150|| आयसैर्दैवतैरेस्त्रैरयुध्यन्त चिरायते । परं न कोऽपि केनाऽपि तेषां म्ध्याद्जीय्त्॥151॥ अथो मुमुचतुः क्रुद्धाविन्द्रजिन्मेघवाहनौ । सुग्रीव-भामण्डलयो गपाशास्त्रमुद्धतम् ॥ 152 / / नागपाशैस्तथा बद्धौ भामण्डल-कपीश्वरौ । अनीश्वरौ नि:श्वसितुमप्यभूतां यथा हि तौ ॥ 153 / / पाइतश्च लब्धसज्ञेन कुम्भकर्णेन रोषतः । गदया ताडित: पृथ्व्यां मारुतिर्मुर्छितोऽपतत् ॥ 154 ॥ दोष्णा तक्षककल्पेन तं करीव करेण सः । सर्मुद्दधे वलयितेनाऽन्तःकक्षं न्यधत्त च ॥ 155 ॥ ऊचे बिभीषणो रामं स्वामिन्नेतौ हि ते बले । बलीयसौ सारभूतावानने नयने इव ॥ 156 / / बद्धौ वैदेहि-सुग्रीवौ rA~vaNibhyAM महोरगैः । यावल्लकां न नीयेते तावत् तौ मोचयाम्यहम् ॥ 157 / / हनुमान् कुम्भकर्णेन बद्धो दोष्णा महौजसा । लङ्कामप्राप्त एवाऽयं मोचनीयो रघूद्वह! ॥ 158 / / स्वामिन्! विना हि सुग्रीव-भामण्डल-हनूमत: / अवीरमिव न: सैन्यमनुजानीहि यामि तत् ॥ 159 / / एवं तत्र ब्रुवत्येव वेगाद् गत्वाऽङ्गदो भटः । आक्षिप्य कुम्भकर्णेन युयुधे युद्धकोविदः ॥ 160 ॥ क्रोधान्ध्यात् कुम्भकर्णेन प्रोत्क्षिप्तभुजपाशत: / ययौ मारुतिरुत्पत्य विहङ्ग इव पञ्जरात् ॥ 161 / / बिभीषणो मोचयितुं भामण्डल-कपीश्वरौ । रावणिभ्यां समं योद्धुमधावत रथस्थितः ॥ 162 / / दध्यतुश्चेन्द्रजिन्मेघवाहनावेष न: पितुः । अनुजः स्वयमभ्येति क्र्तुम्स्माभिराह्व्म्॥163॥ 1. अश्वान् ॥ 2. वैद्यो रोगानिव ॥ 3. उदस्त:-U/कृतः मुद्गरो येन सः । / 4. वानरैः । / 5. न्दीवेग्ः॥ 6. उत्पातिकी मु.॥ 7. कुम्भकर्णाय ॥ 8. सुग्रीवः । / 9. विफलीभूतानि । / 10. भानुकर्णः खं.1-2, ला. हे. का. पा. छा. ॥ 11. भ्रकुटी0 ला. ॥ 12. किं नु मु.॥13. 'मच्छर' इति भाषा । / 14. मानेनोलग्रीवः । / 15. घ्नन् । / 16. तडागो महिषस्य इव । / 17. आभिमुख्येन अमित्रान् शत्रून् अलङ्गामी अभ्यमित्रीयः, आत्मानं अभ्यमित्रीयं मन्यमानौ, वीरमानिनौ इत्यर्थः; "वैरिभूतौ" इति टि.ला. ॥ 18. लघुभ्रातरम् । / 19. "अव्याकुलितत्व" इति टि. ला. ॥ 20. लोहमयैः । / 21. श्वास्त्रै0 ता. ॥ 22. असमर्थौ । / 23. तक्षको नागः । / 24. समुद्दधे ला. ॥ 25. कक्षायाम् ॥ 26. बद्ध्वा का. ला. पा. छा. / / 27. भामण्डल: / / 28. रावणपुत्राभ्याम् । / 29. yuddham // Jain Education Mernational Page #223 -------------------------------------------------------------------------- ________________ 206 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं अनेन तातकल्पेन योद्धव्यं कथमद्य हा! / इतोऽपसरणं युक्तं न 'हीः पूज्याद्धि बिभ्यताम् ॥ 164 ॥ पाशबद्धाविमौ चास्री निश्चितं हि मरिष्यतः । इहैव हि तदासातां तातो नाऽन्वेति नौ यथा ॥ 165 ॥ विचिन्त्यैवं नेशतुस्तौ धीमन्तौ रावणी रणात् । पश्यन् बिभीषणश्चाऽस्थाद् भामण्डल - कपीश्वरौ ॥ 166 ॥ चिन्ताम्लानाननौ तत्र तस्थतू राम-लक्ष्मणौ । हिमानीच्छन्नवपुषौ सूर्याचन्द्रमसाविव ॥ 167 ॥ रामभद्रस्ततः पूर्वप्रतिपन्नवरं सुरम् । महालोचनमस्मार्षीत् सुपर्णामरपुङ्गवम् ॥ 168 ॥ ज्ञात्वा चाऽवधिनाऽभ्येत्य ददौ पैद्याय सोऽमरः । विद्यां सिंहनिनादाख्यां मुशलं स्यन्दनं हलम् ॥ 169 ॥ लक्ष्मणाय ददौ विद्यां गारुडीं स्यन्दनं तथा । गदां च विद्युद्वर्देनां समरे रिपुंनाशिनीम् ॥ 170 ॥ वरुणा-'ऽग्नेय-वायव्यप्रमुखाण्यपराण्यपि । दिव्यान्यस्त्राणि छत्रे च स ददावुभयोरपि ॥ 171 ॥ सौमित्रेर्वाहनीभूतं गरुडं प्रेक्ष्य तत्क्षणम् । सुग्रीव - भामण्डलयोः प्रणेशुः पाशपन्नगाः ॥ 172 ॥ जज्ञे जयजयाराव रामसैन्ये समन्ततः । रक्षोबलमिवाऽस्तं च ययौ देवोऽब्जिनीपतिः ॥ 173 ॥ प्रातर्भूयोऽपि सैन्यानि रघूद्वह - दशास्ययोः । सर्वाभिसारसाराणि रणाङ्गणमुपासरन् ॥ 174 ॥ तेषां कृतान्तदन्ताभस्फुरदस्त्रभयङ्करः । अकाण्डारब्धसंवर्तः प्रावर्तत महारणः ॥ 175 ॥ क्रुद्धैरक्षोभि रक्षोभिर्वानराणां वरूथिनी । मध्याह्रतापसन्तप्तैः सरसी सूकरैरिव ॥ 176 ॥ भग्नप्रायां चमूं प्रेक्ष्य सुग्रीवाद्या महौजसः । रक्षोऽनीकेषु विविशुर्योगिनोऽन्यवपुः ष्विव ॥ 177 ॥ विदुद्रुवू राक्षसास्तेऽप्याक्रान्तास्तैः कपीश्वरैः । नागा इव गरुत्मद्भिरद्भिरामघटा इव ॥ 178 ॥ रक्षोभङ्गेन संक्रुद्धो दधावे रावणः स्वयम् । महारथप्रचारेण दारयन्निव मेदिनीम् ॥ 179 ॥ तस्य प्रसरतो दाववह्नेरिव तैरस्विनः । मुहूर्तमपि नाऽग्रेऽस्थात् कपिवीरेषु कश्चन ॥ 180 ॥ तद्युद्धे चलितं रामं निषिध्य प्रश्रयादथ । बिभीषणः क्षणादेत्य रुरोध दशकन्धरम् ॥ 189 ॥ तं रावणवद् रे! कंश्रितोऽसि बिभीषण! / क्रुद्धस्य मम येनाऽऽजौ क्षिप्त: कवलवन्मुखे ॥ 182 ॥ व्याधेनेव किरौ श्वानं मयि त्वां रे! प्रतिर्वैता । रामेण मन्त्रितं साधु साध्विदं ह्यात्मरक्षिणा ॥ 183 / / अद्याऽपि मम वात्सल्यं त्वयि वत्साऽस्ति गच्छ तत् । एतौ ह्यद्य हनिष्यामि ससैन्यौ राम-लक्ष्मणौ ॥ 184 ॥ अमीषां वध्यमानानां मा सङ्ख्यापूरणः स्म भूः । एहि स्वस्थानमेव त्वं पृष्ठे हस्तोऽयमद्य ते ॥ 185 ॥ बिभीषणोऽप्युवाचैवं रामोऽन्तक इव स्वयम् । अचालीत् त्वां प्रति क्रुद्धो निषिद्धश्च मया च्छ्लात् ॥ 186 ॥ त्वां बोधयितुकामोऽहं युद्धव्याजादिहाऽऽगतः । अद्याऽपि मुच्यतां सीतां प्रसीद कुरु मद्वचः ॥ 187 ॥ हन्त! मृत्युभयान्नाऽहं राज्यलोभेन नाऽपि वा । गतोऽस्मि रामं निर्वेदभयात् किं तु दशानन ! ॥ 188 ॥ सीतार्पणेन निर्वादं प्रणाशय यथा hyhm। punareva श्रयामि त्वां विहाय रघुपुङ्गवम् ॥ 189 ॥ क्रुद्धोऽथ रावणः प्रोचे किमद्याऽपि बिभीषिकाम् । रे बिभीषण! दुर्बुद्धे! प्रदर्शयसि कातर! ? ॥ 190 ॥ भ्रातृहत्याभयादुक्तोऽस्येवं नाऽन्येन हेतुना । इत्युक्त्वाऽस्फालयामास कौर्मुकं दशकन्धरः ॥ 191 ॥ भ्रातृहत्याभयादुक्तोऽस्येवं नाऽन्येन हेतुना । इत्युक्त्वाऽस्फालयामास धनुः सोऽपि बिभीषणः ॥ 192 ॥ ततः प्रववृताते तौ भ्रातरौ योद्धुमुद्यतौ । चित्राण्यस्त्राणि कर्षन्तौ वर्षन्तौ च निरन्तरम् ॥ 193 ॥ ॥ अथेन्द्रजित्कुम्भकर्णौ राक्षसा अपरेऽपि च । स्वामिभक्त्याऽभ्यधावन्त कृतान्तस्येव किङ्कराः ॥ 194 ॥ रामोऽरौत्सीत् कुम्भकर्णं लक्ष्मणो रावणिं पुनः । नीलस्तु सिंहजघनं दुर्मर्षश्च घटोदरम् ॥ 195 ॥ स्वयम्भूर्दुर्मतिं शम्भुं नलवीरोऽङ्गदो मयम् । स्कन्दः पुनश्चन्द्रणखं विघ्नं चन्द्रोदरात्मजः ॥ 196 ॥ केतुं भामण्डलनृपः श्रीदत्तो जम्बुमालिनम् । कुम्भकर्ण सुतं कुम्भं पवनञ्जयनन्दनः ॥ 197 ॥ किष्किन्धेशः सुमालाख्यं कुन्दो धूम्राक्षराक्षसम् । वालिसूश्चन्द्ररश्मिश्च भटं सारणराक्षसम् ॥ 198 ॥ 1. लज्जा । / 2. महद् हिमं हिमानी, तया छन्नं वपुर्ययोस्तौ ॥ / 3. रामाय ॥ 4. विद्युद्गमनां ता ॥ 5. 0 नाशनीम् ता । / 6. "दिन 2" इति टि.ला. / / 7. सर्वौघसाराणि ॥ 8. अकाण्डे आरब्धः संवर्तः क्षयः यत्र ॥ 9. अक्षोभि क्षुब्धा । / 10. सेना ॥ / 11. गरुडैः । / 12. जलैरपक्वघटा इव । / 13. वेगवतः । / 14. प्रणयात् । / 15. "शूकरे" इति टि.ला. / / 16. प्रेषयता । / 17. ह्यात्मरक्षणम् मु.; ह्यात्मरक्षणात् मो. ॥ / 18. पृष्ठौ ला. / / 19. बलात् मु. ॥ / 20. सीतां खं.1-2, पाता. ॥ 21. अपवादभयात् ॥ 22. भीतिम् ॥ 23. धनुः । / 24. 0'प्येवं ला. / / 25. दुर्मुखस्तु पाता. ला ॥ 26. 0स्तु खं. 1-2 ॥ 27. Jain Education धूमाक्ष0 खं. 1 2, पाता.; धूमाख्य0 ला. ॥ (सप्तमं पर्व Page #224 -------------------------------------------------------------------------- ________________ 207 सप्तमः सर्गः) trissssttishlaakaapurusscritm| rAkSasAneva'manyAnapyarautsuH क्प्योऽप्रे। अयुध्यन्त चतैः सार्धं naqarnakA इवाऽर्न्न्वे॥199॥ एवं युद्धे वर्तमाने भीषणेभ्योऽपि भीस्स्न्ने। लक्ष्मणायाऽमुचत् क्रोधादत्रं तामसमिन्द्रजित् ॥ 200 ॥ तदस्त्रं तपनास्त्रेण सौमित्रिः शत्रुतापनः । सद्यो विद्रावयामासाऽनिना मेदनपिण्डवत् ॥ 201 ॥ सौमित्रिर्नागपाशास्त्रं ममोचेन्द्रजिते क्र्धा। तन्तुनाऽम्भसि हस्तीव स तेन द्रागबध्यत । / 202 / / आक्रम्यमाणसर्वाङ्गो नागास्त्रेण दशास्यसू: / निपपाताऽशनिरिव दारयन् सागराम्बराम् ॥ 203 / / चिक्षेप स्वरथाङ्के तं विराधो ल्क्स्स्म्न्नाज्ञ्य्या। कारापाल इवाऽनैषीनिजे च शिबिरे द्रुतम् ॥ 204 ॥ नागपाशैः कुम्भकर्णं त्वबध्नाल्लक्ष्मणाग्रजः । भामण्डलस्तं शिबिरेऽनैषीद् रामाज्ञया ततः ॥ 205 / / अन्येऽपि प्रतियोद्धारो बद्धा रामस्य सैनिकैः । मेघवाहनमुख्यास्ते निन्यिरे शिबिरे निजे ॥ 206 / / पादृष्ट्वा दशमुखस्तत् तु क्रोधशोकसमाकुल: / बिभीषणाय चिक्षेप शूलं मूलं जयश्रियः ॥ 207 / / तच्छूलमन्तरालेऽपि क्द्लीकान्न्द्द्लील्या। चकार कणशो रामावरज: पत्रिभिः शितैः ॥ 208 / / धरणेन्द्रप्रदत्तां ताममोघविजयाह्वयाम् । विजयार्थी दशग्रीवो महाशक्तिं समुद्दधे ॥ 209 ॥ धगद्धगिति ज्वलन्तीं तडत्तडिति नादिनीम् । संहाराब्दतडिल्लेखामिव खेऽभ्रमयत् स ताम् ॥ 210 ॥ अपसमुर्दिवि सुरा दृशं सैन्या न्यमीलयन् । तां विलोक्य न केऽप्यस्थुः सुस्थितं सुस्थिता अपि ॥ 211 ॥ राम: सौमित्रिमित्यूचेऽस्माकमेष बिभीषणः । आगन्तुर्हन्यते हन्त धिग् न आश्रितघातिनः ॥ 212 / / इति रामवचः श्रुत्वा सौमित्रिर्मित्रवत्सलः । बिभीषणाग्रे गत्वाऽस्थादाक्षिपन् दशकन्धरम् ॥ 213 / / पुरःस्थं गरुडस्थं तं प्रेक्ष्योवाच दशाननः । न तुभ्यं शक्तिरुत्क्षिप्ता मा मृथा: परमृत्युना ॥ 214 / / म्रियस्व यदि वा मार्यस्त्वमेवाऽसि यतो मम । वराकस्त्वत्पदे ह्येष ममाऽग्रेऽस्थाद् बिभीषणः ॥ 215 ॥ इत्युक्त्वा भ्रमयित्वा तां शक्तिं रामानुजन्मने । मुमोच पैतदुत्पाताशनिकल्पां दशाननः ॥ 216 / / तामापतन्तीं सौमित्रिः सुग्रीवो हनुमान् नल: / भामण्डलो विराधोऽन्येऽप्यस्त्रैः स्वैः स्वैरताडयन् । / 217 / / साऽवज्ञाय तदस्त्रौघं व्यालद्विप इवाऽङ्कुशम् । और्वोनल इवाऽम्भोधौ लक्ष्मणोर:स्थलेऽपतत् ॥ 218 ॥ तया भिन्नो महीपृष्ठे निपपात च लक्ष्मणः । उत्पपात च तत्सैन्ये विष्वग् हाहारवो महान् । / 219 ॥ क्रुद्धोऽथ ज्येष्ठकाकुत्स्थो जिघुत्सुरिव रावणम् । आयोधयितुमारेभे पञ्चाननरथस्थितः ॥ 220 ॥ क्षणाच्चकार विरथं पञ्चाननरथो द्विषम् । दशाननोऽपि वेगेनाऽध्यारुरोह रथान्तरम् ॥ 221 ॥ भक्त्वा भङ्क्त्वा रथानेवं पञ्च वारान् दशाननम् । काकुत्स्थो विरथीचक्रे जंगदद्वैतपौरुषः ॥ 222 / / दशास्योऽचिन्तयच्चैवं भ्रातृस्नेहादयं स्वयम् । मरिष्यत्येव तत् किं मे योधितेनाऽमुनाऽधुना ? ॥ 223 / / दशग्रीवो विमृश्यैवं ययौ लङ्कापुरीं द्रुतम् । अस्तं जगाम च रवि: रामशोकादिवाऽऽतुरः ॥ 224 / / पभग्नेऽथ रावणे रामो निवृत्त्येयाय लक्ष्मणम् । तं च दृष्ट्वा निपतितं पपात भुवि मूर्च्छितः ॥ 225 / / सुग्रीवादिभिरासिक्तो रामश्चन्दनवारिणा । लब्धसज्ञो निषद्योपसौमित्रीत्यगदद् रुदन् ॥ 226 ॥ तव किं बाधते वत्स! ? ब्रूहि तूष्णीं स्थितोऽसि किम् ? / सञ्ज्ञयाऽपि समाख्याहि प्रीणयाऽग्रजमात्मनः । / 227 / / एते त्वन्मुखमीक्षन्ते सुग्रीवाद्यास्त्वाऽनुगाः। नाऽनुगृह्णासि किं वाचा दृशा वा प्रियदर्शन! ? ॥ 228 ॥ जीवन् रणाद् रावणोऽगादिति लज्जावशाद् ध्रुवम् । न भाषसे तद् भाषस्व पूरयिष्ये तवेप्सितम् । / 229 ॥ रे रे रावण! दुष्टात्मंस्तिष्ठ तिष्ठ क्व यास्यसि ? / एष प्रस्थापयामि त्वां नैचिराय महापथे ॥ 230 ॥ इत्युक्त्वा धनुरास्फाल्योदस्थाद् यावद् रघूद्वहः । तावत् कपीश्वेरेणैवमूचे विनयपूर्वकम् ॥ 231 ॥ स्वामिन्! निशेयमगमल्लङ्कां च स निशाचरः । शक्तिप्रहारविधुर: स्वामी नश्चैष वर्तते ॥ 232 / / धैर्यमाधेहि जानीहि हतमेव dshaannm। प्रतिजागरणोपायंसौमित्रेरेव चिन्तय । / 233 ॥ 1. 0मन्योऽन्यमरौत्सुः पाता.प्रभृतिषु, मु. ॥ 2. मदनः 'मीण' / / 3. दशास्यभूः ता. / / 4. वज्रमिव । / 5. पृथ्वीम् ॥ 6. स्वरथोत्सङ्गे । / 7. तं ला. ॥ 8. तीक्ष्णैर्बाणैः । / 9. प्रलयकालीनमेघस्य विद्युल्लेखामिव ॥ 10. सैनिकाः ॥ 11. सुस्थिता अपि दुःस्थिता ख्ण्.2॥12. अतिथिः ॥ 13. ममाऽग्रत: मो.॥ 14. रामानुजाय ताम् खं.2 ॥ 15. पतद् यदुत्पातोल्का-तत्तुल्याम् ॥ 16. उनिल: मु.वडवानलः ॥ 17. रामः ॥ 18. भक्षणेच्छुः । / 19. jagati Jain Education अद्वितीयपराक्रमः । / 20. योधितेनाऽधुनाऽमुना मु. ॥ 21. सौमित्रिसमीपम् ॥ 22. शीघ्रम् ॥ 23. मृत्युप्थे॥ Page #225 -------------------------------------------------------------------------- ________________ 208 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व भूयो रामो जगादैवं हता भार्या हतोऽनुजः । तिष्ठत्यद्याऽपिरामोऽयं शतधा न विदीर्य्ते॥234॥ सखे सुग्रीव! हनुमन्! भामण्डल! नलाऽङ्गद! / विराधाद्याश्च सर्वेऽपि यात स्वौकसि सम्प्रति ॥ 235 / / सीतापहारात् सौमित्रिवधादप्यधिकं shuce। सखे! बिभीषणाऽभूस्त्वं यत् कृतार्थीकृतोऽसि न ॥ 236 ॥ प्रात: पश्य परं बन्धो! निजबान्धववर्त्मना । नीयमानं स्वबन्धुं तं बन्धुरूपेण वैरिणम् । / 237 / / प्रात: कृतार्थीकृत्य त्वामनुयास्यामि लक्ष्मणम् । लक्ष्मणं हि विना किं मे सीतया जीवितेन वा ? ॥238 / / बिभीषणो बभाषेऽथ किमधैर्यमिदं प्रभो! ? / शक्त्या हतोऽपि ह्यनया पुमान् जीवति यामिनीम् ॥ 239 / / मन्त्र-तन्त्रादिना घातप्रतीकाराय सर्वथा । प्रयत्यतां प्रभो! यावन्न विभाति विभावरी ॥ 240 / / आमेति राघवेणोक्ते सुग्रीवाद्यास्तु विद्यया । सप्त वप्रांश्चतुरान् राघवौ परितो व्यधुः । / 241 ॥ प्राच्या द्वारेषु तत्राऽस्थुः सुग्रीव: पावनञ्जयिः । तार: कुन्दो दधिमुखो गवाक्षो गवय: क्रमात् ॥ 242 / / उदीच्यामङ्गदः कूर्मोऽङ्गो महेन्द्रो विहङ्गमः । सुषेणश्चन्द्ररश्मिश्च द्वारेष्वस्थुः क्रमादमी । / 243 ॥ प्रतीच्यां नील-समरशील-दुर्धर-मन्मथा: / जयश्च विजयश्चैव सम्भवश्चाऽवतस्थिरे । / 244 / / भामण्डलो विराधश्च गजो भुवनजिन्नल: / मैन्दो बिभीषणश्चाऽस्थुर्दक्षिणस्यां क्रमादमी ॥ 245 / / मध्ये कृत्वेति काकुत्स्थौ सुग्रीवाद्या महाभुजाः । प्रजागरपरास्तस्थुरात्मारामा इवोद्यता ॥ 246 / / सीतायाः कश्चिदाचख्यौ यच्छक्त्या लक्ष्मणो हतः । प्रातर्विपत्स्यते रामभद्रोऽपि भ्रातृसौहृदात् ॥ 247॥ वज्रनिर्घोषवद् घोरं तच्छ्रुत्वा जनकात्मजा । पपात मूर्च्छया पृथ्व्यां लतेव पवनाहता ॥ 248 / / विद्याधरीभिरम्भोभिः संसिक्ता लब्धचेतना । उत्थाय विललापैवं जानकी करुणस्वरम् ॥ 249 / / हा वत्स! लक्ष्मण! क्वाऽगास्त्यक्त्वैकाकिनमग्रजम् । मुहूर्तमपि हि स्थातुं विना त्वामेष न क्षमः ॥ 250 ॥ धिगहं मन्दभाग्याऽस्मि यतो मम कृतेऽधुना । स्वामि-देवरयोर्देवतुल्ययोरीगागतम् ॥ 251 / / प्रसीद मत्प्रवेशाय द्विधा भव वसुन्धरे! / प्रार्णनिर्याणहेतोस्त्वं भव वा हृदय! द्विधा ॥ 252 / / एवं रुदन्ती करुणं सीतां काऽपि कृपाव्ती। अवलोक्याऽवलोकिन्या विद्याधर्यब्रवीदिति । / 253 / / भविष्यत्यक्षताङ्गस्ते प्रभाते देवि! देवरः । समं च रामभद्रेण त्वामेत्याऽऽनन्दयिष्यति ॥ 254 ॥ स्वस्थावस्था तद्गिराऽस्थात् काकुत्स्र्थगृहिणी तदा । सूर्योदयं चिन्तयन्ती चक्रवाकीव जाग्रती ॥ 255 / / पासौमित्रिर्मारितोऽद्येति क्षणं जहर्ष रावणः । क्षणं स्मृत्वा भ्रातृ-पुत्र-मित्रबन्धं रुरोद च ॥ 256 / / हा वत्स! कुम्भकर्ण! त्वं ममाऽऽत्मैवाऽपरः परः । द्वितीयाविव मे बाहू हेन्द्रजिन्मेघवाहनौ! ॥ 257॥ हा वत्सा! जम्बुमाल्याद्या! मम रूपान्तरोपमा:! / अप्राप्तपूर्वं प्राप्ता: स्थ कथं बन्धं गजा इव ? ॥ 258 / / स्मारं स्मारं स्वबन्धूनामित्थं बन्धादि नूतनम् । भूयो भूयो दशग्रीवो मुमूर्च्छ च रुरोद च ॥ 259 / / पाइतश्च पद्मसैन्येऽवाक्प्राकारद्वाररक्षकम् । भामण्डलमुपेत्यैवं कोऽपि विद्याधरोऽवदत् ॥ 260 / / पद्मपादान् दर्शय मे तदाप्तो ननु यद्यसि । अहं लक्ष्मणजीवातुमाख्यास्यामि हितोऽस्मि वः ॥ 261 ॥ विधृत्य पाणिना दोष्णि नीतो भामण्डलेन स: / पद्यस्य पादपद्मान्ते प्रणम्यैवं व्यजिज्ञपत् ॥ 262 / / सङ्गीतपुरनाथस्य शशिमण्डलभूपतेः । तनयः प्रतिचन्द्रोऽहं सुप्रभाकुक्षिसम्भवः ॥ 263 ॥ क्रीडार्थं सकलत्रोऽहं चलितोऽन्येधुरम्बरे । दृष्टः सहस्रविजयनाम्ना विद्याधरेण च ॥ 264 ॥ तेन मैथुनिका वैरादु योधितोऽहं चिरं त्दा। पातितश्चण्डरवया शक्त्या चाऽऽहत्य भतले ॥ 265 ॥ साकेतपुर्यां माहेन्द्रोदयोद्याने लुठन् भुवि । दृष्टश्च भरतेनाऽहं त्वद्भात्राऽतिकृपालुना । / 266 / / सद्यो गन्धाम्बुभिस्तेन सिक्तोऽहं पृथिवीभुजा । मत्तश्च निरगाच्छक्तिर्दस्युः परगृहादिव ॥ 267 / / सद्यो रूढप्रहारेण मया विस्मितचेतसा । पृष्टो गन्धाम्बुमाहात्म्यमित्यशंसत् तवाऽनुजः ॥ 268 / / 1. शोकाय ॥ 2. 'त्वं अस्माभिः कृतार्थो न कृतः' इति विचारोऽस्माकं महते शोकाय भवति । / 3. लक्ष्मणवर्त्मना मृत्युरूपेणेत्यर्थः । / 4. स्वस्य-तव बन्धुंरावणम् । / 5. रात्रिम् । / 6. प्रतिकाराय ता. ॥ 7. रात्रिः॥ 8. मन्दो पाता. ला.; मेन्दो ख्ण्.1-2॥ 9. जागरूकाः । / 10. योगिनः ॥ 11. प्राणनिर्वाण मु., रस्वीपा.; प्राणनिर्गमनहेतुना ॥ 12. भविष्यति शुभाङ्गस्ते ला. ॥ 13. सीता । / 14. बन्धनम् ॥ 15. हा! इन्द्र0 इति पदच्छेदः । / 16. 0सैन्ये प्राक्0 मु., रस्वीपा.; "दक्षिणोत्पन्न" इति टि.ला. ॥ 17. अलं मु., रस्वीपा. / / 18. जीवनौषधम् । / 19. मैथुननिमित्तकात् । / 20. चौरः । / 21. गन्धाम्बुमाहात्म्य शशंसैवं तवा0 ला.॥ Page #226 -------------------------------------------------------------------------- ________________ 209 सप्तम: सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । सार्थवाहो विन्ध्यनामाऽभ्यगाद् ग्ज्पुरादिः। एकस्तन्महिषो मार्गेऽतिभार्त्रुत्तितोऽप्त्त्॥269॥ तन्मूर्ध्नि पादं विन्यस्य सञ्चचार पुरीजनः । उपद्रवेण महता विपन्न: सोऽथ सैरिभः ॥ 270 ॥ सोऽकामनिर्जरायोगाच्छेतकरपुरेश्वरः । सुरो वायुकुमारोऽभून्नाम्ना पवनपुत्रकः ॥ 271 ॥ ज्ञात्वा चाऽवधिना पूर्वं मृत्यु प्रकुपितोऽथ सः । पुरे जनपदे चाऽस्मिन् व्याधीन् नानाविधान् व्यधात् ॥ 272 / / देशे गृहे च न व्याधिरभून्मन्मातुलस्य तु । द्रोणमेघनरेन्द्रस्य मन्महीवर्तिनोऽपि हि ॥ 273 ॥ अव्याधिकारणं पृष्टो मया द्रोन्न्घ्नोऽव्द्त्। भार्या प्रियङ्करा मेऽभूत् पुराऽतिव्याधिबाधिता॥274॥ जाते गर्भे तत्प्रभावाद् व्याधिनाऽमुच्यताऽथ सा । सुषुवे च क्रमात् पुत्रीं विशल्यामभिधानतः ॥ 275 / / त्वद्देश इव मद्देशेऽप्युद्भूते व्याध्युपद्रवे । विशल्यास्नानतोयेन सिक्तो लोकोऽभवद् विरुक् ॥ 276 / / पृष्टो मया सत्यभूतशरणो मुनिर्न्य्दा। वदति स्म विशल्याया: प्राग्जन्मतपसः फलम् ॥ 277 / / व्रणरोहणं शल्यापहारो व्याधिस्न्ग्ग्य्ः। नृणां स्नानाम्भसाऽप्यस्या भावी भर्ता च लक्ष्मणः ॥ 278 / / तया मुनिगिरा सम्यग् जातादनुभवादपि । विशल्यास्नानपयस: प्रभावो निश्चितो मया ॥ 279 / / इत्यदित्वा द्रोणमेघो vishlyaasnpnodkm| ममाऽपि ह्यार्पयत तेनाऽभवद भ्मिर्म्माऽप्य्रुक्॥280॥ तस्याः स्नानाम्भसाऽनेन मया सिक्तस्त्वमप्यहो! / निःशक्तिशल्य: संरूढव्रणश्च समभूः क्षणात् ॥ 281 / / भरतस्य ममाऽप्येवमुत्पन्न: प्रत्यय: प्रभो! / आ प्रत्यूषादानयत विशल्यास्नानवारि तत् ॥ 282 ॥ त्वर्यतां त्वर्यतां तस्मात् प्रत्यूषे किं करिष्यथ ? / पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिप: ? ॥ 283 / / भामण्डलं हनूमन्तमङ्गदं च रघूद्वहः । आदिशत् प्रतिभरतं विशल्यास्नानवारिणे ॥ 284 / / प्रययुस्ते विमानेनाऽयोध्यां पवनरंहसा । प्रासादाङ्के च ददृशुः शयानं भरतं नृपम् । / 285 ॥ भरतस्य प्रबोधाय ते गीतं चक्रुरम्बरे । राजकार्येऽपि राजान उत्थाप्यन्ते ह्युपायत: ॥ 286 / / विबुध्य भरतेनाऽपि दृष्टः पृष्टः पुरो नमन् । ऊचे भामण्डल: कार्यं नाऽऽप्तस्याऽऽप्ते प्ररोचना । / 287 / / सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तद्विमानाधिरूढोऽगात् पुरं कौतुकमङ्गलम् ॥ 288 ॥ भरतेन द्रोणघनो विशल्यामथ याचितः । सहोद्वाह्य स्त्रीसहस्रसहितां तामदत्त च ॥ 289 / / भामण्डलोऽप्ययोध्यायां मुक्त्वा भरतमुत्सुकः । आययौ सपरीवारो विशल्यासंयुतस्ततः ॥ 290 ॥ ज्वलद्दीपविमानस्थो भीतैः सूर्योदयभ्रमात् । क्षणं दृष्टो निजैः सोऽधाद् विशल्यामुपलक्ष्मणम् ॥ 291 ॥ तया च पाणिना स्पृष्टाल्लक्ष्मणात् तत्क्षणादपि । निर्जगाम महाशक्तिर्यष्टिनेव महोरगी ॥ 292 ॥ समुत्पतन्ती सा शक्तिः समुत्पत्य ह्नूम्ता। प्रसभं जगृहे श्येनविहगेनेव वर्तिका ॥ 293 / / साऽप्यूचे देवतारूपा न मे दोषोऽस्ति कश्चन । प्रदत्ता धरणेनाऽस्मै प्रज्ञप्तिभगिनी ह्यहम् । / 294 / / विशल्याप्राग्भवतपस्तेजः सोढुमनीश्वरी । एषा यास्यामि मां मुञ्च प्रेष्यभावादनीगसम् ॥ 295 / / इत्युक्तो मुक्तवान् शक्तिंमारुतिस्तां महाभुजः । मुक्तमात्रा च सा शक्तिलज्जितेव तिरोद्धे॥296॥ विशल्याऽपि हि सौमित्रिं भूय: पस्पर्श पान्निना। विलिलेप च गोशीर्षचन्दनेन शनैः शनैः । / 297 / / रूढव्रणोऽथ सौमित्रिर्द्राक् प्रसुप्त इवोत्थित्ः। सस्वजे रामभद्रेण वर्षताऽश्रुजलं मुदा ॥ 298 ॥ सर्वं विशल्यावृत्तान्तं रामस्तस्मै शशंस c। तत्स्नानपयसा चाऽऽशु स्वान् पैरांश्चाऽभ्यषेचयत् ॥ 299 ॥ 1. महिषः । / 2. रभून्मे मातुल0 खं.2 / / 3. च ख्ण्.1-2॥4. व्याधिना मुमुचेऽथ0 ला. ॥ 5. रोग्र्हित्ः॥6. सत्यभूति: पाता.; सत्यभूतचारणो हे. मो. ॥ 7. निजगाद मो.॥ 8. अत्र स्थाने ला.सञकप्रतौ टिप्पितं gAthAtrikamevaM"evaM साऽणंगसरा, वाससहस्साणि तिण्णि तवचरणं । काऊण य संविग्गा, ववसइ संलेहणं तत्तो ॥ 1 ॥ पच्चक्खिअ आहारं, चउव्विहं देहमाइअंसव्वं । भणइ अ हत्थसयाओ, एओ पुरओ ण गंतव्वं । / 2 / / निअमस्स छट्ठदिवसे, वोलीणे नवरि खेअरो एक्को । नामेण लद्धिआसो, पणमिअमेरुं pddiniatto॥3॥iti वृद्धपद्मचरिते ॥ " मुद्रिते पउमचरिए(पद्मचरिते) तु u.63, गाथा : 49-50-51(पृ.388)| 9.सम्यग् ज्ञाना0 ता.विना सर्वप्रतिषु, मु.॥10. भूमिर्देशः । / 11. त्वमभूः मु.॥12.0मुत्प्न्न्प्र्त्य्य्ण् खं.1, पाता.॥13. प्रात:कालात् पूर्वम् । / 14. भग्ने 'उल्ललिते' इति टि. ला.॥15. 'गणेशः' इति टि. ला.॥16. पवनवेगेन । / 17. प्र्स्ताव्ना-प्रीतिवाक्य्ण्(khushaamt)॥18. सह लक्ष्मणेन' इत्यध्याहारः; अथवा 'स:'-द्रोणघन:,'ह' इति स्फुटार्थे ऽव्ययम् ॥ 19. स्र्पिन्नी॥20. 'चटिका' इति टि. ला.;'चकली' / / 21.प्रैष्य0 मु.॥22. 'अपराधरहितां' इति टि. ला. / / 23. वर्षताऽमू0 खं.1-2, पाता. ॥ 24. रावणभटान् ॥ Jain Education intemonar Page #227 -------------------------------------------------------------------------- ________________ 210 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व कन्यासहस्रसहितां विशल्यां रामशासनात् । तदानीमेव सौमित्रिरुपयेमे यथाविधि ॥ 30 ॥ सौमित्रे वनोद्वाहोत्साहजन्मा महोत्सवः । विद्याधरनपैश्चक्रे जगदाश्चर्यकारणम ॥ 30 ॥ सौमित्रिर्जीवित इति चरैर्नक्तञ्चराधिपः । विज्ञाय मन्त्रयाञ्चक्रे समं मन्त्रिवरैरिति ॥ 302 / / अभवन्मम भावोऽयं सौमित्रि: शक्तिताडित: / प्रातर्मरिष्यति ततो रामोऽपि स्नेहपीडित: ॥ 303 / / यास्यन्ति कपयो नंष्ट्वा ते च मद्बन्धु-सूनवः । कुम्भकर्णेन्द्रजिन्मुख्या: स्वयमेष्यन्ति मामिह ॥ 304 ॥ अधुना दैववैगुण्याल्लक्ष्मण: सोऽपि जीवित: / मया मोचयितव्यास्ते कुम्भकर्णादयः कथम् ? ॥ 305 / / मन्त्रिणोऽप्येवमूचुस्तं जानकीमोक्षणं विना। न मोक्ष: कुम्भकर्णादिवीराणां प्रत्युताऽशिवम् । / 306 ॥ इयत्यपि गते स्वामिन्! रक्ष रक्ष निजं कुलम् । उपायश्चाऽत्र नाऽन्योऽस्ति रामानुनयनं विना । / 307॥ रावणस्तानवज्ञाय दूतं सामन्तमादिशत् । साम-दान-दण्डपूर्वमनुशिष्योपराघवम् । / 308 / / स गत्वा द्वा:स्थविज्ञप्त: सुग्रीवादिसमावृतम् । पद्मनाभं नमस्कृत्य व्याजहारेति धीरगी: ॥ 309 / / दशास्यस्त्वां वदत्येवं बन्धुवर्ग विमुञ्च मे । जानकीमनुमन्यस्व राज्यार्धं च गृहाण मे ॥ 310 ॥ त्रीणि कन्यासहस्राणि तुभ्यं दास्यामि, तेन c। सन्तुष्य, नो चेत् ते सर्वं न ह्येतन्न च जीवितम् ॥ 311 / / बभाषे पद्मनाभोऽथ नाऽर्थो मे राज्य्स्म्प्दा। न चाऽन्यप्रमदावर्गभोगेन महताऽपि हि ॥ 312 ॥ प्रेषयिष्यत्यर्चयित्वा जानकीं रावणो यदि । तदा मोक्ष्यामि तद्वन्धु-तनयानन्यथा न हि ॥ 313 ॥ सामन्तः पुनरप्यूचे राम! नैतत् तवोचितम् । स्त्रीमात्रकस्याऽस्य कृते स्वं क्षेप्तुं प्राणसंशये ॥ 314 / / सौमित्रिरेकवारं चेज्जीवितो रावणाहत: / जीविष्यति कथं सोऽद्य त्वं चाऽमी च प्लवङ्गमा: ? ॥ 315 / / एकोऽपि रावणो हन्तुमिदं विश्वमपीश्वरः । सर्वथा तद्वचो मान्यमुदर्कं विमृश स्वयम् ॥ 316 / / लक्ष्मणस्तद्राइ क्रुद्धोऽभ्यधारे दूतपांशन! / स्वशक्तिं परशक्तिं वा वेत्त्यद्याऽपि न रावणः ॥ 317 / / हत-बद्धपरीवारो भार्याशेषीकृतोऽपि सन् । पौरुषं नाटयत्येष एषा का तस्य धृष्टता ? ॥ 318 ॥ शलश्छिन्नाशेषजटस्तरुः । यथा सोऽपि तथैकाङ्ग: कियत् स्थास्यति रावणः ॥ 319 / / तद् गच्छ संवाहय तं युद्धाय दशकन्धरम् । कृतान्त इव सज्जो मे तं व्यापादयितुं भुजः ॥ 320 / / लक्ष्मणेनैवमाक्षिप्तो विभाषितुमना: स तु । उत्थाय धृत्वा ग्रीवायां वानरैर्निरवास्यत ॥ 321 ॥ रावणाय स गत्वाऽऽख्यत् सर्वं राघववाचिकम् । सचिवान् रावणोऽप्यूचे किं कार्यं ? ब्रूत सम्प्रति ॥ 322 ॥ अब्रुवन् मन्त्रिणोऽप्येवं सीतार्पणमिहोचितम् । व्यतिरेकफलं दृष्टं पश्याऽन्वयफलं प्रभो! ॥ 323 ॥ अन्वय-व्यतिरेकाभ्यां सर्वं कार्यं परीक्ष्यते । एकेन व्यतिरेकेण किं स्थितोऽसि दशानन! ? ॥ 324 / / अक्षता बहवोऽद्याऽपि बन्धवः सूनवश्च ते । सीतार्पणाद् विमुक्तैस्तै: सममेधस्व सम्पदा । / 325 / / तेषां सीतार्पणगिरा मर्मणीव हतोऽधिकम् । अन्तर्दूनो दशमुखश्चिरं स्वयमचिन्तयत् । / 326 / / पाविद्याया बहुरूपाया हृदि निर्णीय सोधनम् । शान्तिचैत्यं ययौ शान्तकषायीभूय रावणः ॥ 327 ॥ स्नात्रं श्रीशान्तिनाथस्य पयस्कुम्भैर्दशाननः । स्वयमिन्द्र इवाऽकार्षीद् भक्त्या विकसिताननः ॥ 328 ॥ गोशीर्षचन्दनेनाऽङ्गरागं पुष्पैश्च दैवतैः । पूजां विधाय श्रीशान्ते: स्तुतिमेवं विनिर्ममे ॥ 329 ॥ देवाधिदेवाय जगत्तायिने परमात्मने । श्रीमते शान्तिनाथाय षोडशायाऽर्हते नमः ॥ 330 ॥ श्रीशान्तिनाथ! भगवन्! भवाम्भोनिधिआरण! / सर्वार्थसिद्धिमन्त्राय त्वन्नाम्नेऽपि नमो नमः ॥ 331 / / ये तवाऽष्टविधां पूजां कुर्वन्ति परमेश्वर! / अष्टाऽपि सिद्धयस्तेषां करस्था अन्निमाद्य्ः॥332॥ धन्यान्यक्षीणि यानि त्वां पश्यन्ति प्रतिवासरम् । तेभ्योऽपि धन्यं हृदयं तदृष्टो येन धार्यसे ॥ 333 ॥ देव! त्वत्पादसंस्पर्शादपि स्यान्निर्मलो जनः । अयोऽपि हेमीभवति स्पर्शवेधिरसान्न किम् ? ॥ 334 ॥ 1. रावणः । / 2. सामदाम0 मु.॥ 3. सीतां मम समर्पयेत्यर्थः । / 4. वा ता. ॥ 5. सन्तुष्टो भव ॥ 6. उदर्कः फलमुत्तरम् । / 7. हतबन्धु0 मु. खं.1-2, पाता. / / 8. यस्य वृक्षस्य मूले मुशलमात्रमेव अवशिष्टं, शेषा जटा: छिन्नाः, तादृशमूलयुक्ततरुरिव । / 9. लक्ष्मणसन्देशम् । / 10. सीतार्पणाभावेऽनर्थरूपं फलं दृष्टं इति व्यतिरेकः, अधुना सीतार्पणरूपस्याऽन्वयस्य फलं पश्य । / 11. बाहवो0 पाता. ॥ 12. साधनाम् ता.॥13.0भूत्राव्न्न्: पाता. ता.; शान्तकषायो भूत्वा । / 14. 0तारणे पाता. / / 15. सर्वार्थसिद्ध0 ला.विना ॥ 16. तैरक्षिभिदृष्टः । / पलाए Page #228 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । त्वत्पादाब्जप्रणामेन नित्यं 'भूलुठनैः प्रभो! / शृङ्गारतिलकीभूयान्मम भाले ऽकिणावलिः ॥ 335 ॥ पदार्थै: पुष्प-गन्धाद्यैरुपैहारीकृतैस्तव । प्रभो ! भवतु मद्राज्यसम्पद्वल्लेः सदा फलम् ॥336 ॥ भूयो भूयः प्रार्थये त्वामिदमेव जगद्विभो ! / भगवन्! भूयसी भूयात् त्वयि भक्तिर्भवे भवे ॥ 337 ॥ स्तुत्वेति शान्तिं लङ्केशः पुरो रत्नशिलास्थितः । तां साधयितुमारेभे विद्यामक्षम्रजं दधत् ॥ 338 ॥ अथ मन्दोदरी द्वाःस्थं यमदण्डमदोऽवदत् । जिनधर्मरतोऽष्टाहान्यस्तु सर्वोऽपि पूर्जनः ॥ 339 ॥ न करिष्यति यस्त्वेवं तस्य दण्डो वधात्मकः । भविष्यतीति लङ्कायामाघोषय हैतानकः ॥ 340 ॥ तदादेशेन स द्वाःस्थः पुर्यामाघोषयत् तथा । तच्च चारनरैरेत्य सुग्रीवाय न्यवेद्यत ॥ 349 ॥ "सुग्रीवोऽप्यब्रवीदेवं न यावद् बहुरूपिणीम् । विद्यां साधयति स्वामिंस्तावत् साध्यो दशाननः ॥ 342 ॥ स्मित्वा पद्मोऽप्युवाचैवं शान्तं ध्यानपरायणम् । कथं दशास्यं गृह्णामि ? न ह्यहं स इव च्छली ॥ 343 ॥ इति रामवचः श्रुत्वा छन्नमेवाऽङ्गदादयः । विद्याभ्रंशाय लङ्केशं शान्तिचैत्यस्थितं ययुः ॥ 344॥ विदधुर्विविधांस्तत्रोपसर्गांस्ते निरर्गलाः । मनागपि न तु ध्यानादचालीद् दशकन्धरः ॥345॥ अथाऽङ्गदो जगादैवं रामाद् भीतेन किं त्वया । इदं पाखण्डमारब्धमप्राप्तशरणेन भोः ! ? ॥ 346॥ त्वया परोक्षे मद्भर्तुर्हृता भार्या महासती । मन्दोदरीं तु ते पत्नीं पश्यतोऽपि हराम्यहम् ॥347॥ इत्युदीर्याऽमन्दरोषोऽकर्षन्मन्दोदरीं कचैः । सोऽनाथामिव रुदतीं कुररीकरुणस्वराम् ॥348॥ रावणो ध्यानसंलीनः प्रेक्षाञ्चक्रेऽपि तां न हि । प्रादुरासीच्च सा विद्या द्योतयन्ती नभस्तलम् ॥349॥ सेत्यूंचे तव सिद्धाऽस्मि ब्रूहि किं करवाणि भोः ! ? / करोमि ते वशे विश्व कियन्मात्रौ हि राघवौ ? ॥ 350 ॥ रावणः प्रत्युवाचैवं सर्वं निष्पद्यते त्वया । स्मृता समापतेः काले स्वस्थानं गच्छ सम्प्रति ॥ 351 ॥ तद्विसृष्टा तिरोधत्त सा विद्या तेऽपि वानराः । स्कन्धावारं निजं जग्मुरुत्प्लुत्य पवमानवत् ॥ 352 ॥ मन्दोदर्यङ्गदो दन्तं शुश्राव च दशाननः । चक्रे च सद्योऽहङ्कारगर्भं हुङ्कारमुच्चकैः ॥ 353 ॥ 1 स्नात्वा भुक्त्वा च लङ्केशोऽगाद् देवरमणे वने । ऊचे सीतां च सुचिरं मया तेऽनुनयः कृतः ॥ 354 ॥ उज्झित्वा नियमभङ्गभीरुत्वमधुना पुन: / सेविंष्येऽहं प्रसह्य त्वां हत्वा त्वत्पति - देवरौ ॥ 355 ॥ तद्वाचा विषसध्रीच्या मूर्च्छिता जनकात्मजा । निपपात दशास्यस्य तस्यामाशेव तत्क्षणम् ॥ 356 ॥ कथञ्चिल्लब्धसञ्ज्ञा सा जग्राहैवमभिग्रहम् । मृत्युश्चेद् राम- सौमित्र्योस्तदाऽस्त्वनशनं मम ॥ 357 ॥ तच्छ्रुत्वा रावणो दध्यौ रामे स्नेहो निसर्गजः । अस्यास्तदस्यां मे रागः स्थले कमलरोपणम् ॥ 358 / / कृतं युक्तं मया तन्नाऽवज्ञातो यद् बिभीषणः । नाऽमात्याः मानिताः स्वं च कुलमेतत् कलङ्कितम् ॥ 359 ॥ मुञ्चाम्येतामद्य चेत् तन्न विवेकपदे पते । रामाक्रान्तेन मुक्तेयमिति स्यात् प्रत्युताऽयशः ॥ 360 ॥ वेह राम - सौमित्री समानेष्ये ततस्तयोः । अर्पयिष्याम्यमूं धर्म्यं यशस्यं च हि तद् भवेत् ॥ 361॥ ॥इति निश्चित्य लङ्केशस्तामतीत्य विभावरीम् । युद्धे चचालाऽशकुनैर्वार्यमाणोऽपि दुर्मदः ॥ 362 ॥ भूयः प्रववृते युद्धं राम-रावणसैन्ययोः । अत्युद्भटभटभुजास्फोटत्रासितदिग्गजम् ॥ 363 ॥ विधूयाऽशेषरक्षांसि तूलानीव महाबलः । लक्ष्मणस्ताडयामास विशिखैर्दशकन्धरम् ॥ 364॥ सौमित्रेर्विक्रमं दृष्ट्वा साशङ्को दशकन्धरः । सस्मार बहुरूपां तां विद्यां विश्वभयङ्कराम् ॥ 365 ॥ स्मृतिमात्रोपस्थितायां विद्यायां तत्र रावणः । विचक्रे भैरवाण्याशु स्वानि रूपाण्यनेकशः ॥ 366 ॥ भूमौ नभसि पृष्ठेऽग्रे पार्श्वयोरपि लक्ष्मणः । अपश्यद् रावणानेव विविधायुधवर्षिणः ॥ 367 ॥ तवद्रूप इवैकोऽपि तार्क्ष्यस्थो लक्ष्मणोऽपि तान् । जघान रावणान् बाणैश्चिन्तितोपैनतैः शैतैः ॥ 368 / / T 211 1. भूलुण्ठनैः मु. रस्वीपा ॥ / 2. व्रणावलिः ॥ 3. 0रुपहारैः ता. ॥ 4. अक्षमालाम्- जपमालाम् ॥ 5. 'आनकः पटह:' इति टि. ला. ॥ 6. चरनरै0 ला ॥ 7. अहं रावण इव कपटी न ॥ 8. करैः ता.; केशैः ॥ 9. टिट्टिभी ॥ 10. 0 स्वरम् ता ॥ 11. साऽप्यूचे पाता. ॥ / 12. आगच्छेः ॥ 13. जग्मुरुत्पत्य मु. रस्वीपा. / / 14. पवनवत् ॥ 15. रमयिष्ये मु. ला ॥ 16. विषतुल्यया । / 17. सीतायां विषये रावणस्याऽऽशेव । / 18. रामस्नेहो ता . ॥ / 19. मया न युक्तं तच्चक्रेऽवज्ञातो 0 ला ॥ 20. भवेत् ॥ 21. युधे ता. ॥ 22. वायुः कार्पासपुंभिका इव । / 23. विशेषै0 ला ॥ 24. तावन्ति रावणतुल्यानि एव रूपाणि Jain Educatyasya sa तावद्रूपः ॥ 25. चिन्तिता एव उपनता: हस्तमागताः । / 26. शरै: मु; शतैः रसंपा, dbnly Page #229 -------------------------------------------------------------------------- ________________ (सप्तमं पर्व 212 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं नारायणस्य tairbaannairvidhrodshkndhrH| सस्मार जाज्व्ल्च्च्क्र्म्र्ध्च्क्रित्व्लान्य्छ्न्म्॥369॥ रोषारुणाक्षस्तच्चक्रं भ्रमयित्वा नभस्तले । मुमोच रावण: शस्त्रमन्त्यं रामानुजन्मने ॥ 370 / / कृत्वा प्रदक्षिणां तत् तु सौमित्रेर्दक्षिणे क्रे। अवतस्थे रविरिवोदयपर्वतमूर्धनि ॥ 371 / / विषण्णो रावणो दध्यौ सत्यं जातं मुनेर्वचः । तेषां बिभीषणादीनां सत्यश्चालोचनिर्णयः ॥ 372 ॥ विषण्णं भ्रातरं प्रेक्ष्य भूयोऽप्यूचे बिभीषणः । भ्रातरद्याऽपि वैदेहीं मुञ्च त्वं चेज्जिजीविषुः ॥ 373 ॥ कुद्धस्तं रावणोऽवोचत् किं मेऽस्त्रं चक्रमेव रे! ? / द्विषं सचक्रमप्येनं द्राग्घनिष्यामि मुष्टिना ॥ 374 ॥ इति दर्पाद् विब्रुवतो रक्षोनाथस्य लक्ष्मणः । वक्षस्तेनैव चक्रेण कूष्माण्डवदपाटयत् ॥ 375 / / तदा च ज्येष्ठकृष्णैकादश्यामश्च पश्चिमे । यामे मृतो दशग्रीवश्चतुर्थं नरकं ययौ ॥ 376 / / सपदि जय जयेति vyAharadbhiryusadbhiya'raci कुसुमवृष्टिलक्ष्मणस्योपरिष्टात् । समजनिच कपीनां ताण्डवं चण्डहर्षोत्थितक्लिकिलनादापूर्णरद्रोनिकुञ्जम् ॥ 377 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि रावणवधो नाम सप्तमः सर्ग: समाप्तः । / 1. माणिः ॥ 2 पञ्चेत सा. शिरः सः ॥ 4. हि च ॥ 5. लिकिलित . स. ला 1. मन्त्रनिर्णयः । / 2.0मप्येतं ता. / / 3. शिर0 ला. / / 4.0महि च ता. / / 5. 0किलिकिलि0 खं.2, ता. ला.॥6. रोद:-आकाश-पृथिव्यौ । / 7. सप्तमपर्वणि ख्ण्.1-2॥ 8. 'समाप्तः' इति खं.1-2, ता. ला.प्रतिषु na । / Page #230 -------------------------------------------------------------------------- ________________ ||assttm: srg:|| atho बिभीषणस्तत्रकान्दिशीकान् nishaacraan। एवमाश्वासयामास jnyaatisnehvshiikRtH||1|| पद्म-नारायणावेतावष्टमौ ब्ल्-shaangginnau। शरण्यौ shrnnaayaa''shushrydhvmvishngkitaa:||2|| ते सर्वे शिश्रियुः पद्म-सौमित्री तौ च चक्रतुः । तेषां प्रसादं वीरा हि प्रजासु समदृष्टयः । / 3 / / हतंचभ्रातरं दृष्ट्वा शोकावेशाद् बिभीषण: / मर्तुकाम: स्वयमपि चकर्षक्षुरिकां निजाम्॥4॥ तया स्वकुक्षिआघ्नानं दधेरामो बिभीस्स्न्न्म्। हा! भ्रातर्धातरित्युच्चैः क्रन्दन्तं करुणाक्षरम् ॥ 5 / / मन्दोदर्यादिभिः सार्धं रुद्न्त्म्प्राव्न्न्म्। इति तंबोधयामासपद्मनाभः स्ल्क्स्स्म्न्न्ः॥6॥ ईदृक्पराक्रम: सोऽयं न हि शोच्यो दशाननः । यस्याऽऽशशङ्किरे दूरं समरेष्वमरा अपि॥7॥ वीरवृत्त्याऽनया मृत्युंगतोऽसौ कीर्तिभाजनम् । तदस्योत्तरकार्याणि कुरुध्वं रुदितैरलम् । / 8 / / इत्युदित्वा पद्मनाभो महात्मा प्राप्तबन्धनान् । कुम्भकर्णेन्द्रजिन्मेघवाहनादीनमोचयत् ॥ 9 ॥ बिभीषण: कुम्भकर्णः शक्रजिन्मेघवाहनः । मन्दोदर्यपि सम्भूयाऽपरेऽपि पतदश्रवः ॥ 10 ॥ दशग्रीवाङ्गसंस्कारं सद्यो गोशीर्षचन्दनैः । krpuuraaguNrusmmishrairviddhunglitaanlaiH||11युग्म्म्॥ पद्म: पद्मसरस्येत्य ते च स्नात्वा जलाञ्जलिम् । समर्मश्रुजलै: कोष्णैः prddurdshmaulye||12|| गिराऽभिरामया राम: किन्निव सुधार्स्म्। सलक्ष्मण: कुम्भ्क्र्न्न्प्र्भृतीनित्य्भास्स्त्॥13॥ पूर्ववत् स्वस्वराज्यानि कुरुध्वमधुनाऽपि हि। युष्मल्लक्ष्म्या न न: कृत्यं हे वीरा:! क्षेममस्तु व्ः॥14॥ इत्युक्ता: पद्मनाभेन युगपच्छोक-विस्मयौ । बिभ्राणा: कुम्भकर्णाद्या ज्ग्दुर्ग्द्ग्दाक्स्स्र्म्॥15॥ नाऽर्थो राज्येन न: कश्चित्प्राज्येनाऽपि महाभुज! / ग्रहीष्याम: परिव्रज्यां मोक्स्स्साम्राज्य्साध्नीम्॥16॥ अत्राऽन्तरे च कुसुमायुधोद्याने म्हामुनिः। अप्रमेयबलो नाम चतुर्ज्ञानी स्माय्यौ॥17 तत्रैव निशि तस्याऽभूत् केव्ल्ज्ञ्यान्मुज्ज्व्ल्म्। चक्रुश्च केवलज्ञानमहिमानं divauksH॥18॥ प्रातश्च राम-सौमित्री कुम्भकर्णादयश्च ते। उपेत्य तमवन्दन्त ततो धर्मं च शुश्रुवुः ॥ 19 ॥ पप्रच्छतुर्देशनान्ते शक्रजिन्मेघवाहनौ । परं वैराग्यमापन्नौ पुरात्न्भ्वान्निजान्॥20॥ मुनिः सोऽथाऽब्रवीत् पुर्यों कौशाम्ब्यामिह भार्ते। निस्वौ बन्धूयुवां जातौ नाम्ना प्र्थ्म्-pshcimau॥21॥ तावन्यदाभवदत्ताधर्मं श्रुत्वा म्हामुनेः। व्रतं जगृहतुःशान्तकषायौ च विजह्रतुः ॥ 22 ॥ अन्येद्युस्तौ तु कौशाम्ब्यां गतौ ददृशतुर्नुपम् । पत्न्येन्दुमुख्या क्रीडन्तं नन्दिघोष मधूत्सवे ॥ 23 ॥ तं दृष्ट्वा पश्चिमोऽकार्षीनिदानं त्प्साऽमुना। ईदृक्क्रीडापरः पुत्रः भूयासमनयोरहम् । / 24 / / साधुभिर्वार्यमाणोऽपि निदानान्न न्यवर्तत । मृत्वा च पश्चिमो जज्ञे तयोस्तुग्रतिवर्धनः ॥ 25 / / क्रमेणोद्यौवन: प्राप्तराज्य: सरतिवर्धनः । पितेव रेमे विविधं रमणीभिः समावृतः ॥ 26 ॥ मृत्वा प्रथमसाधुस्तु nirnidaantpovshaat| बभूव पञ्चमे कल्पे त्रिदश: प्र्म्र्द्धिक्ः॥27॥ सोऽवधेतिरं ज्ञात्वा तत्रोत्पन्नं म्हीप्तिम्|त्ण्बोध्यितुम्भ्यागात् मुनिरूपधर: सुर्ः॥28॥ 1. भयत्रस्तान् राक्षसान् । / 2. च्छु रिकां मु. / / 3. 0क्षिं निघ्नानं ख्ण्.1॥4. दूरे मु.; अत्यर्थम् । / 5. 0दीनबोधयत् हे. मो. / / 6. मन्दोदरी च ता. / / 7. सम्भूय परे0 खं.1-2, पाता. ला. ॥ 8. कर्पूरागरु0 ता. विना । / 9. खं.1-2, पाता. ला.प्रतिषु n॥10. बिभीषणादयः । / 11. सममम्रजलैः खं.1-2, पाता. ला. ॥ 12. ईषदुष्णैः । / 13. वर्षन्निव । / 14. अत्र ला.प्रतौ टिप्पितं gAthAdvikamidaM"aha तस्स दिणस्संते, साहू नामेण अप्प्मेय्ब्लो। छप्पण्णसहसजुत्तो, मुणीण लंकापुरी पत्तो ॥ 1 ॥ जैसो मुणी महप्पा, पत्तो लंकाहिवंमि जीव्ण्ते। तो लक्खणस्स पीती, hoti(tI) saha rkkhsiNdenn||2||iti vRddhpdmcrite||" (mudrite paumacarie u.75, gA.23-23; pR.428)|| 15. nirdhanau / / 16. भवद्दत्ता0 ता. ॥ 17. वसन्तोत्सवे ॥ 18. तुक्-पुत्रः । Page #231 -------------------------------------------------------------------------- ________________ 214 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व रतिवर्धनराजेनाऽर्पिते पट्टे निषद्य स्ः। शशंस प्राग्भवं तस्य स्वस्य च भ्रातृसौहृदात् । / 29 / / सञ्जातजातिस्मरणाद् विरक्तो रतिवर्धनः । प्रावाजीदथ मृत्वा च ब्रह्मलोके सुरोऽभवत् । / 30 / / च्युत्वा ततो विदेहेषु विबुद्धनगरे युवाम् । अभूतं भ्रातरौ भूपौ प्रव्रज्याऽच्युतमीयथुः ॥ 31 ॥ च्युत्वाऽच्युताद् दशास्यस्य प्रतिविष्णोस्तु सम्प्रति । पुत्रौ युवामजायेथामिन्द्रजिन्मेघवाहनौ ॥ 32 ॥ रतिवर्धनमाता तु भवं भ्रान्त्वेन्दुमुख्यपि । मन्दोदरी समभवज्जननी युवयोरियम् ॥ 33 ॥ कुम्भकर्णेन्द्रजिन्मेघवाहनाद्या निशम्य तत् । मन्दोदर्यादयश्चाऽपि तदैवाऽऽददिरे व्रतम् ॥ 34 / / मुनिं नत्वा तु तं रामः ससौमित्रि-कपीश्वरः । बिभीषणेन प्रहेण वेत्रिणेवाऽग्रगामिना ॥ 35 / / दर्श्यमानपथो विद्याधरीभिः कृतमङ्गलः । ऋद्ध्या महत्येन्द्र इव लङ्कायां प्राविशत् पुरीम् ॥36॥युग्म्म्॥ गिरेः पुष्पगिरेर्मूर्धन्युद्याने तत्र मैथिलीम् । गत्वा ददर्श काकुत्स्थो यथाख्यातां हनूमता ॥ 37॥ तामत्क्षिप्य निजोत्सङ्गे द्वितीयमिव जीवितम् । तदैव जीवितम्मन्यो धारयामास राघवः ॥ 38 ॥ इयं महासती सीता जयत्विति म्रुत्प्थे। तदानीं जुघुषुः सिद्ध-गन्धर्वाद्याः प्रमोदिनः ॥ 39 / / सीतादेव्या नमश्चक्रे पादौ प्रक्षालयन्निव । सुमित्रानन्दनो मुदा ॥ 40 ॥ चिरं जीव चिरं नन्द चिरं जीव मदाशिषा । इति ब्रुवाणा वैदेही जघ्रौ शिरसि लक्ष्मणम् ॥ 41 / / भामण्डलो नमश्चक्रे सीतां सीताऽपि तं मुदा । आशिषाऽऽनन्दयामास मुनिवाक्यसमानया ॥ 42 ॥ स्वनामाख्यानपूर्वं चकपिराजो बिभीस्स्न्न्:| हनुमानङ्गदोऽन्येऽपि प्र्न्नेमुर्ज्ञ्कात्म्जाम्॥43॥ पार्वणेन शशाङ्केन चिरात् कुमुदिनीव सा । रामेण शुशुभे सीता विकाशं समुपेयुषी ॥ 44 / / ससीतोऽध्यास्य भुवनालङ्कारं राघवो गजम् । जगाम धाम दाशास्यं सुग्रीवाद्यैः स्मावृत्ः॥45॥ तदन्तश्च मणिस्तम्भसहस्राकं जिनेशितुः । चैत्यं श्रीशान्तिनाथस्य प्रविवेश विवन्दिषुः ॥ 46 / / बिभीषणार्पितैस्तत्र कुसुमाद्यैरुपस्करैः । शान्तिमानर्च काकुत्स्थ: सीता-सौमित्रिसंयुतः ॥ 47 / / बिभीषणाभ्यर्थितोऽथ बिभीषणगृहं ययौ । राम: ससीता-सौमित्रि: सुग्रीवादिभिरन्वित: ॥ 48 / / तत्र देवार्चनं स्नान-भोजनादि च राघवः । चक्रे सपरिवारोऽपि मानयन् रावणानुजम् ॥ 49 / / रामं सिंहासनासीनमग्रासीनो बिभीषणः । वाससी परिधायोभे बभाषेऽथ कृताञ्जलिः ॥ 50 ॥ रत्न-स्वर्णादिकोशोऽयमिदं हस्ति-हयादि च । अयं च राक्षसद्वीपो गृह्यतां पत्तिरस्मि ते ॥ 51 ॥ राज्याभिषेकमधुना कुर्महे ते त्वदाज्ञया । पवित्रय पुरीं लङ्कां प्रसीदानुगृहाण माम् ॥ 52 ॥ रामोऽप्युवाच दत्तं ते लङ्काराज्यं मया पुरा। व्यस्मार्षीस्तदिदानी किं महात्मन! भक्तिमोहित: ? ॥ 5 एवं निषिध्य तं पद्मो लङ्काराज्ये तदैव हि । अभ्यषिञ्चत् स्वयं प्रीत: प्रतिज्ञातार्थपालकः ॥ 54 ॥ सीता-सौमित्रि-सुग्रीवप्रमुखैरावृतो ययौ । रामोऽथ रावणगृहे सुधर्मायामिवाऽद्रिभित् । / 55 / / पातत्र सिंहोदरादीनामुद्वोढुं प्राक् prtishrutaaH। कन्या रामाज्ञयाऽऽनैषुस्तत्र विद्याध्रोत्त्माः॥56॥ अथ स्वस्वप्रतिपन्नास्ता: कुमारीर्यथाविधि । राघवावुपयेमाते खेचरीगीतमङ्गलौ ॥ 57 ॥ भोगांस्तत्रोपभुञ्जानौ निर्विघ्नं राम-लक्ष्मणौ । सुग्रीवाद्यैः सेव्यमानौ षडब्दीमतिनिन्यतुः ॥ 58 / / अत्राऽन्तरे विन्ध्यस्थल्यामिन्द्रजिन्मेघवाहनौ । तौ सिद्धिमीयतुर्जज्ञे तीर्थं मेघरथं च तत् ॥ 59 / / 1. नम्रेण । / 2. वेत्रिणा चाग्र0 खं.1 / / 3. अत्र ला.प्रतौ टिप्पितं गाथाचतुष्कमेवं - "तिसमुद्दमेइणिवई, मह दइओ विणिहओ रणमुहम्मि । पुत्तेहिं विमुक्काऽहं, के सरणं भो पवजामि ? ॥ 1 ॥ एवं सा विलवंती, अजाए तत्थ संजमसिरीए । पडिबोहिआ य गिण्हइ, पव्वजं सा महादेवी ॥ 2 ॥ चंदणहा वि अणिच्चं, जीअंनाऊण तिव्वदुक्खत्ता । पव्वइआ दढभावा, जिणवरधम्मुजया जाया ॥ 3 ॥ अट्ठावण्णसहस्सा, तत्थ य जुवईण लद्धबोहीणं । पव्वइआणि तवगुणं कुणंति दुक्खक्खयट्ठाए ॥ 4 ॥ इति वृद्धपद्मचरिते । / " (मुद्रिते पउमचरिए u.75, गा. 81-82-83-84) / 4. खं.1-2, पाता. ला.प्रतिषु न । / 5. महापथे खं.2; आकाशे । / 6. 0रम्रजलैः खं.1-2, पाता. ला.॥ 7. सुग्रीवः । / 8. पूर्णिमासम्बन्धिना चन्द्रेण ॥ 9. रावणावासं कां. मु.॥ 10.सामग्रीभिः । / 11. स्नानं पाता.॥12. इन्द्रः । / 13. अन्ग्गीकृताः॥14. राम-लक्ष्मणौ परिणिन्यतुः । / 15. 0मङ्गलैः पाता. / / ___Jain Education 16 षड वर्षाणि । / 17. मेघरवं खं.1-2, पाता. laa.॥ For Private & Personal use Only Page #232 -------------------------------------------------------------------------- ________________ अष्टम: सर्ग:) trissssttishlaakaapurusscritm| नर्मदायां कुम्भकर्णो नद्यां सिद्धिमियाय च । पृष्टरक्षितमित्यासीत् तत् तीर्थं चाऽभिधानतः ॥ 60 / / इतश्च साकेतपुरे राम-लक्ष्मणमातरौ । तद्वार्तामप्यजानन्त्यौ तस्थतुर्भृशदुःखिते ॥ 61 / / तदा च धातकीखण्डादागतस्तत्र नार्द्ः। पप्रच्छ भक्तिनने ते विमनस्के कुतो युवाम् ? ॥ 62 / / अथाऽपराजितोवाच पुत्रौ मे राम-लक्ष्मणौ । पित्राज्ञयो वनं यातौ स्नुषया सीतया सह ॥ 63 / / सीतापहाराल्लङ्कायां जग्मतुस्तौ महाभुजौ । रावणेन रणे शक्त्या लक्ष्मणस्ताडितः किल ॥ 64 / / शक्तिशल्योद्धरणाय विशल्याऽऽनायि तत्र च । न विद्यो यदभूत् किञ्चिद् वत्सो जीवति वा न वा ? ॥ 65 / / अभिधायेति हा वत्स! वत्सेति करुणस्वरम् । रुरोद सा रोदयन्ती सुमित्रामपि निर्भरम् ॥ 66 / / ततस्ते नारदोऽवोचद् भवतं सुस्थिते युवाम् । युष्मत्पुत्रावुपेष्यामि तथाऽऽनेष्यामि ताविह ॥ 67 / / तयोरेवं प्रतिश्रुत्य नारदो गगनाध्वना । जनश्रुत्या ज्ञातवृत्तो लङ्कायां राममभ्यगात् । / 68 / / सत्कृत्य पृष्टो रामेण किमत्राऽऽगा ? इति स्वयम् । तन्मातृदु:खवृत्तान्तमाचख्यौ नारदोऽखिलम् ॥ 69 / / सद्य: सरणरणक: पद्मोऽवादीद् बिभीषणम् । विस्मृत्य दु:खं मातॄणां त्वद्भक्त्याऽस्थामिहाऽधिकम् । / 70 / / अस्मद्दुःखाद् विपद्यन्ते न यावन्मातरो हि नः । तावत् तत्राऽद्य यास्यामोऽनुमन्यस्व महाशय! ॥ 71 ॥ नत्वा बिभीषणोऽप्यूचे तिष्ठाऽत्राऽहानि षोडश । यावत् स्वैः शिल्पिभी रम्यां तामयोध्यां करोम्यहम् । / 72 / / एवमस्त्विति रामोक्तः स विद्याधरशिल्पिभिः । दिनैः षोडशभिश्चक्रेऽयोध्यां स्वर्नगरीनिभाम् ॥ 73 / / तदा रामेण सत्कृत्य विसृष्टो नारदो ययौ । आख्यच्च राममातॄणां पुत्रागममहोत्सवम् ॥ 74 / / पाअथाऽह्नि षोडशे सान्त:पुरावारुह्य पुष्पकम् । शक्रेशानाविवैकस्थो प्रतस्थाते रघूद्वहौ ॥ 75 / / रावणानुज-सुग्रीव-भामण्डलनृपादिभिः । अन्वीयमानौ नगरीमयोध्यां चेयतु: क्षणात् ॥ 76 / / आयान्तौ पुष्पकारूढौ दूरादपि निरीक्ष्य तौ। अभ्यागात् कुञ्जरारूढो भरत: सानुजोऽपि हि ॥ 77 / / आयाति भरते रामाज्ञयोपक्षिति पुष्पकम् । जगाम पालकमिव पाकशासनशासनात् ॥ 78 / / आदावप्युत्ततारेभाद् भरतो भ्रातृसंयुतः । उत्तेरतुः पुष्पकाच्च सोत्कण्ठौ राम-लक्ष्मणौ ॥ 79 / / पादयोः पतितं रामो भरतं साश्रुलोचनम् । परिरेभे समुत्थाप्य मूर्ध्नि चुम्बन् मुहुर्मुहुः ॥ 8 ॥ शत्रुघ्नमपि पादान्ते लुठन्तं रघुपुङ्गवः । उत्थाप्य परिमृज्य स्वांशुकेन परिषस्वजे ॥ 81 ॥ ततो भरत-शत्रुघ्नौ नमन्तौ लक्ष्मणोऽपि हि । प्रसारितभुजो बाढमालिलिङ्ग ससम्भ्रमः । / 82 / / आरोहदनुजैः सार्धं त्रिभी रामोऽथ पुष्पकम् । समादिदेश चाऽयोध्याप्रवेशाय कृतत्वरः ॥ 83 / / तूर्येषु व्योम्नि भूमौ च वाद्यमानेष्वथोन्मुदौ । अयोध्यां राम-सौमित्री निजां प्राविशतां पुरीम् । / 84 ॥ सोत्कण्ठैरुन्मुखैः पौरैर्मयूरैरिव वारिदौ । निर्निमेषैः प्रेक्ष्यमाणौ स्तूयमानौ च निर्भरम् । / 85 / / अर्कवद् दीयमानार्थी स्थाने स्थाने पुरीजनैः । स्वं प्रासादं प्रसन्नास्यौ जग्मतू राम-लक्ष्मणौ ॥ 86 ॥ पाउत्तीर्य पुष्पकात् तत्र रामः सौमित्रिणा संह । जगाम मातृसदनं सुहृधृदयनन्दनः ॥ 87 / / रामोऽपराजितां देवीं मातृवर्गमथाऽपरम् । नमश्चक्रे ससौमित्रिस्ताभिश्चाऽऽशीर्भिरैज्यत ॥ 88 / / अथ सीता-विशल्याद्या: प्रणेमुरपराजिताम् । श्वश्रूरन्याश्च तत्पादपद्येषु निहितोलकाः ॥ 89 ॥ अस्मद्वद् viirprkaannddprsvinyo'smdaashissaa| भूयास्त यूयमिति ता: shvshrvo'pyaashaastocckaiH||90|| अथाऽपराजिता देवी भूयो भूयोऽपि लक्ष्मणम् । स्पृशन्ती पाणिना मूर्ध्नि चुम्बन्ती चैवमब्रवीत् । / 91 / / दिष्ट्या दृष्टोऽसि हे वत्स! पुनर्जातोऽसि चाऽधुना । कृत्वा विदेशगमनं विजयीह यदागमः ॥ 92 ॥ तानि तानि च कष्टानि वनवासभवान्यसौ । रामः सीता चाऽतिनिन्ये तवैव परिचर्यया ॥ 13 ॥ लक्ष्मणोऽप्यवदत् तातेनेवाऽऽर्येन्नाऽतिलालित्ः। त्वयेवसीतादेव्या च वनेऽप्यस्थामहं सुखम् ॥ 94 / / 1. दुःस्थिते पाता. / / 2. वनं पित्राज्ञया यातौ रस्वीपा. ॥ 3. प्रतिज्ञापूर्वकं कथयित्वा । / 4. सोत्कण्ठः । / 5. तां ता. ॥ 6. स्वर्णगरी. ता.; स्वर्गपुरी0 मु.॥7.अभ्य्गात् मु. र्स्वीपा.॥8. आयाते छा. pA.Agacchati sati // 9. kssitismiipe||10. indrshaasnaat||11.svvstrenn ||12.suuryvd दीयमानो ऽर्घ:-पूजोपचारविशेषो याभ्यां तौ । / 13. समम् रसंपा. ॥ 14. ध्यत ला.विना; अपूज्यत । / 15. स्थापितकेशाः । / 16. प्रचण्डवीर(पुत्र)प्रसविन्यः । / Jain Educatio17. ceda0 pAtA. // Page #233 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं 'स्वेच्छादुर्ललितैर्मे चाऽऽर्यस्य वैराणि ज्ज्ञ्यिरे। सीतापहारो यन्मूलः किमन्यद् देवि! गद्यते ? ॥ 95 ॥ परन्तु युष्मदाशीभिर्लङ्घित्वा वैर्साग्र्म्। मातः! सपरिवारोऽपि क्षेमेणाऽऽर्य इहाऽऽययौ ॥ 96 ॥ अथोत्सवमयोध्यायां भरतोऽकारयन्मुदा । पुरतो रामपादानां पत्तिमात्रत्वमाचरन् ॥ 97 ॥ " अन्यदा रामभद्रं तु प्रणम्य भरतोऽभ्यधात् । आर्य! त्वदाज्ञया राज्यमियत्कालं मया धृतम् ॥ 98 ॥ प्रावजिष्यं तदैवाऽहं तातपादैः सह प्रभो! / अर्गला नाऽभविष्यच्चेदार्याज्ञा राज्यपालने ॥ 99॥ मां व्रतायाऽनुमन्यस्व स्वयं राज्यं प्रतीच्छ च । भवोद्विग्नस्त्वयि प्राप्ते न ह्यतः स्थातुमुत्सहे ॥ 100 ॥ रामोऽप्युदश्रुस्तं स्माऽऽह किमेवं वत्स ! भाषसे ? / कुरु राज्यं त्वमेवेह त्वय्युत्का वयमागताः ॥ 101 ॥ त्यजन्नः सह राज्येन भूयस्त्वद्विरहव्यथाम् । किं दत्से ? वत्स! तत् तिष्ठ कुर्वाज्ञां मम पूर्ववत् ॥ 102 ॥ इत्याग्रहपरं रामं ज्ञात्वा नत्वा च सोऽचलत् । यावत् सौमित्रिणा तावदुत्थायाऽधारि पाणिना । / 103 ॥ भरतं च तथा यान्तं व्रताय कृतनिश्चयम् । ज्ञात्वा सीता - विशल्याद्यास्तत्राऽऽजग्मुः ससम्भ्रमाः ॥ 104 ॥ विस्मारयितुकामास्ता भरतस्य व्रताग्रहम् । जलक्रीडाविनोदार्थमर्थनां चक्रिरेतराम् ॥ 105 ॥ उपरोधेन तासां च ययौ सान्तः पुरोऽपि सः । क्रीडासरसि चिक्रीड विरक्तोऽपि मुहूर्तकम् ॥ 106 ॥ " जलान्निर्गत्य भरतस्तीरेऽस्थाद् राजहंसवत् । स्तम्भमुन्मूल्य भुवनालङ्कारस्तत्र चाऽऽययौ ॥ 107॥ मदान्धोऽप्यमदः सोऽभूत् सद्यो भरतदर्शनात् । तद्दर्शनेन भरतोऽप्यवाप परमां मुदम् ॥108॥ सम्भ्रमाद् राम- सौमित्री तस्योपद्रवकारिणः । करिणो बन्धनायाऽऽशु ससामन्तावुपेयतुः ॥ 109 ॥ रामाज्ञया हस्तिपैकैः स स्तम्भे हस्त्यनीयत । आगतौ च मुनी देशभूषणः कुलभूषणः ॥ 110 ॥ उद्याने समवसृतौ वन्दितुं तौ महामुनी । प्रययुः राम - सौमित्रि - भरताः सपरिच्छदाः ॥ 111 ॥ वन्दित्वा तौ च पप्रच्छ राम्रो मत्तकरी कथम् । अमदोऽजनि भुवनालङ्कारो भरतेक्षणात् ? ॥ 112 ॥ ॥अथाऽऽख्यत् केवली देशभूषणो नाभिसूनुना । समं सहस्राश्चत्वारो राजानः प्राव्रजन् पुरा । / 113 ॥ ते तु स्वामिन्यनाहारे कृतमौने विहारिणि । निर्विण्णा जज्ञिरे सर्वे तापसा वनवासिनः ॥ 114 ॥ प्रह्लादन-सुप्रभराट्तनयौ तेषु तापसौ । चिरं चन्द्रोदय - सूरोदयाख्यौ भ्रमतुर्भवम् ॥ 115 ॥ चन्द्रोदयो गजपुरे राज्ञो हरिमतेरभूत् । भार्यायां चन्द्रलेखायां सूनुर्नाम्ना कुलङ्करः ॥ 116 ॥ सूरोदयोऽपि तत्रैव विश्वभूतेर्द्विजन्मनः । भार्यायामग्निकुण्डायां नाम्ना श्रुतिरतिः सुतः ॥117॥ अभूत् कुलङ्करो राजा स गच्छंस्तापसाश्रमम् । अवधिज्ञानिनेत्यूचे चाऽभिनन्दनसाधुना ॥ 118 ॥ तप्यमानेन पञ्चाग्नितपस्तत्र तपस्विना । दग्धुमानीतकाष्ठस्य मध्ये तिष्ठति पन्नगः ॥ 119 ॥ सोऽहिः पुरा भवे क्षेमङ्कराख्यस्ते पितामहः । तद्दारु दारयित्वा तं यत्नादाकृष्य रक्ष भोः ! ॥ 120 ॥ आकुलस्तद्वचः श्रुत्वा गत्वा तद्दार्वदारयत् । ददर्शाऽन्तः स्थितं चाहिं राजा विस्मयते स्म च ॥ 121 ॥ आदित्सते स्म प्रव्रज्यां यावद् राजा कुलङ्करः । द्विजः श्रुतिरतिः सोऽथ तावदेवमवोचत ॥122॥ धर्मो नाऽऽम्नायिको वोऽयं निर्बन्धश्चेत् तवान्तिमे । दीक्षा वयस्युपादेया किं सम्प्रत्यपि खिसे ? ॥ 123 ॥ राजाऽपि तद्विरा भग्ग्रदीक्षोत्साहो मनागपि । मया किमत्र कर्तव्यमिति ध्यायन्नवीस्थित ॥ 124 ॥ श्रीदामाख्याऽथ तद्राज्ञी सदा सक्ता पुरोधसा । नूनं मां ज्ञातवानेष इत्याशङ्कत दुर्मतिः ॥ 125 ॥ आवां यावन्न हन्त्येष तावद्धन्मीति सा विषम् । पुरोधोऽनुमता दत्त्वा कुलङ्करममारयत् ॥ 126 ॥ क्रमाच्छ्रुतिरतिः सोऽपि मृतो भूयोऽप्युभावपि । चिरं भवं भ्रमतुस्तौ नानायोनिनिपीतिनौ ॥ 127 ॥ पुरेऽन्यदा राजगृहे कपिलब्रह्मणः सुतौ । सावित्र्यां युग्मतोऽभूतां विनोद - रमणाभिधौ ॥ 128 ॥ रमणो वेदमध्येतुं ययौ देशान्तरं ततः । कालेनाऽधीतवेदः सन्नागाद् राजगृहं निशि ॥ 129 ॥ अकालोऽसाविति धिया तदाऽस्थाद् बहिरेव सः । सर्वसाधारणेऽस्वाप्सीदेकस्मिन् यक्षमन्दिरे ॥130॥ 216 (सप्तमं पर्व 1. आसीद् दुर्ललितैर्मे तु वैरमार्यस्य केवलम् रस्वीपा.; आसीद्0 पाता.; मम स्वच्छन्दचेष्टितैः ॥ 2. वैरि0 मु. ॥ 3 त्वयि तव विषये उत्का:उत्कण्ठिताः । 4. प्रार्थनाम् ॥ 5. महावत ॥ 6. मम करी ला. विना ॥ 7 0 देवमबोधयत् पाता. ॥ 8. कुलपरम्परागतः । 9. khidyate mu. // / 10. Jain Education ईनोन्नवास्थितः ला. विना ॥ 11. 0 निपातितौ खं. 1, पाता. / / 12, janmato 0 . lUse Only Page #234 -------------------------------------------------------------------------- ________________ ___217 अष्टमः सर्गः) trissssttishlaakaapurusscritm| विनोदभार्या शाखाख्या दत्तेन ब्रह्मणा समम् । तत्राऽऽगात् कृतसङ्केता विनोदोऽपि हि तामनु ॥ 131 / / सा दत्तबुद्ध्या रमणमुत्थाप्याऽरमत् तदा । विनोदोऽप्यसिमाकृष्य तं जघानाऽविशङ्कितः ॥ 132 ॥ शाखया रमणच्छुर्या विनोदोऽपि हतस्तदा । चिरं भ्रान्त्वा भवं चाऽभूदिभ्यपुत्रो धनाभिधः । / 133 ॥ रमणोऽपि भवं भ्रान्त्वा धनस्यैवाऽभवत् सुतः । लक्ष्मीकुक्षिसमुद्भूतो भूषणो नामधेयत: ॥ 134 / / द्वात्रिंशदिभ्यकन्या: स धनोक्तः परिणीतवान् । ताभि: क्रीडेन् सोऽन्यदाऽस्थान्निशि स्वगृहमूर्धनि ॥ 135 / / तत्र यामे निशस्तुर्ये श्रीधरस्य महामुनेः । उत्पन्ने केवलेऽद्राक्षीद् देवैरारब्धमुत्सवम् ॥ 136 ॥ जातधर्मपरीणाम: सद्योऽप्युत्तीर्य वेश्मत: / तं वन्दितुमचालीच्च मार्गे दष्टश्च सोऽहिना ॥ 137 / / पशुभेन परिणामेन भ्रान्त्वा शुभगतीश्चिरम् । जम्बूद्वीपेऽत्र विदेहेऽपरे रत्नपुरे पुरे ॥ 138 / / महिष्यां हरिणीनाम्न्यामचलाख्यस्य चक्रिण: / प्रियदर्शननामाऽभूत् स सूनुर्धर्मतत्परः ॥ 139 / / स प्रविजिषुः पित्रनुरोधात् परिणीतवान् । त्रीणि कन्यासहस्राणि संविग्नोऽस्थात् तथाऽपि हि ॥ 140 ॥ चतःषष्टिसहस्राणि वर्षाणां स तपः परम् । चरित्वा गृहवासेऽपि ब्रह्मलोके सुरोऽभवत् ॥ 141 ॥ पभ्रान्त्वा धनोऽपि संसारं स पोतनपुरेऽभवत् । शकुना-'ग्निमुखब्रह्मपत्न्यां मृदुमतिः सुतः । / 142 / / स पित्रा दुर्विनीतत्वाद् गृहानिर्वासितो भ्रमन् । धूर्तः सर्वकलाकल्पो भूत्वा भूयोऽप्यगाद् गृहम् ॥ 143 / / सदा दिदेवं द्यूतेन न त्वजीयत केनचित् । दिने दिने देवकेभ्यो भूयिष्ठमजयद् धनम् ॥ 144 ॥ वसन्तसेनया सार्धं भुङ्क्त्वा भोगान् स veshyyaa। अन्ते गृहीतश्रामण्यो ब्रह्मलोके सुरोऽभवत् ॥ 145 / / च्युत्वा पूर्वभवमायादोषाद् वैताढ्यपर्वते । अयं बभूव भुवनालङ्कारो नाम कुञ्जरः ॥ 146 / / प्रियदर्शनजीवोऽपि ब्रह्मलोकात् परिच्युतः । बभूव भवतो भ्राता भरतोऽयं महाभुजः ॥ 147 / / भरतालोकनाजातजातिस्मृतिरसौ गजः । सद्यो गतमदो जज्ञे विवेके न हि रौद्रता ॥ 148 / / पाइति पूर्वभवान् श्रुत्वा विरक्तो भरतोऽधिकम् । व्रतं राजसहस्रेणाऽग्रहीन्मोक्षमियाय च ॥ 149 ॥ सहस्रं तेऽपि राजानः पालयित्वा चिरं व्रतम् । नानालब्धिजुषो भूत्वाऽनुरूपं पदमासदन् ॥ 150 ॥ कुञ्जर: सोऽपि वैराग्याद् विधाय विविधं तपः । प्रपन्नानशनो मृत्वा ब्रह्मलोके सुरोऽभवत् ॥ 151 / / व्रतं भरतमाताऽपि कैकेयी समुपाददे । पालयित्वा निष्कलङ्क प्रपेदे पदमव्ययम् ॥ 152 ॥ भरते च प्रव्रजिते भूपा भूचर-खेचरा: / अर्थयाञ्चक्रिरे राममभिषेकाय भक्तित: ॥ 153 ॥ लक्ष्मणो वासुदेवोऽयं भवद्भिरभिषिच्यताम् । तानेवमादिशद् रामस्ते तथैवाऽऽशु चक्रिरे ॥ 154 ॥ बलदेवत्वाऽभिषेकं रामभद्रस्य च व्यधुः । राज्यं द्वावप्यपातां चाऽष्टमौ तौ बल-शाङ्गिणौ ॥ 155 / / पद्मो बिभीषणायाऽदाद् रक्षोद्वीपं क्रमागतम् । सुग्रीवाय कपिद्वीपं श्रीपुरं तु ह्नूम्ते॥156॥ विराधाय तु पाताललङ्कामृक्षपुरं पुन: / नीलाय प्रतिसूर्याय पुरं हनुपुरं पुनः ॥ 157 ॥ देवोपगीतनगरं तद् रत्नजटिने पुन: / भामण्डलाय वैताढ्ये नगरं रथनूपुरम् ॥ 158 / / अन्येभ्योऽपि प्रदायैवं रामः शत्रुघ्नमभ्यधात् । यस्तुभ्यं रोचते वत्स! तं देशीररीकुरु ॥ 159 / / मथुरां मे प्रयच्छेति शत्रुघ्नेनाऽर्थित: पुन: / रामो जगाद दुःसाधा सा वत्स! मथुरा पुरी ॥ 160 ॥ तत्र राज्ञो मधो: शूलं चमरेण पुराऽर्पितम् । दूरात् परबलं सर्वं निहत्याऽभ्येति तत्करे ॥ 161 ॥ शत्रुघ्नोऽप्येवमवदद् देव! रक्ष:कुलान्तक! / तवाऽस्मि नन्वहं भ्राता त्राता कस्तस्य मधुधि ? ॥ 162 ॥ प्रयच्छ मथुरां मह्यं स्वयमेव मधोरहम् । प्रतीकारं करिष्यामि व्याधेरिव भिषग्वरः ॥ 163 ॥ शत्रुघ्नमत्याग्रहिणं ज्ञात्वा रामोऽन्वंशादिति । अपशूल: प्रमत्तश्च योधनीयो मधुस्त्वया ॥ 164 ॥ अनुशिष्येत्यदाद् रामस्तूणावक्षय्यसायकौ । कृतान्तवदनं नाम सेनान्यं च सहाऽदिशत् । / 165 / / शिलीमखानग्निमखानर्णवावर्तधन्व c। लक्ष्मणोऽपि ददौ तस्मायाशंसन् विजयं प्र्म्॥166॥ 1. लक्ष्मणो ख्ण्.1॥ 2. क्रीडन्नन्यदा0 ता.विना ॥ 3. सद्योऽत्यु0 मु. रस्वीपा. ॥ 4. विदेहे पुरे मु. रस्वीपा. ॥ 5. शकुना चाऽसौ अग्निमुखब्रह्मण: पत्नी चेति समासः, तस्याम् । / 6. 0'भ्रमत् ला.विना । / 7. सर्वकलाविद् । / 8. चिक्रीड । / 9. द्यूतकारेभ्यः । / 10. भरतो भ्राता भवतो. मु.॥11. च मु.॥ 12. स्वीकुरु । / 13. दुःसाध्या मु. / / 14. 0'ब्रवीदिति पाता. ॥ 15. शूलरहितः । / 16. अक्षय्या: सायका-इषवो यत्र तौ ॥ 17. बाणान् ॥ Page #235 -------------------------------------------------------------------------- ________________ 218 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व तत: प्रतस्थे शत्रुघ्न: प्रयाणैश्च निरन्तरैः । ययावुप madhUpaghnama'vAtsIcca न्दीत्त्ते॥167॥ तत्राऽऽदौ प्रेषिताश्चारास्तस्याऽऽख्यन्नेत्य यन्मधु: / गत: कुबेरोद्यानेऽस्ति मथुरापूर्वदिकस्थिते ॥ 168 / / पत्न्या जयन्त्या सार्धं स तत्र क्रीडापरोऽधुना । अस्त्रागारे च तच्छूलं कालोऽयं तस्य योधने ॥ 169 / / ततश्छलज्ञ: शत्रुघ्नः प्राविशन्मथुरा nishi। प्रविशन्तं मधु तत्र रुरोध च बलैः स्वयम् ॥ 170 ॥ जघान समरे चाऽऽदौ लवणं म्धुन्न्द्न्म्। रामायणरणारम्भे खरं नारायणो यथा ॥ 171 / / मधुः सुतवधऋद्धो धावित्वा स्फालयन् धनुः । युयुधे दाशरथिना रथिना रथिनां वरः ॥ 172 / / अन्योऽन्यमस्त्रैरस्त्राणि च्छिन्दानौ तावुभावपि । शस्त्राशस्त्रि प्रचक्राते चिरं देवासुराविव ॥ 173 / / धनुः समुद्रावर्तं चाऽग्निमुखांश्च शिलीमुखान् । सौमित्रिदत्तानस्मार्षीत् तुर्यो दशरथात्मजः ॥ 174 / / तत्स्मृतोपनतं धन्वाऽधिज्यीकृत्याऽग्निपत्रिभिः । तैर्जघान मधुं वीर: शार्दूलमिव लुब्धकः ॥ 175 / / तद्वाणघातविधुरो मधुरेवमचिन्तयत् । शूलं पाणौ न मेऽभ्यागान्न हतो लक्ष्मणानुजः ॥ 176 / / गतं मम मुधा जन्म जिनेन्द्रो न यदर्चितः । कारितानि न चैत्यानि दत्तं पात्रेषु नो म्या॥177॥ इति ध्यायन्नात्तदीक्षो नमस्कारपरायणः । मृत्वा सनत्कुमारेऽभून्मधुर्देवो महर्द्धिकः ॥ 178 / / मधुदेहस्योपरिष्टात् तद्विमानसुरा व्यधुः । पुष्पवृष्टिं जुघुषुश्च मधुर्देवो जयत्विति ॥ 179 / / तच्छूलं देवतारूपमुपेत्य चमरान्तिके । शत्रुघ्नान्मधुनिधनं छलोत्पन्नं शशंस च ॥ 180 ॥ ततो मित्रवधामर्षाच्चमर: प्राचलत् स्वयम् । पृष्टः क्व यासीति तार्क्ष्यस्वामिना वेणुदारिणा ॥ 181 ॥ हन्तुं स्वमित्रहन्तारं शत्रुघ्नं मथुरास्थितम् । यास्यामीति तदाख्याते वेणुदार्यवदत् पुनः ॥ 182 / / धरणेन्द्राद् रावणेन या लब्धा साऽपि निर्जिता। शक्तिः सौमित्रिणा पुण्यप्रकृष्टेनाऽर्धचक्रिणा ॥ 183 / / रावणोऽपि हतस्तेन तत्पत्तिस्तु कियान् मधुः ? / शत्रुघ्नो लक्ष्मणादेशादवधीत् प्रधने मधुम् ॥ 184 / / उवाच चमरेन्द्रो यच्छक्तिः सौमित्रिणा जिता । कन्यकाया विशल्याया: प्रभावेण तदा खलु ॥ 185 / / तस्याश्चाऽब्रह्मचारिण्या: स प्रभावो ग्तोऽधुना। किं वा तेऽनेन ? यास्यामि तं हन्तुं मित्रघातकम् । / 186 ॥ इत्युक्त्वा चमरो रोषाच्छत्रुघ्नविषयं ययौ । सौराज्यसुस्थितं तत्र सर्वं लोकं ददर्श च ॥ 187 ॥ प्राक् प्रजोपद्रवेणोपद्रवाम्येतं मधुद्विषम् । इति बुद्ध्या व्यधाद् व्याधीन् विविधांस्तत्प्रजासु सः ॥ 188 / / कुलदेवतया तच्च ज्ञापितो व्याधिकारणम् । शत्रुघ्नोऽगादयोध्यायां राम-लक्ष्मणसन्निधौ ॥ 189 / / तौ देशभूषण-कुलभूषणावागतौ तदा । राम-लक्ष्मण-शत्रुघ्ना उपेत्य च ववन्दिरे ॥ 190 ॥ आग्रही हेतुना केन शत्रुघ्नो मथुरां प्रति ? / इति रामेण पृष्टः सन् बभाषे देशभूषणः ॥ 191 / / शत्रुघ्नजीव उत्पद्य मथुरायामनेकशः । विप्रोऽभूच्छीधरो नाम रूपवान् साधुसेवकः । / 192 / / सोऽन्यदाऽध्वनि यान् राजमहिष्या ललिताख्यया । दृष्टो रागादथाऽऽनायि स्वान्तिके रेन्तुकामया ॥ 193 ॥ आगाच्चाऽतर्कितो राजा क्षुभिता ललिताऽपि च । चौरोऽसाविति पूच्चक्रे राज्ञाऽधारि स तु द्विजः ॥ 194 ॥ राजादेशाद् वधार्थं स वधस्थानमनीयत । प्रतिज्ञातव्रतोऽमोचि कल्याणमुनिना ततः ॥ 195 / / विमुक्तः प्राव्रजत् सोऽपि तपस्तप्त्वा दिवं ययौ । च्युत्वाऽभून्मथुरापुर्यां चन्द्रभद्रनृपात्मजः ॥ 196 / / स काञ्चनप्रभाराज्ञीकुक्षिभूरचलाभिधः । अत्यन्तवल्लभश्चाऽऽसीच्चन्द्रभद्रस्य भूपते: ॥ 197 / / / भानुप्रभाद्यैः सापत्नैः सोऽचलोऽष्टभिरग्रजैः । व्यापादयितुमारेभे राजाऽयं मा स्म भूदिति ॥ 198 / / तन्मन्त्रे मन्त्रिणाऽऽख्याते नंष्ट्वाऽगादचलोऽन्यत: / भ्रमंश्चाऽविध्यत वने कण्टकेन गरीयसा ॥ 199 / / स क्रन्दन् पथि दृष्टश्च पुंसा श्रावस्तिवासिना । पितृनिर्वासितेनाऽङ्कनाम्नधो भारधारिणा ॥ 20 ॥ काष्ठभारं विमुच्याऽकोऽपनिन्ये तस्य कण्टकम् । हृष्टः स कण्टकं दत्त्वोवाचाऽङ्क साधु भोः! कृतम् । / 201 ॥ अचलं मथुरापुर्यां त्वं शृणोषि यदा नृपम् । तदा तत्र समागच्छेः परमो ह्युपकार्यसि ॥ 202 ॥ 1. मधोरुपघ्न:-आश्रयः(मथुरा), तत्समीपम् । / 2. 0मावात्सीच्च रसंपा. ॥ 3. दिक्पति: ता. / / 4. 'स्फालयद् ख्ण्.1॥ 5. अग्निशरैः । / 6. व्याधः । / 7. गृहीतदीक्षो भावचारित्रवानित्यर्थः । / 8. वेणुदारीत्यभिधेन सुपर्णकुमारनिकायेन्द्रेण ॥ 9. युद्धे । / 10. गच्छन् ; यन् राज. mu.॥11.0kaamyyaa kA. mo. _Jain Education mu. khaM.2 // 12. sapatnIputraiH // 13. kASThabhAravAhakena / / For Private & Personal use Only Page #236 -------------------------------------------------------------------------- ________________ अष्टम: सर्गः) trissssttishlaakaapurusscritm| कौशाम्ब्यामचलोऽथाऽऽगात् तत्र सिंहगुरोः पुरः । इन्द्रदत्तनृपं धन्वाऽभ्यस्यन्तं स उदेक्स्स्त्॥203॥ सिंहेन्द्रदत्तयो: सोऽपि धानष्कत्वमदर्शयत । तस्मै दत्तामिन्द्रदत्तोऽदत्त पत्री भवा सह ॥ 204 ॥ सोऽसाधयज्जातबलो देशाननादिकांस्ततः । मथुरां चाऽन्यदाऽगच्छद् युयुधे चाऽग्रजैः सह ॥ 205 / / भानुप्रभादीन् स भ्रातॄन् बद्ध्वाऽष्टावपि चाऽग्रहीत् । तन्मुक्त्यै मन्त्रिण: प्रैषीच्चन्द्रभद्रोऽचलान्तिके ॥ 206 ॥ आख्यत् तेषां स्ववृत्तान्तमचलस्तेऽपि मन्त्रिण: / विज्ञाय गत्वा चाऽऽचख्युश्चन्द्रभद्राय स्त्व्र्म्॥207॥ अचलं चन्द्रभद्रोऽपि हृष्टः पुर्यामवीविशत् । क्रमेण निजराज्ये तं लघीयांसमपि न्यधात् ॥ 208 / / पित्रा निर्वास्यमानांस्तान् भ्रातॄन् भानुप्रभादिकान् । कथञ्चिदचलोऽरक्षच्चक्रे चाऽदृष्टसेवकान् ॥ 209 ॥ अन्यदा नटरङ्गस्थेनाऽङ्को दृष्टोऽचलेन सः । हन्यमान: प्रतीहारैरानायि च निजान्तिके ॥ 210 ॥ तस्मै तज्जन्मभूमिं तां श्रावस्तिमचलो ददौ । तौ द्वौ सम्भूय चक्राते राज्यमद्वैतसौहृदौ ॥ 211 / / तावन्यदा प्राव्रजतां समुद्राचार्यसन्निधौ । मृत्वा कालेन चाऽभूतां ब्रह्मलोके सुरोत्तमौ ॥ 212 / / च्युत्वा ततोऽचलजीव: शत्रुघ्नोऽभूत् तवाऽनुजः । प्राग्जन्ममोहनीयेन ततोऽसौ मथुराग्रही ॥ 213 / / च्युत्वा ततोऽङ्कजीवोऽपि सेनापतिरयं तव । कृतान्तवदनो नाम समजायत राघव! ॥ 214 ॥ गइतश्च श्रीनन्दनस्य प्रभापुरपुरेशितुः । भार्यायां धारणीनाम्न्यां सप्ताऽभूवन् क्रमात् सुताः ॥ 215 / / सुरनन्दः श्रीनन्दः श्रीतिलकः सर्वसुन्दरः । जयन्तश्चामरश्चाऽपि जयमित्रश्च सप्तमः ॥ 216 / / मासजातं सुतं राज्ये न्यस्य shriinndno'nydaa| गुरोः प्रीतिकरस्याऽन्ते प्रावाजीत तैः सुतै: सह ॥ 217 ॥ श्रीनन्दनो ययौ मोक्षं सुरनन्दादयस्तु ते । सप्ताऽप्यासंस्तप:शक्त्या जङ्घाचारणलब्धयः ॥ 218 ॥ विहरन्तः पुरी जग्मुर्मथुरां ते महर्षयः । प्रावृट् चाऽभूत् तदा तस्थुरधिशैलगुहागृहम् । / 219 ॥ चक्रुः षष्ठाष्टमादीनि ते तपांसि सदाऽपि हि । उत्पत्य दूरदेशेषु पारणं चक्रिरे पुनः ॥ 220 ॥ भूयोऽपि मथुराशैलगुहायां तस्थुरेत्य च । तत्प्रभावार्चमरभूर्व्याधिस्तत्र क्षयं ययौ । / 221 ॥ पारणायाऽन्यदोपेत्याऽयोध्यायां ते ययुः पुरि । अर्हद्दत्तश्रेष्ठिनश्च भिक्षार्थं प्राविशन् गृहे ॥ 222 / / सावज्ञं तान् स वन्दित्वा दध्यौ श्रेष्ठीति के द्यमी ? / नेहत्या: साधुवेषास्तद् वर्षास्वपि विहारिणः ॥ 223 ॥ पृच्छामि किममून् ? यद् वा पाखण्डैर्भाषितैरलम् । तस्यैवं ध्यायतस्ते तु तद्वध्वा प्रतिलम्भिताः ॥ 224 ॥ आचार्यस्य धुतेर्जग्मुर्वसतौ ते महर्षयः । अभ्युत्थाय द्युतिनाऽपि वन्दितास्ते सगौरवम् ॥ 225 / / अकालचारिण इति तत्साधुभिरवन्दिताः । दत्तासनास्ते द्युतिना तत्र पारणकं व्यधुः ॥ 226 ॥ आयाता मथुरापुर्या यास्यामस्तत्र सम्प्रति । इत्याख्याय समुत्पत्य स्वं स्थानं ते पुनर्ययुः ॥ 227 ॥ तेषां जवाचारणानां गुणस्तोत्रं dyutiya'dhAt । तत्साधवः कृतावज्ञा: पश्चात्तापं प्रचक्रिरे ॥ 228 ॥ तच्छ्रुत्वा श्रावकः सोऽर्हद्दत्तोऽप्यनुशयं व्यधात् । कार्तिकश्वेतसप्तम्यां ययौ च मथुरापुरीम् । / 229 ॥ अर्चित्वा तत्र चैत्यानि सप्तर्षीस्तानवन्दत । क्षमयामास चाऽवज्ञादोष शंसन् स्वयं कृतम् ॥ 230 ॥ सप्तर्षीणां प्रभावेण शान्तरोगं स्वमण्डलम् । विज्ञायेयाय कार्तिक्यां शत्रुघ्नोऽपि हि तां पुरीम् ॥ 231 / / तान्नत्वोवाच शत्रुघ्नो भिक्षा मे गृह्यतां गृहे । प्रत्यूचुस्तेऽपि साधूनां राजपिण्डं न कल्पते ॥ 232 / / भूयोऽप्युवाच शत्रुघ्नो यूयं मय्युपकारिणः । मद्देशे दैविको रोग: शान्तो युष्मत्प्रभावतः ॥ 233 / / तल्लोकानुग्रहायेह किञ्चिदद्याऽपि तिष्ठत । सर्वा प्रवृत्तिर्भवतां ह्यन्योपकृतिहेतवे ॥ 234 ॥ तेऽप्यूचिरे गत: प्रावृट्कालोऽयं तीर्थयात्रया । अधुना विहरिष्यामो नैकत्र मुनयः स्थिराः ॥ 235 / / गृहे गृहे त्वं गहिणां कारयेर्बिम्बमार्हतम् । पुर्यामस्यां ततो जातु व्याधिर्भावी न कस्यचित् ॥ 236 / / 1.0म्यसन्तं ता. ॥ 2. समुदैवत खं.1विना ॥ 3. दत्तानाम्नीम् ॥ 4. राज्येन ॥ 5. मन्त्रिणो खं.1-2, पाता.; मन्त्रिणोऽप्रइ0 रसंपा.; मन्त्रिणां प्रइ0 मु.॥ 6.0च्चन्द्रप्रभो0 ता. ॥ 7. 0श्चन्द्रप्रभाय ता. ॥ 8. सेवकविहीनान् गुप्तचरकलितान् वा ॥ 9. 214श्लोकानन्तरं "इत्युक्त्वा मुनिवौं तौ, ततोऽन्यत्र विझ्तुः। रामचन्द्रादय: सर्वे, स्वं स्वं स्थानं मुदा य्युः॥" इतिभावार्थकः श्लोकोऽपेक्षित: इति प्रतिभाति । (इति टिप्पणी पूर्व्मुद्रित्प्र्तौ)॥ 10. 0श्चमर0 ता. रसंपा. ॥ 11. अष्टमं सुतमित्यर्थः ॥ 12. चमरेन्द्रकृतः ॥ 13. त्वमी ता. ॥ 14. इह-भरतभूमौ भवाः ॥ 15. .....द्युतिनामकजैनाचार्यस्य । / 16. धुते: साधुभिः । / 17. पश्चात्तापम् । / 18. मथुरां मु.॥19.0पिन्न्द्दो ला.विना ॥ 20.युष्मत्प्रसादतः ता.॥ "इत्युक्त्वा मुनियो त र ता. संपा. ॥ 11. अष्टमं सुतमित्यर्थः ॥ 1.12. पिण्डो ला.विना । / 20. युष्मत्प्रस Page #237 -------------------------------------------------------------------------- ________________ 220 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व इत्युक्त्वा ते समुत्पत्य ययुः सप्तर्षयोऽन्यत: / शत्रुघ्नोऽपि तथा चक्रे लोकश्चाऽभून्निरामयः ॥ 237 / / तेषां सप्तऋषीणां च प्रतिमा रत्ननिर्मिताः । स चक्रे मथुरापुर्यां कंकुप्सु चतसृष्वपि ॥ 238 / / पाइतश्च वैताढ्यगिरौ dkssinnshrennibhuussnne| पुरे रत्नपुरे रत्नरथो राजा तदाऽभवत् ॥ 239 / / तस्य चन्द्रमुखीकुक्षिजन्मा नाम्ना म्नोर्मा। उद्यौवना कन्यकाऽभूदु रूपेणाऽपि मनोरमा ॥ 240 / / दातव्या कस्य कन्येयमिति मन्त्रपरे नृपे । उपेत्य नारदोऽवोचल्लक्ष्मणस्येयमर्हति । / 241 / / पुत्रा रत्नरथस्याऽथ कुपिता गोत्रवैरत: / भृत्यान् भ्रूसञ्ज्ञयाऽऽदिक्षन् विटोऽयं कुट्यतामिति । / 242 / / उत्तिष्ठतो जिघांसूंस्तान् धीमान् विज्ञाय नार्द्ः। समुत्पत्यपंतत्रीव प्रययावुपलक्ष्मणम् ॥ 243 ॥ लिखित्वा तां पटे कन्यां दर्शयामास नारदः । लक्ष्मणाय स्ववृत्तान्तं तं चाऽऽचख्यावशेषतः ॥ 244 ॥ तद्रूपदर्शनाज्जातानुरागो लक्ष्मण: क्षणात् । समं रामेण तत्राऽऽगाद् रक्षो-विद्याधरैर्वृतः । / 245 / / जित: सौमित्रिणा चाऽऽशु तत्र रत्नरथो ददौ । रामाय कन्यां श्रीदामां लक्ष्मणाय मनोरमाम् ॥ 246 / / वैताढ्यदक्षिणश्रेणिं जित्वा सर्वां च राघवौ । भूयोऽयोध्यामीयतुः क्ष्मां पालयन्तौ च तस्थतुः ॥ 247 / / षोडशान्त:पुरवधूसहस्रं लक्ष्मणस्य तु । महिष्योऽष्टाऽभवंस्तत्र विशल्या रूपवत्यपि ॥ 248 / / वनमाला चकल्याणमालिका र्त्न्मालिका। जितपद्माऽभयवती चाऽष्टमा त म्नोर्मा॥249॥य्ग्म्म्। सूनवो द्वे शते सार्धे तेष्वष्ट महिषीभवाः । श्रीधरोऽभूदु विशल्याभूः पृथिवीतिलकः पुनः ॥ 250 / / रूपवत्यङ्गजो वनमालाजोऽर्जुनसञ्जकः । श्रीकेशी जितपद्याया: कल्याणायास्तु मङ्गलः ॥ 25 ॥ सुपार्श्वकीर्तिस्तु मनोरमाया विमल: पुनः । रतिमालाभूरभयवतीभूः सत्यकीर्तिकः ॥ 252 / / रामस्याऽऽसन् महादेव्यश्चतम्रस्तत्र मैथिली । प्रभावती रतिनिभा श्रीदामा तु चतुर्थिका ॥ 253 ॥ सीतैकदा ऋतुस्नाता निशान्ते स्वप्नमैक्षत । च्युतौ विमानाच्छरभौ प्रविशन्तौ निजानने ॥ 254 / / व्याख्याद् रामस्तयाऽऽख्याते वीरौ ते भाविनौ सुतौ । च्युतौ विमानाच्छरभौ यत् तु तन्न मुदे मम ॥ 255 / / धर्मस्य ते च माहात्म्यात् सर्वं भावि शुभं प्रभो! / इत्यूचे जानकी देवी तदा गर्भ बभार च ॥ 256 / / पासीता प्राणप्रियाऽग्रेऽपि प्राप्तगर्भा विशेषतः । बभूव रामचन्द्रस्य लोचनानन्दचन्द्रिका ॥ 257 / / ईर्ष्यालव: सपत्न्यस्तां मायाविन्योऽब्रुवन्नदः । कीदृग्रूपो रावणोऽभूत् ? तं लिखित्वा प्रदर्शय ॥ 258 / / सीताऽप्यूचे मया दृष्टः सर्वाङ्गं न हि रावण: / दृष्टौ तच्चरणावेव कथं नाम लिखामि तम् ? ॥ 259 / / तत्पादावप्यालिख त्वं कौतुकं नस्तदीक्षणे । इत्युक्ता प्रकृतिऋजुर्दशास्यांही लिलेख सा । / 260 / / स्थाने तत्राऽऽगमद् रामो बभाषे ताभिरप्यदः । रावणस्य स्मरत्यद्याऽप्यसौ सीता तव प्रिया ॥ 261॥ सीतास्वहस्तलिखितं रावणस्य क्रमद्वयम् । पश्यैतन्नाथ! जानीहि सीता तस्यैव नाथते ॥ 262 ॥ दृष्ट्वाऽपि तत् तथा रामो ग्म्भीर्त्वान्म्हाम्नाः। तथैव ववते सीतादेव्यामनुपलक्षितः ॥ 263 / / सीतादोषपदं तच्च देव्यो दासीजनैर्निजैः । जने प्राकाशयन् प्राय: प्रवादा लोकनिर्मिताः ॥ 264 ॥ वसन्तेऽथाऽब्रवीद् रामः सीते! त्वां गर्भखेदिताम् । विनोदयितुकामेव मधुलक्ष्मीरिहाऽऽययौ ॥ 265 / / पुष्पन्ति बकुलप्राया वृक्षाः स्त्रीदत्तदोहदैः । रन्तुं व्रजामो महेन्द्रोदयोद्यानं ततोऽधुना ॥ 266 ॥ सीताऽप्यूचे दोहदो मे देवतार्चनलक्षण: / तं पूरयोद्यानभवैर्नानापुष्पैः सुगन्धिभिः । / 267 / / रामः सद्योऽपि देवानां पूजां वर्यामकारयत् । ययौ महेन्द्रोदये च ससीत: सपरिच्छदः ॥ 268 / / विचित्रनांगरक्रीडं तत्राऽपश्यन्मधूत्सवम् । अर्हत्पूजोत्सवमयं सुखासीनो रघूद्वहः ॥ 269 / / पाअत्राऽन्तरे च सीताया दक्षिणं चक्षुरस्फुरत् । आचचक्षे च सद्योऽपि साशङ्का राघवाय सा ॥ 270 / / नेद्ण्साध्वितिरामेन्नाऽऽख्यातेसीताऽब्र्वीदिति। किंरक्षोद्वीपवासान्मे सन्तुष्टोऽद्याऽपिनो विधि: ? ॥271 / / 1. दिशासु ॥ 2. मन्त्रपरो नृपः पाता. ॥ 3. पुत्री खं.2, रस्वीपा. मु.॥4.0दिक्स्स्द् विटो0 खं.1-2, मु. रस्वीपा. ॥ 5. हन्तुमिच्छून् ॥ 6. पक्षीव । / 7. लक्ष्मणस्तदा ता. / / 8. रतिमालिका ता. / / 9. 0'भयावती पाता. ॥ 10. वनमाला0 ता. ॥ 11. अस्स्त्ताप्द्मृगौ॥12. प्रकृतित्रज्वी दशा0 मु.; स्र्ल्स्व्भावा॥13. रावणमेव वाञ्छतीत्यर्थः । / 14. पूर्ववत् ॥ 15. प्रायेणाऽपवादा लोकैरेव निर्मिता भवन्ति, न तु वास्तविकाः । / 16. वसन्तर्तुः । / 17. Jain Educatio पुष्प्यन्ति पाता. / / 18. माहेन्द्रो0 पाता. ॥ 19. पूजाचर्या0 मु. 20 नगर मु. नागरी0 पाता. ॥ Page #238 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । *त्वद्वियोगभवाद् दुःखाद् दुःखमद्याऽपि मेऽधिकम् । किमसौ दास्यति विधिर्निमित्तं नैतदन्यथा ॥ 272 ॥ रामोऽपि तामुवाचैवं देवि ! मा खेदमुद्वह । अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे ॥ 273 ॥ तद् गच्छ मन्दिरे स्वस्मिन् देवानामर्चनं कुरु । प्रयच्छ दानं पात्रेभ्यो धर्मः शरणमापदि ॥ 274 ॥ सीताऽपि सदनं गत्वा संयमेन महीयसा । arhato'pU~jayad दानं प्रददे चाऽर्वेदानवत् ॥ 275 ॥ रघुनाथमथाऽऽजग्मू "राजधानीमहत्तराः । यथाभूतपुरीवृत्तकीर्तनैकाधिकारिणः ॥ 276 ॥ विजय: सूरदेवश्च मधुमानथ पिङ्गलः । शूलधरः काश्यपश्च कालः क्षेमश्च नामतः ॥ 277 ॥ नत्वा रामाग्रतस्तस्थुः कम्पमाना द्रुपत्रवत् । न तु विज्ञपयामासू राजतेजो हि दुस्सहम् ॥ 278 ॥ तनूचे रामभद्रोऽपि भो भोः ! पुरमहत्तराः ! / अभयं वो ब्रुवाणानामेकान्तहितवादिनाम् ॥ 279 ॥ तेष्वाद्यः सर्वसंवित्त्या विजयाख्यो महत्तरः । इति विज्ञपयामास सावष्टम्भः प्रभोगिरा ॥ 280 ॥ स्वामिन्नवश्यविज्ञप्यं यदि विज्ञप्यते न हि । वञ्चितः स्यात् तदा स्वामी, विज्ञप्तं चाऽतिदुःश्रवम् ॥ 281 ॥ देव! देव्यां प्रवादोऽस्ति घटते दुर्घटोऽपि हि । युक्त्या हि येद् घटामेति श्रद्धेयं तन्मनीषिणा ॥ 282 ॥ तथाहि जानकी हृत्वा रावणेन रिरंसुना । एकैव निन्ये तद्वेश्मन्यवात्सीच्च चिरं प्रभो ! ॥283 ॥ सीता रक्ता विरक्ता वा संवित्या वा प्रसह्य वा । स्त्रीलोलेन दशास्येन नूनं स्याद् भोगदूषिता ॥ 284 ॥ लोकों हि प्रवदत्येवं प्रवदामो वयं त्था। युक्तियुक्तं प्रवादं तन्मा सहस्व रघूद्वह! ॥ 285 ॥ 1 आजन्मोपार्जितां कीर्तिं निजं कुलमिवाऽमलाम् । प्रवादसहनेन त्वं मा देव! मलिनीकृथाः ॥286 ॥ कलङ्कस्याऽतिथीभूतां सीतां निश्चित्य राघवः । सद्योऽभूद् दुःखतूष्णीकः प्रायः प्रेमाऽतिदुस्त्यजम् ॥ 287 ॥ धैर्यमालम्ब्य काकुत्स्थस्तानुवाच महत्तरान् । साधु व्यज्ञपि युष्माभिर्न भक्ताः क्वाऽप्युपेक्षकाः ॥ 288 ॥ न स्त्रीमात्रकृते जातु सहिष्येऽहमिहाऽयशः । इति पद्मः प्रतिज्ञाय विससर्ज महत्तरान् ॥ 289 ॥ निशायामथ काकुत्स्थः प्रच्छन्नः सदनाद् बहिः । निरगादिति चाऽश्रौषीज्जनवचं पदे पदे ॥ 290 ॥ रावणेनाऽपनीतेयं तद्गृहे च चिरं स्थिता । सीताऽऽनीता च रामेण सतीति च स मन्यते ॥ 299 ॥ नीत रक्तेन तेनेयं नोपभुक्ता कथं भवेत् ? / नाऽदोऽपि व्यमृशद् रामो न रक्तो दोषमीक्षते ॥ 292 ॥ इत्यादिसीतानिर्वादं शृण्वन् रामो गृहं ययौ । भूयोऽपि तच्छ्रवणार्थमादिदेश चरान् वरान् ॥ 293 ॥ एवं च दध्यौ काकुत्स्थो मया यस्याः कृते कृतः । रक्षः कुलक्षयो रौद्रस्तस्याः किमिदमागतम् ? ॥ 294 ॥ महासती सीता स्त्रीलोलः स च रावणः । कुलं च मे निष्कलङ्क हा रामः किं करोत्वसौ ? ॥ 295 ॥ द्राक् चरास्ते बहिः श्रुत्वा सीतानिर्वादमब्रुवन् । रामस्य सानुज- कपि- रक्षोराजस्य सुस्फुटम् ॥ 296 ॥ क्रुद्धोऽथ लक्ष्मणोऽवोचद् दोषान् सङ्कल्प्य हेतुभिः । ये निन्दन्ति सतीं सीतां तेषामेषोऽन्तकोऽस्म्यहम् ॥ 297 ॥ रामोऽप्यूचे मम पुरा व्यज्ञपीदं महत्तरैः । स्वयं च शुश्रुवे तस्य संवादोऽयं चरैः कृतः ॥ 298 ॥ श्रुत्वा चाऽमी समायाताः प्रत्यक्षं वोऽपि भाषिताः । सीतात्यागे माऽपवादीत् सीतास्वीकारवज्जनः ॥ 299 ॥ ऊचे च लक्ष्मणो लोकगिरा सीतां स्म मा त्यज । यथा तथाऽपवदिता यदबद्धमुखो जनः ॥ 300॥ लोकः सौराज्यसुस्थोऽपि राजदोषपरो भवेत् । शिक्षणीयो न चेत् तत्रोपेक्षणीयः स भूभुजाम् ॥301 ॥ रामोऽप्यूचे सत्यमेतदीदृग् लोकः सदाऽपि हि । सर्वलोकविरुद्धं तु त्याज्यमेव यशस्विनीं ॥ 302 ॥ इत्युक्त्वोवाच सेनान्यं कृतान्तवदनं बैलः । अरण्ये त्यज्यतां क्वाऽपि सीतेयं गर्भवत्यपि ॥ 303 ॥ 221 1. त्वद्वियोगभवाद्दुःखमद्याऽपि मेऽधिकं पुनः पाता. ॥ / 2. सीता गत्वा च सदनं खं. 1 ; सीताऽपि गत्वा सदनं खं. 2, ता. ला.; सीता गत्वाऽपि सदनं पाता । 3. 0'पूपुजद्0 ला ॥ 4. अवदानं शुद्धं कर्म ॥ 5. राजधानी अयोध्या, तस्य महत्तराः -महाजनः । 6. नगर्या यथार्थवृत्तान्तकथनेऽधिकृता: / / 7. वृक्षपर्णवत् ॥ 8. सर्वव्यतिकरज्ञातृत्वेन आद्यः । / 9. यद् घटते ॥ 10. सीतायाः अनुमत्यात्मकबुद्ध्या ॥ 11. बलात् । / 12. लोकोऽपि पाता. विना । / 13. दुःखेन मौनावलम्बी ॥ 14. 0ज्जनवादं मु. रस्वीपा ॥ / 15. रावणेनोप0 खं. 2 / / 16. सीतारक्तेन मु. ॥ / 17. न एतदपीत्यर्थः ॥ 18. गृहे पाता. विना । / 19. गृहे खं. 2 ॥ 20. अनुज (लक्ष्मण) - कपि (सुग्रीव) - रक्षो (बिभीषण) युक्तस्य । / 21. सङ्कल्प0 खं. 1, पाता. ॥ 22. चाऽपि भाषिताः खं. 1, मु. रस्वीपा.; च स्वभाषिताः ला ॥ 23. यथा सीतायाः स्वीकारे कृते जनोऽपवदितुं निन्दितुं लग्नः, तथा लोकापवादं श्रुत्वैव सीतायास्त्यागे कृतेऽपि लोकोऽपवदिष्यतीत्याशङ्का सम्भवति, तन्निरासाय इमे चराः सीतापवादं श्रुत्वाऽऽगताः - वः - युष्माकं च प्रत्यक्षं ते भाषिताः यथाश्रुतं निवेदिता मया, अतः सीतात्यागेऽपि लोकापवादो भविष्यतीत्याशङ्का न स्थाने इत्याशयोऽत्र सम्भाव्यते ॥ 24. यशस्विनः मु. ॥ 25. रामः ॥ Page #239 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व पतित्वा रामपादेषु बभाषे लक्ष्मणो रुदन् । सीतादेव्या महासत्यास्त्यागोऽयमुचितो न हि॥304॥ नाऽतः परं त्वया वाच्यमिति रामेण भास्सिते। नीरङ्गीच्छन्नवक्त्रोऽगात सौमित्रि: स्वगृहं रुदन ॥ 305 / / कतान्तवदनं रामोऽन्वशात् सीतां वने नय । सम्मेतयात्राव्याजेन तस्याः खल्वेष दोहदः ॥ 306 / / सेनानीरपि सम्मेतयात्रायै रामशासनम् । आख्याय सीतामारोप्य स्यन्दने प्राचलद् द्रतम् । / 307 / / दुर्निमित्तेष्वशकुनेष्वपि सीता रथस्थिता । जगाम दूरमध्वानमार्जवादविशङ्किता ॥ 308 ॥ गङ्गासागरमुत्तीर्याऽरण्ये सिंहनिनादके । गत्वा कृतान्तवदनस्तस्थौ किञ्चिद् विचिन्तयन् ॥ 309 / / साथ म्लानमखं तं च प्रेक्ष्य सीताऽब्रवीदिति । कथमित्थं स्थितोऽसि त्वं सशोक इव दर्मना: ? ॥310 ॥ कतान्त: कथमप्यचे दर्वचं वच्म्यहं कथम ? / दुष्करं कृतवांश्चैतत् प्रेष्यभावेन दषितः । / 311 / / राक्षसावाससंवासापवादाल्लोकजन्मनः । भीतेन देवि! रामेण त्याजिताऽसि वनेऽनघे! ॥ 312 ॥ अपवादे चराख्याते रामं त्वत्त्यजनोद्यतम् । न्यषेधीलक्ष्मणो लोकं प्रति क्रोधारुणेक्षणः ॥ 313 / / सिद्धाज्ञया निषिद्धश्च रामेण स रुदन् ययौ । अहं च प्रेषितोऽमुष्मिन् कार्ये पापोऽस्मि देवि! हा! ॥ 314 / / अमुष्मिन् श्वापदाकीर्णे मृत्योरेकनिकेतने । जीविष्यसि मया त्यक्ता स्वप्रभावेण केवलम् ॥ 315 / / तच्छ्रुत्वा स्यन्दनात् सीता मूर्च्छिता न्यपतद् भुवि । मृतेति बुद्ध्या सेनानी: पापम्मन्यो रुरोद सः ॥ 316 / / सीताऽपि वनवातेन कथञ्चित् प्राप चेतनाम् । भूयो भूयोऽप्यमूर्च्छच्च चेतनामाससाद च ॥ 317 / / महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा। इतोऽयोध्या कियद्दूरे ? रामस्तिष्ठति कुत्र वा ? ॥ 318 ॥ सेनानीरभ्यधाद दरेऽयोध्या किं पुच्छयाऽनया? | उग्राज्ञस्य च रामस्य पर्याप्तं देवि! वार्तया ॥ 319 / / इति श्रुत्वाऽपि सा रामभक्ता भूयोऽप्य्भास्स्त्। भद्र! मद्वाचिकमिदं शंसे रामस्य सर्वथा । / 320 ॥ यदि निर्वादभीतस्त्वं परीक्षां नाऽकृथाः कथम् ? | शङ्कास्थाने हि सर्वोऽपि दिव्यादि लभते जनः ॥ 321 / / अनुभोक्ष्ये स्वकर्माणि मन्दभाग्या वनेऽप्यहम् । नाऽनुरूपं त्वकार्षीस्त्वं विवेकस्य कुलस्य च ॥ 322 / / यथा खलगिराऽत्याक्षी: स्वामिन्नेकपदेऽपि माम् । तथा मिथ्यादृशां वाचा मा धर्मं जिनभाषितम् ॥ 323 / / इत्युक्त्वा मूर्च्छिता भूमौ पतितोत्थाय चाऽभ्यधात् । मया विना कथं रामो जीविष्यति ? हताऽस्मि हा! ॥ 324 ॥ रामाय स्वस्त्यथाऽऽशंसेराशिषं लक्ष्मणस्य च । शिवास्ते सन्तु पन्थानो वत्स! गच्छोपराघवम् ॥ 325 / / एवंविधेऽपि दयिते विपरीतवृत्तौ यैवंविधा तदियमेव सतीषु धुर्या । सञ्चिन्तयन्निति भृशं प्रणिपत्य मुक्त्वा सीतां कृतान्तवदनो ववले कथञ्चित् ॥ 326 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमपर्वणि सीतापरित्यागो नामाऽष्टमः srgH॥ 1. मुखं वस्त्रेण आवृत्य('धुंघट काढीने') इति भाषायाम् । / 2. सम्मेतशिखरयात्रामिषेण ॥ 3. किङ्करभावेन । / 4. अनुल्लङ्घनीयनिजाज्ञादानेन ॥ 5. हेमचन्द्राचार्य0 ला.विना । / 6. सप्तमे0 पाता. ला.॥7. सर्गः समाप्त: पाता. mu. / / Page #240 -------------------------------------------------------------------------- ________________ ||nvm: srgH|| अथसीता भयोद्धान्ता बभ्रामेतस्ततो व्ने। आत्मानमेव निन्दन्ती पूर्वदुष्कर्मदूषितम् ॥ 1 ॥ भूयो भूयश्च रुदती स्खलन्ती च पदे प्दे। गच्छन्ती पुरतोऽपश्यन्महत् सैन्यं स्माप्त्त्॥2॥ मृत्यु-जीवितयोस्तुल्याशया प्रेक्ष्याऽपि तद् बलम् । सीता तस्थावभीतैव नमस्कारपरायणा ॥ 3 ॥ तां दृष्ट्वा बिभयाञ्चक्रुः सैनिका: प्र्त्युताऽपिते। का नाम दिव्यरूपेयं भूस्थितेत्य्भिभास्सिन्न्ः॥4॥ सीताया रुदितं श्रुत्वास्वरवित तच्चमूनपः । इयं महासती काऽपि गुर्विणीचेत्यवोचत । / 5 / / कृपालुः स महीपाल उपसीतं जगाम c|siitaa'pyaashngkitaa तस्य स्वं नेप्ण्थ्य्म्द्धौक्य्त्॥6॥ राजाऽप्येवमभाषिष्ट मा भैषीस्त्वं म्नाग्पि। तवैव भूषणान्येतान्यङ्गे तिष्ठन्तु हे स्वस:!॥7॥ का त्वं? कस्त्वामिहाऽत्याक्षीनिघृणेभ्योऽपि निघृण: ? / आख्याहि मा स्म शङ्किष्ठास्त्वत्कष्टेनाऽस्मि क्स्स्त्तित्ः॥8॥ तन्मन्त्री सुमतिर्नाम सीतामेत्याऽब्र्वीदिति। गजवाहनराजस्य बन्धुदेव्याश्च न्न्द्न्ः॥9॥ नृपतिर्वज्रजकोऽयं punnddriikpureshvrH| महार्हतो महासत्त्व: prnaariishodrH||10|| गजान् ग्रहीतुमत्रैत्य कृतार्थीभूय चव्रजन् । त्वदुःखदुःखितोऽत्राऽऽगाद् दुःखमाख्याहि त्न्निज्म्॥11॥ विश्वस्य सीताऽप्याचख्यौ स्ववृत्तान्तमशेषतः । रुदती रोदयन्ती तौ कृपालू राज्-म्न्त्रिन्नौ॥12॥ निर्व्याजो व्याजहारैवं राजा धर्मेस्वसाऽसि मे। एकंधर्मं प्रपन्ना हि सर्वेस्युर्बन्धवो मिथ्ः॥13॥ ममभामण्डलस्येवांतुरेहि त्दोक्सि। स्त्रीणां पतिगृहादन्यत् स्थानं भ्रातृनिकेतनम् ॥ 14 ॥ रामोऽपि लोकवादेन त्वामत्याक्षीन तु स्व्य्म्। पश्चात्तापेन सोऽप्यद्य मन्ये त्वमिव क्स्स्त्त्भाक्॥15॥ गवेषयिष्यत्यचिरात् त्वां सोऽपि विरहातुरः । चक्रवाक इवैकाकी ताम्यन् dshrthaatmjH॥16|| इत्युक्ता निर्विकारेण त्नोमित्य्भिधायिनी|सीता रुरोह शिबिकां स्द्य्स्त्दुआयिताम्॥17॥ पुण्डरीकपुरं चाऽऽगान्मिथिलाम्प्रामिव्। अहर्निशं धर्मशीला चाऽस्थात् तद्दर्शिते गृहे॥18॥ पाइतश्च रामसेनानीर्गत्वारामाय सोऽवदत् । वने सिंहनिनादाख्ये त्य्क्त्वान्स्मिजान्कीम्॥19॥ मुहुर्मुहुः सा मूर्च्छित्वा चेत्विआ च मुहुर्मुहुः । कथञ्चि धैर्यमालम्ब्य वाचिकं caivmaadisht॥20|| नीतिशास्त्रे स्मृतौ देशे कस्मिन्नाचार ईदृश: / एकपक्षोक्तदोषेण पक्षस्याऽन्यस्य शिक्षणम् ? ॥ 21 ॥ सदा विमृश्य कर्तुस्तेऽप्यविमृश्यविधायिता । मन्ये मद्भाग्यदोषेण निर्दोषस्त्वं स्दाऽप्य्सि॥22॥ खलोक्त्याऽहं यथा त्यक्ता निर्दोषाऽपि त्वया प्रभो! / तथा मिथ्यादृशां वाचा मा त्याक्स्सीध्र्म्मार्ह्त्म्॥23॥ इत्युक्त्वा मूर्च्छितासीता पतित्वोत्थाय चाऽब्र्वीत्। मया विना कथं रामो जीविष्यति? हताऽस्मि हा! ॥ 24 ॥ इत्याकर्ण्य वचोराम: पपात भुवि मूर्छ्या। सम्भ्रमाल्लक्ष्मणेनैत्य सिषिचे च्न्द्नाम्भ्सा॥25॥ उत्थाय विललापैवं क्वसासीता म्हास्ती?| सदा खलानां लोकानां वचसा ही म्योज्झिता॥26॥ अथोचे लक्ष्मण: स्वामिंस्तस्मिन्नद्याऽपिसा व्ने। महासतीस्वप्रभावत्राता नूनं भ्विस्स्य्ति॥27॥ गत्वा गवेषयित्वा चस्वयमानीयतां प्रभो! सीता देवी त्वद्विरहान्न हि यावद् विप्द्य्ते॥28॥ श्रुत्वैवं सह तेनैव सेनान्या खेचरैश्च तैः । रामोऽगाव्योमयानेन त्त्राऽर्न्न्येऽतिदारुन्ने॥29॥ प्रतिस्थलं प्रतिजलं प्रतिशैलं प्रतिद्रुमम् । रामो गवेषयामास ददर्श न तु जानकीम् ॥ 30 ॥ मन्ये व्याघ्रण सिंहेन श्वापदेनाऽपरेण वा। सीतार्जग्धेति सुचिरं दध्यौ रामोऽतिदुःखितः ॥ 31 ॥ 1. आगच्छत् । / 2. स्वरज्ञानवान् । / 3. स्वनेपथ्य0 खं.2, पाता.॥4.आभूस्स्न्नादि स्म्र्पित्व्ती॥5. विश्वासं कृत्वा॥6. निस्स्क्प्त्त्ः॥7. ध्र्म्भ्गिनी॥ 8. भ्रातुरेव तवौकसि पाता. ता. ॥ 9. तेनौमि0 पाता.; तेनामि0 खं.1-2; तेनामे0 मु.॥ 10.0स्तदुपयायिताम् पाता. ॥ 11. सज्ञां प्राप्य ॥ 12. शिक्षा । / 13. मूर्छित: ता. ॥ 14. भ्क्स्सिता॥ Page #241 -------------------------------------------------------------------------- ________________ 224 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व सीताप्राप्तौ विमुक्ताशो निवृत्य स्वपुरीं य्यौ। पौरैः 'सीतागुणग्राहं निन्द्यमानो मुहुर्मुहुः । / 32 / / प्रेतकार्यं चसीतायाः पद्योऽकार्षीदुदश्रुदृक् । पश्यन् सीतामयमिव सर्वं शून्यमिवाऽथ वा॥33॥ सैका हृदि दृशोरग्रे तस्थौरामस्य वाचिच्। क्वाऽपि तिष्ठतिसीतेति तथाऽपिन vivedsH॥34॥ itazca tatra वैदेही सुषुवे युग्मिनौ सुतौ । नामतोऽनङ्गलवणं मदनाङ्कुशमप्यथ ॥ 35 ॥ वब्रजचस्तयोश्चक्रे जन्म-नाममहोत्सवौ । स्वपुत्रलाभादधिकं मोदमानो महामनाः ॥ 36 / / धात्रीजनै ल्यमानौ लीलादुर्ललितावुभौ । क्रमेण ववृधाते तावश्विनाविव भूचरौ ॥ 37 / / कलाग्रहणयोग्यौ तावजायतां महाभुजौ । कलभाविव शिक्षार्हो नरेन्द्रनयनोत्सवौ ॥ 38 ॥ तदा च नाम्ना सिद्धार्थोऽणुव्रती सिद्धपुत्रकः । विद्या-बलर्द्धिसम्पन्न: कलागमविचक्षणः । / 39 / / त्रिसन्ध्यमपि मेर्वद्रौ चैत्ययात्रासु चङ्क्रमैः । आकाशगामी भिक्षार्थं वैदेहीगृहमाययौ ॥40॥युग्म्म्॥ वैदेह्या भक्तपानाद्यैः श्रद्धया स तु भोजितः । तथा सुखविहारं च तया पृष्टस्तदाऽवदत् । / 41 / / तेनाऽपि पृष्टा वैदेही सुतजन्मावधि स्वकम् । मूला वृत्तान्तमाचख्यौ तस्य भ्रातुरिवाऽग्रतः ॥ 42 / / ऊचेऽष्टाङ्गनिमित्तज्ञ: सिद्धार्थ: करुणानिधिः । किं ताम्यसि मुधा ? यस्यास्तनयौ लवणाङ्कुशौ ॥ 43 / / प्रशस्तलक्षणौ साक्षादिव तौ राम-लक्ष्मणौ । मनोरथं तव सुतौ नचिरात् puuryissytH॥44|| तेनेत्याश्वासिता सीता तमभ्यर्थ्य कृताग्रहा । स्वगृहे धारयामास पुत्राध्ययनहेतवे ॥ 45 ॥ स भव्याविति तत्पुत्रौ सर्वा अग्राहयत् क्लाः। तथा यथा तावभूतां दुर्जयौ घुसदामपि ॥ 46 / / तावधीताखिलकलौ प्रपेदाते च यौवनम् । नूतनाविव कन्दर्प-वसन्तौ सहचारिणौ ॥ 47 ॥ वज्रजकः शशिचलां पत्री ल्क्स्स्मीव्तीभ्वाम्। कन्या द्वात्रिंशतं चाऽन्या लवणेनोदवायत् ॥ 48 ॥ सोऽङ्कुशाय ययाचे तु पृथ्वीपुरपते: पृथो: / कन्यकाममृतवतीजातां कनकमालिकाम् ॥ 49 ॥ वंशो न ज्ञायते यस्य तस्मै स्वदुहिता कथम् । दीयतामित्यभाषिष्ट पृथुः पृथुपराक्रमः ॥ 50 ॥ वज्रजङ्घस्तदाकर्ण्य तं क्रोधादभ्यषेणयत् । पृथुगृह्यं व्याघ्ररथं युद्धे बद्ध्वाऽग्रहीन्नृपम् ॥ 51 ॥ स्वमित्रं पोतनपतिं साहाय्यायाऽह्वयत् पृथुः । विधुरेषु हि मित्राणि स्मरणीयानि मन्त्रवत् ॥ 52 / / वज्रजयोऽपि पुत्रान् स्वान् नरैरानाययद् युधि । तैर्वार्यमाणावपि तौ चेयतुर्लवणाङ्कुशौ । / 53 / / अन्येधुर्ववृते युद्धं चम्वोर्मिलितयोर्द्वयोः । परैरतिबलैर्वज्रजङ्घसैन्यं त्वभज्यत ॥ 54 ॥ संक्रुद्धौ मातुलचमूभङ्गेन लवणाङ्कुशौ । निरङ्कुशाविव गजौ प्रणिघ्नन्तावधावताम् ॥ 55 ॥ तयोरोजस्विनो रंहो मनागपि न सेहिरे। द्विषन्त: प्रोवृडुत्पूरश्रोतसोरंहिपा इव ॥ 56 ॥ अभज्यत ससैन्योऽपि पृथुर्यावन्नरेश्वरः । ऊचतुस्तावदेवं तौ स्मेरास्यौ रामनन्दनौ ॥ 57 ॥ अपरिज्ञातवंशाभ्यामप्यावाभ्यामिहाऽऽहवे । विज्ञातवंशजा यूयं पलायध्वे कथं त्वहो ? ॥ 58 ॥ इति तद्वचनं श्रुत्वा वलित्वा पृथुरब्रवीत् । व्यज्ञायि वंशो युष्माकं विक्रमेणाऽमुना मया । / 59 / / अङ्कुशायाऽर्थिता कन्या वज्रजचेन भूभुजा। नूनं मम हितेनैव वरो हीदृक् क्व लभ्यते ? ॥ 60 ॥ इति सानुनयं प्रोच्य सोऽङ्कशाय तदैव हि । कन्यां कनकमालाख्यां प्रददौ पूर्वयाचिताम् ॥ 61 ॥ सन्धानं वज्रजचेन समक्षं सर्वभूभुजाम् । चक्रे पृथुनृपः पुत्र्या: स्पृहयन्त्रङ्कुशं वरम् । / 62 / / तत्राऽस्थाच्छिबिरं न्यस्य वज्रजचनरेश्वरः । आगाच्च नारदमुनिः सच्चक्रे तेन चोच्चकैः ॥ 63 ॥ वज्रजको निषण्णेषु राजसूवाच नारदम् । अङ्कुशाय पृथुर्दास्यत्यसौ कन्यां निजां मुने! ॥ 64 ॥ लवणाङ्कुशयोर्वंशमस्मत्सम्बन्धिनोऽस्य तत् । आख्याहि ज्ञातजामातृवंशो येनैष तुष्यति ॥ 65 / / अथोचे नारदः स्मित्वा वंशं को वेत्ति नाऽनयो: ? / यस्योत्पत्त्यादिकन्दः स भगवानृषभध्वजः ॥ 66 / / चक्रिणो ह्यनयोर्वंशे भरताद्या: कथाश्रुताः । को न वेत्त्यनयोस्तातौ प्रत्यक्षौ राम-लक्ष्मणौ ॥ 67॥ 1. सीताया गुणान् गृहीत्वा । / 2. मरणोत्तरक्रिया । / 3.0महोत्सवैः ला.॥4. तावश्विना0 मु.; देववैद्यौ । / 5. च क्रमात् खं.1-2, पाता. ला. / / 6. च ला. ॥ 7. कृताग्रही ला.॥8.अज्ञ्याप्य्त् छा. पा.॥9. कन्दौ पाता. ॥ 10. कामदेवो वसन्तर्तुश्च । / 11. पृथुराजस्य पक्षपातिनम् । / 12. प्रहारं कुर्वन्तौ । / प्रावृष:-वर्षायाः उत्पूराया:(नद्याः) च स्रोत:-प्रवाहं यथा वृक्षा न सेहिरे त्था॥14. सन्धिम् । / 15. भगवान् वृषभ0 रसंपा. / / Page #242 -------------------------------------------------------------------------- ________________ नवमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । गर्भस्थयोरप्यनयोरयोध्यालोकजन्मनः । अपवादाच्चकितेन त्यक्ता रामेण जानकी ॥ 68 ॥ अथाऽकशो हसित्वोचे ब्रह्मन्! न खलु साधु तत् । चक्रे रामेण वैदेहीं त्यजता दारुणे वने ॥ 69 / / भूयांसि ह्यपवादस्य कारणानि निराकृतौ । भवन्ति तत्र किं न्वेवं विद्वानपि चकार स: ? ॥ 70 ॥ पप्रच्छ लवणोऽथैवं दूरे कियति सा पुरी। यस्यां वसति मे तात: सानुजः सपरिच्छदः ? ॥ 71 / / मुनिश्चोचे तव पिता यस्यां विश्वैकनिर्मल: / साऽयोध्या पूरित: षष्टियुग्योजनशतं खलु ॥ 72 ॥ वज्रजङ्घमथोवाच लवण: प्रश्रयं श्रयन् । इच्छावस्तत्र गत्वाऽऽवां प्रेक्षितुं राम-लक्ष्मणौ ॥ 73॥ प्रतिपद्य स तद्बाचमङ्कुशं पर्यणाययत् । महोत्सवेन पृथुराट्पुत्र्या कनकमालया ॥ 4 ॥ वज्रजच-पृथुभ्यां तावन्वितौ लवणाङ्कुशौ । साधयन्तौ बहून् देशान् लोकाख्यपुरमीयतुः ॥ 75 ॥ युद्धभूमौ च तद्रूपं धैर्य-शौण्डीर्यशालिनम् । कुबेरकान्तनामानं मानिनं तत्र जिग्यतुः ॥ 76 / / लम्पाकेष्वेककर्णाख्यं विजिग्याते नृपं च तौ । ततश्च विजयस्थल्यां भूपं भ्रातृशताभिधम् । / 77 ॥ गङ्गामुत्तीर्य कैलासस्योत्तरां दिशमीयतुः । तत्र नन्दनचारूणां देशानां चक्रतुर्जयम् ॥ 78 / / ऋष-कुन्तल-कालाम्बु-नन्दिनन्दन-सिंहलान् । शलभाननलान् शूलान् भीमान् भूतरवादिकान् ॥ 79 / / जयन्तौ नृपान् सिन्धोः परकूलमुपेयतुः । तत्र चाऽऽर्याननार्यांश्च साधयामासतुपान् ॥80॥युग्म्म्॥ बहदेशेश्वरानेवं साधयित्वा सहैव तैः । निवत्योपेयतुस्तौ तत पुण्डरीकपुरं पुरम् ॥ 81 ॥ अहो! धन्यो वज्रजको यदीयौ यामिनन्दनौ । ईदृशाविति जल्पद्भिर्वीक्ष्यमाणौ पुरीजनैः । / 82 ॥ जग्मतुः स्वगृहं वीरौ भूपवीरैः समावृतौ । प्रणेमतुश्च जानक्याश्चरणौ विश्वपावनौ ॥83॥युग्म्म्॥ चुचुम्ब मूर्ध्नि तौ सीता स्नपयन्ती मुंदश्रुभिः । राम-लक्ष्मणयोस्तुल्यौ भूयास्तमिति चाऽवदत् । / 84 / / [ऊचतुर्वज्रजई तौ मातुल! प्राक् त्वयाऽऽवयोः । मेने यानमयोध्यायामिदानीमनुतिष्ठ तत् । / 85 / / आज्ञाप्यन्तां च लम्पाक-ऋष-कालाम्बु-कुन्तला: / शलभानल-शूलाद्याश्चाऽपरेऽपि महीभुजः ॥ 86 ॥ प्रयाणभम्भा वाद्यन्तां छाद्यन्तां च दिशो बलैः । त्यक्ता येनाऽऽवयोर्माता वीक्ष्यस्तस्याऽद्य विक्रमः । / 87॥ सीताऽपि सद्यो रुदती जगादैवं सगद्गदम् । वत्सौ! केयमनर्थेच्छा युवयोः कर्मणाऽमुना ? ॥ 88 ॥ वीरौ पितृ-पितृव्यौ वां दुर्जयौ धुसदामपि । यकाभ्यां निहतो रक्ष:पतिस्त्रैलोक्यकण्टकः ॥ 89 / / उत्कण्ठा पितरं द्रष्टुं युवयोर्यदि बालकौ! / विनीतीभूय तद् यातं पूज्ये हि विनयोऽर्हति ॥ 90 ॥ ततस्तावेवमूचाते विनयः क्रियते कथम् । तस्मिन् द्विषत्पदप्राप्ते त्वत्त्याजिनि पितर्यपि ? ॥ 91 / / पुत्रौ तवाऽऽवामायाताविति तस्य पुरः कथम् । गत्वा स्वयं वदिष्यावस्तस्याऽपि ह्रीकर वच: ? ॥92 / / आनन्दजनकं तस्य जनकस्याऽपि दोष्मतः । युद्धाह्वानं युज्यते तु कुलद्वययशस्करम् ॥ 13 ॥ अभिधायेति सीतायां रुदत्यामपि चेलतुः । महोत्साहौ महासैन्यौ तौ रामनगरी प्रति ॥ 94 ॥ कुठार-कुद्दालभृतां सहस्राणि नृणां dsh। तयोः पच्छिदन वृक्षादिकं मां च समा व्यधुः । / 15 / / क्रमेण गत्वा सेनाभी रुन्धानौ सर्वतो दिश: / तावूषतुरुपायोध्यं योद्धुकामौ महाभुजौ ॥ 96 ॥ विरुद्धं तद्बलं भूरि श्रुत्वाऽऽयातं पुरो बहिः । उभौ विसिष्मियाते च सिष्मियाते च राघवौ ॥ 97 / / अथेत्थमूचे सौमित्रि परे केऽमी पतङ्गवत् । मर्तुकामा: समापेतुरार्यविक्रमपावकम् ? ॥ 98 ॥ इत्युक्त्वा सह रामेण सुग्रीवादिभिरावृतः । युद्धे चचाल सौमित्रिरमित्रध्वान्तभास्करः ॥ 99 ॥ पाइतश्च नारदाच्छ्रुत्वा तद् भामण्डलभूपतिः । पुण्डरीकपुरे सीतामुपेयाय ससम्भ्रमः ॥ 100 ॥ तस्याऽऽख्यद् रुदती सीता रामो मां भ्रातरत्यजत् । मत्त्यागमसहिष्णू च त्वद्यामेयौ युधे गतौ ॥ 101 ॥ भामण्डलोऽप्युवाचैवं त्वत्त्यागं रभसावशात् । चक्रे रामो द्वितीयं तु मा कार्षीत् पुत्रयोर्वधम् ॥ 102 ॥ 1. निराक्र्न्ने॥2.त्वेव्ण् ला.॥3. 160योजनानि ॥ 4. lmpaakdeshessu||5. देशनामान्येतानि ॥ 6. ननलांझूलान् ला.॥7. जामि0 पाता.; भगिनीसुतौ ॥ 8. आनन्दाश्रुभिः । / 9. अमानि कोशलायानमिदानी0 हे. छा. पा. ॥ 10. जगादेदं ला.॥11. शत्रुत्वं प्राप्ते । / 12. लजाकरम् । / 13. रुदन्त्या0 मु.॥ 14. 'विस्मितौ' इति टि.ला. / / 15. 'हसितौ' इति टि.ला, / / 16. त्रि-रमित्रध्वान्तभास्कर: खं.1 ॥ 17. आर्यस्य-रामस्य विक्रम एव पावक:Jain Education agnistam / / 18. त्वज्जामेयौ पाता.; त्व्द्भ्गिनीपुत्रौ॥ Page #243 -------------------------------------------------------------------------- ________________ 226 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व आत्मजौ तावजानानौ न यावद्धन्ति राघवः । उत्तिष्ठ तावद् गच्छावस्तत्राऽऽवामविलम्बितम् । / 103 ॥ इत्युक्त्वा जानकीमात्मविमानमधिरोप्य च । लवणाङ्कुशयो: स्कन्धावारे भामण्डलो ययौ ॥ 104 ॥ तौ नमश्चक्रतः सीतां कमारौ लवणाङ्कशौ । मातुलोऽयमिति सीताख्यातं भामण्डलं तथा ॥ 105 / / स तौ शिरसि चुम्बित्वा स्वोत्सङ्गमधिरोप्य च । हर्षरोमाञ्चितवपुरित्यूचे गद्गदाक्षरम् ॥ 106 ॥ वीरपत्नी पुराऽप्यासीद् दिष्ट्या सम्प्रति वीरसूः । अभूदु युवाभ्यां मे यामिर्यामिनीजामिनिर्मला ॥ 107 / / वीरपुत्रौ च वीरौ च युवां यद्यपि मानदौ । रणं पितृ-पितृव्याभ्यां मा कृषाथां तथाऽपि हि ॥ 108 / / न रणे रावणोऽप्यासीद् ययोर्मल्लस्तयोः कथम् । युद्धं युवाभ्यामारेभे दोष्कण्डूरभसावशात् ? ॥ 109 ॥ तावूचतुर्मातुलाऽलं स्नेहभीरुतयाऽनया । त्वत्स्वसाऽप्यस्मदम्बेयमूचेऽद: कातरं वचः ॥ 110 / / आवामपि हि विद्वो यन्न मल्लः कोऽपि तातयोः । युद्धं त्यक्त्वा तयोरेवोत्पादयाव: कथं ह्रियम् ? ॥ 111 / / तयोर्बुवाणयोरेव सैन्यानां रामसैनिकैः । समं प्रववृते युद्धं संवर्तावर्तदर्शकम् । / 112 / / सुग्रीवाद्यैः खेचरैर्माऽनयो: सैन्यं महीचरम् । हन्यतामिति साशङ्को ययौ भामण्डलो युधि ॥ 113 / / उत्तस्थाते कुमारावप्याहवाय महाबलौ । उच्छ्वास्यमानवर्माणौ रोमाञ्चेनाऽतिशायिना ॥ 114॥ नि:शकं युध्यमानास्ते सुग्रीवाद्या नभश्चराः । युधि भामण्डलं दृष्ट्वा पप्रच्छु: काविमाविति ॥ 115 / / भामण्डलाच्च ते ज्ञात्वा रामपुत्राविमाविति । गत्वा सीतां नमश्चक्रुर्त्यषदंश्च पुरो भुवि ॥ 116 / / पाईतश्च तौ क्षणेनाऽपि दोष्मन्तौ लवणाङ्कुशौ । रामसैन्यं दुधुवतुः क्षयोद्धान्ताब्धिदुर्धरौ ॥ 117॥ यत्र यत्र भ्रमतुस्तौ वने सिंहाविवोद्धतौ । रथी सादी निषादी वा न तत्राऽस्थाद् धृतायुधः ॥ 118 ॥ हत-विद्रुतमेवं च रामसैन्यं विधाय तौ । केनाऽप्यस्खलितौ रामं सौमित्रिं चेयतुर्युधि । / 119 / / तौ प्रेक्ष्य राम-सौमित्री एवमन्योऽन्यमूचतुः । कावप्येतावभिरामौ कुमारौ विद्विषौ च न: ? ॥ 120 / / निसर्गात् स्निह्यति मनो बलाद् द्रुह्यति किं त्विदम् । उद्यच्छाव: किमाश्लेष्टमेतौ योधयितुं नु वा ? ॥ 121 / / इति व्याहारिणं रामं रथस्थं लवणो र्थी। लक्ष्मणं चाऽङ्कुशोऽवोचत् सौष्ठव-प्रश्रयान्वितम् ॥ 122 / / जैत्रं जगदजय्यस्य रावणस्याऽपि दोष्मतः । दिष्ट्याऽद्राक्षं वीरयुद्धश्रद्धालुस्त्वामहं चिरात् । / 123 / / नाऽपूर्यत रणश्रद्धा रावणेनाऽपि ते ध्रुवम् । एष तां पूरयिष्यामि त्वं च मे पूरयिष्यसि ॥ 124 ॥ इत्युक्ते राम-सौमित्री द्वौ तौ च लवणाङ्कुशौ । आस्फालयामासतु: स्वं स्वं धनुर्वानभीषणम् ॥ 125 / / कृतान्तसारथी रामस्यन्दनं वज्रजवराट् । अनङ्गलवणरथमभ्यढौकयतां मिथ: ॥ 126 / / रथं विराधः सौमित्रेरङ्कुशस्य पुन: पृथुः । अन्योऽन्यमभ्यमित्रीणं चक्राते व्र्सार्थी॥127॥ चतुरं भ्रमयामासुस्तेऽग्रसारथयो रथान् । प्रजहुर्विविधं ते च चत्वारो द्वन्द्वयोधिनः ॥ 128 / / विज्ञातज्ञातिसम्बन्धौ सापेक्षौ लवणाङ्कुशौ । युयुधाते निरपेक्षौ त्वज्ञानाद् राम-लक्ष्मणौ ॥ 129 / / विविधैरायुधैर्युद्ध्वा युद्धान्तेच्छू रघूद्वहः । ऊचे कृतान्तवदनं रथं प्रत्यरि वाहय । / 130 ॥ कृतान्तोऽपि बभाषेऽदः खेदं प्राप्ता ह्यमी ह्याः। सर्वाङ्गं विशिखैर्विद्धा: प्रतियोधेन तेऽमुना ॥ 131 ॥ तुरङ्गा न त्वरन्तेऽमी कशाभिस्ताडिता अपि । रथश्च जर्जरस्तेऽभूदसौ वैर्यस्त्रताडितः ॥ 132 ॥ एतौ च मम दोर्दण्डौ द्वित्त्कान्न्द्दाघात्ज्र्ज्रौ। न हि रश्मि प्रतोदं वा क्षमौ चालयितुं प्रभो! ॥133 / / पद्मनाभोऽप्यभाषिष्ट ममाऽपि शिथिलायते । धनुश्चित्रस्थितमिव वज्रावर्तं न कार्यकृत् ॥ 134 / / अभून्मुशलरत्नं च वैरिनिर्दलनाक्षमम् । कणकण्डनमात्राहमेवैतदपि सम्प्रति । / 135 / / अनेकशोऽङ्कुशीभूतं यद् दुष्टनृपदन्तिनाम् । हलरत्नं तदप्येतदभूदु भूपाटनोचितम् । / 136 / / सदा यक्षै रक्षितानां विपक्षक्षयकारिणाम । तेषामेव ममाऽस्त्राणामवस्था केयमागता? ॥137 ॥ यथाऽपराजितासूनोरभून्मोघास्त्रता त्दा। तथैव लक्ष्मणस्याऽपि मदनाङ्कशयोधिनः ॥ 138 ॥ 1. वीरं सूते इति वीरसूर्वीरमातेत्यर्थः ॥ 2. यामिनी रात्रिर्जाया यस्य स चन्द्रस्तद्वन्निर्मला ॥ 3. प्रलयमेघावर्त्तदर्शनम् । / 4. ततश्च पाता. ॥ 5. क्षये-प्रलयकाले उद्भ्रान्तसमुद्रवद् दुर्ध्रौ॥ 6.0युधे खं.1-2, पाता. ॥ 7. तु खं.1-2, पाता. ॥ 8. वदन्तम् । / 9. 0ष्यति खं.1 ॥ 10. शत्रून्मुखम् । / 11. अरिं प्रति । / 12. बन्धनीं (लगाम) कशां (चाबुक) वा । / 13. धान्यकणानां कण्डनयोग्यं मुशलमभूत् । / 14. क्षेत्रकर्षणयोग्यम् ॥ Page #244 -------------------------------------------------------------------------- ________________ 227 नवमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । अत्राऽन्तरे csaumitrirngkushenorsiissunnaa| ताडित: 'कुलिशेनेव मूर्च्छितो न्यपतद् र्थे॥139॥ सौमित्रिमूर्छाविधुरो विराध: स्यन्दनं रणात् । अचालयत् प्रत्ययोध्यं सज्ञां लेभेऽथ लक्ष्मणः ॥ 140 / / साक्षेपं लक्ष्मणश्चोचे किं विराधाऽकृथा नवम् । रामभ्रातुर्दशरथसूनोरनुचितं ह्यदः ? ॥ 141 / / तच्छीघ्रं नय तत्रैव रथं यत्र स मे द्विषन् । एष छिनधि तच्छीर्षं चक्रेणाऽमोघरंहसा ॥ 142 ॥ एवमक्तो विराधोऽथाऽनैषीत प्रत्यङ्कशं रथम । तिष्ठ तिष्ठेति जल्पंश्च चक्रं जग्राह लक्ष्मणः ॥ 143 ॥ भ्राम्यदर्कभ्रमकरं भ्रमयित्वा च तद् दिवि । क्रुद्धो मुमोच सौमित्रिरङ्कुशायाऽस्खलद्रयम् ॥ 144 / / आपतत् ताडयामासाऽनेकशोऽस्त्रैस्तदङ्कुश: / सर्वात्मना लवणोऽपि न तु तत्प्रत्यहन्यत । / 145 / / वेगेनाऽऽपत्य तच्चक्रमङ्कुशस्य प्रदक्षिणाम् । कृत्वा लक्ष्मणहस्तेऽगात् पुनर्नीड इवाऽण्डजः ॥ 146 / / तद् भूयो लक्ष्मणोऽमुञ्चत् कृत्वा तद्वत् प्रदक्षिणाम् । पुनस्तत्पाणिमेवाऽऽगाच्छालां भग्न इव द्विपः ॥ 147 / / चिन्तयामासतश्चैवं विषण्णौ राम्-ल्क्स्स्म्न्नौ। किं सीरि-शाङ्गिणावेतौ न त्वावामिह भारते ? ॥ 148 ॥ अत्राऽन्तरे नारदर्षिः सिद्धार्थेन सहैव हि । तत्रोपेत्याऽवोचदेवं खिन्नं रामं सलक्ष्मणम् । / 149॥ हर्षस्थाने विषादोऽयं युवयोः किं रघूद्वहौ ? / पुत्रात् पराजयो वंशोद्योतनाय न कस्य हि ? ॥ 150 ॥ सीताकुक्षिभवौ पुत्रौ ताविमौ लवणाङ्कुशौ । त्वां द्रष्टुमागतावत्र युद्धव्याजेन न त्वरी ॥ 151 ॥ अभिज्ञानमिदं तेऽत्र यच्चक्रं प्रबभूव न । मुधाऽभूद् भारतं चक्रं पुरा बाहुबलावपि ॥ 152 ॥ त्यागात् प्रभृति सीताया वृत्तान्तं नारदोऽखिलम् । पुत्रयुद्धान्तमाचख्यौ विश्वविस्मयदायकम् ॥ 153 / / रामोऽपि विस्मय-व्रीडा-खेद-हर्षसमाकुलः । मुमूर्च्छ सञ्ज्ञां लेभे च संसिक्तश्चन्दनाम्भसा । / 154 / / लक्ष्मणेन सहोदश्रुः पुत्रवात्सल्यपूरित: / जगाम रामो लवणाङ्कुशयोर्दुतर्मन्तिके ॥ 155 / / अवतीर्य रथात् सद्यो विनीतौ लवणाङ्कुशौ । पादेषु पद्य-सौमित्र्योस्त्यक्तास्त्रौ पेततुः क्रमात् ॥ 156 / / तावालिङ्ग्य निजोत्सङ्गमारोप्य च रघूद्वहः । मूर्ध्नि चुम्बन् रुरोदोच्चैः शोक-स्नेहसमाकुलः ॥ 157 / / रामोत्सङ्गान्निजोत्सङ्गं तावारोप्याऽथ लक्ष्मणः । चुम्बन शिरसि बाहुभ्यां परिरेभेऽश्रुपूर्णदृक् ॥ 158 ॥ विलुठन्तौ पितुरिव विनीतौ पादपद्मयोः । दूरात् प्रसारितभुज: शत्रुघ्नोऽप्यालिलिङ्ग तौ ॥ 159 / / अपरेऽपि हि भूपाला: सेनयोरुभयोरपि । प्रमोदन्ते स्म सम्भूय विवाहमिलिता इव ॥ 160 ॥ पुत्रयोर्विक्रमं दृष्ट्वा पित्रा च सह सङ्गमम् । हृष्टा सीता विमानेन पुण्डरीकपुरं ययौ ॥ 161 / / सदृक्षपुत्रलाभेन मुदितौ राम-लक्ष्मणौ । हृषुः स्वामिहर्षेण भूचरा: खेचराश्च ते ॥ 162 / / भामण्डलनृपाख्यातो वज्रजचनृपोऽपि हि । ननाम राम-सौमित्री विनीतश्चिरपत्तिवत् ॥ 163 ॥ रामस्तमाललापैवं भामण्डलसमोऽसि मे । पुत्रौ योऽवर्धयस्त्वं मेऽनैषी: काष्ठामिमां च यः ॥ 164॥ इत्युक्त्वा पुष्पकारूढ: पद्मनाभः सलक्ष्मणः । अर्धासनोपविष्टाभ्यां पुत्राभ्यां प्राविशत् पुरीम् ॥ 165 / / उद्ग्रीवपाणिभिः पौरै राजमार्गे च विस्मितैः । प्रेक्ष्यमाण-स्तूयमानसुतो रामोऽगमद् गृहम् ॥ 166 ॥ र पुत्राभ्यां सह राम: सलक्ष्मणः । महान्तमत्यन्तमुदा कारयामास चोत्सवम् ॥ 167 / / अथ रामं सुमित्राभूः कपीश्वर-बिभीषणौ । हनूमानङ्गदाद्याश्च सम्भूयैवं व्यजिज्ञपन् ॥ 168 ॥ परदेशे स्थिता देवी त्वया विर्हिताऽधुना। विनाऽमूभ्यां कुमाराभ्यामतिकष्टेन तिस्स्त्थ्ति॥169॥ यद्यादिशसि तत् स्वामिन्नानयामोऽद्य तामिह । विपत्स्यतेऽन्यथा सा तु पति-पुत्रोज्झिता सती ॥ 170 / / किञ्चिद रामो विचिन्त्योचे जानक्यानीयते कथम् ? | लोकापवादोऽलीकोऽपि बलवानन्तरायकृत् । / 171॥ जानेऽहं यत् सती सीता साऽपि स्वं वेत्ति निर्मलम् । दिव्यं दातुमथाऽदातुं तद् द्वयोरपि नाऽस्ति भी: ॥ 172 ॥ प्रत्यक्षं सर्वलोकानां दिव्यं देवी करोतु सा । शुद्धया च तया सार्धं गृहवासोऽस्तु मे पुनः ॥ 173 / / 1. वज्रेणेव ॥ 2. द्विष: खं.1 ॥ 3. भ्रमदर्क0 कां. छा. मु.॥ 4.0मासाउनेकशौ0 पाता. ॥ 5. इवाऽण्डजम् ता.; अण्डज:-पक्षी नीडे-गृहे इव ॥ 6. पलायितो गजो यथा पुनर्हस्तिशालायामागच्छति तथा ॥ 7. बलदेव-वासुदेवौ । / 8. न तु शत्रू । / 9. चिह्नम् । / 10. भरतचक्रवर्तिन: चक्रं बाहुबलिविषये निष्फलं पुराऽभूत् ॥ 11. बाहुबलादपि खं.1-2, पाता. ॥ 12. 0मन्तिकम् पाता. ॥ 13. जहएः खं.1 ॥ 14. स्थितिम् ॥ 15. मार्गे मार्गे च ता. ॥ 16. प्रेक्ष्यमाण: खं.1 विना ॥ 17. स्तूयमानस्ततो पाता. ॥ 18. सुमित्रासूः khN.1॥.. Page #245 -------------------------------------------------------------------------- ________________ 228 mAhenTo mandira कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व एवमस्त्वित्युदित्वा ते पुर्या भिर्कार्य्न्। विशालान् मण्डपानुच्चैस्तदन्तमञ्चधोरणी: ॥ 174 / / तेषु चोपाविशन् भूपा: पौरामात्यादयोऽपि च । ते बिभीषण-सुग्रीवप्रमुखा: खेचरा अपि ॥ 175 / / ततो रामाज्ञयोत्थाय पुण्डरीकपुरे स्वयम् । गत्वा नत्वा च वैदेहीमित्युवाच कपीश्वरः ॥ 176 / / त्वत्कृते प्रैषि रामेण विमानं देवि! पुष्पकम् । इदानीमिदमध्यास्स्व रामोपान्तमुपेहि च ॥ 177॥ साऽप्यूचेऽद्याऽपि मेऽरण्यत्यागदुःखं न शाम्यति । ततः कथं यामि रामं भूयो दुःखान्तरप्रदम् ? ॥ 178 / / नत्वा भूयोऽपि सोऽवोचमा कुपस्तव शुद्धये । समं पौरैर्नुपैः सर्वैर्मञ्चारूढोऽस्ति राघवः ॥ 179 ॥ तेनेत्युक्ते पूर्वमपि जानकी शुद्धिकाङ्क्षिणी । आरुरोह विमानं तदयोध्यायां जगाम च ॥ 180 ॥ द्यानं समुपेत्योत्ततार सा। दत्तार्घा लक्ष्मणेनैत्य नमश्चक्रे नपैरपि ॥ 181 / / अग्रे निषद्य सौमित्रिनएण्पैः सममदोऽवदत् । निजां पुरीं निजं वेश्म प्रवेशाद् देवि! पावय ॥ 182 ॥ सीताऽप्यूचे प्राप्तशुद्धिः प्रवेक्ष्यामि पुरीमिमाम् । गृहं च नाऽन्यथा वत्साऽपवादो जातु शाम्यति ॥ 183 ॥ इति सीताप्रतिज्ञां तेऽशंसन् रामाय भूभुजः । रामोऽप्युपेत्य वैदेहीमित्यूचे न्यायनिष्ठुरम् । / 184 ॥ भोगा न चेद् दशास्येन तस्थुष्या अपि तद्गृहे । समक्षं सर्वलोकानां तद् दिव्यं कुरु शुद्धये ॥ 185 / / स्मित्वा सीताऽप्युवाचैवं विज्ञस्त्वत्तोऽपरो न हि । अज्ञात्वा यो हि मे दोषं त्यागं कुर्यान्महावने ॥ 186 / / दण्डमादौ विधायाऽद्य कुरुषे मत्परीक्षणम् । विचक्षणोऽसि काकुत्स्थ! सज्जा तत्राऽपि नन्वहम् ॥ 187 / / ऊचे विलक्षो रामोऽपि जाने दोषस्तवाऽस्ति न । जनोत्पादितदोषस्योत्तारणायेदमुच्यते ॥ 188 / / जगाद जानकी दिव्यपञ्चकं स्वीकृतं म्या। विशामि वह्नौ ज्वलिते भक्षयाम्यथ तण्डुलान् ॥ 189 ॥ तुलां समधिरोहामि तप्तं कोशं पिबाम्यहम् । गृह्णामि जिह्वया फालं किं तुभ्यं रोचते ? वद ॥190॥युग्म्म्॥ पाअत्राऽन्तरेऽन्तरीक्षस्थ: सिद्धार्थो नारदोऽप्यथ । लोक: सर्वश्च तुमुलं निषिध्येदमभाषत ॥ 191 / / भो भो राघव! सीतेयं निश्चयेन सती सती । महासतीति मा कार्षीर्विकल्पमिह जातुचित् । / 192 ॥ रामोऽप्युवाच हे लोका! मर्यादा काऽपि नाऽस्ति वः । सङ्कल्प्य दोषं युष्माभिरेवेयं दूषिता पुरा ॥ 193 ॥ ब्रूआऽस्मत्पुरतो यूयमन्यद् दूरे स्थिता: पुन: / तदा कथं सदोषाऽऽसीच्छीलवत्यधुना कथम् ? ॥ 194 ॥ भूयोऽपि गृह्णतां दोषैमर्गला नाऽस्ति काऽपि वः । प्रत्ययाय तत: सीता विशतु ज्वलितेऽनले ॥ 195 / / इत्युक्त्वाऽखानयद् रामो गर्तं हस्तशतत्रयम् । पुरुषद्वयदघ्नं चाऽपूरयच्चन्दनेन्धनैः ॥ 196 ॥ अत्राऽन्तरे च वैताढ्यस्योत्तरश्रेणिवर्तिनः । हरिविक्रमराजस्य कुमारो जयभूषणः ॥ 197॥ ऊढाष्टशतनारीक: पत्नी किरणमण्डलाम् । सुप्तां हेमशिखाख्येन समं मातुलसूनुना ॥ 198 / / दृष्ट्वा निर्वासयामास तदैव प्राव्रजत् स्वयम् । साऽपि मृत्वा समजनि विद्युदंष्ट्रेति राक्षसी ॥ 199 / / अयोध्याबहिरभ्येत्य स तदा जयभूषणः । तस्थौ प्रतिमया विद्युदंष्ट्रा च तमुपाद्रवत् ॥ 200 / / केवलं तस्य चोत्पेदे तदुत्सवविधित्सया । तदानीं च समाजग्मुः सुनासीरादय: सुरा ॥ 201 ॥ सीताया: प्रेक्ष्य तद् देवाः शक्रमेवं व्यजिज्ञपन् । लोकालीकापवादेन सीता वह्नौ प्रवेक्ष्यति ॥ 202 ॥ पत्त्यनीकपतिं सीतासान्निध्यायाऽऽदिशद्धरिः । तस्यर्षे: केवलज्ञानोत्सवं तु विदधे स्वयम् ॥ 203 / / रोमाज्ञया च भृतकास्तं गतं च्न्द्नान्य्चित्म्। परितो ज्वालयामासुर्दु:प्रेक्षं चक्षुषामपि ॥ 204 ॥ ज्वालाकरालं तं प्रेक्ष्य रामो दध्याविदं हृदि। अहो! अत्यन्तविषमं किं ममेदमुपस्थितम् ? ॥ 205 / / इयं महासती नूनं नि:शङ्काऽग्नौ प्र्वेक्स्स्य्ति। दैवस्येव हि दिव्यस्य प्रायेण विषमा ग्तिः॥206॥ मया सहाऽस्या निर्वासो हरणं रावणेन च । वने त्यागो मया भूयो भूयोऽप्येतच्च मत्कृतम् । / 207 / / एवं सोऽचिन्तयद् यावत् तावत् सीतोपपावकम् । स्थित्वा स्मृत्वा च सर्वज्ञं चक्रे सत्यापनामिति ॥ 208 ॥ 1. मञ्चश्रेणीः । / 2. भूपपौरा0 ला. ॥ 3. बिभीषणश्च सुग्रीव0 ला. ॥ 4. महेन्द्रो0 ला. ॥ 5. न हि ता. ॥ 6. कुर्या महा0 पाता.विना । / 7. तन्दुलान् ला.; 'लोहमयानग्निवर्णाश्च' इति टि.ला. / / 8. '52 पलगोलरूपां' इति टि.ला. ॥ 9. सीसकम् । / 10. शस्त्रस्य धाराम् । / 11. महासती च ता. ॥ 12. ब्रूथाऽन्यत् पुरतो0 ला.विना । / 13. दोषानर्गला ला. / / 14. काऽपि नाऽस्ति ता. / / 15. पुरुषत्रय0 मो.; पुरुषद्वय(बे माथोडां)प्रमाणम् ॥ 16. इन्द्रादयः । / 17. लोकस्य असत्यकलङ्केन । / 18. हरिणैगमेषिदेवम् । / 19. रामाज्ञयाऽथ मु. ॥ 20. सुर्दुःप्रेक्ष्य मु. ॥ 21. ममेदं kimu0 lA. / / 22. Jain Educatio सीता नि:शहा0 पाता. / / 23. शपथम् । / Page #246 -------------------------------------------------------------------------- ________________ 229 नवमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । हे लोकपाला! लोकाश्च सर्वे शृणुत ydyhm। अन्यमभ्यलषरामात् तदाऽग्निर्मां दहत्वयम् ॥ 209 / / अन्यथा तु सुखस्पर्शो वारीवाऽस्त्वित्युदीर्य सा । झम्पां स्मृतनमस्कारा ददौ तस्मिन् हुताशने ॥ 210 / / यावत् सा प्राविशत् तावद् विध्यातो वह्निराश्वपि । गर्त: स्वच्छोदकापूर्णः स तु वापीत्वमाययौ ॥ 211 / / सीता त्वधिजलं पद्मोपरि सिंहासनस्थिता । पञवाऽस्थात् सतीभावतुष्टदेवप्रभावतः । / 212 ॥ पाकुर्वाणं क्वाऽपि हुङ्कारं क्वचिद् गुलुगुलारवम् । क्वाऽपि भम्भायितध्वानं क्वचित् पटपटाध्वनिम् ॥ 213 / / क्वचिद् दिलदिलस्वानं क्वचित् खलखलास्वनम् । समुद्राम्भ इवाऽम्भस्तत् तत्र सावर्त्तमैक्ष्यत ॥214॥युग्म्म्॥ तदुच्छलज्जलं वाप्या उद्वेलस्येव वारिधेः । आप्लावयितुमारेभे मञ्चानपि गरीयसः ॥ 215 ॥ विद्याधरा भयोद्धान्ता: समुत्पत्येयुरम्बरे । भूचराश्चक्रुशुश्चैवं पाहि सीते! महासति! ॥ 216 / / सीताऽप्युल्लोलमम्भस्तत् स्वपाणिभ्यामवालयत् । पुनर्वापीप्रमाणं तदभूत् तस्याः प्रभावतः ॥ 217 / / उत्पलैः कुमुदै: पद्मः पुण्डरीकैर्निरन्तरा । सौरभोद्भ्रान्तभृङ्गालीसङ्गीता हंसशालिनी ॥ 218 ॥ आस्फलद्वीचिनिचयमणिसोपानबन्धुरा । बद्धोभयतटा रत्नोपलैर्वापी बभूव सा ॥219॥युग्म्म्॥ पाननृतुर्नारदाद्याः खे सीताशीलप्रशंसिनः । सीतोपरिष्टात् तुष्टाश्च पुष्पवृष्टिं व्यधुः सुराः ॥ 220 ॥ अहो शीलमहो शीलं रामपत्न्या यशस्करम्! / इति लोकप्रघोषोऽभूद् रोद:कुक्षिम्भरि: क्षणात् ॥ 221 ॥ मातुः प्रभावं तं दृष्ट्वा मुदितौ लवणाङ्कुशौ । हंसाविव तरन्तौ तौ तत्समीपमुपेयतुः । / 222 / / तौ मूर्ध्याघ्राय वैदेह्या पाश्वोरुपवेशितौ । कलभाविव रेजाते नदीतीरद्वयस्थितौ ॥ 223 / / गत्वा सौमित्रि-शत्रुघ्न-भामण्डल-बिभीषणाः । सुग्रीवाद्याश्च वैदेहीं नमश्चक्रुः सभक्तित: ॥ 224 / / सीतामुपाययौ रामोऽप्यभिरामतरद्युतिम् । पश्चात्तापत्रपापूर्ण इत्यूचे रचिताञ्जलिः ॥ 225 / / स्वभावादप्यसद्दोषग्राहिणां पुरवासिनाम् । छन्दानुवृत्त्या त्यक्ताऽसि मया देवि! सहस्व तत् । / 226 / / त्यक्तोग्रश्वापदेऽरण्येऽजीवस्त्वं स्वप्रभावतः । एकं दिव्यं तदप्यासीन्नाऽज्ञासिषमहं पुनः ॥ 227 / / क्षान्त्वा सर्वं ममेदानीमिदमध्यास्स्व पुष्पकम् । चले स्ववेश्मने प्राग्वद् रमस्व सहिता मया ॥ 228 / / सीताऽप्यूचे न ते दोषो न च लोकस्य कश्चन । न चौऽन्यस्याऽपि कस्याऽपि किं तु मत्पूर्वकर्मणाम् । / 229 / / निर्विण्णा कर्मणामीदृग्द:खावर्तप्रदायिनाम् । ग्रहीष्यामि परिव्रज्यां तेषामुच्छेदकारिणीम् ॥ 230 ॥ इत्युक्त्वा मैथिली केशानुच्चखान स्वमुष्टिना । रामस्य चाऽर्पयामास शक्रस्येव जिनेश्वरः ॥ 231 / / सद्यो मुमूर्च्छ काकुत्स्थो नोत्तस्थौ यावदेष च । तावत् सीता ययौ साधुजयभूषणसन्निधौ ॥ 232 / / केवली सजयभूषणो मुनिमैथिली विधिव्द्प्य्दीक्स्स्य्त्। सुप्रभाख्यगणिनीपरिच्छदे तां चकार च त्प्:प्राय्न्नाम्॥233॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरित्रे महाकाव्ये सप्तमे पर्वणि सीताशुद्धि-व्रतग्रहणो नाम नवमः srgH॥ 1. लक्ष्मीरिव । / 2.हंभाषिताध्वानं पाता.; संभाषिताध्वानं ख्ण्.2॥ 3. 0 ध्वनि पाता. मु. रस्वीपा. ॥ 4. अम्र्याद्स्य्॥5. सीताऽप्युत्तीर्ण0 ला.विना॥ 6. सौरभेण उद्भ्रान्ता या भृङ्गाली-भ्रमरसमूह: तत्सङ्गीतं यस्यां सा । / 7. लोकप्रवादो0 ख्ण्.1॥ 8. आकाश-पृथ्व्योर्व्यापी । / 9. हस्तिबालौ । / 10. 0द्युति: मु. रस्वीपा., मनोहरतरदीप्तिम् ॥ 11. अभिप्रायानुसरणेन ॥ 12. चल स्ववेश्मनि मु. रस्वीपा. ॥ 13. न चाऽन्यस्य च कस्याऽपि ख्ण्.1॥ 14. carite tA. // 15. saptama0 khN.1-2|| Page #247 -------------------------------------------------------------------------- ________________ ||dshm: srgH|| atha siktazcandanena लब्धसञो रघूद्वहः । व्याजहार क्व ननु सा सीतादेवी मनस्विनी? ॥ 1 ॥ भो भूचरा:! खेचराश्च naced naced यूयं मुमूर्षवः । तन्मे लुञ्चितकेशामप्याशु दर्शयत प्रियाम्॥2॥ वत्स! वत्सैहि सौमित्रे! तूणौ तूणौ धनुर्धनु:! / यदमी सन्त्युदासीना: सुस्थितार्दु:स्थिते मयि । / 3 / / इत्युक्त्वा धन्व गृह्णन्तं तं नत्वा ल्क्स्स्म्न्नोऽब्र्वीत्। आर्याऽऽर्य! किमिदं ? लोक: खल्वेष tava kingkrH॥4|| सीतां यथा दोषभीतोऽत्याक्षीस्त्वं न्यायनैष्ठिकः । भवभीता स्वार्थनिष्ठा तथा सा स्र्व्म्त्य्ज्त्॥5॥ प्रत्यक्षमिह व:सीता स्वयमुत्पाट्य कुन्तलान् । आददे विधिव्दीक्स्साण्ज्य्भूस्स्न्न्स्न्निधौ॥6॥ इदानीमेव तस्यर्षेरुदपद्यत केवलम् । तज्ज्ञानमहिमाऽवश्यकृत्यमस्ति तवाऽपि हि ॥ 7 ॥ तत्राऽऽस्ते स्वामिनी सीता स्वामिन्नात्त्म्हाव्र्ता। दर्शयन्ती मुक्तिमार्गं स्तीमार्ग्मिवाऽन्घा॥8॥ राम: प्रकृतिमालम्ब्योवाच साधु मम प्रिया। उपाददे परिव्रज्यां तस्य केव्लिनोऽन्तिके॥9॥ इत्युक्त्वा सपरीवारो जगाम ज्य्भूस्स्न्न्म्। नत्वा च देशनां तस्माच्छुश्रावरघुपुङ्गवः ॥ 10 ॥ देशनान्ते च पप्रच्छ नाऽऽत्मानं वेदम्यहं प्रभो! | भव्योऽहं किमुताऽभव्यस्तदाचक्ष्व प्रसीद मे॥11॥ अथाऽऽख्यत् केवली सोऽपि भव्योऽसि त्वं न केव्ल्म्। सिद्धिं यास्यस्यनेनैव ज्ञ्म्नोत्प्न्न्केव्ल्ः॥12॥ राम: पप्रच्छ भूयोऽपि मोक्षः प्रव्रज्यया भ्वेत्। सर्वत्यागेन सा किं तुलक्ष्मणो दुस्त्यजो म्म्॥13॥ मुनिराख्यदवश्यं ते भोक्तव्या बलसम्पदः । तदन्ते त्यक्तसङ्ग: सन् प्रव्रज्य shivmaapsysi॥14|| नत्वा बिभीषणोऽपृच्छत् केन प्राग्ज्ञ्म्क्र्म्न्ना। जहार रावण: सीतां लक्ष्मणस्तंन्यहन् युधि ? ॥ 15 / / सुग्रीवो भामण्डलश्च तथेमौ लवणाङ्कुशौ । अहं च कर्मणा केनाऽत्यन्तभेक्ता रघूद्वहे ? ॥ 16 / / पभगवानाचचक्षेऽथ भरतार्धेऽत्र द्क्स्सिन्ने। पुरे क्षेमपुरे नाम्ना नयदत्तोऽभवद् वणिक् ॥ 17 ॥ धनदत्त-वसुदत्तौ सुनन्दाकुक्षिजौ सुतौ। तस्याऽभूतां तयोर्मित्रं याज्ञवल्क्योऽभवद् द्विज्ः॥18॥ नाम्ना सागरदत्तश्च पुरे तस्मिन्नभूदु वणिक् । तस्य सूनुर्गुणधर: कन्या गुणवती पुन्ः॥19॥ दत्ता सागरदत्तेन न्य्द्त्तात्म्ज्ञ्म्ने। धनदत्ताय गुणवत्यनुरूपगुणाय सा॥20॥ श्रीकान्तनाम्ने चाऽऽढ्याय तत्रत्यायाऽर्थलोभतः । ददौ गुणवती छन्नं माता रत्नप्रभा पुन्ः॥21॥ याज्ञवल्क्यस्तु तज्ज्ञात्वा न्य्द्त्तात्म्ज्ञ्म्नो:| स्वमित्रयो: समाचख्यावसहो मित्रवञ्चने ॥ 22 ॥ वसुदत्तस्ततो गत्वा shriikaantmvdhiinishi| श्रीकान्तेनाऽपि खड्गेन वसुदत्तो निपातित्ः॥23॥ विन्ध्याटव्यामभूतां तावुभावपि कुर्न्ग्ग्को। गुणवत्ययनूदैव मृत्वा त्त्राऽभ्व्न्मृगी||।24॥ तस्याः कृते च तत्राऽपि युद्ध्वा प्न्य्च्त्व्मीय्तुः। मिथो वैरेण तावेवं भूयाण्स्ण्भ्रेम्तुर्भ्व्म्॥25॥ पातदानीं ध्न्द्त्तोऽपिस्व्भ्रातृव्ध्पीद्दित्:| निर्धर्मोऽटन् निशिसाधून ददर्श क्स्सुधितोऽन्य्दा॥26॥ ययाचे भोजनं तेभ्यस्तेष्वेको मुनिर्ब्र्वीत्। दिवाऽपि हिं न साधूनां भ्क्त्-पानादिस्न्ग्ग्र्ह्ः॥27॥ तवाऽपि नोचितं रात्रौ भोक्तुं पातुं च भद्रक! / को वेत्ति जीवसंसक्तिमन्नादौ तमसीदृशे? ॥ 28 ॥ इत्यादिबोधितस्तेन सुधयोक्षितो हृदि । श्रावकीभूय मृत्वा च सौधर्मे tridsho'bhvt॥29|| पच्युत्वा महापुरपुरे धारणी-मेरुनन्दनः । नाम्ना पद्मरुचिः श्रेष्ठी prmshraavko'bhvt|30|| सोऽन्यदा गोकुलंगच्छन्नश्वारूढोर्यदृच्छया । जरद्वृषभमद्राक्षीन्मुमूर्षु पतितं पैथि॥31॥ 1. धनुर्धर! कां, मो. ॥ 2. दुस्थिते खं.1, मु. रस्वीपा. ॥ 3. 0वश्यकृत्य0 ला. मु.॥4. लक्ष्मणस्तं जघान च खं.2; लक्ष्मणस्तमहन् युधि ला. / / 5. 0'त्यन्तरक्ता मु. रस्वीपा. / / 6. असहिष्णुः । / 7. हरिणौ ॥ 8. अपरिणीतैव ॥ 9. नहि ला. मु. रस्वीपा. ॥ 10. सिक्तः । / 11. यथेच्छम् । / 12. गलितवृषभम् । / 13. भुवि पाता.॥ Page #248 -------------------------------------------------------------------------- ________________ दशमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । कृपालुः : सोऽवरुह्याऽश्वान्निकटीभूय तस्य तु । कर्णमूले ददौ पञ्चपरमेष्ठि' नमस्कृतीः ॥ 32 ॥ मृत्वा च तत्प्रभावेण तत्रैव स सुतोऽभवत् । छत्रच्छायनरेन्द्र-श्रीदत्तयोर्वृषभध्वजः ॥ 33 ॥ स्वैरं भ्रमन् सोऽन्यदा तां जरद्वृषभुवं ययौ । लेभे च जातिस्मरणं प्राग्जन्मस्थानदर्शनात् ॥ 34 ॥ तत्र चाऽकारयच्चैत्यं तस्य चैत्यस्य चैकतः । भित्तावालेखयामास मुमूर्षं तं जरद्गवम् ॥35॥ तत्कर्णान्ते नमस्कारदायिनं पुरुषं च तम् । तदभ्यर्णे तदीयं च सपर्याणं तुरङ्गमम् ॥ 36 ॥ युग्म्म्॥ आरक्षांस्तत्र चाऽऽदिक्षद् यश्चित्रं परमार्थतः । इदं विदन्नुदीक्षेत स ज्ञाप्यस्त्वरितं मम ॥ 37 ॥ "इत्युक्त्वा स ययौ वेश्म चैत्ये तत्राऽन्यदा पुनः । वेन्दनायाऽऽययौ पद्मरुचिः स श्रेष्ठपुङ्गवः ॥ 38 ॥ वन्दित्वा तत्र सोऽर्हन्तं भित्तिचित्रमुदैक्षत । सर्वं मे संवदत्येतदित्यूचे च सविस्मयः ॥ 39 ॥ विज्ञप्तोऽथ तदारक्षैस्तत्राऽऽगाद् वृषभध्वजः । किं वेत्सि चित्रवृत्तान्तमित्यपृच्छच्च तं नरम् ॥ 40 ॥ गवेऽस्मै म्रियमाणाय नमस्कारानदां पुरा । इहाऽभिज्ञेन केनाऽपि लिखितोऽस्मीत्युवाच सः ॥ 41 ॥ तं नत्वोवाच वृषभध्वजो योऽयं जरद्गवः । राजपुत्रोऽभवं सोऽहं नमस्कारप्रभावतः ॥ 42 ॥ कामयास्यमहं योनिं ? तिर्यग्योनिस्तदाऽप्यहम् । कृपालुस्त्वं न चेन्मह्यं नमस्कारानदास्यथाः ॥ 43 ॥ सर्वथा त्वं गुरुः स्वामी दैवतं चाऽसि मे खलु । भुङ्क्ष्व राज्यमिदं प्राज्यं त्वया दत्तं ममाऽपि यत् ॥ 44 ॥ इत्युक्त्वा पद्मरुचिना सहैव वृषभध्वजः । विजहाराऽकृतद्वैधः पालयञ्छ्रावकव्रतम् ॥ 45 ॥ श्रावकत्वं चिरं सम्यक् पालयित्वा विपद्य च । ईशानकल्पे जज्ञाते तौ देवौ परमर्द्धिकौ ॥ 46 ॥ च्युत्वा ततः पद्मरुचिर्मेरो रपरतो गिरौ । वैताढ्ये नगरे नन्दावर्ते नन्दीश्वरात्मजः ॥47॥ केनकाभाकुक्षिजन्मा नयनानन्द इत्यभूत् । राज्यं भुक्त्वा परिव्रज्य महेन्द्रे त्रिदशोऽभवत् ॥ 48 ॥ युग्मम् ॥ च्युत्वा च प्राग्विदेहेषु क्षेमायां पुरि भूपतेः । विपुलवाहनस्याऽभूत् पद्मावत्यां स नन्दनः ॥ 49 ॥ श्रीचन्द्रो नाम भुक्त्वा च राज्यं प्रव्रज्य चाऽन्तिके । समाधिगुप्तस्य मुनेर्ब्रह्मलोकेन्द्रतां ययौ ॥ 50 ॥ युग्मम् ॥ च्युत्वा ततोऽयं पद्मोऽभूद् बलभद्रो महाबलः । सुग्रीव एष वृषभध्वजजीवस्त्वभूत् क्रमात् ॥ 51 ॥ भ्रान्त्वा श्रीकान्तजीवोऽभून्मृणालकन्दपत्तने । राजसूनुर्वज्रकण्ठः शम्भु-हेमवतीभवः ॥ 52 ॥ भ्रान्त्वा च वसुदत्तोऽभूच्छम्भुराजपुरोधसः । विजयस्य रत्नचूडाभवः श्रीभूतिरात्मजः ॥ 53 ॥ गुणवत्यपि सा भ्रान्त्वा श्रीभूतेस्तस्य नन्दना । सरस्वतीकुक्षिभवा नाम्ना वेगवतीत्यभूत् ॥ 54 ॥ सोद्यौवनाऽन्यदा साधुं प्रतिमास्थं सुदर्शनम् । वन्द्यमानं जनैर्दृष्ट्वा सोपहासमदोऽवदत् ॥ 55 ॥ अहो साधुरयं दृष्टः पुरा क्रीडमैंहेलया । साऽनेन प्रेषिताऽन्यत्र तं वन्दध्वं कथं जनाः ? ॥ 56 ॥ श्रुत्वा विपरिणम्याऽऽशु लोकः सर्वोऽपि तं मुनिम् । विप्लावयितुमारेभे कलङ्कोद्घोषपूर्वकम् ॥57॥ न मे यावत् कलङ्कोऽयमुत्तरिष्यति सर्वथा । न तावत् पारयिष्यामीत्यभिजग्राह सोऽप्यृषिः ॥ 58 ॥ ततश्च देवतारोषाच्छूनं वेगवतीमुखम् । साधुव्यतिकरं ज्ञात्वा सा पित्रा भर्त्सिता भृशम् ॥ 59 ॥ रोगात् पितुश्च सा भीता सुदर्शनमुनेः पुरः । प्रत्यक्षं सर्वलोकानामित्युच्चैः स्वरमब्रवीत् ॥ 60 ॥ निर्दोष: सर्वथाऽसि त्वं दोषोऽलीकोऽयमेव ते । मयैवाऽऽरोपितः स्वामिंस्तितिक्षस्व क्षमानिधे ! ॥61 ॥ श्रुत्वेति तद्वचो लोको भूयोऽप्यानर्च तं मुनिम् । उल्लाघाऽभूद् वेगवती तदादि श्राविका च सा ॥ 62 ॥ तां च रूपवतीं दृष्ट्वा ययाचे शम्भुभूपतिः । दास्ये मिथ्यादृशे नेति श्रीभूति: प्रत्युवाच तम् ॥63 ॥ शम्भुर्निहत्य श्रीभूतं बुभुजे तां बलादपि । भवान्तरे ते वधाय भूयासमिति साऽशपत् ॥ 64 ॥ शम्भुनाऽपि विमुक्ता सा हरिकान्तार्यिकान्तिके । प्रवव्राजाऽथ पूर्णायुर्ब्रह्मलोकमुपाययौ ॥ 65 ॥ ततश्च्युत्वा शम्भुजीवरक्षोनाथस्य मृत्यवे । निदानवशतो जज्ञे सीतेयं जनकात्मजा ॥ 66 ॥ 231 1. 0 नमस्क्रियाम् कां. ला ॥ 2. जरद्वृषम् ला. रसंपा. ॥ 3. सज्जमश्वम् ॥ 4. 0त्रुदीक्ष्येत मु. ॥ 5. वन्दनाय ययौ पाता । / 6. अहं कां योनिं अयास्यम् ? इति अन्वयः ॥ 7. न कृतं द्वैधं भेदो येन सोऽभिन्नीभूत इत्यर्थः ॥ 8. नन्देश्वरा0 ला ॥ 9. कनकाम्भो0 ता. ॥ 10. महेन्द्रे ता. / / 11. राज्ञः सूनु0 हे. कां. मो.ला. ॥ / 12. 0र्व्वज्रकन्दः पाता. / / 13. शम्भुर्हेम0 ता. ला ॥ 14. स्त्रिया सह । 15. विद्रावयितु0 कां .; उपद्रवं कर्तुम् । / 16. स्तब्धं zodhayutam । Jain Education In17. ज्ञात्वा पित्रा निर्भर्त्सिता पाता ॥ 18. स्वस्था । / 19. शम्भोजव एव रक्षोनाथ:-रावणस्तस्य ॥ Page #249 -------------------------------------------------------------------------- ________________ कलिकाल सर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं सुदर्शनमुनेस्तस्याऽलीकदोषाधिरोपणात् । अस्याः कलङ्कोऽलीकोऽयं लोकेनेहाऽधिरोपितः ॥ 67 ॥ भवं भ्रान्त्वा शम्भुजीवोऽप्युदपादि द्विजन्मनः । कुशध्वजस्य सावित्र्यां प्रभासो नाम नन्दनः ॥ 68 ॥ स प्रवव्राज विजयसेनर्षेरन्तिकेऽन्यदा । परमं च तपस्तेपे सहमान: परीषहान् ॥ 69 ॥ सम्मेतयात्राचलितं विद्याधरनरेश्वरम् । कनकप्रभमद्राक्षीदिन्द्रवत् परमर्द्धिकम् ॥ 70 ॥ तपसाऽनेन भूयासमिदृगृद्धिरिति व्यधात् । स निदानं विपद्याऽथोत्पेदे कल्पे तृतीयके ॥ 71 ॥ ततश्च्युत्वा रावणोऽभूत् खेचरेन्द्रस्तवाऽग्रजः । कनकप्रभऋद्धेर्यो निदानमकरोत् तदा ॥ 72 ॥ धनदत्त - वसुदत्तमित्रं यस्तु द्विजोऽभवत् । याज्ञवल्क्यो भवं भ्रान्त्वा त्वमभूः स बिभीषणः ॥ 73 ॥ राज्ञा हतस्तु श्रीभूति जगाम ततश्च्युतः । सुप्रतिष्ठपुरे विद्याधरोऽजनि पुनर्वसुः ॥74 ॥ स पुण्डरीकविजयेऽपजहार स्मरातुरः । कन्यां त्रिभुवनानन्दचक्रिणोऽनङ्गसुन्दरीम् ॥ 75 ॥ चक्रिणा प्रेषितैर्विद्याधरैर्युद्धाकुलस्य तु । विमानात् तस्य चाऽपप्तन् निकुञ्जेऽनङ्गसुन्दरी ॥76॥ कृत्वा निदानं तत्प्राप्त्यै प्रव्रज्य च पुनर्वसुः । स्वर्गं ययौ ततश्च्युत्वा लक्ष्मणोऽयमजायत ॥ 77 ॥ वनस्थिता साऽप्यनङ्गसुन्दर्युग्रं तपोऽकरोत् । विहितानशना चाऽन्ते जग्रसेऽजगरेण सा ॥ 78॥ मृत्वा समाधिना साऽभूद् देवी कल्पे द्वितीयके । ततश्च्युत्वा विशल्याऽभूल्लक्ष्मणस्य महिष्यसौ ॥ 79 ॥ योऽभूद् गुणवतीभ्राता नाम्ना गुणधरः स तु । भवं भ्रान्त्वाऽभवद् राजपुत्रः कुण्डलमण्डितः ॥80॥ श्रावकत्वं पालयित्वा चिराय च विपद्य सः । सीतासोदर एषोऽभूद् भामण्डलनरेश्वरः ॥ 81 ॥ Pito'bhUtAM च काकन्द्यां वामदेवद्विजन्मनः । श्यामलाकुक्षिजौ पुत्रौ वसुनन्द-सुनन्दनौ ॥ 82 ॥ एकदा च तयोर्गेहे तिष्ठतोराययौ मुनिः । मासोपवासी ताभ्यां च भक्तितः प्रतिलम्भितः ॥ 83 ॥ मृत्वा तद्दानधर्मेणोत्तरेषु तु कुरुष्वथ । अभूतां युग्मिनौ मृत्वा सौधर्मे तौ सुरौ ततः ॥ 84 ॥ च्युत्वाऽभूतां च काकन्द्यां रतिवर्धनभूपतेः । सुदर्शनाभवौ पुत्रौ प्रियङ्कर - शुभङ्करौ ॥ 85 ॥ राज्यं चिरं पालयित्वा प्रव्रज्य च विपद्य च । सुरौ ग्रैवेयकेऽभूतां च्युत्वा च लवणाङ्कुशौ ॥86॥ सुदर्शना तयोः पूर्वभवमाता भवं चिरम् । भ्रान्त्वाऽभूदेष सिद्धार्थोऽध्यापको रामपुत्रयोः ॥87 ॥ एवं मुनिवचः श्रुत्वा संवेगं बहवो ययुः । तदैव रामसेनानीः कृतान्त: प्राव्रजत् पुनः ॥ 88 ॥ 'अथोत्थाय नमश्चक्रे काकुत्स्थो जयभूषणम् । उपसीतं च गत्वैवं चिन्तयामास चेतसि ॥ 89 ॥ असौ शिरीषमृद्वङ्गी राजपुत्री मम प्रिया । सीता शीतातपक्लेशं कथं नाम सहिष्यते ? ॥ 90 ॥ इमं संयमभारं च सर्वभारातिशायिनम् । उद्वक्ष्यति कथं नाम हृदयेनाऽपि दुर्वहम् ? ॥ 11 ॥ यद् वा सतीव्रतं यस्या न भङ्क्तुं रावणोऽप्यलम् । सा निर्व्यूढप्रतिज्ञैव भाविनी संयमेऽपि हि ॥ 92 ॥ एवं विमृश्य वैदेहीं ववन्दे लक्ष्मणाग्रजः । लक्ष्मणोऽन्ये च राजानः श्रद्धानिर्धोतचेतसः ॥13॥ ॥ तैतश्च सपरीवारो रामोऽयोध्यां ययौ पुनः । सीता - कृतान्तवदनौ तेपाते च परं तपः ॥ 94 ॥ तपस्तप्त्वा ब्रह्मलोके कृतान्तवदनो ययौ । सीताऽपि षष्टिं वर्षाणि विदधे विविधं तपः ॥ 95 ॥ त्रयस्त्रिंशदहोरात्रीं कृत्वाऽन्तेऽनशनं मृता । द्वाविंशत्यर्णवायुः सोऽच्युतेन्द्रः समजायत ॥ 96 ॥ "इतश्च शैले वैताढ्ये ऽभूत् काञ्चनपुरे पुरे । नामतः कनकरथो विद्याधरपतिस्तदा ॥17॥ मन्दाकिनी-चन्द्रमुख्योः कन्ययोः स स्वयंवरे । सपुत्रान् भूपतीन् राम-लक्ष्मणादीनथाऽऽह्वयत् । / 98 / / तत्राऽऽसीनेषु भूपेषु मन्दाकिन्या निजेच्छया । अनङ्गलवणो वव्रे चन्द्रमुख्याऽङ्कुशः पुनः ॥ 99॥ लक्ष्मणस्य सुतास्तत्र क्रोधादुत्तस्थिरे युधि । सार्धे शते द्वे अपि ते युगपच्छ्रीधरादयः ॥ 100 ॥ श्रुत्वा सन्नह्यतस्तांश्च प्रोचाते लवणाङ्कुशौ । को नाम योत्स्यतेऽमीभिरवध्या भ्रातरः खलु ॥ 101 ॥ यथा न तातयोर्भेदः कोऽपि ज्येष्ठ-कनिष्ठयोः । तत्पुत्राणां तथाऽस्माक ममीषामपि माऽस्तु सः ॥ 102 ॥ 1 232 (सप्तमं पर्व 1. च खं.1-2 ॥ / 2. चाऽपतन् निकुञ्जे0 हे. कां. ला. खं.1-2, पाता. ॥ 3. वने स्थिता पाता. ॥ 4. 0 प्रतिज्ञैवं मु. ॥ 5. श्रद्धया निर्मलचित्ता: / / 6. itazca Jain Education || 7. 22सागरोपमायुष्कः । / 8. 0 मूभि0 ला ॥ / 9. भेदः II Private Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ दशमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । एवं तयोर्वचो ज्ञात्वा चरेभ्यो लक्ष्मणात्मजाः । 'वीक्षापन्ना निनिन्दुः स्वं 'दुस्स्क्र्मार्म्भ्स्म्मुख्म्॥103॥ सद्य: संवेगमापन्नाः पितरावनुमन्य ते । महाबलमुनेः पादपद्मान्ते जगृहुर्व्रतम् ॥ 104 ॥ जातोद्वाहौ तदानीं तावनङ्गलवणाङ्कुशौ । सहैव सीरि-शार्ङ्गिभ्यामयोध्यामीयतुः पुरीम् ॥ 105 ॥ ॥ इतश्च स्वपुरे हर्म्यमूर्ध्नि भामण्डलः स्थितः । कदाचिदेवं मनसा चिन्तयामास शुद्धधीः ॥ 106 ॥ श्रेणिद्वयं वशीकृत्याऽस्खलन् सर्वत्र लीलया । विहृत्याऽन्ते चाऽऽत्तदीक्षो भवेयं पूर्णवाञ्छितः ॥ 107 ॥ 4/ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत् पपात खात् । स मृत्वा देवकुरुषु जज्ञे युगलधर्मिषु ॥ 108 ॥ इतश्च हनुमांश्चैत्रे चैत्यवन्दनहेतवे । मेरुं गतो निवृत्तोऽस्तमैयन्तं सूर्यमैक्षत ॥ 109 ॥ एवं च दध्यावुदयो यथा ह्यस्तं तथा खलु । निदर्शनमयं सूर्यो धिग्धिक् सर्वमशाश्वतम् ॥ 110 ॥ एवं विचिन्त्य स्वपुरे गत्वा राज्ये सुतं न्यधात् । धर्मरत्नाचार्यपार्श्वे प्रव्रज्या स्वयमाददे ॥ 111 ॥ तमनुप्राव्रजन् राज्ञां सार्धसप्तशतानि च । आर्यालक्ष्मीवतीपार्श्वेऽस्थुस्तत्पत्न्यश्च दीक्षिताः ॥ 112 ॥ ध्यानानलेन निर्दह्य क्रमात् कर्माणि मूलतः । श्रीशैलः प्राप्य शैलेशीं जगाम पदमव्ययम् ॥ 113 ॥ | हनूमन्तं प्रव्रजितं ज्ञात्वा दध्यौ रघूद्वहः । हित्वा भोगसुखं कष्टां दीक्षां किमयमाददे ? ॥ 114 ॥ तां रामचिन्तामवधेर्ज्ञात्वा सौधर्मवासवः । ऊचे मध्येसभमहो ! कर्मणां विषमा गतिः ॥ 115 ॥ रामश्चरमदेहोऽपि यद् धर्मं हसति स्वयम् । सौख्यं विषयसम्भूतं प्रत्युतैर्षं प्रशंसति ॥ 116 ॥ अथवा ज्ञातमनयो राम-लक्ष्मणयोर्मिथः । स्नेहो गाढतरः कोऽपि भवानिर्वेदकारणम् ॥ 117 ॥ द्वौ देवौ कौतुकात् तत्र तयोः स्नेहं परीक्षितुम् । उपेयतुरयोध्यायां लक्ष्मणस्य निकेतने । / 118 / / दर्शयामासतुः सद्यो मायया लक्ष्मणस्य तौ । सर्वमन्तः पुरस्त्रैणमाक्रन्दत् करुणस्वरम् ॥ 119 ॥ हा पद्म! पद्मनयन! बन्धुपद्मदिवाकर! / अकाण्डमृत्युः कोऽयं ते विश्वस्याऽपि भयङ्करः ? ॥ 120॥ एवं च रुदतीर्वक्षांस्याघ्नाना मुक्तकुन्तलाः । अन्तःपुरवधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत् ॥ 121 ॥ मास किं मृतो भ्राता जीवितस्याऽपि जीवितम् ? / पिशुनेन कृतान्तेन किं कृतं छलघातिना ? ॥ 122 ॥ एवं च भाषमाणस्य वचसा सह जीवितम् । सौमित्रे र्निर्ययौ कर्मविपाको दुरतिक्रमः ॥ 123॥ स्वर्णस्तम्भमवष्टभ्य स्थितः सिंहासनेऽपि हि । सोऽथ प्रसारिताक्षोऽस्थाल्लेप्यमूर्तिरिवाऽक्रियः ॥ 124 ॥ पैंरासुं लक्ष्मणं दृष्ट्वा विषण्णौ तौ सुरावपि । मिथो जजल्पतुरहो! किमावाभ्यामिदं कृतम् ? ॥ 125 ॥ विश्वाधारः पुमानेष किमावाभ्यां हहा! हत: ? / इति स्वं बहु निन्दन्तौ स्वकल्पं जग्मतुः पुनः ॥ 126 ॥ परासुं लक्ष्मणं प्रेक्ष्य तत्र चाऽन्तः पुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलत्कुन्तलालिकाः ॥ 127 ॥ तच्चाऽऽक्रन्दितमाकर्ण्य तत्र रामः समाययौ । उवाच च किमारब्धमविज्ञायाऽप्यमङ्गलम् ? ॥ 128॥ जीवन्नेवैष तिष्ठामि जीवत्येष च मेऽनुजः । कोऽप्यमुं बाधते व्याधिर्भेषजं तत्प्रतिक्रिया ॥ 129 ॥ इत्युक्त्वाऽऽजूहवद् रामो वैद्याञ्ज्योतिषिकानपि । प्रयोगं मन्त्र-तन्त्राणां कारयामास चाऽसकृत् ॥ 130 ॥ वैफल्ये मन्त्र-तन्त्राणां मूर्च्छा प्राप रघूद्वहः । कथञ्चिल्लब्धसञ्ज्ञः सन् विललापोच्चकैःस्वरम् ॥ 131 ॥ ते बिभीषण-सुग्रीव-शत्रुघ्नाद्या उदश्रवः । विमुक्तकण्ठं रुरुदुर्हताः स्म इति भाषिणः ॥ 132 ॥ कौशल्याद्या मातरश्च स्नुषाभिः सह साश्रवः । भूयो भूयोऽपि मूर्च्छन्त्यश्चक्रन्दुः करुणस्वरम् ॥ 133 ॥ प्रतिमार्गं प्रतिगृहं प्रत्यट्टं क्रन्दनात् तदा । शोकाद्वैतमभूत् सर्वं रसान्तरमलिम्लुचम् ॥ 134 ॥ नत्वाऽथ राममूचाते कुमारौ लवणाङ्कुशौ । भवादद्याऽतिभीतौ स्वः कैनीयस्तातमृत्युना ॥ 135 ॥ अकस्मादापतत्येष मृत्युः सर्वस्य तन्नरैः । तत्परैः परलोकाय स्थातव्यं मूलतोऽपि हि ॥ 136 ॥ अनुमन्यस्व दीक्षायै न नो युक्तमतः परम् । कनीयस्तातमुक्तानां गृहे स्थातुं मनागपि ॥ 137 ॥ 233 1. विस्मयं प्राप्ताः । / 2. दुष्कर्मण आरम्भस्य सम्मुखं मुखं विचारं इति यावत् ॥ 3. गगनात् ॥ 4. चैत्रमासाष्टाह्निकायाम् ॥ 5. 'अयि गतौ' इत्यात्मनेपदी धातुरपि परस्मैपदित्वेनाऽत्राऽऽचार्येण निवेदितः, "आत्मनेपदमनित्यं" इति न्यायोऽपि द्रष्टव्यः ॥ 6. तु खं.1 ॥ 7. प्रत्युतैवं ला. ॥ / 8. अन्तःपुरसत्कं स्त्रीवृन्दम् । / 9. प्रसारिते- विस्फारिते अक्षिणी यस्य सः । 10. गतप्राणम् ॥ 11. स्वं कल्पं रसंपा. ॥ / 12. 0कुन्तलालकाः ता.; विलुलन्-मुक्तः कुन्तलालि:- केशपाशी यासां ताः ॥ 13. उदस्रवः खं. 1 2, पाता. / / 14. अन्यरसनाशकम् ॥ 15. 'अस्' धातो: प्रथमपुरुषद्विचनरूपम् । / 16. लघुपितुः Jain Education ईन्तेलक्ष्मणस्य मृत्युना ॥ Page #251 -------------------------------------------------------------------------- ________________ 234 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व इत्युक्त्वा राममानम्याऽमृतघोषमुनेः पुर्ः। उभौ जगृहतुर्दीक्षांक्रमाच्च shivmiiytuH॥138|| बारामो भ्रातृविपत्त्या च वियोगेन च पुत्रयोः । मुमूर्छ भूयो भूयोऽपि मोहादेवं जगाद च ॥ 139 / / मयाऽपमानना काचित् क्वचिच्चक्रेऽद्य बान्धव! ? / कस्मादकस्मादालम्बि भवता मौनमीदृशम् ? ॥ 14 ॥ त्वयि ह्येवं स्थिते भ्रात:! पुत्राभ्यामपि चोज्झितः । प्रविशन्ति च्छिद्रशते नृणां भूतशतानि हि ॥ 141 / / उन्मत्तभाषिणं चैवं राममेत्य कथञ्चन । बिभीषणाद्या: सम्भूय जगदुर्गद्गदस्वरम् । / 142 ॥ धीरेष्वपि हि धीरस्त्वं वीरो वीरेष्विव प्रभो! / लज्जाकरमिदं तस्मादधैर्यं मुञ्च सम्प्रति ॥ 143 / / लोकप्रसिद्धमधुना सौमित्रेरौदैहिकम् । अङ्गसंस्कारपूर्वं हि कर्तव्यं समयोचितम् ॥ 144 ॥ इत्युक्त्या कुपितो रामस्तानूचे विधुताधरः । जीवत्येष हि मे भ्राता किमिदं वो वच: खला:! ? ॥ 145 / / सर्वेषां व: सबन्धूनां ज्वलने दाहपूर्वकम् । मृतकार्यं विधातव्यं दीर्घायु: स्तान्ममाऽनुजः ॥ 146 / / भ्रातर्धातब्रूहि शीघ्रं वत्स! लक्ष्मण! नन्वयम् । दुर्जनानां प्रवेशोऽस्ति किं खेदयसि मां चिरम् ? ॥ 147 / / यद् वा खलसमक्षं न वत्स! कोपस्तवोचितः । ityuktvAM'se तमारोप्य ययावन्यत्र राघवः ॥ 148 / / नीत्वा स्नानगहे रामः कदाऽप्यस्नपयत स्वयम् । ततश्च तं स्वहस्तेन विलिलेप विलेपनैः ॥ 149 ॥ आनाय्य दिव्यभोज्यानि पूरयित्वा च भाजनम् । कदाचित् तस्य पुरतो मुमोच स्वयमेव च ॥ 150 ॥ कदाऽप्यारोपयदङ्के निजेऽचुम्बच्छिरो मुहुः । कदाऽप्यस्वापयत् तल्पे वाससाऽऽच्छादिते स्वयम् ॥ 151 ॥ कदाऽपि स्वयमाभाष्य स्वयं स्म प्र्तिभास्स्ते। स्वयं संवाहकीभूय ममर्द च कदाचन ॥ 152 / / इत्यादि चेष्टा विकला: स्नेहोन्मत्तस्य कुर्वत: / ययू रामस्य षण्मासा विस्मृताशेषकर्मणः ॥ 153 ॥ पाश्रुत्वा च तं तथोन्मत्तमिन्द्रजित्सुन्दसूनवः । खेचरा विद्विषोऽन्येऽपि राममेयुर्जिघांसवः ॥ 154 ॥ अयोध्यां रुरुधुः सैन्यैरुन्मत्तरघुपुङ्गवाम् । सुप्तसिंहां गिरिगुहामिव व्याधाश्छलौजसः ॥ 155 / / रामोऽपि लक्ष्मणं स्वाङ्के निधायाऽऽस्फालयद् धनुः । वज्रावर्तमकालेऽपि संवर्तस्य प्रवर्तकम् । / 156 / / तदा चाऽऽसनकम्पेन माहेन्द्रान्नाकिभिः समम् । जटायुराययौ रामं दृढात् प्राग्जन्मसौहृदात् ॥ 157 / / अद्याऽपि नाकिनो रामगृह्या इति विभाषिणः । इन्द्रजित्पुत्रमुख्यास्ते दुद्रुवुः खेचरा द्रुतम् ॥ 158 / / अत्र देवसखोरामो हन्ता नोऽग्रे बिभीस्स्न्न्ः। ईति भीता लज्जिताश्च ते संवेगं परमं दधुः ॥ 159 / / ते मुनेरतिवेगस्य पार्श्वे संवेगधारिणः । उपेत्य दीक्षां जगृहुर्गृहवासपराङ्मुखाः ॥ 160 ॥ पाततो जटायुरमरो बोधार्थं राघवस्य सः । पुरःस्थाय तरुं शुष्कं सिषेच मुहुरम्भसा ॥ 161 ॥ क्षिप्त्वा कीषं दृषदि रोपयामास पद्मिनीम् । बीजान्युवापाऽकालेऽपि मृतोक्ष्णा लाङ्गलेन चे॥162॥ यन्त्रे च वालुका: क्षिप्त्वा तैलार्थं पर्यपीलयत् । इत्याद्यसाधकं रामस्याऽन्यदप्युदभावयत् ॥ 163 ॥ रामस्तमूचे किं शुष्कं तरुं सिञ्चसि भो! मुधा ? / फलं दूरेऽस्तु किं नाम मुसलं क्वाऽपि पुष्पति ? ॥ 164 ॥ शिलायां पद्मिनीखण्डमारोपयसि मुग्ध! किम् ? / किं वा वपसि बीजानि निर्जलेऽपि मृतैर्वृषैः ? ॥ 165 / / न वालुकाभ्यस्तैलं स्यात् किं पीलयसि मूर्ख! ता: ? / अनुपायविदस्तेऽसौ प्रयास: सर्वथा वृथा ॥ 166 / / स्मित्वा जटायुरप्यूचे यदीयदपि वेत्सि भो:! / अज्ञानचिह्न मृतकं स्कन्धे वहसि तर्हि किम् ? ॥ 167 / / सौमित्रिवपुरालिङ्ग्य रामस्तं प्रत्यभाषत । अमङ्गलं भाषसे किं ? त्यज दृष्टिपथं मम ॥ 168 ॥ एवं जटायुषं रामे भाषमाणेऽवधेर्विदन् । कृतान्तवदनो देवस्तद्बोधार्थं समाययौ ॥ 169 / / स्कन्धे स्त्रीमृतकं न्यस्योपरामं विचचार स: / रामोऽप्यूचे किमुन्मत्तोऽस्येवं स्त्रीमृतकं वहन् ? ॥ 170 ॥ प्रत्युवाच कृतान्तोऽपि भाषसे किममङ्गलम् ? / ममैषा प्रेयसी त्वं तु किं शवं वहसि स्वयम् ? ॥ 171 / / 1. मयाऽपमानता मु. रस्वीपा. / / 2. 0 रूर्ध्व0 ख्ण्.1॥ 3. 0देहिकम् खं.1-2, ला. ॥ 4. कम्पितौष्ठः । / 5. भ्रातस्त्वं तद् ब्रूहि ला. / / 6. स्कन्धे । / 7. शय्यायाम् । / 8. तैलमर्दको भूत्वा । / 9. ययौ रामस्य षण्मासी मु.॥10. विद्विषो (प) एते राम0 ला. ॥ 11. रामस्येयु0 कां. मो. मु. ॥ 12. छलमेव ओजो येषां ते॥13. देवा रामस्य पक्षपातिनः । / 14. देवसखा ला.विना ॥ 15. नाऽने ला. ॥ 16. इति ते लज्जिताश्चित्ते संवेगं परमं दधुः ला. / / 17. पुर: स्थित्वा । / 18. गोमयम् । / 19. पधिनी: खं.2, पाता. ता. / / 20. मृतौ वृषभौ योजितौ यस्मिन् लागले-हले-तेन । / 21. वा ता. ॥ 22. वालुकां laa.॥ Jain EducaR3.पुष्यति ता.; पुष्यति मु.॥24. निर्जले मृतकैर्वृषः ता. / / 25. मुग्ध पाता ॥ 26.भोः कां. मु. ॥ 27. जटायुषा पाता. / / 28. रामसमीपम् । ww.jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ दशमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । मृतां जानासि मे भार्यामुह्यमानां मया यदि । निजस्कन्धस्थितं किं न मृतकं वेत्सि 'बुद्धिमन्! ? / / 172 ॥ तेनैवं दर्शितैस्तैस्तैर्हेतुभिर्जातचेतनः । रामो दध्यौ किं नु सत्यं न जीवति ममाऽनुजः ? ॥ 173 ॥ ततस्तौ लब्धबोधाय रामाय स्वमशंसताम् । देवौ जटायुः कृतान्तौ निजस्थानं च जग्मतुः ॥ 174 ॥ " मृतकार्यं ततो रामश्चकार स्वानुजन्मनः । दीक्षां प्रपित्सुः शत्रुघ्नं राज्यदानाय चाऽऽदिशत् । / 175 / / अहमप्यनुयास्यामि भवत्पादानिति ब्रुवन् । प्रत्यादिदेश शत्रुघ्नो राज्यं भवपराङ्मुखः ॥ 176 / / ततो लवणपुत्रायाऽनङ्गदेवाय राघवः । ददौ राज्यं स्वयं तुर्यपुरुषार्थाय सत्वरः ॥ 177 ॥ मुनिसुव्रतवंशस्य सुव्रतस्य महामुनेः । अर्हद्दासश्रावकेणोपदिष्टस्याऽन्तिकं ययौ ॥ 178 ॥ तत्र शत्रुघ्न-सुग्रीव-बिभीषण-विराधितैः । अन्यैश्च राजभिः सार्धं रामो व्रतमुपाददे ॥ 179॥ रामभद्रे तु निष्क्रान्ते निष्क्रान्तान्यथ षोडश । महीभुजां सहस्राणि भववैराग्ययोगतः ॥ 180 ॥ सप्तत्रिंशत् सहस्राणि प्राव्रजन् वरयोषितः । श्रीमत्याः श्रमणायाश्च ता बभूवुः परिच्छदे ॥ 189 ॥ षष्ठ्यब्दीं गुरुपादान्ते विविधाभिग्रहोद्यतः । तेपे तपांसि रामर्षि: पूर्वाङ्गश्रुतभावितः ॥ 182 ॥ ॥ अथ रामः प्रेपन्नैकविहारो गुर्वनुज्ञया । एकाकी प्रययौ निर्भीरटव्यां गिरिकन्दरे ॥ 183 ॥ तस्यामेव विभावर्यां तत्र ध्यानजुषः सतः । उदभूदवधिज्ञानं रामभद्रमहामुनेः ॥ 184 ॥ पश्यंश्चतुर्दशरज्जुंप्रमं विश्वं करस्थवत् । देवाभ्यां हतमज्ञासीद् गतं च नरकेऽनुजम् ॥ 185 ॥ इदं च चिन्तयामास रामभट्टारकस्तदा । धनदत्ताभिधोऽभूवमहं पूर्वत्र जन्मनि ॥ 186 ॥ वसुदत्तोऽभिधानेन लक्ष्मणोऽभून्ममाऽनुजः । तत्राऽप्यकृतकृत्योऽसावेवमेव व्यपद्यत ॥ 187 ॥ भवेऽस्मिन् मे वसुदत्तजीवोऽभूल्लक्ष्मणोऽनुजः । तत्राऽप्यमुष्य कौमारे मुधाऽगाच्छरदां शतम् ॥ 188 ॥ शतत्रयं मण्डलित्वे चत्वारिंशत् तु दिग्जये । वर्षैकादशसहस्राः सार्धा राज्येऽब्दषष्टि च ॥ 189 ॥ द्वादशाब्दसहस्राणि सर्वमायुरिति क्रमात् । ययावविरतस्यैव केवलं नरकावहम् ॥ 190 ॥ न दोषो देवयोः कोऽपि मायावधकयोस्तयोः । विपाकः कर्मणामीदृग् भवत्येव शरीरिणः ॥ 191 ॥ एवं विचिन्तयन् रामः कर्मच्छेदेऽधिकोद्यतः । तपः समाधिनिष्ठोऽभून्निर्ममः सन् विशेषतः ॥ 192 ॥ ॥अथ षष्ठोपवासान्ते प्राविशत् पारणाय सः । युगमात्रदत्तदृष्टिर्नगरे स्यन्दनस्थले ॥ 193 ॥ निशाकरमिवाऽवन्यामायान्तं नयनोत्सवम् । सम्मुखीनाः समापेतुः पौराः प्रचुरसम्मदाः ॥ 194 ॥ पौर्यः स्वस्वगृहद्वारि भिक्षादानाय तस्य च । विचित्रभोज्यपूर्णानि भाजनानि पुरो दधुः ॥ 195 ॥ पौराणां हर्षतस्तत्र तुमुलोऽभूत् तथा यथा । स्तम्भान् बभञ्जुः करिणो ययुश्चोत्कर्णतां हयाः ॥ 196 ॥ रामोऽप्युज्झितधर्माभिरतत्वात् पौरढौकितम् । आहारं नाऽग्रहीत् तेभ्योऽभ्यागात् तु नृपवेश्मनि ॥ 197 ॥ तत्र चोज्झितधर्मेणाऽऽहारेण प्रत्यलम्भयत् । प्रतिनन्दिनृपो रामं विधिवद् बुभुजे च सः ॥ 198 ॥ अमरैर्विदधे तत्र वसुधारादिपञ्चकम् । भगवान् रामभद्रोऽपि तदरण्यं ययौ पुनः ॥ 199 ॥ [मा भूद् भूयः पुरक्षोभः सङ्घट्टो मे च मा स्म भूत् । इति बुद्ध्या शुद्धबुद्धिः सोऽभिग्रहमिमं व्यधात् ॥ 200 ॥ अरण्येऽत्रैव चेद् भिक्षाकाले भिक्षोपलप्स्यते । तदानीं पारणं कार्यमस्माभिर्नाऽन्यथा पुनः ॥ 201 ॥ इत्यभिग्रहभृद् रामो निरपेक्षो वपुष्यपि । परं समाधिमापन्नोऽवतस्थे प्रतिमाधरः ॥ 202 ॥ तत्राऽन्येद्युर्विपर्यस्त शिक्षेणाऽश्वेन वेगिना । आकृष्यमाण आयासीत् प्रतिनन्दिनरेश्वरः ॥ 203 ॥ पङ्के नन्दनपुण्याख्यसरसोऽश्वो ममज्ज सः । समापपाताऽनुपदं सैन्यं च प्रतिनन्दिनः ॥204॥ पङ्कात् तमश्वमुत्तार्य शिबिरं न्यस्य तत्र च । स्नात्वा च स नृपश्चक्रे भोजनं सपरिच्छदः ॥ 205 ॥ तदा च पारितध्यानो रामर्षिः पारणेच्छया । तत्राऽऽजगाम भगवानभ्युत्तस्थौ च तं नृपः ॥ 206 ॥ अवशिष्टैर्भक्त-पानैः स रामं प्रत्यलम्भयत् । कृतपारणके तस्मिन् रत्नवृष्टिरभूद् दिवः ॥207॥ 1. बुद्धिमान् पाता. / / 2. निषिषेध ॥ 3. 0न्तिके खं. 1 / 4. साध्व्यः ॥ 5. प्रच्छन्नैक0 मु. ॥ 6. 0रज्जुमानं पाता. / / 7. विपद्य सः मो. ॥ 8. वर्षाणाम् । / 9. 11560 वर्षाणि ॥ 10. मायया वधकर्त्री । / 11. ततः समाधि0 पाता । / 12. अश्वैः कर्णा ऊर्ध्वकृताः ॥ 13. अन्त- प्रान्तभिक्षाऽऽदानरूपधर्मेञइन् Educatios भिरतत्वात् ॥ For Private Personal Use Only 235 Page #253 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व रामर्षिर्देशनां चक्रे प्रतिनन्द्यादयोऽथ ते। बभूवुः श्रावका: smygdvaadshvrtdhaarinnH||208|| तत: प्रभृति तत्रैव रामस्तस्थौ चिरं व्ने। देवीभिर्वनवासाभि: पूज्यमानो म्हात्पाः॥209॥ मासेनैकेन मासाभ्यां मासैस्त्रिचतुरैरपि । रामर्षिः पारयामास भवपारयियासया । / 210 ॥ पर्यङ्कस्थ: कदाऽप्यस्थात् प्रलम्बितभुजोऽन्यदा । कदाऽप्युत्कटिकासीन ऊर्ध्वबाहुः कदाचन ॥ 211 / / अङ्गुष्ठस्थोऽन्यदा तस्थौ पाणिस्थश्च कदाऽपि हि । इति नानासनो ध्यानी स तेपे दुस्तपं तपः ॥ 212 ॥ पाविहरन्नन्यदा रामो ययौ कोटिशिलां शिलाम् । विद्याधरसमक्षं या लक्ष्मणेन पुरोद्दधे ॥ 213 / / तामध्यास्य शिलां रामः क्षपकश्रेणिमास्थितः । शुक्लध्यानान्तरं भेजे निशायां प्रतिमाधरः ॥ 214 ॥ तदा चाऽवधिना ज्ञात्वा सीतेन्द्र पर्यचिन्तयत् । अयं भवी भवति चेद् रामो युज्येऽमुना पुन: ॥ 215 / / अनुकूलैरुपसर्गः क्षपकश्रेणिवर्तिनः । उपद्रवं करोम्यस्य यथा स्यान्मत्सुहृत् सुरः ॥ 216 ॥ इति सञ्चिन्त्य सीतेन्द्र उपरामं समाययौ । विचक्रे च महोद्यानं वसन्तर्तुविभूषितम् ॥ 217 / / चुकूज कोकिलाकुलं ववौ च मलयानिलः । रणन्तो भ्रमरा भ्रमुः कुसुमामोदमोदिनः ॥ 218 ॥ चूत-चम्पक-कङ्केल्लि-पाटला-बकुलादयः । दधुः सद्योऽपि पुष्पाणि नव्यास्त्राणि मनोभुवः ॥ 219 / / सीतारूपं च सीतेन्द्रो विकृत्य स्त्रीजनानपि । ऊचे प्रिय! प्रिया तेऽस्मि सीतेह समुपस्थिता ॥ 220 / / रक्तं त्यक्त्वा तदानीं त्वामहं प्न्न्द्दित्मानिनी। प्राव्र नाथ! पश्चाच्च पश्चात्तापो ममाऽत्यभूत् । / 22 / / विद्याधरकुमारीभिराभिरद्याऽहमर्थिता । प्रसीद नाथ! स्वं नाथं रामं नाथीकुरुष्व नः ॥ 222 ॥ त्वं च मुञ्च परिव्रज्यां रामस्य महिषी भ्व्। त्वदादेशात् तस्य पत्न्यो भविष्यामोऽधुना वयम् ॥ 223 / / अमूर्विद्याधरवधूस्तदुद्वह रघूद्वह! / प्राग्वत् सह त्वया रंस्ये तां सहस्वाऽवमाननाम् । / 224 / / इति ब्रुवाणे सीतेन्द्रे वैक्रिय्य: खेचरस्त्रियः । सङ्गीतं विविधं चक्रुः स्मरोज्जीवनभेषजम् । / 225 ॥ सीतेन्द्रवचनैस्तैश्च तेन सङ्गीतकेन च । वसन्तेन च नाऽक्षुभ्यद् रामभद्रमहामुनिः ॥ 226 / / माघस्य शुक्लद्वादश्यां तदा यामेऽन्तिमे निशि । उदपद्यत रामर्षे: केवलज्ञानमुज्ज्वलम् ॥ 227 / / रामस्य केवलज्ञानमहिमानं सभक्तिकः । सीतेन्द्रो नाकिनोऽन्ये च विदधुर्विधिपूर्वकम् ॥ 228 ॥ दिव्यस्वर्णाम्बुजासीनो दिव्यचामरराजित: / दिव्यातपत्रवान् रामो विदधे धर्मदेशनाम् । / 229 / / देशनान्ते क्षमयित्वा सीतेन्द्रेण प्रणम्य च । सौमित्रि-रावणगतिं पृष्टो रामर्षिरभ्यधात् ॥ 230 / / पाअधुना नरके तुर्ये सशम्बूको दशाननः । लक्ष्मणश्चाऽस्ति गतय: कर्माधीना हि देहिनाम् ॥ 231 ॥ नरकायुश्चाऽनुभूय तौ दशानन-लक्ष्मणौ । नगर्यां विजयावत्यां प्राग्विदेहविभूषणे ॥ 232 / / सुनन्द-रोहिणीपुत्रौ जिनदास-सुदर्शनौ । भविष्यतोऽर्हद्धर्मं च सततं पालयिष्यतः ॥233॥युग्म्म्॥ ततो विपद्य सौधर्मे त्रिदशौ तौ भविष्यतः । च्युत्वा च विजयापुर्यां श्रावको भाविनौ पुनः ॥ 234 / / ततोऽपि मत्वा परुषौ हरिवर्षे bhvissytH। tau चाऽवसानमासाद्य देवलोकंगमिष्यतः ॥ 235 / / च्युत्वा च विजयापुर्यां जयकान्त-जयप्रभौ । कुमारवार्तराड्-लक्ष्म्योस्तौ कुमारौ भविष्यतः ॥ 236 / / जिनोक्तं संयमं तत्र पालयित्वा विपद्य च । गीर्वाणौ लान्तके कल्पे भविष्यत उभावपि ॥ 237 / / तदा त्वमच्युताच्च्युत्वा क्षेत्रे चाऽत्रैव भार्ते। सर्वरत्नमति म चक्रवर्ती भविष्यसि ॥ 238 / / च्युत्वा तौ भाविनाविन्द्रायुध-मेघरथाभिधौ । सुतौ ते त्वं परिव्रज्य वैजयन्ते व्रजिष्यसि ॥ 239 / / इन्द्रायुधः स तु जीवो रावणस्य भवत्रयम् । शुभं भ्रान्त्वा तीर्थकरगोत्रकर्माऽर्जयिष्यति ॥ 240 ॥ ततो रावणजीव: स तीर्थनाथो bhvissyti|vaijyntaaccyutstsy भावी गणधरो भवान् ॥ 241 / / ततस्तौ यास्यतो मोक्षं स जीवो लक्ष्मणस्य तु । भवत्सूनुर्मेघरथो व्रजिष्यति गती: शुभाः ॥ 242 / / ततश्च पुष्करद्वीपे प्राग्विदेहविभूषणे । नगर्यां रत्नचित्रायां चक्रवर्ती भविष्यति ॥ 243 / / 1. भवपारं यातुमिच्छ्या॥2. नानासनी पाता.; नानासने ख्ण्.1॥ 3. तामध्यासीच्छिलां मु.॥4.0maashrit: पाता.विना ॥ 5. स्ण्सारी॥6. अहं रामेण पुनर्योगं प्राप्नुयामिति तच्चिन्ता । / 7. ककिल्लि0 पाता.; कढील्लि0 मु.॥8. कामदेवस्य ॥ 9. तत् ता.॥10. वैक्रियशक्त्या प्रादुर्भूताः ॥ 11. निश: रसंपा. / / Jain Education 12sabhaktikam tA. // 13. parityajya pAtA. // 14. vrajiSyati khaM.1 | Personal use Only Page #254 -------------------------------------------------------------------------- ________________ 231 dazama: sarga:) trissssttishlaakaapurusscritm| चक्रवर्तिश्रियं भुक्त्वा परिव्रज्य क्रमेण च । स तीर्थनाथो भविता निर्वाणं च प्रपत्स्यते ॥ 244 ॥ गएवमाकर्ण्य सीतेन्द्रो रामभद्रं प्रणम्य च । ययौ प्राक्स्नेहवशतो दु:खभाग् यत्र लक्ष्मणः ॥ 245 / / सिंहादिरूपैर्विकृतैस्तत्र शम्बूक-रावणौ । लक्ष्मणेन समं क्रुद्धौ युध्यमानौ ददर्श सः ॥ 246 ॥ नैवं वो युध्यमानानां दु:खं भावीति वादिनः । परमाधार्मिका: क्रुद्धा अग्निकुण्डेषु तान् न्यधुः ॥ 247 ॥ दह्यमानास्त्रयोऽप्युच्चै रटन्तो गलिताङ्गकाः । तत: कृष्ट्वा तप्ततैलकुम्भ्यां निदधिरे बलात् ॥ 248 ॥ विलीनदेहास्तत्राऽपि भ्राष्ट्रे चिक्षिपिरे पुन: / तडत्तडिति शब्देन स्फुटन्तो दुद्रुवुः पुन: ॥ 249 ॥ इत्यादि दुःखं तेषां स प्रेक्ष्योवाचाऽसुरानिति । किं रे न वित्थ यदमी आसन् पुरुषपुङ्गवा: ? ॥ 250 / / अपयाताऽसुरा! दूरं मुञ्चतैतान् महात्मनः । निषिध्येत्यसुरानूचे सोऽथ शम्बूक-रावणौ ॥ 251 / / यवाभ्यां तत कतं पर्वं येनेमं नरकं गतौ । पूर्ववैरं किमद्याऽपि दृष्टोदकं न मञ्चितम ? ॥ 25 ॥ तावप्येवं निषिध्येन्द्र: सौमित्रे रावणस्य च । रामकेवलिनाख्यातमाचख्यौ बोधहेतवे ॥ 253 / / तावप्यथ बभाषाते साध्वकार्षीः कृपानिधे! / भवच्छुभोपदेशेन जाता नो दुःखविस्मृतिः ॥ 254 / / प्राग्जन्मोपार्जितैस्तै: क्रूरैः कर्मभिरर्पितः । दीर्घो नो नरकावासस्तद् द:खं कोऽपनेष्यति ? ॥255॥ इत्युक्त्या करुणापूर्ण: सीतेन्द्रः प्रत्यवोचत । नेष्यामि सुरलोके त्रीनपि वो नरकादितः ॥ 256 / / इत्युक्त्वा पाणिनोद्दधे स तांस्त्रीनपि ते पुनः । विशीर्य कणश: पेतुः पाणे: पारदवत् क्षणात् ॥ 257॥ भूयोऽपि मिलिताङ्गांस्तानुद्दधे स यथा यथा । पुनरेव पतन्ति स्म पूर्ववत् ते तथा तथा ॥ 258 ॥ तत: सीतेन्द्रमूचुस्ते भवत्यधिकमेव नः । दुःखमुद्धियमाणानां तन्मुञ्चाऽस्मान् दिवं व्रज ॥ 259| तान् मुक्त्वेयाय सीतेन्द्रो रामं नत्वा ततोऽगमत् । शाश्वतार्हत्तीर्थयात्राकृते नन्दीश्वरादिषु ॥ 260 ॥ गच्छन्नथो देवकुरुप्रदेशे निरीक्ष्य भाम्न्न्द्द्ल्राज्जीव्म्। प्राक्स्नेहयोगात् प्रतिबोध्य सम्यग् निजं ससीतेन्द्र इयाय कल्पम् ॥ 261 ॥ उत्पन्ने सति केवलेस शरदां पञ्चाधिकां विंशतिं मेदिन्यांभविकानप्रबोध्य भ्ग्वान्य्च्छीराम्भ्त्त्त्तार्क्ः। आयुश्च व्यतिलय पञ्चदश चाऽब्दानांसहस्रान् कृती शैलेशींप्रतिपद्य शाश्वतसुखानन्दं प्रपेदे प्द्म्॥262॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि सीताशुद्धि-व्रतग्रहणो नाम dazama: srg:smaaptH|| 1. vettha पाता. / / 2. दृष्टदृक्षं ला.; दृष्ट उदर्क:-परिणामो यस्य तत् ॥ 3. नौ रसंपा. ॥ 4. इत्युक्त्वा खं.1, पाता. ॥5.0लोकेऽमून्पि0 पाता.॥6. दुःखं विलीयमानानां कां.॥7. सप्तम0 खं.1-2, ता. ॥ 8. 'समाप्त:' इति नाऽस्ति ता.खं.1-2 प्रतिषु; 'दशम: सर्ग:' इत्यतः परं समाप्तं चेदंरामायणम् इति खं.1-2, पाता. प्रतिषु ॥ Page #255 -------------------------------------------------------------------------- ________________ ||ekaadshH srgH|| ||shriinminaathcritrm|| namo नमिजिनेन्द्राय सुरेन्द्रमहितांहये । कर्मद्रुमगजेन्द्राय धरित्रीकल्पशाखिने ॥ 1 ॥ तस्यैव कीर्तयिष्यामश्चरित्रमतिपावनम् । विश्वस्याऽप्युपकाराय परलोकेहलोकयोः ॥ 2 ॥ जम्बूद्वीपेऽत्रैव प्रत्यग्विदेहे भ्र्ताभिधे। विजये सम्पदा कोश: कौशाम्बी नामतोऽस्ति पू: ॥ 3 ॥ आखण्डल इवाऽखण्डशासनस्तत्र चाऽभवत् । सिद्धार्थीकृतसर्वार्थी सिद्धार्थो नाम पार्थिवः । / 4 / / गाम्भीर्यं धैर्यमौदार्यं वीर्यं बुद्धिरथाऽपरे । अन्योऽन्यस्पर्द्धयेवाऽऽसन् सर्वे तस्याऽद्भुता गुणाः ॥ 5 ॥ सम्पद् विस्तारमापन्ना तस्याऽत्युन्नतिशालिनः । अभूदु विश्वोपकाराय छाया मार्गतरोरिव ॥ 6 / / dharmo manasi tasyaiko nitymtyntnirmle| निवासं कारयामास राजहंस इवाऽम्बुजे ॥ 7 ॥ भवाद् विरक्त: सोऽन्येधुरुत्सृज्य तृणवच्छ्रियम् । सुदर्शनमुने: पादमूले दीक्षामुपाददे ॥ 8 ॥ आर्जयत् स्थानकै: कैश्चित् तीर्थकृन्नामकर्म स: / सम्यग् व्रतं पालयित्वा मृत्वाऽगादपराजिते ॥ 9 ॥ पाइतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे चाऽत्रैव भारते । नगरी मिथिलेत्यस्ति धर्माशिथिलनागरा ॥ 10 ॥ प्राकारवलयो रत्न-स्वर्णहाट्टगर्भितः । तस्यामाभाति सर्वस्वसमुद्क इवाऽवनेः ॥ 11 ॥ परितो रत्नखचितास्तस्यामुद्यानदीर्घिका: / तटद्रुमपरागेण यान्ति पङ्किलतां यदि ॥ 12 ॥ तस्यां सर्वारिविजयी विजयो नाम पार्थिवः । बभूव भूवासवतां दधान: परया श्रिया ॥ 13 ॥ भ्रूभङ्गमप्यकृत्वैवाऽसन्नाह्याऽपि वरूथिनीम् । स लीलया पराजिग्ये परान् यून इव स्मरः ॥ 14 / / स सागर इवाऽगाधोऽभिरामश्चन्द्रमा इव । समीरण इवौजस्वी तेजस्वी भानुमानिव ॥ 15 ॥ वप्रेति नामतस्तस्य सर्वान्त:पुरमण्डनम् । मण्डनीभूतशीलाऽभूद् भूरिवाऽङ्गवती प्रिया ॥ 16 ॥ गङ्गेव स्वच्छगम्भीरा जगतोऽपि हि पावनी । ज्योत्स्नेव नयनानन्ददायिनी सा व्यराजत ॥ 17 ॥ ये ये सूनृत-शीलाद्या निरीक्ष्यन्ते गुणा: किल । अवदातैरभूत् तैस्तै: स्त्रीणां सैका निदर्शनम् ॥ 18 ॥ पाइतश्च सिद्धार्थजीवो विमाने सोऽपराजिते । स्वमायुः पूरयामास त्रयस्त्रिंश्यर्णवोपमम् ॥ 19 / / च्युत्वाऽश्वयुक्पूर्णिमायामश्वकिन्यामवातरत् । वप्रादेव्याः स उदरे कृतोद्योतो जगत्त्रये ॥ 20 ॥ तदा च यामिनीशेषे वप्रादेवी चतुर्दश । उदैक्षत महास्वप्नांस्तीर्थकृज्जन्मसूचकान् ॥ 21 ॥ पितुर्मनोरथ इव गर्भ: प्रववृधे क्रमात् । अतिलावण्यजननो जनन्या: सुखकृच्च सः ॥ 22 ॥ पूर्णे काले नभ:कृष्णाष्टम्यां भे caa'shvedevte। नीलोत्पलाझं स्वर्णाभं देवी सूतमसूत सा । / 23 / / पाअथैत्याऽऽसनकम्पेन चक्रुर्देवी-कुमारयोः । तदैव सूतिकर्माणि विधिवद् दिक्कुमारिकाः ॥ 24 ॥ शक्रो निन्ये मेरुमूर्धन्यच्युताद्याश्च वासवाः । चतुःषष्टिरपि तीर्थाम्भोभिरस्नपयन् प्रभुम् । / 25 / / स्नपनान्ते जगन्नाथमभ्यर्च्य कुसुमादिभिः । रचितारात्रिकः शक्रः इति स्तोतुं प्रचक्रमे ॥ 26 ॥ "व्याहर्ता मोक्षमार्गस्य संहर्ता सर्वकर्मणाम् । प्रहर्ता च कषायाणां जय त्वं परमेश्वर! ॥ 27 ॥ कुमतस्याऽपनेतारं नेतारं ज्ग्ताम्पि। सद्बोधस्य प्रणेतारं त्वां नमामि जगद्गुरो! ॥ 28 ॥ 1. अह्ण्। खं.1-2, पाता. / / 2. सिद्धार्थीकृतसिद्धार्थी खं.1-2; सिद्धार्थीकृतसर्वार्थ ता.; असिद्धार्थाः सिद्धार्थाः कृताः सर्वेऽर्थिनो येन सः ॥ 3. स्वार्थे णिच्-प्रत्यय: सम्भाव्यतेऽत्र ॥ 4. इवाऽम्भसि ख्ण्.2॥5. धर्मेऽशिथिला:-उद्यता नागरा-नगरजना यस्यां सा ॥ 6. सर्वं स्वं-धनं तस्य समुद्क:मञ्जूषा ॥ 7. उद्यानवाप्य: / / 8. परागो मकरन्दः । / 9. कर्दममयताम् ॥10.भुवि-पृथ्व्यां वासवतां-इन्द्रत्वम् । / 11. सेनाम्॥12. शत्रून् । 13.शीलं मण्डनी भूतं यस्याः सा ॥ 14. मूर्तिमती पृथ्वीव । / 15. सूनृतं-सत्यम् । / 16. त्रयस्त्रिंशा0 मु. रस्वीपा. ॥ 17. अश्विनीनक्षत्रे ॥ 18. श्रावणकृष्णाष्टम्याम् । / 19. Jain Education in अश्विनीनक्षत्रे । / 20. क्थ्यिता-व्क्ता। Page #256 -------------------------------------------------------------------------- ________________ 239 एकादशः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । विश्वैश्वर्यस्याऽधिका न्यक्का vishvpaapmnaam। 'अविकोपका च सनाथं भवता जगत् ॥ 29 ॥ धर्मबीजसमुद्धा धाऽतिशयसम्पदाम् । श्रुतस्कन्धविधात्रे च भगवन्! भवते नमः ॥ 30 ॥ प्रत्यादेष्टुः कुमार्गाणामादेष्टुर्मुक्तिवर्त्मनः । धर्मः प्रभविता त्वत्त उपदेष्टुरतः परम् ॥ 31 ॥ नव्यतीर्थप्रतिष्ठातुरनुष्ठातुस्तपःश्रियाम् । प्रभो! जगदधिष्ठातुर्भवत: किङ्करा वयम् ॥ 32 ॥ आदातर्यपवर्गस्य विश्वस्याऽभयदातरि । त्वयि त्रैलोक्येशरण! प्रपन्नशरणोऽस्म्यहम् ॥ 33 ॥ अस्मिन् भवे यथाऽभूस्त्वं प्रभुर्मम जगत्पते! / भवान्तरेष्वपि तथा भूया नाऽन्यो मनोरथः" ॥ 34 ॥ इति स्तुत्वा जगन्नाथं पुनरादाय वासवः । मुमोच वप्रास्वामिन्या: पार्श्वे नीत्वा यथास्थिति ॥ 35 / / पाराजाऽपि विजय: प्रात: सूनोर्जन्ममहोत्सवम् । चकार कारामोक्षादिपूर्वकं परया मुदा ॥ 36 ॥ प्रभौ गर्भस्थिते रुद्धा पुर्यासीन्मिथिलाऽरिभिः । अधिप्रासादमारोहद् वप्रादेवी च तत्क्षणम् ॥ 37 ॥ वप्रां प्रेक्ष्य च तद्गर्भानुभावाद् विजयं नृपम् । यनेमुर्द्विष इत्यस्य नमिरित्यभिधा ददे ॥ 38 ॥ पाल्यमानोऽथ धात्रीभिः शक्रादिष्टाभिरन्वहम् । नमिनाथ: प्रववृधे निशानाथ इवाऽपरः । / 39 / / विमुक्तशैशव: स्वामी धनूंषि दश पञ्च च । उच्छ्रिताङ्ग: पर्यणैषीत् कन्यां पितृनिदेशतः ॥ 40 / / सार्धे वर्षसहस्रे द्वे व्यतिक्रम्य स जन्मत: / दत्तं पित्राऽऽददे राज्यं कर्म भोगफलं विदन ॥ 41 ॥ पञ्चस्वब्दसहस्रेषु राज्याद् यातेष्वथ प्रभुम् । तीर्थं प्रवर्तयेत्यूचुरेत्य लोकान्तिकामराः ॥ 42 ॥ निवेश्य सुप्रभं नाम पुत्र राज्ये नमिप्रभुः । प्रददौ वार्षिकं दानं द्रविणैर्जुम्भकाहृतैः ॥ 43 ॥ सुप्रभाद्यैर्नृपैः शक्रादिभिर्देवैर्वृत: प्रभुः । देवकुर्वा शिबिकया सहस्राम्रवणं ययौ ॥ 44॥ कदम्बचुम्बनासक्तमधुव्रतकदम्बकम् । मल्लिकाकुसुमोच्चायव्याकुलोद्यानपालकम् ॥ 45 / / विगलत्पाटलापुष्पपाटलीभूतभूतलम् । कामुकम्रस्तरीभूतशिरीषकुसुमोत्करम् ॥ 46 ॥ वहमानारघट्टोत्थैः प्रोच्छलच्छीकरोत्करैः । ग्रीष्मेऽपि दर्शिताब्दतु तद् वनं प्राविशत् प्रभुः ॥47॥tribhirvishesskm|| आषाढकृष्णनवम्यामश्विन्यां चरमेऽहनि । समं राज्ञां सहस्रेण षष्ठेन प्राव्रजत प्रभः ॥ 48 ॥ तदोत्पन्नमनोज्ञानो द्वितीयेऽहनि पारणम् । स क्षैरेय्या वीरपुरे चक्रे दत्तनृपउकसि ॥ 49 ॥ चक्रे च विबुधैस्तत्र वसुधारादि दत्तराट् । पीठं च व्यहताऽन्यत्र नवमासांस्तत: प्रभुः ॥ 50 ॥ ततः सहस्राम्रवणं दीक्षास्थानं तदा ययौ । षष्ठेन बकुलस्याऽधस्तस्थौ च प्रतिमाधरः ॥ 51 ॥ मार्गस्य शुक्लैकादश्यामश्विन्यां भेन्मिप्र्भोः। घातिकर्मक्षयादाविरभूत् केवलमुज्ज्वलम् ॥ 52 ॥ सद्योऽपि देवा: समवसरणं विदधुस्ततः । अशीत्यग्रशतधनुस्तुङ्गाशोकद्रुभूषितम् ॥ 53 ॥ तत्र प्रदक्षिणीकृत्याऽशोकं तीर्थाय चाऽनमत् । न्यषदत् प्रामुख: पूर्वरत्नसिंहासने प्रभुः ॥ 54 / / रत्नसिंहासनस्थानि प्रतिबिम्बानि च प्रभोः । विचक्रुर्व्यन्तरसुरा दिक्ष्वन्यास्वपि तत्क्षणम् ॥ 55 ॥ अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । भगवन्तं नमस्कृत्य सौधर्मेन्द्रोऽस्तवीदिति ॥ 56 ॥ "केवलज्ञानसज्ञेन चक्षुषा वीक्षसेऽखिलम् । जगदेतत् तदेवं ते त्रिनेत्राय नम: प्रभो! ॥ 57॥ पञ्चत्रिंशदतिशयवचसे परमेष्ठिने । चतस्त्रिंशदतिशयान्विताय भवते नमः ॥ 58 ॥ मालवकैशिकीमुख्यग्रामरागमनोरमाम् । सर्वभाषानुगां नाथ! तव वाचमुपास्महे ॥ 59 ॥ त्वदर्शनात् प्रणश्यन्ति कर्मपाशा: शरीरिणाम् । ताआवलोकनान्नागपाशा इव दृढा अपि ॥ 60 ॥ त्वदर्शनाद् देहभाजोऽधिरोहन्ति शनैः शनैः । निःश्रेणिमिव मोक्षस्य गुणस्थानकमालिकाम् । / 6 / / 1. अधिकारिणा ॥ 2. तिरस्कळ सर्वपापानाम् । / 3. अविकारिणा । / 4. निरसनं कर्तुः । / 5. A-समन्ताद् दातरि । / 6. त्रैलोक्यशरणे मु. रस्वीपा. / / 7. कन्या: rsNpaa.॥8.saardhvrss mu.rsviipaa.||9.laukaantikaa0 रसंपा. / / 10. कदम्बानां चुम्बने आसक्तो मधुव्रतानां-भ्रमराणां कदम्बः-समूहो यत्र त्त्॥ 11. मल्लिकापुष्पाणामवचये व्याकुला उद्यानपाला यत्र तत् । / 12. 0द्यानपालिकाम् खं.1, पाता.; 0द्यानपूर्वकम् खं.2 / / 13. विगलद्धिः-पतद्भिः पाटलापुष्पैः पाटलीभूतं-रक्तवर्णं भूतलं यत्र तत् । / 14. कामुकानां स्रस्तरीभूत:-आसनीभूत: शय्याभूतो वा शिरीषकुसुमानामुत्करो यत्र तत् ॥ 15. दर्शितोऽब्दानां मेघानां ऋतुर्येन तत् ॥ 16. परमानेन । 17. वसुधारादिपञ्चकम् खं.2 ॥ 18. "भाविनि भूतवदुपचारः" इति रूढिमाश्रित्य वचनमिदं स्यात् । / 19. Jain Education o5vIditi khN.2|| Page #257 -------------------------------------------------------------------------- ________________ 240 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व स्मृत: श्रुतः स्तुतो ध्यातो दृष्टः स्पृष्टो नमस्कृतः । येन तेन प्रकारेण स्वामिन्! भवसि shrmnne॥62॥ स्वामिन्! पुण्यानुबन्धीनि पूर्वपुण्यानि न: खलु । यैस्त्वं दृग्गोचरं नीतोऽसाधारणगतिप्रदः ॥ 63 / / यथा तथा ममाऽस्त्वन्यत् स्वर्गराज्यादि सर्वतः । मा जातु हृदयाद् यान्तु नाथ! त्वद्देशनागिरः" / / 64 ॥ इति स्वामिगुणस्तोत्रं विर्धाय विरते हरौ । जगत्त्रयगुरुर्धर्मदेशनामकरोदिमाम् ॥ 65 ॥ pA"asAra: खलु संसार: सरिदूर्मिचलं धनम् । विद्युद्विलाससदृशं शरीरमपि नश्वरम् ॥ 66 ॥ अनास्थां सर्वथा तेषु तद् विधाय विचक्षणः । यतेत यतिधर्माय मुमुक्षुर्मोक्षवमने ॥ 67 ॥ अशक्तस्तद्विधाने चेत् तदाकाङ्क्षी तथाऽपि हि । सम्यक्छावकधर्मायोत्तिष्ठेत द्वादशात्मने ॥ 68 ॥ नयेन्नित्यमहोरात्रं श्रावकस्त्वप्रमद्वरः । धाभिरिति चेष्टाभिर्मनोवाक्कायजन्मभिः ॥ 69 / / ब्राह्मे मूहुर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् । किंधर्मा ? किंकुलश्चाऽस्मि ? किंव्रतोऽस्मीति च स्मरन् । / 70 ॥ शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥ 71 / / प्रविश्य विधिना तत्र त्रि: प्रदक्षिणयेजिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ 72 ॥ ततो गुरूणामभ्यर्णे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥ 73 ॥ अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेष: स्वयमासनढौकनम् । / 74 / / आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥ 75 / / तत: प्रतिनिवृत्त: सन् स्थानं गत्वा यथोचितम् । सुधीधर्माविरोधेन विदधीताऽर्थचिन्तनम् ॥ 76 ॥ ततो माध्याह्निकी पूजां कुर्यात् कृत्वाऽथ भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ॥ 77॥ ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् । / 78 / / न्याय्ये काले ततो देव-गुरुस्मृतिपवित्रितः । निद्रामल्पामुपासीत प्रायेणाऽब्रह्मवर्जकः ॥ 79 ॥ निद्राच्छेदे योषिदङ्गसत्तत्त्वं परिचिन्तयेत् । महात्मनां मुनीनां हि तन्निवृत्तिं परामृशन् ॥ 80 ॥ यकृ-च्छकृन्-मल-श्लेष्म-मज्जा-'स्थिपरिपूरिता । स्नायुस्यूता बही रम्या: striyshcrmprsevikaa:||81|| बहिरन्तर्विपर्यास: स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्र-गोमायुगोपनम् ॥ 82 ॥ स्त्रीशस्त्रेणाऽपि चेत् कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नाऽऽदत्ते स मूढधी: ? ॥ 83 / / सङ्कल्पयोनिनाऽनेन हहा! विश्वं विडम्बितम् । तद् दुःखनामि सङ्कल्पं मूलमस्येति चिन्तयेत् ॥84॥च्तुर्भि: क्लाप्क्म्॥ यो य: स्याद् बाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन् । / 85 / / दुःस्थां भवस्थितिं स्थेम्ना सर्वजीवेषु चिन्तयन् । निसर्गसुखसर्गं तेष्वपवर्ग विमार्गयेत् । / 86 / / जिनो देव: कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताऽविमूढधी: ? ॥ 87॥ जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥ 88 ॥ त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन् माधुकरी वृत्तिं मुनिचर्यां कदाऽऽश्रये? |89 ॥ त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ? ॥ 90 ॥ महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ? ॥ 91॥ वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदा घ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपा: ? ॥ 92॥ शत्रौ मित्रे तणे स्त्रैणे स्वर्णेऽश्मनि मणौ म्दि। मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ? ॥ 13 ॥ अधिरोढुं गुणश्रेणी नि:श्रेणी muktiveshmnH। परानन्दलताकन्दान् कुर्यादिति मनोरथान् ॥94॥स्प्त्भिः कुल्क्म्॥ इत्यहोरात्रिकी चर्यामप्रमत्त: समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति" ॥ 95 ॥ श्रुत्वेमा देशनां भर्तुर्बहवः प्राव्रजज्जना: / कुम्भादयो गणधरास्तत्र सप्तदशाऽभवन् ॥ 96 / / 1. यस्त्वं मु. ॥ 2. विधीय मु.॥3. चलर्मिचलं मु.॥4. अप्र्मादी॥5. पुष्प-नैवेद्य-स्तवनैः ॥ 6. भक्तिः । / 7. मध्या0 खं.1-2, पाता. मु.॥8. योषित्-नारी तदङ्गस्य सत्तत्त्वं-याथार्थ्यम् ॥ 9. स्नायुः स्यूता खं.1, पाता. ॥ 10. चर्मभस्त्राः ॥ 11. गृध्र-शृगालेभ्यो रक्षा ॥ 12. सङ्कल्प एव योनि: उत्पत्तिस्थानं यस्य कामस्य तेन ॥ 13. दुर् उपसर्ग: खन् धातुः; कष्टेन-कष्टं वा खनामि-खननं करोमि । / 14. स्थैर्येण । / 15. निसर्गत: सुखं-tasya sargo(sarjana) Jain Education "yasmina tama // 16. प्रकृतकायो0 मु. रस्वीपा. ॥ 17. 0श्रेणिं निःश्रेणिं खं.1, पाता. 11ly Page #258 -------------------------------------------------------------------------- ________________ 241 एकादशः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । देशनान्ते जगद्भर्तः कुम्भो व्यधित देशनाम् । तद्देशनान्ते नत्वेशं शक्राद्याः स्वं पदं ययुः ॥ 97 ॥ पातत्तीर्थजन्मा भकटिर्यक्षस्त्र्यक्षश्चतर्मखः । स्वर्णवर्णो वषरथश्चतर्भिर्दक्षिणैः भुजैः ॥ 98 ॥ धृतमातुलिङ्ग-शक्ति-मुद्रा-'भयदैर्युतः । वामैः पुनर्नकुलक-पशु-वज्रा-'क्षसूत्रिभिः ॥99॥युग्म्म्॥ तथैव देवी गान्धारी श्वेताङ्गी हंसवाहना । दोर्थ्यां वरद-खड्गिभ्यां दक्षिणाभ्यां विराजिता ॥ 10 ॥ वामाभ्यां बीजपूरिभ्यां बाहुभ्यामुपशोभिता । अभूतामित्युभे भर्तुर्नमे: शासनदेवते ॥ 101 ॥ पाताभ्याममुक्तसान्निध्यो विजहार वसुन्धराम् । सार्धे वर्षसहस्रे द्वे नवमासोनिते विभुः ॥ 102 ॥ प्रभोरभूवन् साधूनां सहस्राण्यथ विंशतिः । व्रतिनीनां पुनरेकचत्वारिंशत्सहस्यपि ॥ 103 ॥ चतुर्दशपूर्वभृतां सार्धं शतचतुष्टयम् । अवधिज्ञानभाजां तु सहस्रं षेट् शताधिकम् ॥ 104 ॥ षष्ट्यग्रा द्वादशशती मन:पर्ययशालिनाम् । शतानि षोडश पुन: केवलज्ञानधारिणाम् ॥ 105 ॥ जातवैक्रियलब्धीनां सहस्रा: पञ्च सङ्ख्यया । तथा सहस्रमेकं तु वादलब्ध्युपशोभिनाम् ॥ 106 ॥ श्रावकाणां लक्षमेकं सहस्राणि च सप्ततिः । श्राविकाणां त्रिलक्ष्यष्टचत्वारिंशत्सहस्रयुक् ॥ 107 ॥ मोक्षकालमथ ज्ञात्वा सम्मेताद्रिमगात् प्र्भुः। समं मुनिसहस्रेणाऽनशनं प्रत्यपादि च ॥ 108 / / मासान्ते वैशाखकृष्णदशम्यामश्विनीयुजि । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ 109 ॥ कौमारेऽब्दानां सहस्रौ सार्थी राज्ये तु पैञ्च ते। व्रते सौं/ सहस्रौ चेत्ययुतायुर्नमिप्रभुः ॥ 110 ॥ मुनिसुव्रतनिर्वाणानिर्वाणं श्रीनमिप्रभोः । वर्षाणां षट्सु लक्षेषु व्यतिक्रान्तेष्वजायत ॥ 111 ॥ निर्वाणकल्याणमुपेत्य तत्र गीर्वाणनाथास्त्रिदशैः समेताः । शरीरसंस्कारपुर:सरं श्रीनमेरकार्षुः सपरिच्छदस्य ॥ 112 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि नमिनाथचरितवर्णनो नामैकादशः srgH॥ 1. बीजपूरधारिभ्याम् ॥ 2.20000 साधवः । / 3.41000 साध्व्यः । / 4.450 चतुर्दशपूर्विणः । / 5.1600 अवधिज्ञानिनः । / 6.1260 म्न्:प्र्य्व्ज्ञ्यानिन्ः॥ 7. 1600 केवलज्ञानिनः ॥ 8.5000 वैक्रियलब्धिधराः । / 9. 1000 वादिमुनयः ॥ 10.1,70,000 श्रावकाः । / 11. 3,48,000 श्राविकाः ॥ 12. विभुः ता. ॥ 13. अश्विनीनक्षत्रे । / 14. 2500 वर्षाणि । / 15.5000 वर्षाणि ॥ 16. 2500 वर्षाणि । / 17. 10,000 वर्षाणि ॥ 18. सप्तम0 खं.1-2, Jain EducatA. ||19.naamaikaadshmH pAtA. // Page #259 -------------------------------------------------------------------------- ________________ // द्वादशः सर्गः ॥ ॥ श्रीहरिषेणचक्रिचरितम् ॥ T इतश्च विहरत्येव नमिनाम्नि जिनेश्वरे । हरिषेणोऽभवच्चक्री चरितं तस्य कीर्त्यते ॥ 1 ॥ इहैव भरतेऽनन्ततीर्थे नरपुरे पुरे । नराभिरामो नृपतिरभिरामो नरेष्वभूत् ॥ 2 ॥ क्रमेण च भवोद्विग्नः परिव्रज्यां प्रपद्य सः । सनत्कुमारकल्पेऽभूदमरः परमर्द्धिकः ॥ 3 ॥ |इतश्च पञ्चालदेशाकैल्पः स्वः कल्पमृद्धिभिः । परैरकम्प्यं काम्पील्यमित्यस्ति प्रवरं पुरम् ॥ 4 ॥ तस्मिन् महाहरिर्नाम राजा हरिरिवौजसा । इक्ष्वाकुवंशतिलको बभूव भुवि विश्रुत: ॥ 5 ॥ तस्याऽभून्महिषी नाम्ना मेरा स्मेराम्बुजानना । शीलालङ्करणा रूपेणाऽलङ्कृतमहीतला ॥ 6 ॥ नराभिरामजीवोऽपि तस्याः कुक्षाववातरत् । चतुर्दशमहास्वप्नाख्यातश्चक्रधरर्द्धिकः ॥ 7 ॥ सा कालेस्सूत हेमाभं हरिषेणाभिधं सुत्म्। पञ्चदशधनूच्छ्रायो युवराज्येऽभ्यषेचि सः ॥ 8 ॥ पैतृकं शासतस्तस्य राज्यं प्राज्यभुजौजसः । अन्येद्युरस्त्रशालायां चक्ररत्नमजायत ॥ 9 ॥ पुरोधो-वर्धकि- गृहि-सेनानीप्रभृतीन्यपि । तस्य त्रयोदशाऽन्यानि क्रमाद् रत्नानि जज्ञिरे ॥10॥ " चक्रमार्गानुगः प्राच्यां गत्वा तीर्थे स मागधे । मागधतीर्थकुमारं दिग्जयादावसाधयत् ॥ 11 ॥ दक्षिणस्यामथोपेत्य दक्षिणाम्भोधिवर्तिनम् । वरदामपतिं देवं वशीचक्रे महाभुजः ॥12॥ उपेत्य दिशि वारुण्यां प्रभासाधिपतिं सुरम् । सोऽसाधयदखण्डौजा बिडौजा इव भूस्थितः ॥ 13 ॥ महानदीमेत्य सिन्धुं dikU~sindhuraparAkramaH / क्रमाद् वशंवदीचक्रे चक्रभृद् दशमोऽथ सः ॥ 14 ॥ ततोऽभिसृत्य वैताढ्यं वैताढ्याद्रिकुमारकम् । विधिना साधयामास स दिक्साधनपण्डितः ॥ 15 ॥ कृतमालामरं चाऽथ कृती स्व्य्म्साध्य्त्। पश्चाच्च सेनापतिना पश्चिमं सिन्धुनिष्कुटम् ॥ 16 ॥ वामान्यकुम्भविन्यस्तमणिरत्नेन कुम्भिना । सेनान्युद्धाटितद्वारां तमिस्रां प्रविवेश सः ॥17॥ काकिणीरत्नलिखितमण्डलोद्योतितान्तराम् । पद्ययोत्तीर्य चोन्मग्ना - निमग्ने तामलङ्घयत् ॥ 18 ॥ स्वयमुद्घाटितोदीच्यद्वारा तस्य विनिर्ययौ । आपातसञ्ज्ञान् म्लेच्छांस्तान् स्वच्छन्दानजयच्च सः ॥ 19 ॥ अजापयच्च सेनान्या सिन्धोः पश्चिमनिष्कुटम् । गत्वा च क्षुद्रहिमवत्कुमारमजयत् स्वयम् ॥20। काकिण्या ऋषभकूटे स्वनामाऽऽलिख्य सञ्चलन् । गरृमसाधयद् गात्रं सेनान्या पूर्वनिष्कुटम् ॥ 21 ॥ विद्याधरैर्दत्तदण्ड उभयश्रेणिवर्तिभिः । स्वयं च 'साधयामास नाट्यमालमथइअउऽमरम् ॥ 22 ॥ सेनान्योद्घाटितां खण्डप्रपातां चाऽऽविशद् गुहाम् । चक्रानुगश्चक्रवर्ती निर्जगाम च पूर्ववत् ॥ 23 ॥ सेनान्या साधयामास गाजं प्राचीननिष्कुटम् । स्वयमावासयामास गङ्गायां वसुधाधिपः ॥24॥ नवाऽपि निधयो गङ्गामुखमागधवासिनः । सिध्यन्ति स्म स्वयं तस्योत्कृष्टपुण्यानुभावतः ॥25॥ ॥ सम्पूर्णचक्रवर्तिश्रीर्जितषट्खण्डभारतः । अथाऽऽजगाम काम्पील्यपुरं स श्रीपुरन्दरः ॥26॥ तस्य चक्रित्वाभिषेकश्चक्रे देवैर्नरैरपि । महोत्सवः पुरे चाऽऽसीद् यावद् द्वादश वत्सरान् ॥27॥ भूपालैः पाल्यमानाज्ञो भरते सकलेऽपि है । धर्माविबाधया भोगान् बुभुजे स महाभुजः ॥ 28 ॥ भवाद् विरक्तः सोऽन्येद्यू राज्यमुत्सृज्य लीलया । उपादत्त परिव्रज्यां शिर्वैव्रज्योत्सवोत्सुकः ॥ 29 ॥ 1. नरेष्वपि पाता. ॥ 2. परिव्रज्य विपद्य सः ता. ॥ / 3. पञ्चालदेशभूषणम् ॥ / 4. स्वर्गतुल्यम् ॥ 5. वशीचक्रे स चक्रभृत् रसंपा. / / 6. पश्चिमायाम् । / 7. दिग्गजसमविक्रमः । / 8. वामान्यः - दक्षिणः ॥ 9. अज्ञापयच्च मु. ॥ 10. काकण्या खं.1-2, पाता. ॥ 11. जगाम साधय0 मु. ॥ / 12. चासाधयामास खं.1-2, पाता. मु. ॥ 13. 0 मथापरम् मु.; 0 मथावरम् पाता. ॥ / 14. प्राविशद् मु . / / 15. हि ता. मु. / / 16. मोक्षगमनोत्सुकः ॥ For Private Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ 243 द्वादशः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । हरिषेणस्य कौमारे 'spaadaabdshttryii| मण्डलित्वेऽपि सैवाऽथ सार्धमब्दशतं ज्ये॥30॥ चक्रभृत्त्वे पुनरष्टौ सहस्राणि शताष्टकम् । पञ्चाशच्च व्रतकाले पुनः सार्धं शतत्रयम् ॥ 31 ॥ वर्षायुतायु: परिपाल्य सम्यक् तीव्र व्रतं घातितघातिकर्मा । उत्केवलज्ञान इयाय नित्यसुखं पदं तद्धरिषेणचक्री ॥ 32 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि हरिषेणचक्रवर्तिचरितवर्णनो नाम द्वादशः सर्गः स्माप्त्:॥ 1. 325 वर्षाणि । / 2. 325 / / 3.150 वर्षाणि । / 4.8850 वर्षाणि । / 5. 350 वर्षाणि ॥ 6.10,000 वर्षाणि । / 7. सप्तम0 ख्ण्.1-2॥ 8. द्वादशम: paataa.॥9. taa.prtaun|| Jain Education international Page #261 -------------------------------------------------------------------------- ________________ ||tryodshH srgH|| ||jyckricritm|| नमेर्भगवतस्तीर्थे समुत्पन्नस्य चक्रिण: / जयस्य जयिन: पुण्यं चरित्रमिदमुच्यते ॥ 1 ॥ अस्यैव जम्बूद्वीपस्यैरवते श्रीपुरे पुरे । वसुन्धरापतिरभूत् ख्यातो नाम्ना वसुन्धरः ॥ 2 ॥ स प्रेयस्या: पद्मवत्या मृत्युनोद्विनमानसः । राज्ये निवेशयामास तनयं विनयन्धरम् ॥ 3 ॥ मनोहरवने पार्श्वे वरधर्ममहामुनेः । तत्त्वं श्रुत्वा प्रतिबुद्ध: परिव्रज्यामुपाददे ॥ 4 ॥ चिरकालं परिव्रज्यां स यथावदपालयत् । विपद्य सप्तमे कल्पे देवभूयमियाय च ॥ 5 ॥ पाइतश्चाऽस्ति राजगृहं पुरं मगधमण्डनम् । श्रियामेकं कुलगृहं स्व:पुर्या इव सोदरम् ॥ 6 ॥ इक्ष्वाकुवंशप्रभवः प्रभवो न्यायवर्त्मनः । विजयी विजयो नाम तत्राऽभूत् पृथिवीपतिः । / 7 / / वप्राभिधाना तस्याऽभून्महिषी शीलशालिनी । भूगता काऽपि देवीव रूप-लावण्यसम्पदा ॥ 8 ॥ काले गच्छति तस्याश्च कुक्षाववततार स: / वसुन्धरमहीपालजीव: शुक्रात् परिच्युतः । / 9 / / जज्ञे तस्यां जयो नाम धनुर्द्वादशकोन्नतिः । सूनुश्चतुर्दशस्वप्नसूचितः काञ्चनच्छवि: ॥ 10 ॥ पित्रा राज्येऽभिषिक्तश्च तस्याऽऽयुधगृहेऽन्यदा । चक्ररत्नं समुत्पेदे प्रथमं चक्रिलक्षणम् ॥ 11 ॥ तथा च्छत्रं मणिर्दण्डो निस्त्रिंशश्चर्म काकिन्नी। जज्ञिरे तस्य सप्तैवं रत्नान्येकेन्द्रियाणि तु ॥ 12 ॥ पुरोधो-गृहि-हस्त्य-श्व-सेनानी-वर्धकि-स्त्रियः । पञ्चेन्द्रियाणि सप्तैवं तस्य रत्नानि जज्ञिरे ॥ 13 / / दिग्यात्रार्थं सोऽनुचक्रं पूर्वं पूर्वाब्धिमभ्यगात् । मागधतीर्थकुमारं तत्र चक्रे वशंवदम् । / 14 / / ततो निवृत्य याम्याब्धौ वरदामपतिं सुरम् । सोऽसाधयन्न देवोऽपि भुव्यलं चक्रवर्तिनः ॥ 15 / / गत्वा च पश्चिमाम्भोधौ प्रभासाधीश्वरं सुरम् । क्षिप्तेनैकेन बाणेन वशीचक्रे स लीलया ॥ 16 / / ततश्चाऽसाधयत् सिन्धुं सिन्धुराज इवाऽपरः । वैताढ्याद्रिकुमारं च सुरं सुरवरोपमः ॥ 17 ॥ सोऽथ स्वयं वशीचक्रे कृतमालाभिधं सुरम् । सेनान्या तु महानद्या: सिन्धोः पश्चिमनिष्कुटम् ॥ 18 ॥ यथाविधि तमिमां स प्रविश्य च निरीय च । आपातनाम्न: किरातान् निर्जिगाय महाभुजः । / 19 / / पश्चिमं निष्कुटं सिन्धोः सेनान्या स विजित्य च । वशीचकार हिमवत्कुमारं देवविक्रमः ॥ 20 ॥ काकिण्या ऋषभकूटे स लिखित्वाऽऽत्मनोऽभिधाम् । सेनान्या निष्कुटं गाङ्गं प्राचीनं चलितोऽजयत् ॥ 21 ॥ साधयित्वा स्वयं गङ्गां जित्वा विद्याधरेश्वरान । खण्डप्रपाताद्वारस्थं नाट्यमालमसाधयत् ॥ 22 ॥ खण्डप्रपातागुहया वैताढ्यान्निर्जगाम सः । सेनान्या साधयित्वा च गाणं प्राचीननिष्कुटम् ॥ 23 ॥ आवासितस्य गङ्गायां तेऽथ गङ्गामुखस्थिता: / नवाऽपि निधयस्तस्य नैसर्पाद्या: वशेऽभवन् ॥ 24 ॥ पसोऽथ सम्पूर्णचक्रिश्रीराजगाम निजं पुरम् । चक्रे चक्रित्वाभिषेकश्चाऽस्य देवैर्नृपैरपि ॥ 25 / / षट्खण्डां बुभुजे पृथ्वीमखण्डितपराक्रम: / क्रमेण च परिव्रज्यां भवोद्विग्न: स आददे ॥ 26 ॥ एवं जयस्य कौमारे वत्सराणां शतत्रयम् । तदेव मण्डलित्वेऽब्दशतं तु ककुभां जये ॥ 27 ॥ एकोनविंशतिशती वर्षाणां चक्रिसम्पदि । व्रतकाले तु चत्वारि संवत्सरशतान्यगुः ॥ 28 / / 1. पद्यावत्या: खं.2, पाता. ॥ 2. देवत्वम् । / 3. च ता. / / 4. सेनान्याऽसाधयच्चाऽऽशु ता. विना । / 5.300 वर्षाणि ॥ 6. 300 / / 7. 100 वर्षाणि दिविजये । / 8.1900 वर्षाणि ॥ 9.400 वर्षाणि ॥ Page #262 -------------------------------------------------------------------------- ________________ त्रयोदश: सर्गः) 245 त्रिषष्टिशलाकापुरुषचरितम् । 'समासहस्रत्रयमायुरात्मनः स पूरयित्वा परिपाल्य च व्रतम् । घातिक्षयाविष्कृतकेवलो ययौ कैवल्यमक्षीणसुखास्पदं जयः ॥ 29 ॥ इत्याचार्यश्रीहमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि जयचक्रवर्तिचरितवर्णनो नाम त्रयोदशः सर्गः ॥ ॥स्माप्त्ण् चेदं सप्तमं पर्व । / राम-लक्ष्मण-दशानना नमिस्तीर्थकृच्च हरिषेणचक्रभृत् । चक्रभृच्च जय इत्यमुत्र षड् वर्णिताः श्रुतिसुखाय सन्तु वः ॥ 1 ॥ 1. आयुः 3000 वर्षाणि । / 2. सप्तम0 ख्ण्.1-2॥ 3.ग्रन्थाग्रं 3888 खं.2 ग्रन्थाग्रं 3880 पाता. / / Page #263 -------------------------------------------------------------------------- ________________ Page #264 -------------------------------------------------------------------------- ________________ 523 160 292 258 320 340 277 WWM8M ramas d d d 189 420 52 91 d d d prathamaM prishissttm|| ||shlokaanaamkaaraadikrmennaa'nukrmH|| ||pnycmN prv|| श्लोकः सर्गः क्रमाकः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः अ अकामया निर्जरया 1 430 अथाऽपराजितो माया0 2 अनिवृत्तधनाशौ तौ 4 अकार्षं वार्षिकीमत्र 304 अथाऽपरेधुर्विहरन् 4 338 अनुतिष्ठाऽऽत्मनो वाच0 2 177 अकुलीनस्ततो मन्ये अथाऽपसार्य नीरङ्गी 5 अनुरूपो वरोऽमुष्या0 4 122 अखण्डद्वादशविध0 337 अथाऽभिनन्दनमुनि0 1 अनेकचिन्तासन्तान0 1 अखण्डपञ्चसमितिं 2 अथाऽर्ककीर्तितनयो 1 अनेकदुःखसन्तान0 5 अखण्डमण्डलोद्योती0 5 अथाऽर्हत: पञ्चधात्री0 5 अनेन हि शरीरेण अखाद्यमपि खादन्ति 5 333 अथाऽऽवयो' समभव0 3 अन्तःपुरस्त्रीमुखानां 3 अङ्कस्थकल्पलतिका0 1 अथाविश्चक्रतुः स्वं स्वं 2 178 अन्ते चाऽनशनं चक्रे 246 अगसङ्कोचहल्लास 138 अथाऽशनिमिवोद्यम्या0 1 अन्तेऽप्यात्ता परिव्रज्या 1 485 अचिरादप्यपश्याव अथाऽस्य जम्बूद्वीपस्य 4 अन्ते साऽनशनं कृत्वा 1 118 अच्युतेन्द्रादयो यं च 5 अथाऽस्य जम्बूद्वीपस्य 4 अन्यच्च जम्बूद्वीपेऽस्मिन् 4 299 अज्ञात्वा भगिनीमेतां 1 अथाऽस्य जम्बूद्वीपस्य 5 अन्यदा चाऽमिततेजा0 1 अञ्जलिभिः शृङ्गिकाभि03 अथेत्थं घोषयामास अन्यदा तूपवासान्ते 2 अतः परं क्षणोऽप्येको 1 436 अथेन्द्रप्रमुखैर्देवैः 5 276 अन्यदा देवरमण अत: परमपि स्वामिन्! 4 अथैकदा घनरथो 4 अन्यदा नन्दनवने 1 अतिथीनामिव सदा 1 410 अथैकदा पुत्र-पौत्र0 3 19 अन्यदाऽन्यत्र विजये 301 अतो भवात् त्वं नवमे 1 अदानाभोग्यते चैषां 385 अन्यदा प्रावृषि निशि 1 अत्यन्तमार्दवान्मृत्वा 1 अदान्तैरिन्द्रियहयैः 324 अन्यदा रथनूपुर0 157 अत्राऽन्तरे च पृथिवी0 4 127 अदोऽनुकूलं शकुन 412 अन्यदाऽर्थोपार्जनार्थं 5 389 अत्राऽन्तरे तस्य पुरः 4 अदोऽर्धपुष्करद्वीपं 186 अन्यदा विहरंस्तत्र 243 अत्राऽन्तरे पुन तो 99 अद्य यावत् तमद्राक्षं 520 अन्यदा श्रीनदीतीर्थे 4 अत्राऽन्तरे ब्राह्मणेन अद्य सूरनिपाताख्य0 3 अन्यदा सत्ययशसं 288 अत्राऽन्तरे रत्नमयं 354 अद्याऽपराजिताऽनन्त0 2 110 अन्यदा समवासार्षीत् 3 193 अत्रापतद्भयामावाभ्या0 1 अद्यैव तातपादान्ते 349 अन्यदा सागरदत्तं 292 अत्रोचं गच्छतश्चाऽस्य 4 224 अद्यैव दृष्टमस्माभिः 2 75 अन्यदा सोऽष्टमीचन्द्रो0 5 अथ क्षेमङ्करो लोका0 3 अद्रयोऽमी च वैताढ्या 4 181 अन्येधुरभयघोषः 4 अथ गङ्गातटे गत्वा 5 अधिवापि जलक्रीडा 284 अन्येधुरमिततेजा. 1 453 अथ ज्ञात्वाऽवधिज्ञाना0 3 104 अधिष्ठितं देवतया 2 355 अन्येधुरमिततेजाः 1 464 अथ तं कुञ्जरीभूया0 208 अधिसेहे स हेमन्ते अन्येधुश्च फलार्थं dvA0 4 अथ तावूचतुर्मोहा0 129 अधुना प्रविशाम: किं 5 201 अन्येधुश्चाऽऽययौ तत्र 2 अथ तौ चारणमुनी अधोलोकादथाऽष्टेयु0 5 अन्येद्यु: केनचिद् विद्या02 अथ द्वादशमासान्ते 291 अनन्तवीर्य इत्याख्यां 2 अन्योन्यं चिच्छिदुः शस्त्रा04 52 अथ द्वावपि गर्जन्तौ अनन्तवीर्यजीवोऽपि 402 अन्योन्यस्याऽपि जिहीमः 5 अथ नाटकशिक्षायै अनन्तवीर्यजीवोऽपि 406 अन्यो वा पृष्ठतः कोऽपि 2 197 अथ नैमित्तिको हृष्टः 222 अनन्तवीर्यजीवोऽपि अन्वर्ककीर्ति समभूत् 1 137 अथ पित्रा कृते स्नाने अनन्तवीर्यपुत्रं तं अपनिद्रा ततो देवी 5 101 अथ प्रियमतिसूनोः 12 अनन्तवीर्योऽपीत्यूचे 2 232 अपरस्याऽपि कस्याऽपि 4 अथ मेघरथोऽशंस0 अनन्तवीर्योऽप्यशिषन् 2 52 अपरं च तवाऽपीदं अथवैतानुपेक्ष्याऽलं 179 अनन्तवीर्योऽप्युदाहुः 2 अपराजितजीवः so0 3 अथ व्याकरणादीनि अनन्तवीर्यो व्याहार्षीत् 2 अपराजितपादानां अथ श्रीविजय: क्रुद्धः 1 346 अनपत्यस्य तस्याऽथ अपरेणाऽपि भोज्येन 265 अथ श्रीविजयो राजा 1 240 अनभीष्टं करोत्येष अपरेधुर्धमन्ती सा 256 अथ सञ्चिन्तयामास 5 135 अनर्थपरिहाराय 1 223 अपरेधुर्मेघरथः 254 अथ सूरनिपाताख्ये 3 189 अनासीनोऽशयानश्च 5 290 अपरेधुर्वसन्तौं 124 अथाख्यद् भगवान् सत्य01 394 अनिजितेन्द्रियग्रामो 346 अपरेधुर्विमानस्थं 414 484 48 272 404 133 242 404 484 ma . 344 147 63 321 70 207 4 182 . mmMM Page #265 -------------------------------------------------------------------------- ________________ श्लोकः अपरेद्युस्ततः स्थाना0 अपरेऽपि दमितारे0 अपवादो न दातव्यो अपानघण्टैस्मात्रै सर्ग: क्रमाङः 1 2 2 2 147 अप्यावां प्रव्रजिष्यावः अभयं याचमानं तं 4 256 1 267 अभिमन्त्र्य तयोरेकः अभिषेकोत्सवञ्चाऽभू0 5 255 386 419 अभीष्टेभ्यः प्रदास्येऽह0 5 अभीष्टोऽस्म्यहमेतस्या0 5 अभूतां पुंखियौ तत्र अभूतां वणिजी तत्र 1 92 4 92 2 2 अभूदनिल वेगेति अभ्यधुर्भूभुजोऽप्येव अभ्यस्यतः स्म शस्त्राणि 2 अभ्याजगाम निहत0 4 1 अभ्युत्तस्थौ दूरतस्तं अभ्युत्थायाऽमिततेजाः 1 अभ्रंलिहाग्रशिखरः 5 अभ्रंलिहाभिः कीलाभि0 5 अभ्रंलिहोऽस्ति मेदिन्याः 1 अमरैर्बद्धमुकुटै 0 अमरौ रतिसागरावगाहा 1 अमी किं पङ्गव ivA0 5 4 1 अमीभिः सह तद् भोक्तुं 5 अमी वर्षधरा शैलाः अमीषामपि कूटेषु अमुक्तसन्निधिस्ताभ्यां 5 अमोघं तद्वचो ज्ञात्वा अयं च भगवान् धन्य0 अयं तु रूपसम्पत्रो0 अयं महात्मा भगवा0 अयं मेघरथो नाम अयं हि षोडशस्तीर्थ0 5 1 1 3 4 5 अयि द्वीपे जम्बूद्वीपे अयोध्याराजपुत्राभ्या0 4 अरे! किमेतदारब्ध are! yudhyasva yudhyasva are! re! ko'yamAyAto 5 5 are! re! na भवस्येष 1 अरिव सहस्रेण अर्क कीर्तिर्दुहितरं अर्ककीर्तेरभूत् पत्नी अर्कप्रभोऽथाऽकरथो अर्चन्ती केसरां तत्र अर्थसंम्रितसंव्यानं अर्थे तयोरसम्पन्न 0 अर्धे च दक्षिणे तस्य अर्हतः समवसृतान् अर्हतोऽर्हजनन्याच 5 1 1 5 1 101 201 203 126 4 5 294 391 35 57 173 469 224 41 98 254 493 177 529 180 182 377 481 439 47 38 320 139 269 102 223 212 174 280 129 154 140 297 410 327 443 4 218 96 श्लोकः अलमालापविघ्नेन अलिदष्श मर्कटीव 2 सर्गः क्रमाङ्कः 5 अनन्यास अवश्येतां तो वि अवदद दमितारिस्तं अशक्यो विषयोऽस्प्रष्टु0 5 अशाम्यन्नशिवान्यस्मिन् 5 1 अशूकलान् शूकलांश्च 2 अशेषं तं च वृत्तान्त0 अश्रद्दधानस्तां वाचं अश्वघोषः शतघोषः 3 अयुः पूर्वरुचकाद् अष्टोर्ध्वलोकादेयुर्दि0 असावनन्तवीर्योऽह0 असुराचमरस्येव 525 519 96 90 237 348 104 39 368 21 323 57 56 202 112 498 5 2 2 4 3 80 338 असी वसन्तदेवोऽस्मि 5 अस्खल्यमानप्रसरे: अस्तुङ्कारस्तद्वचसः 3 अस्त्यस्य जम्बूद्वीपस्य 3 अस्त्रागारे चक्ररत्न0 अस्त्रैरस्त्राण्यखण्ड्यन्ता0 4 46 अस्त्रैः शस्त्रैर्मायया च अस्मत्सीमानमुत्सृज्य अस्मादह्नः सप्तमेऽह्नि अस्मानाकाशयानेन अस्मिन्नेव जम्बूद्वीपे अस्मिन्नेवंविधेऽपारे अस्याः पलायितः सद्य: 3 अस्याः प्रतिदिशं चाऽर्ध0 4 1 4 32 1 182 2 90 4 81 4 347 100 178 अस्यैव जम्बूद्वीपस्य 1 3 अस्यैव जम्बूद्दीपस्य 3 1 3 अस्यैव जम्बूद्वीपस्य अस्यैव जम्बूद्वीपस्य अस्यैव जम्बूद्वीपस्य अहं तु प्रव्रजिष्यामि अहं वां प्राग्भवे माता अहमात्मानुभूतत्वात् अहिता मोहिताः सद्य 0 अहो! एषामनालोच्य0 अहो! किमिदमस्माक0 5 आ आकर्ण्य कर्णकटुकान् 2 आकर्ण्य कर्णपीयूष आकर्ण्य देशनां तां च 5 4 आकर्ण्य रत्नवृष्टिं tA0 2 आकाशभाषणैर्देवो0 2 आखुम्रग्मालिनः केचित् 4 आख्यन् मुनिरपि द्वीपे 4 आख्यन् मुनिरिति द्वीपे आख्यन् मेघरथोऽप्येवं 4 2 47 49 91 105 108 5 387 4 145 1 125 5 512 1 355 178 179 214 360 223 342 128 200 116 252 230 लोकः आख्याते च तया स्वप्ने आगच्छतः प्रतापोष्ण0 आगत्य चमरस्तत्र आमरिष्यामि सुकृतं आचख्यौ कपिलस्तस्मै आजन्मज्ञानवृद्धोऽपि आत्मानुरूपे तनये आत्माभेदेन मामद्य आदत्स्व वत्स! भूभारं आददाते परिव्रज्यां आदाय कोऽप्यरेमलिं सर्गः क्रमाङ्कः 2 1 आयुधाकर्षणे रक्ता आयुध्यमानयोरित्थं आयुः क्षये च प्रथमं आयुः क्षये वपुरपास्य आयोजनविसर्पिण्या 2 1 1 5 आदाय दात्र- परशू 2 आदाय विविधं भाण्डं आदित्सेयं करेणेन्दौ आ देवेन्द्रादा च कीटाद् 5 आनन्दरभसोद्भ्रान्तो 5 आनर्च च ववन्दे च 1 आपतत्यपि तत्रेभे आसीत् तत्रैव नगरे आसीत् तदा नौ सङ्केत0 आसीदनन्तवीर्योऽपि 4 1 1 4 आपदं मरणान्तां तां 2 आप्लाव्यमानं सलिले0 5 आभोगिन्या ततो ज्ञात्वा 3 आमेत्युक्तवति श्येने 4 आमेत्युक्ते जम्बुकाया0 1 आमोदमेदुरस्मेर0 आयतनेष्वार्हतेषु 5 1 आयातं स्वामिनं ज्ञात्वा0 5 2 4 3 4 5 5 आरभ्य केवलाद् वर्ष 0 5 आरभ्य चक्रवर्तित्वा0 आरात्रिकमथोत्तार्य आराहस्तान् हस्तिपकान् 5 आरुह्याऽम्बरतिलकं 4 आरुह्याऽशोकवृक्षं स 5 आरूढकरिण: केडमी आर्त्तध्यानं प्रपन्नौ च आर्त्तध्यानोद्भवं कर्मा0 1 आवयोः प्राक्तनान् सम्यग् 4 आवेग विस्मय ब्रीडा0 2 5 4 1 5 आ शक्रादाकृमेः प्राणा: आशातनाभीतभीता आर्यभूतमेतस्या आसीच्च तद्गृहासन्न0 2 1 आसीच्च बलदेवस्य 2 3 2 2 363 353 401 73 38 106 275 348 345 244 334 408 294 171 338 102 411 468 378 215 102 275 48 36 446 158 132 78 397 227 340 538 266 84 466 357 450 176 165 399 115 181 225 107 343 212 335 107 381 183 Page #266 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 213 आस्थानीमन्यदाऽऽस्थाय 2 आहत्याऽन्योऽन्यमद्यैवा03 A: पापौ किमिहारब्धं 3 191 148 313 239 107 88 248 wor.. 305 205 159 81 176 308 373 131 496 386 for 160 74 120 184 60 184 149 sman 2 290 152 119 129 38 459 274 swap 78 286 442 49 166 197 441 134 168 204 126 उत्पन्नकरुणैस्तैश्च उत्पन्नकेवलज्ञानो उत्पन्नचक्रो विजित0 उत्पन्नावसुरत्वेन 3 उत्पपात विमानं ta0 उत्पेततु: पेततुश्च उत्सङ्गस्थितपुष्पम्र0 उत्सृज्य सहजं मानं उदारुचकतोऽप्येत्य उदधिलवणोदोऽयं उद्दिश्य वरदामान0 उद्भामा सत्यभामोचे उद्भ्रान्तयोरिवाम्भोध्यो0 4 उद्याने कनकशक्ति0 उद्यौवन: पर्यणैषीत् उद्यौवनावेकदा तौ उद्यौवनां रूपवती उन्नालमुकुलीभूत उन्मत्त इव दत्तोऽपि उपपन्नमिदं तेषां उपर्यनन्तवीर्यस्य उपशान्तो दानधर्म0 उपसर्गपरीषहै0 2 उपसर्गान् सहिष्येऽह0 3 उपादत्त परिव्रज्यां उपाया एव युज्यन्ते0 उपायाभावतोऽप्राप्ये उप्ता: प्रभाते मध्याह्ने उभयोरपि वैताढ्य उभे नाटककारिण्यौ उभौ लोकौ सञ्चरामि 2 उल्ललन्तो दुर्ललिता: 5 उष्ट्रग्राङ्काररावैश्च 24 इत्युक्तोऽनन्तवीर्यस्त0 2 इत्युक्तो विष्णुना दत्ता0 2 इत्युक्तो विष्णुना दूतो 2 इत्युक्त: कान्तया राजा 1 इत्युक्त्वा नारदमुनि0 2 इत्युक्त्वा मुक्तसन्नाहौ 1 इत्युक्त्वा यावदात्मानं 5 इत्युक्त्वा शक्रमहिषी 2 इत्युक्त्वा साऽर्पयामास 5 इत्युत्पत्तिं विपत्तिं च 3 इत्युदित्वा जग्मतुस्तौ 1 इत्युदित्वा नमस्कृत्य 5 इत्युदित्वा नृपं कृत्वा 4 इत्युदित्वा सोऽश्वघोषं 1 इत्युदित्वा स्थिते तस्मिं0 1 इदं चमरचञ्चायां इदमौपयिकं तस्मात् 1 इदानीमनुभवितुं इदानीं नारकं जन्मा0 4 इन्दुलेखामिवाऽहःस्थां इन्दुषेण-बिन्दुषेणा0 1 इन्दुषेणो बिन्दुषेण0 इन्द्रजालमिवाऽसारं इन्द्रनीलावनीकानि इन्द्रस्येव मुनीन्द्रस्य इन्द्रियैर्विजितो जन्तुः इन्द्रियैः स्वार्थविवशैः इमान्यायतनान्युच्चैः इमां धरित्री विहरन् 2 इमां पाणिगृहीती स्वां इमे च ते बर्बरिका 2 इयं च जगती जम्बू0 4 इयं प्रतारणी विद्या 1 इयं हि साधयन्त्यासी0 3 इष्टेभ्यस्तानि दास्यामी0 5 इह मर्त्यत्वमाप्तस्य 3 30 113 310 375 123 19 366 370 249 319 166 240 118 421 143 203 AWA0000 189 इतश्च गत्वैतौ भोग0 4 इतश्च चमरचञ्चा0 इतश्च चमरचञ्चां इतश्च जम्बूद्वीपेऽस्मिन् 2 इतश्च जम्बूद्वीपेऽस्मिन् इतश्च जम्बूद्वीपेऽस्मिन् 4 इतश्च तत्रैरवते इतश्च निर्ययौ पुर्या इतश्च मशकासारे इतश्च सर्वार्थसिद्धे इतश्चसुस्थितावर्ता0 itazca'traiva भरते 1 itazca'nte त्रिपृष्ठस्य 1 itazca'zvagrIvasutau itazca'stIha भरते इतस्त्तश्च क्रीडन्त्यौ 2 इतः पर्या: समादाय इत: वनगरं गत्वा इति यं समालोच्य इति श्चित्य मनसा इति श्चित्य सर्वेऽपि 5 इति र्वभवान् श्रुत्वा 4 इति घरथेनोक्त0 4 इति त्रज्ञपयन्तस्ते इतित्वाऽमिततेजाः 1 इतिआञ्चिन्तयन् स्वस्थ: 1 इतिगाटोपमुक्तास्तै0 5 इति तुत्वेशमीशानात् 5 इतोश्वात् त्वं नवमे इत्थभ्यर्थितस्ताभ्यां 4 इत्थाख्यानपूर्वं तौ 4 इत्थंच नाना तौ यावत् 3 इत्थंच निर्भरं वारि 3 इत्यत्यहमन्योऽन्यो0 5 इत्पन्नातध्यानौ 4 इत्भरतपट्खण्ड0 5 इत विचित्रं निघ्नन्त0 5 इत विचिन्त्य स द्वीपे इचिन्तयतां याव0 2 इतकर्ण्य गिरं हृष्टः 5 झाकर्ण्य वचस्तस्या 2 झाकर्ण्य स्वमायुस्ता0 1 झादिकं धर्मबुद्धया 1 यादीनां स्वपुत्राणां 1 युक्ताऽनन्तवीर्येण युक्ता निजनेपथ्यं 455 207 157 36 150 238 269 457 220 179 0 324 0 115 78 93 420 175 183 285 184 3 187 211 64 ऊचे कनकशक्तिस्तं ऊचेऽपराजितो भद्रे! ऊचे प्रियङ्करा तां च ऊचे मेघरथोऽप्येव0 ऊचे मेघरथ: पूर्व0 ऊचे सत्यकिरप्येवं 167 179 415 3 4 4 92 323 106 ईदृग् भूयो न तत्कार्य0 2 ईशानेन्द्रमहिष्यौ च 4 / ईशानेन्द्रसभां गत्वा ईशानेन्द्रस्तदानीं च ईशानेन्द्रः शशंसैव0 ईषद्बद्धे च तत्पाशे 183 220 317 319 449 135 ___ wr wa ऋजुर्भद्रस्वभावा च 3 ऋद्धिप्रणाशेष्टवधा0 2 ऋद्धया महत्या विवाहे 4 130 92 308 265 480 413 298 198 113 उग्रैस्तपोभिर्ध्यानेन 3 133 उत्कृत्योत्कृत्त्य मांसं स्वं 4 276 उत्खन्यमाने पिच्छेऽपि 4 261 उत्खातदन्तिदन्तेन उत्ततार तरङ्गिण्यौ उत्तप्तस्वर्णवर्णं तं 3 181 / / 224 एकच्छत्रमिवच्छाया 3 एकदाऽनुज्ञयाऽऽर्याया0 1 एकदा पर्यटन्तौ तौ 4 एकदाऽप्यच्युतेन्द्रोऽसि 5 एकदा राक्षसस्तत्र 1 89 204 Page #267 -------------------------------------------------------------------------- ________________ श्लोक: सर्गः क्रमाङ्क: श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्ग: क्रमाङ्क: 84 219 293 342 285 154 194 22 89 362 490 86 161 242 35 170 328 450 175 497 62 2 379 310 162 158 34 165 138 42 / 272 180 wwwwww 470 210 ओरुम् 168 435 281 257 195 315 150 202 217 320 141 . एकदा राजसामन्ता0 3 एकदा समवासार्षी0 3 एकदा स वसन्तौ एकदा सा निशाशेषे 2 एकाकिनी प्राविशत् सा 5 एको विद्याधरयुवा 3 एतत् तु कुक्कुटौ श्रुत्वा 4 एतत्पादानुपाध्वं ta0 2 एते वयमनेनैव 4 एत्य भक्त्याऽभयघोषः 4 एनं क्षमयतं त्यक्त्वा0 3 एला-लवङ्ग-कक्कोल0 2 एवमन्योऽन्यमालप्य 5 एवमन्योऽन्यमुक्त्वा ते 5 एवमस्त्विति तद्वाचा 2 एवमस्त्विति तेनोक्ते 1 एवमस्त्विति राज्ञोक्ते 4 एवमाकर्ण्य सोऽमूर्च्छ0 5 एवमाक्षिप्य कृष्टासी एवमाभाषितस्तस्थौ एवमालोडितास्तेन एवमाश्वास्य कनक0 2 एवमुक्तस्तेन दूतो 1 एवमुक्तो दमितारि0 एवमुक्त्वा गृहोद्याने . 5 एवमुक्त्वा नमस्कृत्य 5 एवमुक्त्वा विसृष्टा सा 5 एवमुक्त्वा स्थितान्म्लेच्छान् 5 एवमुत्पन्नसन्देहः एवमुद्धोषणां कृत्वा 2 एवं घनरथेनोक्तं एवं च नानाक्रीडाभिः एवं च मन्यमाना सा एवं च वर्तमान: स 1 एवं ताभ्यां बोधितौ zrI0 1 एवं दिने दिने गच्छ0 5 एवं नरेन्द्रतोषाय 4 एवं वसन्तदेवस्तां एवं वज्रायुधगिरा एवं विचित्रगोष्ठीभिः एवं विमृश्य पुत्रं स्वं एवं विषय एकैक: 5 एवं सकिञ्चना किञ्चित् 2 एवं स्थितास्ते सम्भूय 5 एषणीय-कल्पनीय0 एष रक्षामि ते प्राणान् 2 एषा मम ममैषेति एषोऽस्मि शासनधरः 5 526 कण्डूयित्वा तुण्डमिव 1 कनकच्छेदसङ्काश0 5 कनकश्रीरथाऽऽपृच्छत् 2 कनकश्रीरप्यवोचत् कनकश्रीरश्रुमुखी कनकश्रीर्जगादैवं कनकश्रीभाषेऽथ कनकश्रीर्भवं भ्रान्त्वा कनकश्रीविपद्याऽहं कनकश्रीस्तत: सद्यो कनकश्रीस्तमाकर्ण्य कनिष्ठोऽनन्तवीर्योऽभूद् 2 कन्यका वर्धते यस्य कन्यां मुक्त्वा स ववले 5 कन्यां वेगवतीं नाम 4 कन्यां सुमतिनामानं 4 कपिल: सत्यके: पाठ कपिलोऽपि जगादैवं कपिलोऽप्यतिमेधावी 1 कपोत-श्येनवृत्तान्त0 4 करभोळं मृगीजवां 2 करास्फोटकरा: केऽपि करिष्यति तपो रत्ना0 3 करिष्यति महानर्थ0 2 कर्मच्छिदे बद्धयत्न. कर्मणां घातिनां घातात् 2 कर्मणां घातिनां घाताद् 3 कर्मणां घातिनां छेदात् 1 कलङ्कः खलु धर्मस्य 2 कलाप्रकारान् विविधान् 4 कल्पद्रुममिव प्रेक्ष्य कषायादिमलालीढं काकिणीरत्नमादाय 5 काचिदालीजनालाप0 4 काऽपि मिथ्यापरिक्षिप्त0 4 कामदेवं कामपालो कामशास्त्रकथालापं 4 कालान्तरेण क्षपक0 2 काले च सुषुवे पुत्रं 5 काले च सुषुवे सूनुं 2 कालेन च ततश्च्युत्वे0 3 कालेऽप्यमुञ्चतां नोक्ष्णो 4 काले सा सुषुवे पुत्रं 3 किञ्च कोऽप्येष मायावी 4 किन्त्वहं चमरचञ्चा0 किन्त्विदानीं शुभां यामो 2 किमतोऽपि घृणास्थान0 5 किमेतदिति सम्भ्रान्ता 5 कियद् वा वर्ण्यतेऽस्माभि:2 किं नु च्यवनकालो मे ? 5 146 195 314 249 77 किं विद्याभि: किमोजोभि:2 कियन्तमपि कालं सा 2 कीदृक्षो दमितारि: स 2 कुञ्जराभ्यां पूर्णकुम्भ0 2 कुण्डाविव च्छन्नवही 2 कुतीर्थिगोष्ठीमुज्झन्तौ 1 कुतोऽयमिति साश्चर्या कुपितो नारदोऽप्येवं कुमारं सपरीवारं कुमारोऽपि जगादेवं कुमुद्वतीर्मोदयते कुक्कुटत्वे त्वहरह0 कुलघाताय पाताय कुलीनं श्वशुरं ज्ञात्वा कूटतुला-कूटमान0 कृतनिष्क्रमणोऽनन्त0 कृतनिष्क्रमण: सोऽथ कृतपारणकोऽन्यत्र 4 कृतान्त इव सन्नद्धः कृताकृतनिदानौ zrI0 कृताट्टहासा: केचिच्च 4 कृत्तिकापुरवास्तव्यः कृते मदनमञ्जर्या0 1 कृत्याद्वयमिदं वां हि कृत्वा च पारणं तस्य 2 कृत्वा निदानं तस्याऽपि 1 कृत्वाऽष्टमतप: सोढु0 4 कृष्यमाण: करे गोलो 1 केनाऽपि हेतुनाऽमुष्यां केषाञ्चिद् बाहव: पेतुः 5 केसरामातुलसुता केसरायास्तु सम्प्राप्ता0 केसरा युगपदपि 5 कैलासधवलो हस्ती कोटिशो वैरिकुट्टाका कोपानलानिलप्रायं 1 कोऽपि नाऽस्तीह विषयो 5 कोऽपि युद्ध्वा चिरतरं 1 कौतुकात् तं गिरिं पश्यन् 2 कौमारे मण्डलीकत्वे क्रमादुद्यौवनौ तौ च 4 क्रमेण यौवनं प्राप्तं क्रमेण वर्धमानास्ते क्रमेण ववृधे सोऽथ 2 क्रियमाणाभिषेका च 5 क्रीडागिरि-सरिद्-वापी02 क्रीडाभिर्विविधाभिस्तौ 4 क्रीडोद्यान-सरिद्वाप्या0 3 क्रुद्धावथ कुमारौ tA0 4 क्रोध-मान-माया-लोभा:5 MMMMomrm3 236 362 308 260 476 416 168 m mr mor mmmma wwmov0 486 131 204 430 WW004 356 wwse 139 336 248 298 541 144 95 132 344 88 271 409 402 300 209 447 31 374 281 385 317 328 268 161 136 291 112 48 321 कण्डनं पेषणं वारि02 254 Page #268 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाक्षः 108 छेदं छेदं च तान् श्रान्तो 1 352 249 226 187 188 गृहभारमिव स्तम्भेष्व0 2 गृहीतं श्रुतमात्रेण गोशीर्षचन्दनं क्षुद्र0 5 गोशीर्षचन्दनैः पद्य0 5 ग्रहेषु चोच्चसंस्थेषु ग्रामाकर-पुर-द्रोण0 4 ग्रामाणां पदिकानां च 5 282 225 283 87 268 262 364 250 157 280 क्व क्व जन्मनि नाऽभूस्त्वं 5 क्वचिद् वक्र: क्वचिद् ऋजु 1 क नागराजो भूधर्ता 5 क्व वा नाटकशिक्षायै 2 क्व वा युवाभ्यां सद्योऽपि 2 क्व स ज्वलन उज्ज्वाल:?1 क्वाऽपि दृश्य: क्वाऽप्यदृश्य:1 क्वाऽप्युन्नमन् नमन् क्वाऽपि3 कैष चक्रधरस्तीर्थ0 5 क्षणमस्थामहमिह क्षणाद गत्वा मेरुशैले 5 क्षणिक क्षणिकावत् ta0 1 क्षमयित्वा मेघरथं क्षरन्मदजलामोद0 5 क्षीणोपायविशेषाणां क्षुत्पीड्याऽदितोऽहं तु क्षुद्रमेरी चैता0 क्षुरैस्तत्क्षतुः पृष्ठा0 क्षेमङ्करकुमारेणे0 227 170 76 477 धर्मोदबिन्दुभिरिव घोरसंसारभीतानां घोरैर्गदाप्रहरण घ्राणदेशमनुप्राप्ते 315 331 398 15 119 121 353 च 335 28 206 269 234 140 163 411 406 82 329 61 238 367 122 116 खण्डिरेशनिघोषै0 1 खनित्व विवरं द्रव्य0 5 खुरैरथ वेषाणाभ्या0 1 543 536 316 350 332 359 55 62 245 349 534 225 जगदुर्यावदेवं ते 4 4 जगद्द्योती क्व मार्तण्डः 5 जगादाऽनन्तवीर्योऽपि 2 जग्धेनाऽप्यमुना तृप्ति0 4 जज्ञाते समये तस्याः 2 जज्ञे महात्मनस्तस्य 2 जनन्या च मुखविश0 5 जन्मोत्सवादप्यधिके0 3 जम्बूद्वीपे प्राग्विदेहे जम्बूद्वीपस्य भरते जम्बूद्वीपस्याऽस्य महा0 1 जयत्ययं महादेव्याः 4 जयन्तिदेवहस्ताब्जात् 5 जयन्तीवासिनं तत्र 5 जयो यद् बाहुबलिनि 5 जलकेलिपरिश्रान्ता 3 जलक्रीडाकराघातै0 3 जातवैक्रियलब्धीनां 5 जानासि सर्वं सर्वेषां जितान्यक्षाणि मोक्षाय 5 जिता हृषीकैरत्यन्तं जितेन्द्रियो मन:शुद्धया जिनेन्द्र-जिनजनन्यो0 5 जिनेन्द्र-जिनजनन्यौ0 5 जीयते यदि कस्याऽपि 4 जीवस्तु सत्यभामाया 1 जीवामो याचितेनैव 1 जीवोऽपि सत्यभामाया 1 जैत्रं रथं मेघरथं जैने धर्मे विधातव्यो 1 ज्ञातस्त्वया श्रीविजयः 1 ज्ञात्वा चाऽवधिनाऽऽयातं 5 ज्ञात्वा चाऽऽसनकम्पेन 5 ज्ञात्वाऽर्ककीर्तिरायातं 1 ज्ञात्वा श्रीविजयानीका0 1 ज्ञात्वा स्वार्थनिमित्तेन 1 ज्ञानत्रयधर: शान्ति0 5 ज्ञानत्रयेण जानाति ज्ञानिना लग्नमासूत्र्या0 4 ज्येष्ठकृष्णचतुर्दश्यां ज्येष्ठा पुंनट्युवाचैवं 2 ज्येष्ठं बन्धुमिवाऽजनं 1 ज्योतिष्प्रभां त्रिपृष्ठोऽपि ज्वलन: कर्मकक्षाणां 1 ट टकप्रहारवद् वजे 421 263 रव्यग्र0 4 चक्रतुम्बाग्रघातेन चक्रभृत् पुनराचख्यौ 3 चक्रमार्गानुग: स्वामी चक्ररत्नानुगः सोऽथ चक्रं तन्मुञ्च मुञ्चेदं चक्रायुधादिगणभृत् चक्रायुधोऽपि ववृधे 5 चक्रिरे केवलज्ञान0 3 चक्रे शान्तिजिनस्य मोक्ष0 5 चतम्रो रुचकद्वीपा0 5 चतुरश्च महास्वप्नान् चतुरोऽपि द्विधा चक्रे 1 चतुर्दशपूर्वभृतां चतुर्दशमहारत्न चतुर्दश महास्वप्नान् चतुर्दशानां सम्बाध0 5 चतुस्त्रिंशदतिशयै0 5 चतुःषष्ट्या सहस्रैश्चा0 5 चतु:सहघ्या राजीनां 3 चत्वारि च सहस्राणि 5 चर्मवत् पाणिना स्पृष्ट्वा 5 चलितासन: प्रभास0 5 चित्ते भवसि सर्वेषां चिन्तयित्वेति सहसा चिन्ताप्रपन्नां तामेवं चिरं तौ दन्तिनौ कृत्वा 4 चिरं मिथ्यात्ववानस्मि 3 चिरं युद्ध्वा विपेदाते 4 चेटिकाभ्यां समंताभ्यां 2 चेटिके प्रेषयिष्याव 2 च्युत्वा च नन्दितावर्तात् 2 च्युत्वा ततोऽभयघोष0 4 च्युत्वा विमानात् सर्वार्थात् 5 च्युत्वा श्रीषणजीवोऽपि 1 427 356 296 301 257 201 535 398 180 146 42 458 312 150 294 159 322 188 218 147 21 गच्छन्नाकनकगि0 2 गजरत्नसमारूढः 5 गतिर्मे खलिता केने0 4 गत्वा ऋषभकूटाद्रौ 5 गत्वा तद्वचोऽशसंत् 5 गत्वा याणैरव्यग्रै0 गत्वा सन्तदेवस्या0 5 गन्धेभान्धमाघ्राय गन्धोकं च ववृषू गरुडादचारीव गर्भस्पयामिहाऽपश्यत् 1 garbhas'smin यशोमत्या 5 garbhas'smin विशेषेण 2 गर्भसितेऽस्मिन् यं स्वप्ने 3 गलत्रागकणिका0 3 गले युध्यमानानां 5 गामोर्य-धैर्य-शौण्डीर्य02 गायत्यावथ नृत्यन्त्यौ 2 गिरंद्रशिखराकारा0 3 गिरवज्रीव वज्रेण 3 गीत्स्यैस्ताण्डवैश्च 5 गुगे मदभिप्राया0 गुआ खण्डप्रपाताख्या0 5 गाया उत्तरद्वारं गाया निःसृतं तस्याः 5 एकोपः प्रभविष्णु0 154 492 65 299 196 117 271 25 134 103 111 286 173 126 69 265 154 155 438 437 243 141 334 173 104 छत्रस्य दण्डमूले च 5 219 छादयन्नन्तरं गङ्गा0 5 237 ढौकने मम ढौकन्ते 382 Page #269 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्क: 208 128 295 152 211 306 25 396 487 218 226 161 360 118 453 12 198 281 Mm3r333 3r>>or or mrror 9. 00 135 257 351 228 245 486 194 68 295 389 तच्चक्रमस्त्रशालायाः 5 तच्चर्मरत्नं ववृधे तच्चैत्येषु प्लुष्यमाण0 5 तच्छ्रुत्वा तस्य माता तु 1 तच्छ्रुत्वा वचनं राज्ञो 4 तच्छुत्वा हरिणं मुक्त्वा 1 तडित्तेज:समोद्योता तत ईषत्प्राग्भाराख्यं ततश्चचाल तच्चक्रं ततश्च तत्र सीमाद्रौ ततश्च ते नटीपात्रे ततश्च दयितोदन्तं ततश्च दिक्कुमारीणा0 ततश्च धरणिजट: ततश्च पौरुन्निद्रै0 ततश्च मन्त्रयित्वा tA0 2 ततश्च मन्दिरपुरे ततश्चमरचञ्चायां ततश्च मुदितो राजा ततश्च मेघसेनेन ततश्च रथमारुह्य ततश्च राज्यगुप्तर्षि0 ततश्च शस्त्रावरणी ततश्चाऽचिन्तयमहं ततश्चाऽनन्तवीर्योऽपि 2 ततश्चाऽमिततेजास्तं ततश्चाऽशनिघोषस्य ततश्चैत्राश्विनयोस्तौ 1 ततश्चोद्धाटयामास ततश्च्युत्वा स ईशानो 3 ततस्तावमिततेजो0 3 तत: कनकशक्तिस्ता0 3 तत: पवित्रमानिन्य0 3 ततः पृथक् पृथग् यक्ष0 5 ततः प्रतारणी विद्या तत: प्रतिनिवृत्तः सन् 1 ततः प्रबुद्ध: कनक0 3 तत: प्रभृति सा कर्म0 2 ततः प्राग्जन्मसम्बन्धात् 1 तत: प्राग्जन्मसंस्कारात् 1 तत: प्राणिवधं मुञ्च 4 तत: श्रीविजयोऽशंस0 1 ततः स आख्यदशनि0 तत: सर्वाभिसारेणा0 1 ततः सुतारादेव्योक्तं 1 तत: स्थानादृषिरपि 2 ततः स्वयम्प्रभमुनि0 2 ततोऽचलितयोः क्रोधात् 2 ततो ज्ञानत्रयधरो 219 176 ततो दृढरथोऽप्येवं 4 346 ततो द्वादशयोजन्यां 134 ततो नरेन्द्रैर्भूयोभिः 443 ततो नवसु मासेषु ततोऽनागतमेवावां 478 ततोऽनुगन्तुं दयितां 264 ततोऽपि मृत्वा सौधर्मे 1 ततोऽप्युदूहुः पूर्वत्र 278 ततो मयाऽमुच्यताऽयं 4 228 ततो मागधतीर्थाभि0 5 133 ततो मुनिं प्रणम्य zrI0 1 425 ततो मेघरथो राज्यं 350 ततो रथस्थो ववले 240 ततो वर्धकिरत्नेन 5 169 ततो विद्याधरबल 300 ततो विद्याधरेन्द्रास्ते 2 243 ततोऽस्माभिरजानद्भिः 5 234 तत्कालमपि राजान0 4 131 तत्कालोत्फुल्लवदना 296 तत्क्षीणेषु कषायेषु 5 322 तत्तत्सट्टनोपायैः 124 तत्तीर्थजन्मा गरुड 373 तत्तीर्थजन्मा निर्वाणी 375 तत्तु सिंहासनं तस्मै तत्तु सिंहासनं त्यक्त्वा 2 69 तत्रिपद्यनुसारात् ते 5 368 तत्पादमूले जग्राह 415 तत्पुत्रा मेघघोषाद्याः 1 324 तत्पृष्ठतश्चोरुगदा0 3 तत्पृष्ठे खड्गफलक0 3 तत्प्रभावात् पारणके 2269 तत्प्रभावेण सञ्जात0 तत्प्रशान्त्यै जनश्चक्रे 47 तत् प्रसद्याऽनुमन्येथां 2 315 तत्यजुः केचिदस्त्राणि 191 तत्र क्षेमङ्करो नाम 3 3 तत्र च भ्रामरी विद्यां तत्र चर्षभनाथस्य 372 तत्र चाऽमितयशसं . 102 तत्र चाऽवतरन्तीस्ता: 3 214 तत्र चाऽशेषपौराणा0 1 तत्र चाऽऽसीन्महर्डीनां 2 292 तत्र चूतनिकुञ्जान्तः 5 460 तत्र चैत्येषु चक्राते 487 तत्र चैत्येषु भूमिष्ठा तत्र चैत्रे चाऽश्विने cA0 1 461 तत्र पर्यटता तेन 3 114 तत्र प्रदक्षिणीकृत्य 5 302 तत्र प्रदक्षिणीकृत्य 5 309 / तत्र मेघरथस्य द्वे 4 30 तत्र विद्यद्रथो नाम 4 तत्र व्यवहरन्तौ तौ तत्र शान्तिमती मृत्वे0 3 तत्र श्रीषेण इत्यासी0 1 तत्र सागरदत्तोऽभूत् 4 तत्र साङ्गचतुर्वेद0 1 तत्र स्थिताभ्यां ताभ्यां तु 5 तत्रस्थेन जग्रसे च 1 तत्राऽट्टपङ्क्तौ लक्ष्यन्ते 5 तत्राऽऽदौ केशरियुवा 2 तत्राऽऽदौ प्रेषितैर्वीर0 2 तत्राऽद्रावुत्तरश्रेण्या तत्राऽन्तर्नन्दनवनं 2 तत्राऽपि चाऽतिमात्रेण 5 तत्राऽपि सर्वधर्मेषु 2 2 तत्राऽप्यभाग्यादप्राप्त0 1 तत्राभूच्च तदा दिव्यं 2 तत्राऽभूज्ज्वलनजटी 1 तत्राऽमलशिलासीनं 2 तत्राऽऽलापेषु चित्रेषु 3 तत्राऽशनादि कृत्वा तौ 5 तत्राऽशोकतले सार्धं 4 तत्राऽशोकद्रुमस्याऽधो 5 तत्राऽस्ति नगरं शक्र0 2 तत्राऽस्ति नगरी रत्न0 3 तत्रैक: सचिवोऽवोचद् 1 तत्रैव वैताढ्यगिरा0 3 तत्रैवैरवते स्वर्ण तत्रोद्यानेषु राजन्ते तत्रोपरितने रत्न तत्रोभावपि सन्नद्धा0 1 तत्सद्मनोऽपरेधुश्च तत् सप्ताहं पुरेऽमुष्मिन् 1 तत् स्वामिन्ननुमन्यस्वा0 3 तथा च तं स्तम्भमिव 3 तथाऽपि हि जगन्नाथ! 5 तथा भवे जन्मजरा0 5 तथाऽमलशिलासीनं 2 तथा रूपमभूत् तस्य 1 तथास्थितं च प्राग्जन्म0 2 तथा ह्यत्रैव भरते तथेति प्रतिपद्योभौ तथेति प्रतिपेदानां 2 तदमोघं वच: पत्यु: तदर्पयस्व नेपथ्यं तदलं सखि! खेदेन तदा च कपिलजीवो तदा चक्रायुधं नृपं तदा च क्षणमुद्योत. तदा च चारणमुनी0 358 462 my33 87 85 270 33 165 154 206 165 216 256 252 387 183 270 417 243 267 178 377 289 282 8 119 500 522 341 241 47 306 454 Page #270 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्क: 470 प्राणिजटो 1 447 467 92 55 510 139 482 381 187 419 392 72 303 391 20 313 268 287 196 71 221 70 302 373 3 208 220 94 287 149 54 475 463 234 136 तदा च तत्र सत्पात्रा0 1 तदा च धरणिजटो तदा च रजनीशेषे तदा च राजा कौशाम्ब्यां 1 तदा च वह्निजटिने 1 तदा च वृद्धब्राह्मण्ये0 5 तदा चाऽशनिघोषोऽपि 1 तदा चाऽऽसनकम्पेन 5 तदा चैकं ददृशुस्ते 5 तदा चैशानकल्पेऽभू0 3 तदा दारिद्यभीतायाः 2 तदाऽऽदृत्य वचो वाचं0 2 तदा नन्दीश्वरे यात्रां 3 तदानीं ग्रासलुब्धाभ्यां 4 तदानीं च चलचूलो 2 तदानीं चाऽम्बरतला0 3 तदानीमेव सा सुप्तो0 तदाऽपराजितानन्त0 2 तदाऽमरगुरुर्नाम तदा वसन्तदेवोऽपि 5 तदा विमानात् सर्वार्थात् 5 तदा हि बलदेवोऽहं 4 तदिन्द्रियजयं कुर्यात् 5 तदृद्धिमधिकां स्वां तु 1 तदेव चक्रं पार्श्वस्थ0 2 तदैव केवलज्ञानं तदैव देवी सा गर्भ0 तदैव परमानन्द0 तदैवाऽऽसनकम्पेना0 तद्दत्तं यावदादत्ते 1 तद्धर्मवार्तयाऽलं मे तद्योग्यतानुसारेण तद्रूपमोहिता सा तु 2 तद्विषाणाग्रनिर्यातै0 तन्निर्माणबहिर्भूतैः तन्ममाऽप्यस्य तपसः 1 तप एकावलिं मुक्ता0 2 तपसा शोषिताशेष0 1 तप:समाप्तौ च तयो0 तपोध्यानादिभिः कृत्वा 4 तपोऽन्तपारणदिने 2 तपोऽन्तेऽब्दमुखा देवाः 5 तमनुप्राव्रजन् राज्ञा तया कटुकया वाचा 1 तया च प्रातराख्याते तया तं प्रातराख्यातं 4 तया देशनया चाऽर्क0 1 तयाऽपि ददृशे स्वप्ने 4 तयाऽपि स्वप्नमाख्यातं 4 तया वसन्तदेवोऽपि 490 235 142 158 तया सह महीनाथ: 1 तया सहाऽऽगतां वेश्या0 1 तयोत्सङ्गे तदानीं च 4 तयोरन्योऽन्यसम्बन्धो0 5 442 तयोरभूवं पवन0 तयोर्विशेषतो धर्म 236 तयोश्च कनकलते0 109 तयोश्च केवलज्ञान0 3 153 तयोश्च योग्यतां ज्ञात्वा 4 312 तयोश्चेन्दुषेण-बिन्दु0 1 94 तरङ्गायितलावण्य0 1 13 तव दुःखं लघूकर्तुं 521 तव भार्यां स्वसारं मे 1 294 तस्थावहानि सप्तैवं 5 तस्मात् तत्रैव कर्तव्यो 2 282 तस्मादम्भोधराद् घोराद् 1 233 तस्मिंश्च परितो भाति 5 तस्मिन् दिने मयि पुन0 1 185 तस्मिन्ना भयघोषो 4 तस्मिन्निक्ष्वाकुवंशाब्धि0 5 10 तस्मिन् वनफलार्थं तौ 4 तस्य केवलमहिमा 3 191 तस्य च क्षपकश्रेणि0 3 190 तस्य च ब्राह्मणस्यासीत् 1 28 तस्य चाऽकारयत् स्वामी 5 127 तस्य चाऽऽसीत् प्रियसेना03 तस्य चाऽऽसीद् यशोभद्रा 1 तस्य पल्ल्यां चन्द्रकीर्ती 3 तस्य ब्राह्मणपुत्रस्य 1 तस्य वासांस्यनार्द्राणि 1 57 तस्या गुहाया द्वारेण 5 तस्याऽग्रतो बर्बरिका0 2 77 / तस्याऽजितसेन इति 3 121 तस्याऽतिवल्लभे यूथे . 4 तस्याऽथ किङ्करसुराः 5 तस्याऽथ केवलज्ञान0 1 तस्याऽधश्छन्दकं चक्रु0 5 तस्याऽपारो यशोराशिः 5 तस्याऽपि तस्यां सञ्जज्ञे 3 तस्याऽभूतामभिभूता0 2 तस्याऽभूतामुभे पत्न्यौ . 4 तस्याऽर्ककीर्तिस्तनयः 1 126 तस्यास्त्यजितसेनेति 1 100 तस्यां घनरथो राजा 4 3 तस्यां च नाम्ना स्तिमित02 156 तस्यां तत्र प्रविष्टायां 5 479 तस्यां हेमाङ्गदो नाम तस्याः क्रमेण जज्ञाते 1 27 तस्याः परिजनस्तत्र 5 472 तस्याः पलायमान:सो 1 359 तस्याः पुरस्तात् तन्मृत्वा 5 तस्या: सर्व: पलायिष्टः 5 तस्योपरि पुरश्रेणि0 / / 3 तस्योपविश्य पुरतः 5 तस्योपसर्गान् कुर्वाणं 3 तं च चालयितुं ध्याना0 2 तंच द्रोणकनामान0 5 तं च वृत्तान्तमाकर्ण्य 1 तं चाऽधिविद्यमशनि0 1 तं तावित्यूचतुः स्वामिन्! 1 तं त्रि: प्रदक्षिणीकृत्य 3 तं नाटकविधिं प्रेक्ष्य 2 तं नारदो जगादैवं 2 तं वन्दित्वा निषण्णोऽह0 2 तं वन्दित्वा मुनीन्द्रं ते 2 तं षोडशं तीर्थकरं 5 तं सहस्रायुधोऽभ्येत्य 3 ता एता: स्मो वयं विद्या 2 ताहग्गुरूपदेशेऽपि 2 ताभ्यां सह तनूजाभ्यां 4 ताभ्यां सोऽथ महाविद्यां 2 तामदृष्ट्वा चिरेणाऽपि ताम्बूलमाददानस्त0 5 तालवृन्तधरमिवा0 तालुकण्ठोष्ठशोषण तावदागमयस्वेह तावदालानमुन्मूल्य 5 तावद् ददृशतु:स्वर्ण0 1 तावपीत्यूचतुस्तात! 4 तावप्यशनिघोषौ स 1 तावापतन्तावालोक्या0 1 तावालिलिङ्ग नृपति0 4 ताश्च तद्देशनावाचः 2 तां चाऽवस्वापनी देव्या: 5 तां दत्तपूर्विणी सा मे तां दृष्ट्वा सानुरागोऽहं 1 तां धर्मदेशनां श्रुत्वे0 2 तां प्रवृत्तिं तयोर्द्रष्टुं तांप्रेक्ष्य स्वर्णतिलका 4 तांश्च प्रचण्डवातेन तिष्ठन्ति कन्या निहत0 4 तुन्दिलैर्दन्तुरैः खः तुलाधिरूढं राजानं तृप्तिर्भवेन्महीपाल! 4 तृषितान् क्षुधितान् श्रान्तान् 4 ते कुर्वाणा: करास्फोटं 4 ते चत्वारः क्षणं रेजु0 4 ते च पल्यत्रयायुष्का 1 ते तपस्तेपिरेऽत्युग्र0 3 ते त्रि: प्रदक्षिणीकृत्य 5 162 26 77 464 474 146 348 455 172 216 272 239 289 58 >>r33M 20 117 Mmmm or or 045 331 384 98 194 195 371 87 125 128 465 273 250 274 " 210 404 125 278 273 183 157 85 161 153 54 405 151 273 Page #271 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 341 114 208 197 381 140 237 231 म्य् ओओर्स ओ m 383 56 nA2 205 95 104 524 216 देशनान्ते जिनपतिं देशनान्ते नमस्कृत्य देशनान्ते प्रभुं नत्वा देशनान्ते प्रभुं नत्वा देशनान्ते भगवन्तं देशनान्ते महर्षिं तं देशनान्तेऽशनिघोषो देशे तस्मिन्निजामाज्ञा दैवस्येवाऽनुकूलस्य 1 दैवादेकत्र मिलितौ दैवानुकूल्यादधुनै0 दोलान्दोलनसंसक्ता 3 द्रुतमावां तदादेशा0 1 द्वयोश्चाऽलक्षयद् भावं 5 द्वावप्यामोच्य दिव्यानि 5 द्वावप्युत्तारितौ भूमा0 4 द्विचत्वारिंशत्सहस्र0 द्विजोत्तमोऽस्मीति गिरा 1 द्विड्वर्तिविक्रमनया0 2 द्वितीयाऽप्यभवत् तस्य 1 द्वितीयोऽप्यब्रवीन्मन्त्री 1 द्वे त्रिरात्रे चतुर्थानि 42 284 413 203 132 400 तेन कोशादपाकृष्ट0 5 तेन विष्णोर्जगजिष्णोः 2 227 तेनाऽभ्युपगतेऽर्थेऽस्मिन् 1 तेनैव पुण्यबीजेन 395 तेनैवमुक्ता: सुभटा: 207 तेनोद्यानविहारेण 54 तेभ्योऽधिकश्रद्धया स 393 ते योजनानि भूयांसि तेषां संपश्यमानानां 357 तैस्तैर्गुणैरुद्यता व: तौ च प्रणम्य राजान0 270 तौ च विद्याधरवरौ 291 तौ च शङ्खनदीतीरे 296 तौ चाऽपराजितानन्त0 2 398 तौ चाऽभिनन्दनजग0 1 364 तौ तपो-ध्यानवह्निभ्यां 1 तौ त्रि: प्रदक्षिणीकृत्य 1 456 तौ दृष्ट्वाऽचिन्तयत् पद्मा 1 116 तौ प्रणम्याऽथ राजानं 1 288 तौ स्ववाचोचतुर्भूपं 4 308 त्रयोऽपि काले ते कालं 4 151 त्रयोऽपि तेपिरेऽत्युग्रं 150 त्रयोऽभिनन्दन-जग0 1 158 त्रसत्वमाप्त: कैलास0 5 त्रायध्वं भगवन्तोऽब्दा0 5 212 त्रिकालज्ञानविषयं 3 त्रिखण्डविजयस्वामी 297 त्रिखण्डविजयैश्वर्य 82 त्रिगुप्तिं पञ्चसमिति 339 त्रिजगत्त्राणसंहार त्रिश्च प्रदक्षिणीकृत्य 2 त्वत्कार्येऽस्मिन् प्रसक्तस्य 5 त्वत्पादपङ्कजध्यान05 318 त्वमेव भर्ता भावी मे 438 त्वं नौ पूर्वभवे माता 1 त्वं प्रयुज्याऽवधिं तावत् 3 त्वां केसरा सन्दिशति 5 त्वां बोधयितुमेषाऽह0 2 त्वां विनैष जनः कान्ते! 1 135 17 199 266 दन्ता निपेतुः केषाञ्चित् 5 193 / / दन्तावलश्चतुर्दन्तः 28 दन्तौष्ठपीडनैर्नेत्र0 2 131 दमितारिभटास्तेऽपि 322 दमितारिभटास्ते प्राग् 209 दमितारिरथाऽऽदिक्ष0 2 117 दमितारिरथाऽवादी0 दमितारिरदोऽवादीत् 72 दमितारिश्च ते चेट्या0 2 116 दमितारिस्तु तच्छ्रुत्वा दमितारिं ससैन्यं त्वं दमितारि: स चेदाभ्यां 2 दमितारेरपि सैन्या 225 दमितारे: करे तच्च 230 दलयन्त इव क्षोणिं दशोत्तरं देशशतं दारापहारभृत्याधि0 2 दिने दिने त्वयाऽप्येक दिने दिने योजनं तद् 5 दिवसे द्वादशे प्राप्ते 2 दिव्यशक्त्योपसर्गश्चे0 1 229 दिव्यालोकेप्सितप्राप्ती0 2 141 दिव्यैः सुरभिभिस्तैलै0 5 दिष्ट्याऽद्य वर्धसे देव! 5 307 दीक्षां निजपितुः पार्थे 403 दीना दिग्वासस: सर्वे दीप्यमाने यथा गेहे 5 दुष्कृतेनाऽल्पकेनाऽपि 2 311 दुष्टविद्याधरादस्माद् दूतो गत्वाऽथ नि:शङ्को 1 309 दूरस्थितोऽपि निहत0 4 18 दूरं गते श्रीविजये 251 दूरादपि दुरात्माऽय0 1 दूरे तस्य पतीभावो 167 दृश्यमानशिराजाल0 466 दृष्टस्वप्नानुमानेन दृष्ट्वा वज्रायुधं विद्युद्0 3 दृष्ट्वा सुतारादेवी ta0. 1 247 देवकन्येव नि:सीम0 1 43 देवा अपि प्रभुं नत्वा 532 देवानन्दाकुक्षिभवौ 101 देवानामप्यसुलभां 385 देवाऽयं ताम्रचूडो मे 4 देवी मनोरमाऽथोचे देवोऽप्यवोचत् केयं ते 3 देव्याविपि तदाघ्राय 1 89 देव्यै स्वं ज्ञापयित्वा ता 5 देव्योऽपारुचकादेयु0 5 58 देव्यौ ते अपि संविग्ने 3 184 देशनान्ते कनकश्री0 2 251 396 275 164 145 208 362 275 धनेश्वर-धनपती 5 धन्यंमन्या ततः सा च 2 धन्य: स विषयो धन्या 2 धन्योऽसि जम्बूद्वीपस्य 3 धर्मलाभं ततः प्राप्य 3 धर्मलाभाशिषं दत्त्वा 2 धर्माधर्मविमर्शो हि 4 धर्म्यया चेष्टयैवं zrI0 धात्रीभिर्लाल्यमानौ tA0 1 धूमध्वजश्च निधूमो धैर्य-वीर्यविहीनानां ध्यानादस्मादमुं धीरं 4 / / ध्वंसमानो महाध्वान्तं 2 182 370 271 471 140 250 20 357 310 322 144 23 382 261 171 266 347 393 126 / 354 148 नगरं तदपश्यच्चो0 1 न च प्राणिवधप्राप्त0 4 / न चेन्द्रियाणां विजयः 5 न चोक्तं वचसाऽप्यस्यां 1 न ज्ञायते पिता माता न नंष्टुमपि दातव्यं नन्दिवृक्षतले तत्र नन्दीश्वरद्वीपवापी0 नन्दीश्वरमहाद्वीपे0 2 न प्रमादो विधातव्य न प्रमादो विधातव्य न प्रमादो विधातव्य न प्रमादो विधातव्य दक्षिणाम्भोनिधे रोध0 5 दक्षिणे कुम्भिन: कुम्भे 5 दण्डप्रधानं साम्राज्य0 1 दण्ड्यन्तां चण्डचरितै0 5 दत्तजीवोऽजितसेन0- 3 दत्त्वाऽन्यदा ब्रह्महत्या0 1 ददर्श च तदा स्वप्ने ददर्श तीर्थकृल्लिङ्गं दधानश्चामरे द्वाभ्यां 5 दधानौ कर्तिकां तीक्ष्णां 3 292 137 67 142 134 Wwwwws 383 163 329 75 199 210 344 Page #272 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 26 241 नैव प्रमादिना भाव्य0 4 / नैसर्पप्रमुखास्तत्र न्यधत्त विपुले गङ्गा0 5 न्यस्याऽर्ककीर्ती स्वं राज्यं1 143 249 248 219 68 44 231 192 169 153 63 kh kh 189 159 271 164 147 65 331 25 264 मुद्रासदत्वाच 5 293 222 246 117 लिमिव 429 120 420 109 156 103 24 156 181 262 433 3 16 65 ख्य् 312 * 16 h 259 d 341 नभस्यकृष्णसप्तम्यां नमस्तुभ्यं रत्नकुक्षि0 नमः श्रीशान्तिनाथाय 1 नरा नार्यश्च भूयांस: नरेन्द्रवदवर्तन्त 1 नरेन्द्रवृन्दमुकुटो नरैश्वरैरश्2अमानो नागवल्लीवनाबद्ध नाटकं बह्वमसाता0 2 नाट्याचार्यो यथा त्वं मे 2 नानाजलचराकीर्णो 2 नानाविधवधच्छेद नान्दीपाठं नटश्चक्रे 2 नाममुद्रां स दत्त्वोचे नाम्ना गरुडवेगोऽभूद् 4 नाम्ना घनरथः सोऽद्या0 4 नालिकेरीफलमिव नाऽस्ति पुण्यं न पापं न 3 निकषा सिन्धुसदनं 5 निजघ्नुः परिषैः केऽपि 5 नित्यं दुष्कर्मदग्धाया निदानिनोऽपि तपसः निधानं रत्नगर्भव निपतन्मत्तमातङ्ग0 निबध्य शकुनग्रन्थिं निमित्तजातमखिलं निमीलन्नेत्रनलिना 1 निवृत्तस्याऽर्धमार्गेऽपि 1 निर्मला रत्नमालेव 3 निर्वाणकालं ज्ञात्वा च 5 निर्व्याजसम्यक्त्वधर0 3 निशाकर: कराङ्करै0 3 निशायां सोऽन्यदा दध्यौ 4 निशि तत्रौकसां रत्न0 5 निषादिनां सादिनां च 4 निषेधितुं तयोर्युद्धं निष्कारणवयस्यस्या0 5 निसर्गतोऽपि बलिनौ नि:शङ्क तांश्च पादादि 5 नीत्वार्हदचिरादेव्यो0 5 नीरन्ध्र: शस्त्रसम्पात: नीलोत्पलम्रजमिव 2 नृजन्मनि वणिग्भ्याम0 4 नृदेवं देव इत्यूचे नेशोऽस्मि त्वगुणान् वक्तुं 5 नैकोऽप्येकेन विजित: 4 नैमित्तिक! परं ब्रूहि नैमित्तिकैरपि प्रातः नैमित्तिकोऽप्यभाषिष्ट 1 नैमित्तिकोऽप्यभाषिष्ट 1 485 w mh mh khd पारणस्य च समये 4 पारयामास भगवा0 पारयित्वा मुनिर्व्यानं पावयामि तदात्मानं पाशिपाशोपमै ga0 पाषाणलोहगोलांश्च पिकीनां कूजितैरत्र पिता च जयनादेवी0 3 पितापुत्रौ च सम्भिन्न0 1 पिता वसन्तसेनाया पिता स्वामी गुरुर्देव0 3 पितुः पुत्रस्य च तयो0 पित्तादीनां प्रकृतीना0 4 पित्रा समनुजज्ञाते 4 पिहितास्रवपादान्ते पीतधातुमिवोज्झन्तं 1 पीत्वा तस्मान्मुनेर्धर्म0 3 पीयूषदीधितिरिव पुण्यैरस्मादृशामेते पुत्रस्य जन्मना तेन पुनावृत्त चैतन्यो पुनश्च हस्तिशङ्कायां पुनश्चूतवने तस्मिन् पुर्यां चमरचञ्चायां पुर्यां चमरचञ्चायां पुष्करवरद्वीपार्धे 2 पुष्पोत्तंसा: पुष्पहारा: 3 पूजां तासां च विद्यानां 2 पूतिवान्तिव्रणकृमि0 2 पूरयन्त्यवटान् वृक्षा0 4 पूर्णद्वितीयपौरुष्यां पूर्णायामादिपौरुष्यां पूर्णायुरापदथ मेघ0 पूर्णेच समये सूनुं पूर्वजन्मनि मर्त्यस्त्व0 3 पूर्वलक्षचतुरशीत्या पूर्ववन्मणिरत्नेन पूर्वसिंहासने तत्र पूर्वस्नेहेन ते नित्यं पूर्वं पुरेऽस्मिन् वसन्त0 5 पृथिवीसेनया साधु पृथिवीसेना त्वनुज्ञाता 4 पैतृष्वसेयो वसन्त0 3 पौरजानपदोपेतः 5 पौरैयाम्यैश्च सोत्कण्ठै0 5 पौषधं पारयित्वा तं 4 पौषस्य शुद्धनवम्यां प्रकृत्यवस्था-सन्ध्यङ्ग0 2 प्रचक्रतुः सङ्क्रमण0 4 प्रचण्डचञ्चुचरण 518 473 153 299 359 46 AM पक्षिरूपाविव नरौ 4 पचेलिमफलोद्भ्रान्त0 5 पञ्चमूर्तिरथेशानो पञ्चरूपस्ततो भूत्वा 5 74 / पञ्चवर्णमणिज्योति: पञ्चवर्णैर्दिव्यपुष्पै0 पञ्चविंशत्यब्दसह0 111 पञ्चाशत: कुराज्याना0 5 पञ्चेन्द्रियप्राणिवध0 4 263 पतद्भिस्तेजितैः शल्यैः 1 327 पताकाया लासिकाया 5 35 पत्तनं पद्मिनीखण्ड0 1 235 पत्तनाष्टाचत्वारिंश0 5 261 पत्नी दृढरथस्याऽपि पत्न्यां पवनवेगायां 1 पत्न्यां सुलक्षणाख्यायां 3 पत्ये प्रबुद्धा साऽऽचख्यौ 3 पथा यथागतेनैव 1 पदातिमात्रं तस्याऽपि 5 199 पद्माजीवोऽपि सौधर्मा0 1 पद्मात् पद्मे हंस इव 2 पद्माऽप्यजितसेनाया पयस्यगाधे विहरन् 340 पयोदवृष्टिपूर्णेषु 406 परत्राऽत्यन्तदु:खाय परद्रव्ये परस्त्रीषु 335 परविद्याछेदकरी 304 परस्परं श्वशुर्यो तौ 174 परासुरिव निःसञः 258 परिक्षीणेषु शस्त्रेषु 337 परिणाम: शुभोदर्को 434 परीषहानुपसर्गान् 353 परीषहान् सहमानो 50 परेषां प्राणिनां प्राण पर्यटश्चाऽसदं शङ्ख पर्यन्तकाले मनसा पर्वतायुर्भवेत्युच्चै0 पश्चिमे पुष्करवर0 1 104 पश्चिमे यामिनीयामे 5 422 पश्यन्तीनां प्रेयसीना0 1 333 पश्यंश्चुम्बन् समाश्लिष्य0 2 पाञ्चजन्यं ततोऽजन्य0 2 226 पाणिपादेन्द्रियच्छेद0 5 / पादपोपगमं नामा0 1 489 पाद्यस्नानादिना तं ca 1 62 98 34 orsrx3arrorr 217 372 370 358 155 399 2 245 303 528 527 08 123 129 353 162 283 105 18 187 177 379 253 314 293 122 158 75 336 188 Page #273 -------------------------------------------------------------------------- ________________ 10 श्लोकः सर्गः क्रमाङ्कः 134 323 417 283 321 m 302 m m kh l अपष्ट d म्ह् 281 27 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः प्रावर्त्तन्त तया योद्धं 2 220 भवोपग्राहिकर्माणि 3 प्राविशत् सपरीवारः 2 भव्य: किमस्मि यदि वा 1 प्रासादमन्यदाऽऽरोहत् 3 125 भस्माङ्गरागा: केचिच्च 4 प्रियङ्कराऽप्यङ्गणस्थ0 5 भारेण वर्धमानं तं प्रियङ्करायै तं स्वप्न 424 भाविनश्चक्रिणस्तस्य 1 प्रियङ्करोचे स्वामिन्या 5 428 भावी तीर्थकरश्चैष 4 प्रियमित्रा ततो देवी 4 206 भीता दिशोदिशं जग्मु0 5 474 प्रियमित्रा नन्दिषेणं 4 64 भीता भयानि पश्यन्ति 1 प्रियायां मदिरानाम्न्यां 306 भीमाटव्यां नदीतीरे 2 प्रियाविरहदुःखान्त0 5 452 भुजङ्गभूषणा; केचित् 4 प्रीतो वसन्तोऽपीत्यूचे 5 439 भुञ्जानौ विविधान् भोगान् 2 प्रेतादिविकृतालोक0 2 137 भुवं स्वर्णशिलाभिस्तां 5 प्रेयसीभिः समं तत्र 56 भुवि विश्रान्तसन्ध्याभ्र0 1 प्रेष्ठचेटिकयोश्चेट0 भूतरत्नाभिधाटव्या0 1 प्रेषीद् घनरथो मेघ0 भूतले पुष्पपत्रार्घ 5 491 भूमौ च लुठितां दृष्ट्वा फणीन्द्रफणमाणिक्य0 2 347 भूयश्च भुजगीभूय फलानि तत्र स्वादूनि 2 367 भूयश्च स्वामिनं नत्वा 5 फलेन तपसस्तस्य 3 भूयोऽपि प्रियमित्रोचे 4 फलेन तपसोऽमुष्ये0 1 415 भूयोऽप्यूचे चित्रचूल: 3 33 भूयो भूयः सनिर्बन्ध0 1 बन्धुआय: प्रिया कीर्तिः 5 भूयो भूयो दर्शयित्वा 2 152 बभाषेऽशनिघोषोऽपि 315 भूयो मागधतीर्थाधि0 5 138 बर्बरीति किरातीति भूषणान्यप्यभूष्यन्त 1 बलदेवं भगवन्तं 380 भृगुपात-तरूद्वन्ध0 2 129 बलदेवमुनिस्तत्र 361 भोगान् निर्भामया सत्य0 1 49 बलं नत्वाऽमिततेजा 1 445 भो! भो! युवाभ्यां युवभ्यां 2 बहुशोऽशनिघोषस्तै0 1 भो! भो! विद्याधरनृपा:! 2 बाल्यतोऽपि हि सर्वज्ञो0 2 / भो! भो:! सर्वे पुराध्यक्षा: 2 ब्रह्मलोकात् परिच्युत्य 4 / भ्रमन् क्रमेण स प्राप 1 ब्रह्मलोके तदानीं च 5 267 भ्रमन्तौ कौतुकात् तौ तु 4 भ्रातृशोकाद् बलभद्रो 2 d 10111 000 164 प्रज्ञप्तिविद्यापूजार्थं 101 प्रणम्य भगवन्तं तं 222 प्रणम्याऽशनिघोषस्तु 426 प्रतारणी श्रीविजये 311 प्रतारण्या वञ्चयित्वा 1 प्रतारण्या विद्यया तत् प्रतिज्ञाऽस्माकमप्येषा 440 प्रतिमां पारयित्वा तां 188 प्रतिमां पारयित्वा तां 3 217 प्रतिविष्णुस्तदानीं च प्रतीकारासहै रात् 465 प्रतीहार्या दर्श्यमान 351 प्रतोदैर्यष्टिघातैश्च प्रत्यक्षं मे प्रियां द्रष्टुं प्रत्यग्रमुकुलोद्धान्त0 5 प्रत्यरुचकतोऽष्टैयु0 5 59 प्रथमस्यन्दनाद् भग्नात् प्रथमो वासुदेवानां 138 प्रदक्षिणापूर्वकं तौ 113 प्रदाय वार्षिकं दानं प्रधानभार्ये तस्योभे 107 प्रपद्य तावनशनं 313 प्रबोध्य भव्यभविनो 397 प्रभावसाधिताशेष0 प्रभावात् तपसोऽमुष्य 2 267 प्रभुरप्याख्यदेतद्धि 384 प्रभूतहयहेषाभि0 301 प्रभोरुपायनीकृत्य 5232 प्रयाणैरनवच्छिन्नै0 प्रलम्बैः कर्कशैः पादै प्रवाहैरिव सम्बन्धै0 4 प्रविवेश तदुद्यानं प्रवृत्तिस्ते परार्थव प्रशंसन् पृथिवीसेना0 132 प्रसीदाऽनुगृहाणैत0 174 प्रस्थापय कुमारौ ta0 24 प्रहारान् वञ्चयमाना0 प्रागुत्पन्नान्यशिवानि प्राग्जन्मरोषादुद्रोषा0 4 प्राग्जन्मवैराद् युद्धायो0 4 485 प्राग्जन्मारेर्दमितारे0 3 65 प्राग्जन्माऽवधिना ज्ञात्वा 4 प्राग् दृष्टप्रत्ययमपि 1 प्राग्भवभ्रातृसौहार्दा 413 प्रारम्भासदने नीत्वा 5 प्राग्वैरादुपसर्गान् स 418 प्रातर्विवाह इत्यद्य 5 477 प्राप्तकालमिदमिति प्राप्ता: कलाकलापं ता 1 111 प्रार्थनामर्थिलोकस्य 1 16 351 O a O 252 197 247 . 2100 rmy 141 bha 342 36 45 44 97 401 262 237 भक्तिं पितुरिवाऽत्यन्तं 1 भक्तिभाजौ मेघरथं भक्त्योल्लसितरोमाञ्चो 2 भक्ष्यं ममेदं मुञ्चाऽऽशु 4 258 भगवत्यचिरादेव्याः 5 भगवन्तं ततो नत्वा 5 531 भगवन्! भवते विश्व0 5 भगवन्! भवदाख्याते भटोद्भटकरास्फोटै0 4 भर्तुश्चतुर्यु पार्श्वेषु भवं भ्रान्त्वा च कनक0 1 भवन्तं किन्तु पृच्छामि भवादृशवराभावा0 2 192 भविष्यत्येवेमेवेद0 5 भवे तत्र चतुःषष्टिः 1 423 भवेऽत्र चक्र्यसौ भावि 3 भवोपग्राहिकर्माणि 2 मङ्गु तेनाऽप्यभज्यन्त 1 मत्कार्यमिदमेवेति 3 मत्कुक्षिसम्भवा तेऽसौ 1 मथ्यमाने बले ताभ्यां 4 मदर्थं यूयमाहूता मदिरा-केसरानाम्न्यौ 5 मद्वल्लभां लोभयता 1 मद्विघ्नशान्त्या तदमी 1 मध्यखण्डस्य मध्येऽस्ति 4 मध्येकृत्वा मणीपीठं 5 मध्ये मध्ये नाटकस्या0 2 मनसाऽपि न सा शीलं 1 मनुष्यभाषया श्येनो0 मनोज्ञ रूपमालोक्य 5 मनोभवविकाराब्ज0 1 मन्त्रतन्त्रादिरहितम् 2 मन्त्रिणोऽथाऽब्रुवन् देव! 1 3 255 153 67 268 354 425 23 72 36 227 Page #274 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्क: 213 220 201 176 223 330 119 325 394 221 83 149 318 Ma...3523 262 103 304 18 186 205 224 480 190 264 130 234 144 446 242 212 2 So aan my my my ra:00 112 366 or 3 - Jaroo 296 352 368 114 380 78 337 148 317 214 260 329 175 175 270 277 110 90 286 मन्त्री तुर्योऽप्यभाषिष्टो0 1 मन्त्र्यवोचत् तृतीयोऽपि 1 मन्येऽनुकूलं मे दैव0 2 मम प्रेयानयं भूयात् ममार्ज देवदृष्येण 5 ममैकयत्नलेशेन मया च देशनाप्रान्ते 1 मयाऽप्यभिहितो मन्त्री 1 मयाऽप्यवादि योऽप्यद्य 1 मयि दरमपक्रान्ते 5 मराविवाऽम्भ: संसारे माविभौ सैरिभौ च मल्लादेवीकुक्षिभवां महत्या प्रतिपत्त्या ta0 1 महाज्वालापातभीतो महाटवीं प्राविशंस्ते महादेवी प्रियमित्रा महापुरसहस्राणां 5 महाभटै प्यमान0 mahAya'siMhAsanayo0 1 महासत्त्वोऽवधिज्ञान0 5 महिमानं तृतीयंतु महिष्यस्तस्य पप्रच्छुः 4 महिष्यो देवराजस्य महेन्द्रविक्रमाख्यस्य 3 माता-पितृश्वशुराणां 1 माता श्रीविजयस्याऽपि 1 मानुष्याण्यन्वहं तत्र 1 मा युवां बहुदौ भूतं 2 मार्तण्डो मूर्ध्नि पार्थेषु 1 मासक्षपणकं कञ्चि0 1 मासान्ते च ज्येष्ठकृष्ण0 5 मिथ्यात्वमोहितमती 4 मिथ्यात्वमोहितमना 3 मीनध्वजो रूपधेये मुग्धे! विद्याप्रभावेण मुनिरप्यब्रवीदेव0 मुनी प्रदक्षिणीकृत्य मुने: सुमनसस्तस्य मुमुचे सा मयैकस्मिन् 5 मूर्तिं वैश्रवणस्याऽपि मूर्ध्नि श्वेतातपत्रेण मूलोत्तरगुणैर्ध्यानै0 मृगीदृशामङ्गरागै0 मृत्वाऽभूतां भूतरत्ना0 मेघरथ-दृढरथ0 मेघरथ-दृढरथ0 मोहः खलु महाशत्रु0 1 मोहान्धकारसन्दोह0 1 म्लेच्छा अप्यूचिरे चक्री 5 463 318 393 120 14 444 205 म्लेच्छानप्यादिशन् देवा 5 य य एष करिण: स्कन्ध0 2 यच्छस्त्राशस्त्रि युध्यन्ते 5 यत् स्वप्ने साभिषेका zrI01 यथा तथा गतेनैव 1 यथा द्वारं प्रविश्याऽथ 5 यथा बभूव सा देवी 5 यथा भवान्तरे भूयो 2 यथाऽमी वारिदा व्योम्नि 3 यथा यक्षे तडित्पात0 1 यथा यथाऽभ्यनीयन्त 2 यथार्हयोगाविज्ञाभ्यां यथावत् पालयामास 5 यथावत् पालयित्वा च 1 यथास्थानमथासीने यथास्थानं निषण्णेषु यथा हि विहरन्नुह~ यथेष्टमुट्टीकमाना यथैनं त्रायसे राजं0 यदि ते धर्मशुश्रूषा यदिदं जिनधर्मस्य यदि वैक उपायोऽस्ति 5 यद्यत्राऽऽगाच्छ्रीविजय0 1 यद्यप्यस्मिन्नयोग्याऽहं 2 ययाचे काचिदालापं 4 ययौ विद्याधर: सोऽथ 3 यस्मिन्नुपेये नोपायो 5 याचितुं किमिहाऽऽयासी: 1 यात यात द्रुतं तस्मा0 5 याप्ययानात् समुत्तीर्य 5 यावज्जीवमसौ जीव: 1 यावज्ज्वलितुमारेभे 1 यावत् कुमारं स्वे राज्ये 4 यावदादत्त हस्तेन युक्तं विवेकिनस्तेऽद0 5 युक्तमेतदिति प्रोच्य 1 युक्तमेतदिति प्रोच्या0 1 युध्यमानौ पेततुस्ता0 युवतीस्ते विचक्राते युवयो: केवलज्ञान0 युवा वृद्धो धनी रोर: युष्मत्पार्श्वे च तातेन युष्मद्वपुषि सङ्क्रान्तिं 2 युष्माकं किमसौ सूनुः 1 यूनां क्रीडासखो मीन0 3 येन तेन प्रकारेण योऽयं वर्णयति घ्नन्तं 2 यौवनं युवतीवर्ग0 5 यौवराज्ये निजे राजा 4 205 316 263 332 206 146 रङ्गाचार्यो रङ्गपूजां रणतूर्याण्यवाद्यन्त रत्नद्वीपं च तेऽपीयु0 रत्नस्वर्णमहावृष्टिं रत्नाधाकरसहस्र0 रत्नैर्महा(विणइ0 रत्या मनोभव इव रन्ध्रेषु केऽप्यदुर्झम्पां रमणीयस्य विजय रममाणां समं पत्या रम्भा-तिलोत्तमाद्यास्ता 3 ररास विरसं चैष रश्मिवेगामितवेग0 1 रसे स्वादौ च भक्ष्यादे0 रह:प्रदेशे चैकस्मि0 2 राकाशशाङ्कवदनां 2 राक्षसस्याऽग्रतोऽप्येन0 1 राग द्वेषं च मोहं च राजकन्या नरपतिः राजलोककृतैस्ताल0 4 राजा घनरथोऽन्येधु0 4 राजा घनरथोऽप्यूचे 4 राजा जजल्प तं साम्ना 1 राजा पवनवेगस्त0 3 राजाऽपि व्याजहाराऽथ 2 राजाऽपि व्याजहारैवं 1 राजाऽप्यपारयत् प्रीतः 4 राजाऽप्याख्यजम्बूद्वीपै0 4 राजाऽप्येवमवोचत् तं 4 राजा मेघरथो देव0 4 राजा श्रीविजयोऽयं तु 1 राजा सिंहस्थोऽप्युद्य0 4 राजौकसि कुमारं तं 4 राज्ञश्चसूनुर्नलिन0 राज्ञस्तस्य महादेवी राज्ञा धनरथेनाऽथो0 राज्ञा सुरेन्द्रदत्तेन 4 राज्ञां चतु:सहस्रया च 4 राज्ञीस्वप्नानुसारेण 4 राज्ञोऽथ निहतशत्रोः 4 राज्ञः श्रीविजयस्याऽस्य 1 राज्यगुप्तोऽभिधानेन राज्यस्थानमनङ्गस्य 4 राज्यं svaputrayoya'syo0 1 राज्ये मेघरथं यौव0 4 राज्ये राष्ट्रे पुरे गोत्रे 2 राज्ये सिंहरथं न्यस्य 4 राम-विष्णू बर्बरिका0 2 रूपप्रकर्षवैदग्ध्य0 176 103 405 468 456 179 228 288 274 253 424 91 & ंंम्म्ं wowow 216 188 106 56 110 276 230 437 107 30 475 115 297 352 324 13 471 236 350 142 wwx a 186 390 231 488 190 222 214 123 / 211 211 121 Page #275 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्ग: क्रमाङ्कः श्लोकः सर्ग: क्रमाङ्क: रेमे पाणिगृहीतीभिः 5 रे विद्याधरहतका0 1 रोमाञ्चव्याजतो भिन्ना 2 113 279 163 47 40 179 177 451 435 255 H 178 145 191 402 लक्ष्मीवतीप्रभृतीनि 3 लकिते सकलेऽप्यह्नि 2 लज्जया भक्तपानादि 3 लाभालाभौ सुखं दुःखं 1 लाल्यमानस्तापसीभि0 1 लीलयैव हि शास्त्राणि 2 लीलयोन्मग्ननिमग्न 5 लीलोपवनवाप्यादि0 4 लुलन्त्य: समलक्ष्यन्त 3 लोकोत्तरगुण: श्रीमां0 5 लोकोत्तरवपुर्लोक0 3 लोचनान्यपि धन्यानि 5 407 374 293 160 x nor 8 min in nor 246 375 212 60 Mmm Mm om many sora non-Karwad 481 376 11 / MIm 19 do 194 32 vipadya ca धनश्रीस्त्वं 380 विपद्य तावुभौ बन्धू 298 विमलमत्यादयोऽपि 365 विमानादवतीर्याऽथ 247 विमाने सुस्थितावर्ते 492 विमानैर्दर्शयन् दीप्रइ0 विमृश्यैवं नृपं नत्वा विरक्तायां तवैतस्यां विरोधिनोऽपि तिर्यञ्चो विलोक्य मुदिते ते च 2 विविधक्रीडया तत्र विविधाभिग्रहतप: 354 विविधाभिग्रहपर: 202 विशालैरुदरैः केऽपि 196 विशुद्धशीला तद्भार्या विशेषतोऽपराजिता 114 विशेषतो राजकुलं 172 विश्रान्तजीमूतमिव विश्वं विश्वम्भराभारं विश्वसेनाचिरादेव्योः 524 विसृष्टः कपिलेनाऽथ विस्तारणैर्लोचनानां 2 140 विस्मयस्मेरनयनौ विस्मित: सत्यकिरपि विहरन कनकशक्ति0 3 185 विहरन्तौ पुरग्रामा0 225 विहरन्नन्यदा तत्र 378 विहरनन्यदोत्पन्न 138 विहरन्नपरेधुश्च विंशत्या स्थानकैरर्हत् 4 355 वीक्षापन्नो जगामाऽथ 2 420 वीक्ष्यादाय च तान्याशु 4 128 वृत्तान्तो दारुणो मे तु 5 515 वृष्ट्या वस्त्राणि मद्भर्तु0 1 वेश्यानां नीचकर्माणि 5 334 वैडूर्यमप्यसौ भाभि0 4 177 वैताढ्यपर्वतेऽमुष्मिन् 2 वैताढ्यपर्वत: क्वाऽयं? 2 185 वैताढ्ये नाऽवसर्पिण्यां 1 200 वैराग्यसंसारभय0 2 143 वैश्रवणस्य प्रतिमा 1 228 व्यक्तपशुमपि क्षाम0 1 467 व्याख्यां समस्तशिष्याणां 1 व्याजहार कुमारोऽपि 3 172 वसन्तसखसङ्काश0 3 वसन्तसमयेऽन्येधु0 3 वसन्तसेना कनक0 3 वसन्तो नाऽपि नो पुत्र0 1 वसन्तोऽपि जगादेवं 5 वस्त्विवाऽन्ध: पुरोवर्ति0 1 वाचिकाद्यैरभिनयै0 2 वापी: कूपान् सरसीश्च 1 वामौ दधानो नकुला0 5 वायुवेगाभिधानायां वासागारं श्रिय इव 2 वासुदेवाज्ञया तेषू0 2 वासुदेवाज्ञया विद्या0 2 वाहनानि विचित्राणि विकस्वरैः सुरभिभिः 5 विकारैर्विविधैस्तैस्तैः 4 विचरन्ती जगद्वन्द्या 5 विचार्य योग्यतां सोऽपि 2 विचिकित्सामनालोच्य 2 विचित्रनेपथ्यधरो विचित्ररत्नकलशं 5 विजनत्वात् तदानीं स 1 विजयार्धेऽत्र यत्किञ्चि0 2 विजये सलिलावत्यां 1 विजयो वैजयन्तश्च 4 विज्ञाय चाऽवधिज्ञाना0 4 विदधे विबुधैस्तत्र 5 विदिग्रुचकतोऽप्येत्य विदूषकविटप्रायः विद्याधरनृपैस्तत्र विद्याधरपतेर्मेघ0 विद्याधरसभामध्य0 विद्याधर: पुनर्भूत विद्याधराणां महर्द्धि विद्याधरेण सुहृदा विद्याधरेणाऽमुनेयं 3 विद्याधरेन्द्रमुकुटो विद्याधरेन्द्रो दमिता0 2 विद्याधरोऽस्मि वैताढ्य0 3 विद्याबलाद् विचक्रे च 1 विद्याया: पदमेकं मे 3 विद्याशक्त्याऽनन्तवीर्यं 2 विद्याशक्त्या स्ववासांसि 1 विधुदुद्योतितव्योम्न0 3 विद्युद्रथोऽपरेधुश्च 4 विनयं ग्राहयन्त्यन्यै0 विना वसन्तदेवं मे विनेन्द्रियजयं नैव विनोदैर्विविधैरस्था0 4 विन्ध्यदत्ते विपन्ने तु 192 74 167 289 164 347 282 279 127 223 241 वचसा मुदितस्तेन वज्रश्यामलिका नाम वज्रागारं शरण्याना 5 वज्रायुधस्ततश्चक्रे वज्रायुधस्य जीवोऽपि 4 वज्रायुधं सोऽप्यवोच0 3 वज्रायुधाय चाऽऽचख्यु03 वज्रायुधोऽपि तद्भावं 3 वज्रायुधोऽपि तस्यर्षे0 3 वज्रायुधोऽपि विविधाः 3 वञ्चयित्वा चिरं लोकं 4 वटपादाविव वटौ वनश्रीस्तनसङ्काश0 वन्दित्वा च यथास्थान0 2 वन्दित्वा सुव्रतमुनि वराह: पल्वलमिव वर्धापनकृते तेन वर्षे वर्षे चक्रतुः zrI0 1 वल्लभाभिः पयस्कुम्भ0 1 ववन्दे मुदिता तं च वशास्पर्शसुखास्वाद0 5 वसन्त इव वसन्त वसन्तदेवस्तच्छ्रुत्वा 5 वसन्तदेवस्ते भर्ता 5 वसन्तदेव: काम्पील्याद् वसन्तदेवेनाऽन्येयुः वसन्तदेवो जयन्ति वसन्तदेवो जयन्ति वसन्तदेवो दध्यौ च वसन्तदेवो नाम्नाऽऽद्यः 5 वसन्तदेवोऽप्यवद वसन्तदेवो मे भर्ता vasantazcintayitvaiva0 5 408 w.swx sog 235 175 88 So my w MY MY MY 000 167 ur 169 244 444 171 rom 0000 wmro 174 58 127 213 337 181 494 1. 429 495 448 323 67 123 zakyate na यदाख्यातुं 1 शक्रसङ्क्रमितसुधं 5 शक्रो यथा हि सौधर्मे 2 शङ्कन् शल्यानि चक्राणि 4 शकिका नाम तस्यानु0 4 232 Page #276 -------------------------------------------------------------------------- ________________ 325 A mm 0 449 ww 48 rrorm 3 mr marrorms or mro Vo ormwo wor mmu 126 Mmm orror 229 त्या 22 257 38 285 151 226 160 514 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः शलिका साऽपि तद्भार्या 4 248 श्रीषेणोऽप्यभ्यधत्तै0 1 74 सपूतरैश्च पानीयैः शयानया निशाशेषे 2 श्रीस्वयम्प्रभनाथस्या0 2 सप्तमे च दिने प्राप्ते शरच्छिन्नोच्छलच्छत्रैः 1 श्रुतपूर्वभव: सोऽहं 124 स प्रभङ्करया सार्धं शरणार्थिजनत्राणे श्रुतस्कन्धरहस्यानि सप्रसादं तमालम्ब्य 152 शरदभ्रमिवाऽवर्त्य श्रुते प्रभोर्वचांस्येव0 5 530 स प्रादुष्षद्वैदुषीको शरशूलै: केऽपि विद्ध्वा 5 श्रुत्वा तद्वचनं मेघ0 4 251 स प्रियङ्करया याना0 शरीरकारणं मेऽस्ति 1 श्रुत्वा तां देशनां राजा 2 सभागृहमिवेन्द्रस्यो0 शातकुम्भमया: कुम्भा 5 श्रुत्वा तां देशनां लोका: 3 सभायां वर्णयामास 4 शान्तवैरास्तत: सर्वे0 1 श्रुत्वाऽपराजितस्याऽनु0 2 169 सभ्रातरममुं क्षुद्रं 2 206 शान्तिसैन्येऽम्बुधाराभि0 5 214 श्रुत्वा पलायितांस्तांस्तु 2 स भ्रान्त्वा भवकान्तारे 4 शान्तेरथाऽस्त्रशालायां 5 श्रुत्वा सुरेन्द्रदत्तस्त0 समये सुषुवाते ते शाङ्गिणं दुर्जयं ज्ञात्वा 2 श्रुत्वेति प्रकटीभूय 160 समये सुषुवे साऽथ शार्दूलादिव सुरभिं श्रेयोदशाप्रवेशोऽद्य समयेऽसूत सा सूनुं शालायां सत्यकिश्चक्रे 1 श्लाघ्यमस्या अहो रूपं 3 समोपायनं शान्ते0 5 शाश्वतार्हत्प्रतिमानां 5 100 श्वेतवर्णो राजहंस 2 समं गुरुजनेनाऽथ शाश्वतार्हद्वन्दनां तौ 1 473 श्वेतश्यामशरीरौ तौ 2 समं त्वत्परिवारेण शाखे शास्त्रे च निष्णाता01 समं नृपसहस्रेण 5 287 शिखिनन्दिताजीवस्त0 1 397 षट्खण्डोर्वीतलजय0 5 544 समं परस्परप्रीत्या शिथिलीभूतसर्वाङ्गो 1 समं वसन्तदेवेन शिबिकायास्ततस्तस्याः 5 स एव रुच्यो द्वेष्यो वा 5 358 समालिलिङ्गिषुरिवा0 5 शिरीषसुकुमाराङ्गी सकमण्डलुकमलौ 5 376 स मुनिः पुनरप्याख्य0 1 395 शिष्टा मेघमुखैस्तेऽपि 5 230 सकोपाटोपमेषोऽथ 4 समुन्नतिजुषस्तस्य5 शुक्लदन्तोऽभवत् तत्र स क्रमात् समतिक्रान्त0 3 स मोघीकृत्य तां विद्या0 1 313 शुक्लध्यानाग्निनिर्दग्ध0 2 सखि! किञ्चाऽसि धन्या त्वं 5 सम्पूर्णे समये सूनु0 18 शुक्लध्याने वर्तमानं 2 259 सखीहस्तेन ताम्बूलं 5 सम्प्रत्यैश्वर्यमत्ताया 314 शुभव्यूहकरी भूमेः 2 सखीहस्तेन मेऽदत्त सम्प्रयोगैरथैकान्त0 शुभा अप्यशुभायन्ते 5 357 स चक्रे धर्मशकटी0 1 सम्प्राप्तयौवनश्चाऽहं 192 शुभाख्यायां पुरि नृपो0 4 300 स चाऽभिनन्दिताजीव0 1 148 सम्मार्जनीभूत इव 295 शुभाख्यायां महापुर्यां 2 स जगामैकदा स्वैरी स राजकन्यां कनक0 3 शुभाख्यां स पुरीं गत्वा0 2 सञ्चरन्नखिले लोके 2 सर्वं जानासि सर्वस्य 4 342 शुभाधिनाथ: सुभगः 2 सञ्चितैनस्तमस्विन्या: 5 सर्वज्ञ! त्वन्मुखाच्छ्रुत्वा 1 427 शेषाहिरिव पाताला0 3 70 सञ्जज्ञाते तयोः पुत्रौ 290 सर्वभावविदस्तत् किम् 5 493 श्येनपारापतावेतौ 4 287 सञ्जातजातिस्मरणा 2 387 सर्वान्तःपुरमूर्धन्या 5 114 श्येनमूचे नृपोऽप्येवं 259 स तत्र च जयन्तस्य 305 सर्वार्थां नाम शिबिकां 5 277 श्रमणानां सहस्राणि 5 533 सतीमतल्लिका साऽधा0 5 सर्वेऽपि स्त्रीगुणास्तस्या 5 श्रावकाणामुभे लक्षे 5 स तु द्विजो यशोभद्रा 1 30 सर्वोत्सवशिरोरत्नं 2 392 श्रीदत्ता नाम तत्राऽऽसीत् 2 स तु वज्रायुधश्चक्री स वदान्य: सत्यसन्धः 2 159 श्रीदत्ताऽपि नमस्कृत्य 2 सत्यकेरपि पूज्योऽय0 1 स वर्धिष्णुः क्रमाद् भ्रात्रा 2 32 श्रीदत्ताऽप्यभ्यधत्तैव0 2 सत्यकर्जम्बुका नाम 1 स व्यश्राम्यत् क्षणं यावद् 2 श्रीदत्तायां तस्य पत्न्यां 3 सत्यभामापतिः पूर्वं 1 स शिखिनन्दिताजीव0 1 श्रीधर्मनाथनिर्वाणा0 5 542 सत्यभामाऽपि कपिला0 1 90 ससम्भ्रमं समुत्थाय 135 श्रीमत: शान्तिनाथस्य 5 सत्यभामाऽपि गत्वैवं स सहस्रायुधेनाऽथ0 3 श्रीमद्घनरथस्वामि0 4 252 सत्यामपि विभावा~ ससैन्योऽप्यमिततेजाः 1 371 श्रीवत्साङ्क श्वेतवर्णं 2 सदा निद्रालुभिरिव 482 सह प्रियाभिस्तौ भोगान् 4 श्रीशान्तिपादमूले च 2 303 सदाऽपस्मारिभिरिव सह विद्याधरेन्द्रैस्तै0 2 244 श्रीशान्तिरपि सत्कृत्य 5 सदा सविधवयव 476 सहस्ररश्मि: पितरं 307 श्रीशान्तिशासनात् तत्र 5 सन्त्यत्र कनकगिरौ 2 246 सहस्रायुधकुमारं 383 श्रीशान्तिशासनात् सिन्धु05 164 सन्धाभ्रवत् पाटलाभिः 5 279 सहस्रायुधजीवोऽपि श्रीशान्तिस्वामिनस्तत्र 5 सपत्नाम्भोजसङ्घर्षे0 3 सहस्रायुधपत्नी तु श्रीषेणप्रमुखास्तेऽपि 1 स पुमानप्युवाचैवं 5 454 सहस्रायुधराजोऽपि 3 218 2 300aw Vrm 172 23 WWW 261 50 42 108 150 125 200 34 15 147 217 Wwwww 162 62 156 Page #277 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्क: 26 31 352 314 224 349 215 59 wwwww 247 504 280 394 14 64 221 318 30 388 327 356 202 43 244 389 395 379 189 242 148 215 194 124 238 259 355 422 330 330 185 स्वप्नार्थवेदकान् राजा 5 स्वप्ने पद्यलतालोक0 1 स्वयमर्पयतो देवी स्वयमुद्घाटितेनाऽपाग्0 5 स्वयमुद्धाट्य तद् द्वार0 5 स्वयम्प्रभजिनेन्द्रान्ते 2 स्वयम्प्रभायास्तनयो 1 स्वयम्प्रभोऽपि भगवान् 2 स्वयं कवलयाम: किं 5 स्वयं चिन्वन्ति पुष्पाणि 3 स्वयं दूतीभवन्तीह स्वयंवरा: श्रिय इव 5 स्वयं विश्वजनीनोऽसि स्वरे श्रव्ये च वीणादेः 5 स्वर्णकुम्भोपमकुचां 2 स्वर्णस्य द्वादश सार्धाः 3 स्वसारं स्वामिनो ज्ञात्वा 1 स्वस्थाने तस्थुषी सेयं 1 स्वाधीनं तस्य चेट्यादि 2 स्वामिनी मे स्वहस्ताग्रो05 स्वामिनो दृग्विनोदायो0 5 / स्वामिन्नमीषां स्वप्नानां 2 स्वामिन् भीतोस्मि संसारा05 स्वामिन्! मामुपेक्षस्व 4 स्वामिन् युद्ध्वा तदावाभ्यां 4 स्वाम्यंहिपीठाध्यासीन: 5 स्वाम्यस्यतः परं त्वं नः 5 स्वाम्यागमनमाचख्यू 4 स्वे सहस्रायुधं राज्ये 3 स्वे स्वे पुरेऽवतिष्ठन्ता0 1 स्वोत्सङ्गस्थितचन्द्रार्क0 4 स्वोदरं दारयाम: किं ? 5 149 195 276 384 86 418 461 367 488 358 508 12 279 174 144 सहितो राजभिः पञ्च0 स हृष्टः सचिव: शीघ्रं संयुक्तौ तौ पितापुत्रौ 3 संवीतदिव्यवसना 2 संवेगातिशयापन्नः 4 संसारे चतुरशीति0 संसारे निपतन्नेष संसिक्ता चन्दनाम्भोभि0 2 सा कन्या ते च राजान0 2 सा कृताञ्जलिरित्यूचे 2 साऽग्रहीद द्विविधां शिक्षा 2 सा तत्कालमपि हि zrI0 1 सादिनः पत्तयो वाऽपि 5 साधुं धृतिधरं नाम 4 साधु वत्साविति वदन् 4 साधु हे देवता:! साधु 1 साऽनुज्ञाप्य हरिं तेन 2 सानुरागः सानुरागं 5 साऽपि मुक्त्वाऽशनिघोषं 1 साऽपि स्मरणमात्रेण 5 साऽप्यूचे चक्रिणं देव! 3 सामन्तामात्यमुख्याश्चा0 4 सामन्तामात्यसेनानी0 4 सार्धा द्वादश रूप्यस्य 2 सा शान्तिस्वामिनं नत्वा 5 सिद्धो मनोरथो मेऽसौ 2 सिन्धुदेवीमथोद्दिश्य सिंहनिष्क्रीडितं नाम सिंहरथ्यरथस्वप्नात् सिंहासनं पादुके च 2 सिंहासनमथाऽध्यास्य 5 सिंहीभूयोभयोस्तस्य 3 सुखप्रसुप्तया देव्या 5 सुखं वैषयिकं पत्या सुखान्यनुभवन्तौ च सुचिरं स तपस्तेपे सुतारया श्रीविजयो सुताराभ्रातृजान् भग्नान् 1 सुताराऽमिततेजाश्च सुतारामुपवासस्थां सुतारा-श्रीविजययोः 1 सुतारां समुपादाया0 1 सुदत्तश्रेष्ठिपुत्राय सुधनो धनदश्चोभौ सुधनो धनपतिश्च 5 सुप्तोत्थिता च सा देवी 2 सुप्तोत्थिता तु सा देवी सुरासुरनरस्त्रीणां सुरेन्द्रदत्तं स्वे राज्ये सुरेन्द्रदत्तनृपतिः 326 सुरेन्द्रदत्त: श्रीमेघ0 सुरेन्द्रदत्तो न: स्वामी सुरेष्विवोपस्थितेषु 2 सुलग्ने मेघरथेन सुव्रतार्यांहिपद्मान्ते सुस्वप्नसूचितं सूनु0 सूतिकावेश्मनस्तस्य सूत्राभिधाने विजये सूर्याचन्द्रमसौ स्वप्ने 1 सूर्यादिज्योतिषां सृष्टि0 5 सेनानीर्दण्डरत्नेनो0 5 सेनानी-वाजि-निस्त्रिंशा05 सेनान्यामश्वरत्नेन सेवित: सूपकाराणां सेव्यमानो मागधाद्यै0 1 सैन्यरेणुभिरुद्भूत0 1 सैन्यानां जातभङ्गेन 5 सैन्यैः श्रीविजयस्याऽथ 1 सोत्क्षिप्य दक्षिणं पाणि0 2 सोऽथ तद्वाक्यभावार्थ0 5 सोऽथ लक्ष्मीवती नाम 3 सोऽथ विद्याधरो विद्यां 3 सोऽन्तरिक्षस्थितो नाथं 5 सोऽपरेधुरथाऽऽरुह्य 2 सोऽपि नाथं नमस्कृत्य 5 सोऽप्यमात्यो जगादैवं 4 सोऽप्याख्यदेषा दुहिता 5 सोऽप्युवाच पुमानेवं 3 सोऽप्यूचे सामान्यपुंसां 3 सोमप्रभाभिधानस्य 4 सोऽयं सुरोऽस्मत्प्रशंसा0 4 सोऽर्धचक्रधर: स्मित्वे0 2 सोऽलक्षित: परिजनैः 5 सोऽस्यैव जम्बूद्वीपस्य 2 स्कन्धावारं दृढस्कन्धः 5 स्तुत्वेति सति तूष्णीके 5 स्तोकमेव मयाख्यात0 2 स्तोकेनाऽपि हि रन्ध्रेण 2 स्थितो मासिकभक्तेन 1 स्थैर्येणाऽत्यमरगिरि 2 स्पर्शे मृदौ च तूल्यादे0 5 स्मरन्ती केसरे! तिष्ठ 5 स्मरेतिवृत्तं सन्दृब्धं 4 स्माऽऽहेत्यनन्तवीर्यस्ता02 स्मित्वा मेघरथोऽप्येव0 4 स्मित्वोचेऽनन्तवीर्योऽपि 2 स्वच्छन्दं म्लेच्छभूमिष्ठं 5 स्वच्छन्दं रममाणस्य 1 स्वच्छ-स्वादुपयःपूर्णः 2 स्वजनन्या: समीपे cA0 1 361 364 309 371 235 339 74 155 356 209 67 157 207 198 JM ओरोओर्रोरम्म्रोर्म्म्म् 452 110 27 407 349 405 156 180 343 418 376 239 378 433 309 हताहतानीन्द्रियाणि 5 हरिणो हारिणीं गीति0 5 - हा वत्स! विजयभद्र! 1 हा! श्रीविजय! मत्प्राण! 1 ह हा! दैवेन मुषितो हित्वा मोहं सर्वथा ta0 1 हिमाआमिव नलिनी हिरण्यलोमिका नाम 1 हतां सुतारां विज्ञाय 1 हे वत्स! विजयाऽऽदत्स्व 4 ह्रदिनीनाथ-हदिनी0 5 ह्रियमाणां स्वामिजामिं 1 ह्रीनमत्कन्धरा nitya0 5 343 274 273 260 479 374 193 351 507 286 215 144 78 278 388 rnsssrimmy 196 250 29 24 392 62 Page #278 -------------------------------------------------------------------------- ________________ लोकः अग्निवत् तेजसा तत्र अङ्गुलीभिर्गणयतो अङ्गुष्ठमात्रकस्याऽपि अजायत तव स्तोत्र 0 अजीर्णे भोजनत्यागी अज्ञाननाटितं बाल्ये अतिक्रूरतरं कर्म अतिशब्दपयां वृद्धिं अतिहूहूश्च गीतेन अत्र द्वौ जिनचक्रिणौ अत्र संस्कारहेतु अथ तीर्थेऽस्नावस्य अ अनासक्त्योपभुञ्जानो अनासीनोऽशयानक्ष अनिरुद्धमनस्कः सन् अनुदूढा वरं नारी सर्गः क्रमाङ्कः 4 2 अथर्षि चटकोवाच अथ सोऽवोचदस्त्वेवं अथाऽङ्गणे रेणुपुङ्खै0 अभाव जम्बूद्वीपे अचाश्रमे स्वर्णवर्गों अथाऽस्य जम्बूद्वीपस्य 3 अत्यं नृपतिर्दध्य अथैकः साधुरित्यूचे अथैकः सुव्रताचार्य0 अथोचे वामनो यावद् अदृष्टपूर्व वीरलं अदृशप्रतिरूपं व अदेश-कालयोश्चर्यां चक्षूंषि चक्षूं अद्य नः सफलं नाथा0 अद्य नीराणि क्षीरोद0 अद्य मे दुष्यति शिरो अद्य विष्णुकुमारस्तत् अद्याऽवसर्पिणीकाल0 अद्यैव देहि मां तस्मै अधस्तेषां घटानां च अननसुन्दरीत्यूचे अनङ्गसुन्दरीत्यूचे अननसुन्दरी वीर अनतिव्यक्तगुप्ते च अनन्तवीर्यात् तनयो 6 141 7 132 7 185 7 142 6 242 8 196 2 117 8 6 3 2 8 8 2 6 6 1 1 1 6 8 7 2 7 2 1 2 अनुरूपवराप्राप्त्या अनुरूपवराभावात् 2 अनुरूपस्तुपालाभा0 2 13 49 208 194 1 34 210 44 3. 87 10 197 160 26 322 94 93 187 45 46 40 19 126 131 215 210 169 200 229 182 62 10 59 108 203 95 213 122 // षष्ठं पर्व ॥ श्लोकः अनुरूपं तदुहिदु0 अनुरूपं वरं किं ते अनुरूपं वरं तस्या अनुरूपो महित्रे अनुल्लङ्घितमर्यादः अनेकरणनिर्व्यूढो अन्तरजारिषड्वर्ग0 अन्तर्जयनिक मल्लेः सर्गः क्रमाङ्क: 2 2 2 2 1 6 7 6 6 अन्तः पुरेणाऽपरेद्युः अन्धकारमयं चास्स्सी0 2 अन्यत्र वा दुःखपदे 2 अन्यदा स ममाऽगार0 2 2 1 2 अन्यदेशानचन्द्रस्य अन्येद्युर्विहरन्नागात् अन्येद्युर्विहरन्नागात् अन्येद्युः पतिमापृच्छ 4 अपराधी तथाऽप्यस्मि 8 अपरेद्युर्बलो राजा अपरेद्युर्वसन्तर्तौ अपसज्ञेव पतिता अपि चन्दननिः स्यन्द0 अपि शाश्रवैरान्धा 6 7 अमी अकालयात्रायां अमुं वादे विजेष्येऽहं अयं प्रभावः परमः अयं ब्रह्मरथः पूर्वं अप्येकवारं ददृशे अप्येतेषां भवेद् योगः अब्धेरुत्तीर्णमात्रोऽपि अब्धेरुद्घृतमात्रोऽपि अभिष्टोतरी 6 2 2 अभ्यधात् प्राञ्जलिः पद्म0 8 2 अभ्यधाद् भूपतिर्भूय0 अमन्दानन्दजनके 6 अमरैर्वसुधारादि अमरैर्विदधे तत्र अमात्यवचसा चेतः 2 7 8 8 6 8 अयस्कान्त इवाऽयः सु 7 अरतीर्थकृतस्तीर्थे अरतीर्थेऽथाऽऽसन् विष्णु05 अरनाथस्य निर्वाणात् 6 अराजकमहो विश्व अरे न हि भवस्येव 7 अरे न हि भवस्येष अर्थाष्टमेषु वर्षाणां अर्हदाराधनाद्यैश्च अर्हद्भक्त्यादिभिः स्थानै0 7 2 3 3 108 206 107 198 7 166 189 109 90 71 366 113 314 81 60 59 192 8 18 252 52 171 64 49 282 349 234 129 225 227 156 58 28 17 27 243 51 17 1 265 88 36 38 145 11 11 श्लोकः अर्हत्रयसमो नास्ति अवतस्थे यथास्थानं अवतस्थे यथास्थानं अवश्यं तत्र भावी ते अवस्कन्दमवस्कन्दं अवास्थित यथास्थानं अविज्ञेयप्रभावाया0 अवोचमहमप्येवं अशेषजगदाकाश0 सर्गः क्रमाङ्कः 6 1 6 8 1 2 अश्रौषं चाऽन्यदा वीर0 2 110 115 126 8 206 अष्टादशसहस्र्यब्द0 असाधयद् हरी राजा अस्ततन्द्रैरतः पुम्भि 102 2 93 7 138 8 8 अस्तु च्यवनकालेऽपि अस्मद्रक्षाकृते कोऽपि अस्माकमपदोषाणां अस्मिन् गर्भस्थिते माता 7 अस्मिन् मेरुगिरौ धात्र्यां 6 asmi~lloke'sti विख्यातं 4 अस्येयं हरिणी नाम 7 अस्यैव जम्बूद्वीपस्य 1 अस्यैव जम्बूद्वीपस्य 2 अस्यैव जम्बूद्वीपस्य अहं तात! त्वयाऽऽकृ 2 अहं वेगवती नाम अहो आलेख्यनैपुण्य0 2 पुण्यं प्राप 6 आ 67 आ केवलात्रिवर्षोना0 1 आ केवलाद् विहरतः आक्रमताऽशोकलता: आख्यत सिंहलवास्तव्यो 2 आख्यद् रत्नप्रभाऽप्येव 2 आख्यातास्मि श्व इत्युक्त्वा 2 आख्यायैवं वामनस्तु 1 2 आख्यास्याम्यपरं प्रात0 2 आगत थोपवेताळां आय भगवानेवं आचचक्षे ततः सोऽपि आचार्यागमनं ज्ञात्वा आजन्म ब्रह्मचारित्वाद् आतिथ्यं तापसाइकु0 आत्तमौनस्ततः पद्म0 आत्मायत्तमपि स्वान्तं आत्रेयिकां नाम परि0 आत्रेयिकाप्येवमूचे आत्रेय्यप्यभ्यधादेवं 6) 4 8 6 8 8 2 69 88 215 258 999 41 65 96 74 33 141 47 92 95 2 278 101 164 183 382 237 73 309 286 346 332 354 61 204 33 143 218 116 132 77 42 50 54 Page #279 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 228 64 5 186 Wor 31 118 89 GAG SEV 153 279 212 आदृत्य शो राजाज्ञा0 2 आधार इव धर्मस्य 1 आनन्द: पुण्डरीकश्च 3 आनेष्यामि महापा 8 आनैषीत् तत्प्रवृत्तिं च 2 आपप्रच्छे सनिर्बन्धं 2 आभोगिन्या विद्यया च 2 आमित्युक्ते तया वीर0 2 आमेत्युक्तवती सा च 2 आमेत्युक्त्वा नरेन्द्रोऽपि 7 आरोहकायाऽपरस्मै 8 आर्हतेषु जघन्यो य: 4 आलिङ्गता च लवली: 1 आश्चर्य प्रेक्ष्य तद् राजा 8 आश्रयन् प्रश्रयं वीर0 2 आश्रय: स श्रियामेक: 6 आश्वास्यैवं वनमाला आसनैश्च नवनवैः 8 आस्यप्रभापराभूत06 आह स्मर्षभदत्तोऽपि 2 आहयाऽमात्य-सामन्त08 295 227 87 95 wam oo w Domy a my M . उत्तालतुमुलैः पौर0 7 उत्तिष्ठमाना युद्धाय उत्तिष्ठ वत्से! गच्छाव उत्तुङ्गो मेरुवद् व्योम0 उद्यद्दमनकामोद0 उद्यौवन: कमलश्री 6 उद्विग्न इव किं तात! 6 उन्मत्तकोकिलालापै0 उपतस्थे बलिर्योद्धं 3 उपेक्षमाणे तत्पापं उपेत्य दिक्कुमार्योऽस्या: 6 उपेत्याऽऽसनकम्पेन उपेन्द्रसेनो राजेन्द्र0 उभयोरपि पत्न्योस्तु 2 उभावेतौ दृढतरौ 2 उभौ मुमुचतुर्बाणान् उल्काकुलं युगान्तार्क0 5 उल्लालयन जलनिधीन् 8 उल्लाल्यमाना कल्लोलै0 2 उवाच सचिवोऽप्येवं 7 37 81 34 198 300 259 115 123 इतस्ततो मरुत्कीर्ण0 7 इति कोपं शमयितुं इति तद्वर्णनं कृत्वा 6 इति निश्चित्य स सुर0 7 इति संस्मृत्य सा पूर्वा0 2 इति सागरदत्तेन 2 इति स्तुत्वा सौधर्मेन्द्रे 2 इति स्वं निन्दतोर्धर्म0 7 इतो धरणजीवोऽपि इतो भवे तृतीयस्मिन् 6 इतो भवे तृतीये मे 2 इतोऽभिचन्द्रजीवोऽपि 6 इतो विघ्नान्मृतिश्चेन्मे इतो वीरकुविन्दोऽपि इतोऽस्य जम्बूद्वीपस्य 5 इत्थकारं क्षुल्लकेन 8 इत्थं च दध्यौ स मुनिः 8 इत्यभ्यधाच्च गणिनी 2 इत्याकर्ण्य वच: क्रुद्धो 4 इत्याज्ञया कुलपते: 2 इत्यादि प्रलपन् पुर्यां 7 इत्यादि विविधावस्थो 8 इत्युक्तं जिनमत्याऽपि 2 इत्युक्त: शिबिकारूढो 7 इत्युक्ते नृपतिर्मन्त्री0 8 इत्युक्तो विष्णुना मन्त्री 8 इत्युक्त्योद्दीपितो विष्णु0 8 इत्युक्त्वा तं गृहे नीत्वा 2 इत्युक्त्वा मुदिता राज्ञी 2 इत्युक्त्वाऽल्पां भुवं गत्वा 2 इत्युक्त्वा विपणौ गच्छं0 2 इत्युक्त्वा स ययौ स्वौक: 8 इत्युक्त्वा हष्टचित्तेन 8 इत्यूचुः सुव्रताचार्या इत्यूचे पञ्चमेनाऽपि 6 इत्यूचे वीरभद्रस्तां इन्द्रादयो गणधरा: इयं कस्याऽपि शापेन इहाऽधुनैवाऽऽपतता 7 इहैव भरतक्षेत्रे इहैव तिष्ठे: सुभ्रु! त्वं G wova yo 311 28 oor vr 5 w MrrorWooMMS 171 176 147 ऊचे चाऽनङ्गसुन्दर्या 2 ऊचे ज्वालाऽपि राजानं 8 ऊचे तत्राऽऽद्यदूतेन 6 ऊचे द्वितीयदूतेन 6 ऊचे नमुचिभट्टोऽपि 8 ऊचे राज्ञाऽभ्यर्थितोऽपि 8 ऊचे विनयवत्येव0 2 ऊचे सागरदत्तोऽपि 2 ऋ ऋतुकाले स ऊचे तां 4 ऋषिपत्न्या तया राजा 4 ऋषेरस्यैनसा गृह्ये 4 131 171 216 12 297 45 8 165 13 124 wr 77 इक्ष्वाकुवंशक्षीराब्धि0 6 इक्ष्वाकुवंशतिलक0 2 इक्ष्वाकुवंश्यस्तत्राऽभू0 8 इतश्च ग्रैवेयकस्थो इतश्च जम्बूद्वीपस्य 1 इतश्च जम्बूद्वीपस्य इतश्च जम्बूद्वीपस्या0 2 इतश्च जम्बूद्वीपेऽस्मिन् 5 इतश्च जम्बूद्वीपेऽस्मिन् 6 इतश्च तेषां युगपत् इतश्च नगरे तस्मिन् इतश्च पुर्यां चम्पायां इतश्च पूरणात्माऽपि इतश्च प्राणते कल्पे इतश्च प्रान्तवास्तव्यो इतश्च भरतक्षेत्रे इतश्च मल्लेरनुजो 6 इतश्च मिथिलापुर्यां इतश्चर्षभनाथस्य इतश्च वसुजीवोऽपि इतश्च विहरत्येव इतश्च वीरभद्रोऽपि इतश्च वैतादयगिरौ इतश्च सर्वार्थसिद्धे इतश्चाऽचलजीवोऽपि इतश्चाऽत्रैव भरत0 इतश्चोज्जयिनीपुर्यां 8 इतश्च्युत्वा ह्यसावर्हन् 7 192 GMAmroGamm 168 142 78 246 107 122 or ormer 6 eka आहाऽर्हतां धर्मः 4 एकतोऽच्युतनाथस्य 6 एकत्र स्वयमप्येते 8 एकदा सिंहलद्वीपे 2 एकं च कुम्भराजस्यो0 6 एकं मोक्षतरोर्बीजं 6 एकेषां जनयन् प्रीति0 3 एकोनत्रिंशि धन्वोच्चौ एकोनविंशमर्हन्त06 एयुर्मी लिङ्गिन: सर्वे0 8 एवमन्येऽपि विविधं एवमस्त्विति ते प्रोच्य 7 एवमस्त्विति देहीति 8 एवमस्त्वित्युदित्वाऽथ 2 एवमाकर्ण्य स श्राद्धो 2 एवमुक्त्वा कुमारेण चन्वाच्ची 3 ईशानाङ्कनिषण्णस्य ईशानाङ्के निवेश्येशं 274 149 195 106 98 Morror उच्छलच्छोणितरस0 4 उज्जासयन्नसुमता0 109 उत्कृष्टो भूभृतामद्य 1 44 उत्तरश्रेणितिलके उत्तालतालिकानाद0 7 70 178 172 287 81 Page #280 -------------------------------------------------------------------------- ________________ 17 72 48 165 75 ww 131 134 101 110 84 171 Wrum my 125 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः एवमेते त्रयो दोषा क: सुखे विस्मयस्मेरो 2 82 क्रुद्धो मल्लकुमारोऽपि 6 113 एवं क्रमेणाऽसङ्ख्याता 7 कामरूपः सुर इव 2 118 क्रोशन्ती: प्रेक्ष्य ता: सानु08 एवं च प्रतिपन्नार्थो 8 कायचिन्तार्थमायान्ती 2 क्व रासभी? वाजिराज 7 47 एवं च स सुरो दध्या0 7 कार्तिकशुक्लद्वादश्यां 2 क्व वा वराकी चटका? 7 एवं तं विंशमर्हन्तं 139 काले च सुषुवे पूर्णे 3 क्षणं दिवि क्षणं तस्यां 6 एवं तामहमाश्वास्य 8 कालेऽसूत सुतं सा च 3 क्षणाद् विष्णुकुमारस्तं एवं ते कृतसङ्केता 18 किमत्र क्षत्रियोऽस्तीति 4 क्षणेनाऽभ्येयुषोऽभ्यर्णं 8 एवं तेन्यक्कृता राज्ञा 6 174 किमेतदिति जिज्ञासुः 7 क्षत्रव्रतैकद्रविणं 7 148 एवं भगवताऽऽख्याते 7 219 कियच्चिरमिदं विश्व0 6 क्षत्रियो यत्र यत्राऽऽसीत् 4 एवं विचिन्तयन्तं तं 8 164 कियन्तमपि चाऽध्वानं 2 क्षमावान् विनयी दान्तः 7 178 एवं विचिन्तयन् राजा 7 26 किं देवसद्मना तेन 6 क्षारोदादिव संसारा0 7 174 एवं विचिन्त्य निर्गत्य 6 किं ब्रमस्तस्य यद्गर्भे 6 190 क्षितिं निःक्षत्रियां रामः 4 101 एवंविधसमुत्पत्ते0 6 192 किं श्वेतभिक्षुभिररे! 7 212 क्षुण्णक्षत्रियदंष्ट्राभी 83 एवं सुव्रतया चोक्ता 2 किं सुधासारणि: किं वा 1 24 क्षुण्णक्षितिपहस्त्यश्व0 4 102 एवं स्तुत्वा विरतयो0 6 कुकर्माण्यन्यकर्माणि 6 221 क्षेमेणाऽर्हन्नयोऽप्यब्धे0 6 77 एष सम्पादयिष्यामि 7 कुण्डलप्रक्रमायातं 6 क्ष्मां पालयन् पञ्चदशा0 7 146 कुमारबुद्ध्या तद्बासो 8 76 ख ऐहिकामुष्मिकाभीष्ट0 7 कुमारभावेऽब्दसह0 खलाख्य: सचिवः सोऽपि 5 औ कुमाराभिमुखं रोषा0 खुरलीसमयेष्वेव 7 औदार्य-धैर्य-गाम्भीर्या07 कुम्भदेशे चपेटाभिः खेचरान् स्फारफूत्कारैः 8 औषध्यः क्षुद्रहिमव0 1 कुम्भराजो जगादैवं क कुम्भोऽपि तेन रोधेन 178 गङ्गादेवीं नाट्यमालं 1 कण्ठपीठे लुठन् भोगि0 6 कुरुष्व मद्देशो: प्रीति 2149 गणिनी सागरदत्तो कत्यप्यहानि स स्थित्वा 2 कुलीनश्चतुरः सत्य0 6 157 गणिन्या बोधिता सैवं 2 305 कथञ्चिद् व्यसृजद् राजा 2 कूपभेक इवाऽनन्य0 4 गणिन्युवाच ते धर्म 272 कथं न ज्ञायत इति 2 178 कूपमण्डूकवत् तिष्ठन् 2 गतेष्वब्दसहस्रेषु कथावृत्तकभेदं तु 324 कृतनिष्क्रमणस्तेन 8 133 गतेष्वब्देषु तावत्सु 1 कथाश्च दु:कथा एव 6 223 कृतनिष्क्रमणो देवैः गत्वा च सुव्रताचार्या0 8 कन्यार्थमागतोऽस्मीति 4 40 कृतवीर्योऽन्यदा मातु0 4 गदा-मुद्गर-दण्डादीन् 5 कन्या ह्यवश्यं दातव्या 6 कृतसङ्गः सदाचारैः 7 गरीयसि पुरेऽमुष्मिन् 8 कन्यां तस्यानुरूपां तु 2 119 कृतार्थमिदमैश्वर्य0 1 गर्भस्थायां तत्र मातु0 6 52 कपाटजालैस्तदप0 कृत्वाऽभ्युत्थानमुर्वीश: 4 गुणरत्नार्णवस्तस्य 5 कमलश्रीमहादेव्यां कृत्वोपायं फलेनैव 8 गुणैः शीलादिभिस्तैस्तैः 7 121 कम्पयन्ताविव महीं 24 कृपाधनैर्भूगृहान्त: सा गुरुबुद्ध्या कथममी कर्णमूले जगुस्तस्य 8 184 कृष्टिमन्त्र इव श्रीणां गृहाजणरजस्तस्य 2 20 कर्म जीवश्च संश्लिष्टं 229 कृष्णेक्षुवाटैरभ्युद्यत् 6 गृहे गृहे तत्र चाऽश्वा 113 कर्म भोगफलं वीर0 369 केवलज्ञानिनां त्रीणि गोघातपातकेनाऽहं कर्मेदं वक्रमपि ते 146 कोपादिहाऽपि दह्यन्ते 8 185 गोशीर्षचन्दनालेपे कमैतनिघृणमहो! 7 74 कोपोपसंहारकृते ग्रहणाय कुमारस्यो0 8 82 कलाकलापविज्ञाना0 2 140 कौतुकालोकनोत्केन 7 ग्रहेषु चोच्चससंस्थेषु 1 कलाभिर्हतचित्तां तां 342 कौमार-राज्य-चक्रित्व0 1 ग्रामाकर-पुर-द्रोण0 8 137 कलारूपादिभि: स्वस्या 2 214 कौमार-राज्य-चक्रित्व0 2 कलाविदीदृशी कस्मा0 2 कौमारे द्वे वर्षशते चक्रवर्त्यष्टम: सोऽथ 4 100 कल्प इत्यृषभकूटे कौमारेऽब्दपञ्चशती 205 चक्रे चक्रित्वाभिषेकः 1 कल्पद्रुमकलाविद्धं कौमारे व्रतपर्याये चक्रे जन्मोत्सवं सूनोः 7 कल्पद्रुमैर्दशविधैः क्रकचैरिव चक्राते चक्रे जन्मोत्सवः सूनोः 1 कल्पान्त इव पाथोधि0 2 246 क्रमादुद्यौवनं तं च 6 11 चक्रे जिनप्रवचन कविप्रलापरूढेऽस्मिन् 6 क्रमेण ववृधाते tA0 8 12 चक्रेर्चा चक्ररत्नस्य कस्य कन्येयमिति तु 2 114 क्रीडन्नागरनारीणां चटकश्चटकामूचे कस्याऽपि न भयं नाथ! 7 170 / क्रीडोद्यान-सरिद्-वापी07 61 चतुर्दन्तो गजः zveta: 242 126 m ramv 150 30 155 62 385 167 Juwy w v 238 29 Page #281 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्क: 378 38 68 181 239 251 4000 194 143 79 118 37 20 . www vor 9rM3 rarww, 126 जामदग्न्यस्ततस्तस्य 4 जितशत्रु महीपालं जितशत्रुर्जिताशेष0 जितशत्रस्तदक्त्यैवं 6 जिनधर्ममहोरात्रं 7 जीवोऽथ प्रियमित्रस्य 3 जीवो महाबलस्याऽथ 6 जीवो वैश्रवणस्याऽपि 6 जैन धर्म दिशन् वीर0 2 ज्ञातं कठिनचित्तोऽसि ज्ञाताश्च दिव्यगुटिका ज्ञात्वा च समवसृतं ज्ञानत्रयनिधानाय ज्ञानत्रयं गर्भतोऽपि ज्ञापयित्वा दृप्त इति ज्येष्ठस्य कृष्णाष्टम्यां 7 ज्योतिश्चक्राणि पर्यस्यन् 8 ज्वरहत्तक्षकचूडा0 7 ज्वालयाऽथ महापद्य0 8 231 239 213 19 112 चतुर्दशपूर्वभृतां चतुर्दशपूर्वभृतां चतुर्दशपूर्वभृतां 7 चतुर्दशमहारत्नी चतुर्दशमहास्वप्न चतुर्दशमहास्वप्न 6 चतुर्दशमहास्वप्न चतुर्दशमहास्वप्नां0 चतुर्दशमहास्वप्नां0 चतुर्धा धर्मदेष्टारं चतुर्मासोपवासान्त0 2 चतुर्मासोपवासान्ते 2 चतुर्वर्गाग्रणीर्मोक्ष0 2 चतुःस्वप्नाख्यातरामा0 5 चत्वारिंशत्सहस्राणि चन्द्रच्छायनरेन्द्रोऽपि 6 चन्द्रवच्छायया चन्द्र0 6 चपेटालग्नतत्तुम्ब0 3 चम्पेशस्य नागवती चिच्छेद तदिषून विष्णु0 3 चित्रीयमाणश्चित्रेण 6 चुम्बता चम्पकलता 1 चेतनाचेतनैर्भावै06 चेलुः षडपि ते वर्ष0 6 चैत्यद्वं तत्र षष्ट्यग्र0 2 चैत्रशुद्धतृतीयायां 1 चोक्षा स्मेरमुखीत्यूचे 6 चोक्षेत्यचिन्तयद् राज्य06 च्युत्वा श्रावणराकायां 7 10 153 158 102 373 71 232 176 221 387 20 53 3 तत्केलितुमुलं श्रुत्वा 8 तत्तन्त्री सज्जयित्वाऽथ 2 तत्तीर्थजन्मा कुबेर0 तत्तीर्थजन्मा वरुणो तत्तीर्थभूर्बलादेवी तत्तीर्थभूश्च गन्धर्व तत्तीर्थभूश्च वैरोट्या तत्र च क्रीडितुं मल्लो तत्र चैत्येषु विशद तत्र पुर्यां तदानीं च 7 तत्र प्रविश्य चैत्यद्रोः तत्र प्रविश्य प्राग्द्वारा0 6 तत्र प्राक्सञ्चितस्त्यान0 7 तत्र यूनां रतभ्रष्ट0 तत्र रत्नपुरे श्रेष्ठि तत्र रत्नाकरनृप0 तत्र राजा जितशत्रु तत्र राजा प्रजापाल: तत्र सत्रे ययौ सिंह तत्र सागरदत्तस्य 2 तत्राऽपि देशनां कृत्वा 2 तत्राऽपि परमर्द्धिः सन् 2 तत्राऽरनाथस्य मुनीश्वरैस्तैः 2 तत्राऽवश्यं गमिष्यामी0 8 तत्राऽस्तीन्द्रधनुर्नाम 8 तत्रैक: साधुरित्यूचे 8 तत्रैको वामनोऽभ्येत्य 2 तत्संवासयितुं यूयं 8 तथाऽपमानान्नमुचि0 8 तथाऽप्यचलिते धर्मात् 6 तथाऽहमपि ते भृत्य0 8 तथा हि जम्बूद्वीपस्या0 7 तथेति मन्यमानस्तु तथेह भरतक्षेत्रे तथैव कृत्वा दिग्यात्रां तथैव प्रलपन्नच्चै07 तथैव विदधे राजा 6 तथैवाऽह्रि द्वितीयेऽपि 2 तथोत्पन्ना नरदत्ता तदवश्यं मनःशुद्धिः 1 तदा च तुमुलेनोच्चै0 8 तदा च बहिरुद्याने 8 तदा च श्राद्ध: प्राग्जन्म 4 तदा च सुव्रतो नाम तदा चाऽनङ्गसुन्दर्या तदानीं मिथिलापुर्यां तदैव कुम्भराजोऽपि तगृहेष्वभितो रत्न0 तद्देशनावचः श्रुत्वा 7 तद्भगिन्या स वृत्तान्तो 4 157 139 29 125 256 75 God 172 207 48 150 104 tatazca namuci: kruddho 8 tatazca मातृदुःखेन ततश्च श्रेष्ठिनं शख0 2 ततश्च संशयापन्नो 8 ततश्च साऽर्पयामास 2 ततश्चाऽनङ्गसुन्दर्या ततश्चाऽऽनन्दसहितो 3 39 ततश्चाऽवार्यदोर्वीर्यो ततश्चोत्पन्नचक्रादि0 8 113 ततस्तापसवृद्धस्ता0 तत: क्रीडाकृते तां स 134 तत: प्रकृतयस्तस्य तत: प्रभृति तल्लोके 7 220 तत: षडपि राजान0 175 ततः सर्वाहारपिण्डी ततः स सुखमेवाऽस्था0 2 152 तत: साधुपरीवारो 166 तत: स्थानादथाऽन्यत्र 6 255 ततो जालकपाटानि 198 ततो नमुचिरित्यूचे 177 ततो नवसु मासेषु ततो न्यवेशयद् राज्ये 6 15 ततो मातकृताहार0 6 191 ततो मात्सर्यवानेको 6 ततो ललितमित्रोऽपि 5 ततो विचित्रक्रीडाभिः 2 293 ततो विद्याधरश्चाऽऽगा0 2 ततो हिमगिरिज्येष्ठं 7 107 / / तत्कालं हास्तिनपुरे 4 तत्कालमुपेत्य सर्वतोऽप्य 6 266 8 182 176 2 जगज्जीवनमम्भोभिः 2 जगत्त्रयशिरोरत्नं जगदेऽनङ्गसुन्दर्या जगन्नाथमिति स्तुत्वा जगाम वनमालाया 7 जङ्घयोश्च मृगीजङ्घा 6 जटिल: पलित: क्षामो 4 जन्मतोऽब्दशते पूर्णे 6 जन्मतोऽब्दसहस्राणां 2 जम्बूद्वीपस्याऽस्य पूर्व0 8 जयचन्द्रामातुलजौ 8 जय त्रिभुवनाधीश! 2 जयन्ति जयिन: कुन्थु0 1 जयन्ति मल्लिनाथस्य 6 जयन्तीनामशिबिका0 6 जातवैक्रियलब्धीनां जातवैक्रियलब्धीनां 6 जातवैक्रियलब्धीनां 7 जातानुरागां तां ज्ञात्वा 8 जाताम! महर्षिं तं 111 107 34 77 160 204 380 259 241 61 348 173 65 Page #282 -------------------------------------------------------------------------- ________________ 19 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः .190 153 16 128 162 159 347 w or warr 100 8 185 372 1 63 142 17 14 109 N 202 26 247 120 352 101 162 235 165 157 224 तद्युष्माभिर्न भेतव्यं ताष्माभिर्न मे राज्ये 8 तद्वन्दनाय सर्वा 8 तद्वप्रे रत्नघटिते तद्विप्लवभयात् पद्म0 तद्विवाह समाकर्ण्य तद्वीणागीतमाकर्ण्य तपस्विनो मनःशुद्धिं तपो यदेकः कर्ता na0 6 तप्यमानस्तपस्तीव्र 4 तप्यमानः स विदधे तप्यमानांस्तपो मुक्तौ 1 तमग्निं तनयत्वेना0 4 तया च भोगान् भुञ्जानः 2 तया चोक्ते श्याम इति 2 तया त्रिपद्या स मुनि0 8 तया देव्या समं भोगान् 1 तया देशनया भूपाः 6 तयाऽशेषस्य जगतो तया सह क्रीडितुं च 2 तयोर्मोहः पिता बीजं 2 तरणे च भवाम्भोधे: 1 तर्हि त्वमालिखेत्युक्त्वा 2 तर्हि श्व: शंसिताऽस्मीति 2 तायास्याम्यहमपी0 2 तवाऽङ्गस्पर्शन-स्तोत्र0 7 तवाऽऽज्ञावशवर्त्यस्मि 2 तवाऽनुरागिणीं चैता0 8 तस्मिन् काषायवसनः 7 तस्मिन् गर्भस्थिते देव्या06 तस्मिन्नचलिते सत्त्वात् 4 तस्मिन्नन्दन-दत्ताभ्या0 5 तस्मिंश्च नगरे नाम्ना तस्मै च कुण्डलद्वन्द्वे तस्य पद्मावती नाम 6 तस्य मन्त्रो मन इव तस्य वैदेशिकत्वाच्च तस्य श्मश्रुलताजाले तस्य स्थैर्याभियोगाभ्यां 5 तस्या अवसरप्राप्त तस्या गुणगणं तारा0 7 तस्याऽद्भुतचरित्रस्य 3 तस्याऽधश्छन्दके जल्पन् 1 तस्याऽभवच्च महिषी 4 तस्याऽभिषेककल्याणं 8 तस्याऽभूतामुभे पत्न्यौ 5 तस्या मम प्रतिमाया: 6 तस्यामासीन्महाबाहु0 7 तस्या मुखस्य शशभृ0 6 तस्यामृषभदत्तोऽस्ति 2 तस्या लावण्यपूरश्चेत् 6 तीर्थाभिषेकैः प्राणाति0 6 तस्याऽवरं वरीयांसं तुर्येणाऽप्यधाय्येवं तस्याश्च निरवद्याङ्ग्या 2 तृतीयेनाऽपि जगदे 6 तस्याश्चेदुद्यतं वक्त्रं 6 तृतीयेऽप्यहि तत्रैत्य तस्याऽऽसने वा तल्पे वा 2 ते च वाराणसीमेयु: तस्याऽऽसन् बालसुहृदो 6 तेजसाऽभिनवः शूरः तस्याऽऽसीद् धारणीपत्ल्यां 6 तेन पुण्येन देवोऽभूद् तस्यास्त्वय्यनुरागं तं 8 तेनाऽपि सह पुत्रेण 4 तस्या ह्यग्रे विभान्त्यन्या 6 तेऽन्यदा सुव्रताचार्याः तस्यां च केसरिस्वप्न0 8 तेऽप्यूचुः सम्भूय भुक्तं 6 तस्यां निशायां जामाता 2 129 तौ च सर्वाभिसारेण 8 तस्यां पुर्यां च वास्तव्य: 6 तौ षड्विंशतिधन्वोच्चौ 5 तस्यां यशोभि: श्रीखण्ड07 तौ सिद्धपुत्ररूपेण तस्याः कुलपती रूपा0 2 त्रयोदशभिरन्यैश्च तस्याः पार्श्वे प्रतिदिनं 2 त्रयोविंश्यब्दसहस्रा: तस्या: पीडामतन्वान0 2 त्रयोविंश्यब्दसहस्रे तस्याः पुष्पादि सम्पाद्य 6 58 त्रय्यामर्थोऽयमप्कुम्भः 8 तस्याः स्त्रीरत्नमुख्याया 6 त्रस्यत्तपस्वितुमुलं तस्योज्ज्वलगुणज्वाला 8 त्रिजगत्कुमुदानन्द0 2 तं गत्वा सपरीवारो 8 त्रिजगत्क्षोभमालोक्य 8 तं च विक्रमरूपाभ्यां 8 त्रिदण्डपाणि: काषाय0 6 तं तथा विकृताकारं 7 त्रैलोक्यस्वामिनः कुन्थो01 तं दृष्ट्वा क्षुभितं ध्यायन् 4 त्वत्त: प्रियतमे किञ्चित् 2 तं शक्रं प्रेक्ष्य सामर्षः 7 234 त्वत्पाददर्शनस्यैव 7 तात: पद्मोत्तरोऽद्याऽपि 8 190 त्वत्पादपद्मसेवाया: तादृक्षा परताडङ्क0 त्वगुणग्रहणात् सद्यो 7 तापसानां कृतत्रास: 4 त्वन्नामरक्षामन्त्रेण तापसैः कृतसत्कार: त्वमस्मत्प्रेषणे राज्ञा ताभिर्भोगान् कुमारस्य 8 त्वयि विश्वोपकाराय 2 ताभ्यामधिष्ठिताभ्यर्ण: 7 त्वं हि नैमित्तिकेनैव 8 ताभ्यामधिष्ठिताभ्यो 2 101 त्वां समानेष्यते विष्णु0 8 ताभ्याममुक्तसान्निध्य0 1 120 ताभ्यां पृष्टश्च सोऽम्भोधि02 दक्षिणैः षड्भिरन्यैश्च तामुत्थाप्याऽऽश्रमपदे 2 253 दत्तस्य शाङ्गिणो जाते ताम्रलिप्त्याः कश्चिदागा02 195 दध्मौ दत्त: पाञ्चजन्य तावत्येव गते काले 2 48 दानमात्रं न धर्माय 6 तास्तं वामनमायान्तं 2 359 दानमूल: सदा धर्म0 6 तां गृहीत्वा गच्छतश्च 2 343 दानं दत्त्वाऽऽब्दिकं राज्यं 2 तां पश्यन्नवनीभर्ता 7 दिष्ट्या त्वद्दर्शनेनाऽनु0 6 तां पितोत्सङ्गमारोप्य 6 दिष्ट्या प्रणमतां भाले 6 तां पुत्रसहितां वल्ली0 दीक्षांस वासुपूज्यान्ते 4 तां मुनिः परिजग्राह 4 दीनानाथसमुद्धारो तां वीरभद्र इत्यूचे 2 161 दीपिका खल्वनिर्वाणा तां साभिप्रायमित्युक्त्वा 2 137 दीर्घदर्शी विशेषज्ञः 7 तिम्रोऽपि प्रेयसीस्तत्र 2 दु:खाब्धिरेष संसार0 8 तिम्रोऽपि विस्मयं प्रापु0 2 361 दुर्ध्यानान्यन्यध्यानानि 6 तीक्ष्णोपाय: स तद्दुर्ग 8 दुर्वारा सिन्दुवाराणा0 7 तीर्थं प्रवर्तय स्वामिन् 1 69 दृष्टो देव्या गर्भगेऽस्मिन् 1 तीर्थं प्रवर्तय स्वामिन् 7 147 / / दृष्ट्वा तां विस्मित: पूर्व0 6 तीर्थं प्रवर्तयेत्युक्ते 6 202 / / दृष्ट्वा विष्णुकुमारस्तं 8 167 151 102 wygwovu 222 38 16 24 277 ti5 55 127 123 23 217 167 102 188 124 222 181 152 50 119 102 326 162 Page #283 -------------------------------------------------------------------------- ________________ 20 244 29 36 8 60 204 206 100 207 221 193 207 89 0 0 mm mmm 0 71 176 155 181 194 131 224 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः देवराज-कुम्भराजौ 6 216 नष्टाष्टादशदोषाया0 पत्रीव कार्मुकोन्मुक्तो देवा न बुद्ध-ब्रह्माद्याः 2 न हि चूतवने मञ्जु0 7 पथि श्रान्तैरिव रथ0 2 देवानामद्य देवत्वं 6 45 न हीयत्कालमद्राक्ष0 2 पद्मस्य मदनावल्या0 देवी च धारिणी नाम 2 99 nAgarafai:पक्कफलैः 6 पद्माक्षसूत्रभृद्वामो देवी नाम महादेवी 2 21 नानाविधाभिग्रहसुन्दराणि 8 पद्मावतीत्यभिधया 7 देवी पद्मावती तासां नाऽभुङ्क्त पारणाहेऽपि 6 पद्योऽपि ज्ञातवृत्तान्तः 8 188 देव्या च कथितान् स्वप्नान् 1 33 नाऽभूदु वार्ताऽपि चौराणां 3 पद्मोऽपि निजगादैवं देशनां पारयित्वा तु नाम्ना महाशिरा नम्री0 3 पद्मोऽपि हि भवोद्विन0 8 204 देशनाविरते तत्रा07 नारकाणां क्षणं सौख्यं 1 पप्रच्छ समये चैवं देशनासमये पुण्यां0 166 नारीकुचवदुष्णत्वात् 6 पप्रच्छुस्तत्र ते धर्म 8 दैवानुकूल्यात् तदयं 121 निजं कन्याशतं तेन 8 परस्परं तयोः प्रीति0 2 दोलान्दोलनसंसक्त0 नितान्तमीश्वर: सोढु0 7 परिवेषयतस्तस्य 7 230 दोषा: स्मरप्रभृतयो निद्राच्छेदे च किं क्षुद्रे! 8 परिवेष्याऽनिच्छयाऽपि 7 द्रव्यादिषु रति-प्रीती निपात्याऽऽरोहको सद्य 8 परिव्राडपि मृत्वा स 7 द्वादशाङ्गधर: कृत्वा निबन्धने दुर्गतीना0 7 परीक्षाकाङ्क्षया ताभ्यां 4 द्वाराणां च पुरस्तेषां 6 निरर्थकं किं च मम 2 186 परोक्षार्थप्रतिक्षेपात् 6 द्वितीयं निष्कुटं गाऊं 1 65 निरागसं किमत्याक्षी0 7 65 पलायितुं न शेकुस्ता0 8 द्वितीयस्मिन् दिने मल्लि0 6 निरीहो निजदेहेऽपि 7 पाञ्चजन्यं पुण्डरीक0 3 द्वितीयस्यां तु पौरुष्यां 2 निर्गत्योपाविशद् द्वार0 2 321 पादस्पर्शेन सोऽधस्ता0 8 द्वितीयेऽह्नि तथैवाऽगात् 2 निर्ममे गीत-नृत्तादि0 4 पादाभ्यां प्रक्षरद्रक्त0 4 द्वितीयेऽह्नि राजगृहे 7 निर्वाणकालं ज्ञात्वा च 2 383 पापभीरुः प्रसिद्धं च 7 द्विधा संलेखनां कृत्वा 6 निर्वाणकाले सम्मेतं 243 पापस्याऽस्याऽपराधेन 8 द्वीपेऽत्रैव जम्बूद्वीपे 6 निर्वाणपर्वमहिमा 1 पारणे पारणे पौरैः 7 द्वे शीर्षे स चकाराऽथ 7 निर्वाणसमयं ज्ञात्वा 127 पालयित्वा चिरं राज्यं 7 105 द्वैतीयिकोऽन्तरात्मेव 1 20 निश्चित्यैवं महापद्मो 8 पाल्यमाना तापसीभि0 2 254 निःश्वस्य वनमालाऽपि 7 पावयन्ती सतित्वेना0 6 धनक्षयेण कल्लोला0 2 निःसङ्गो निर्मम: सर्वान् 7 पित्राज्ञया पर्यणैषीत् 1 धन्यास्ते हि महात्मानः 7 निःसङ्गोऽपि महर्द्धिस्त्वं 1 पिधाय नासिकां तेऽपि 6 धरण्यां नमुचिं क्षिप्त्वा 8 निःसङ्गोऽप्रतिबद्धश्च 1 80 पीनोन्नतकुचद्वन्द्वां धर्माण्येकत्र सर्वाणि 6 नीत्वाऽऽश्रमपदं तां च 4 पुण्डरीकस्य कौमारे 42 धर्मायैव शशासोर्वी नीलकेशीमिन्द्रनील0 6 पुण्यानुबन्धिना तेन धर्मे प्रवर्तयन्त्यस्मिन् नीलपीताम्बरधरौ पुत्रत्वेन प्रत्यपादि धर्मो विवेकमूलस्त0 नृदेवतिर्यग्जन्तूनां 6 पुत्री रत्नप्रभाख्यां स 351 धात्रीभिरिन्द्रायुक्ताभिः नृपैरलच्या तस्याऽऽज्ञा 7 पुनरप्यभ्यधाद् विष्णुः 8 172 धात्र्या किमेतदित्युक्ते 6 नृपउकस्सु जनौकस्सु 1 पुन्नागकुसुमामोद0 2 धारिणीप्रमुखं राज्ञी0 6 नेन्द्रत्वे नाऽहमिन्द्रत्वे 6 50 पुरस्याऽन्तर्बहिर्वाऽपि 8 174 धिधिविषयलाम्पट्य0 नैसर्पप्रमुखास्तत्र 1 पुरानिर्गत्य नमुचिः 8 147 धूलीधूसरसर्वाङ्गो 7 63 नो चेदमुं स्फोटयित्वा 6 पुराऽपि चेत् प्राव्रजिष्यं 7 229 न्यग्रोधमिव विस्तारि 4 पुरुषद्वेषिणी सा प्राग् 8 न कोपं प्रणयेनाऽपि 2 न्यायसम्पन्नविभव: पुरुषे यत्र तत्राऽपि नगरस्य बहिस्तस्य 7 पुरे चक्रपुरे व्याघ्र0 78 न गूढं किञ्चनाऽऽचार्य0 6 पञ्चवर्णपुष्पदाम पुरे प्रवेशो नाऽस्माक0 न चुकोप स कस्मैचित् 1 पञ्चषष्टिसहस्राणि पुरेऽभूदु विजयपुरे न तावद्विक्रमाक्रान्त0 7 पञ्चाशीतिवर्षसह0 पुरे राजपुरे सद्य0 257 नत्वा गणधरं कुम्भं 2 पटे त्वद्रूपमन्येधु0 पुर्या निर्याय भूत्वा च 338 नत्वा सोवाच वैताढ्यात् 2 पटेऽर्हत्प्रतिमां सङ्घ पुष्पमण्डपिकां पुष्प न प्रमादो विधातव्य0 122 पटेष्वालेख्य रूपाणि 8 96 / पूर्णचक्रधरद्धिः स नरकाणां खिल: पन्था 2 पतिप्रसादसौभाग्या0 2 पूर्णद्वितीयपौरुष्यां 115 नवमो दिग्गज इव 7 117 पतिर्भवति वा मेऽसौ 8 पूर्णद्वितीयपौरुष्यां 357 न वा बकुलषण्डेऽपि 7 पत्तने पद्मिनीखण्डे 2 280 पूर्णायामादिपौरुष्यां 114 46 52 1 / 7 20 374 340 Mondaw G 52 74 98 260 rm mmm or9 117 23 Page #284 -------------------------------------------------------------------------- ________________ श्लोकः पूर्णायामादिपौरुष्यां 2 8 पूर्णे काले मार्गशुक्लै0 6 पूर्वदृष्ट स्मरस्तांच पूर्वलक्षचतुरशी0 पूर्वसिंहासने तत्रो0 पूर्व स्नेहानुबन्धेन पृथिव्या मण्डनं सैका सर्गः क्रमाङ्कः फाल्गुनकृष्णद्वादश्यां फाल्गुनश्वेतद्वादश्यां 2 पृष्टा च सा सुव्रतया पृष्ठतो विनयवत्या पोतभभवात् सद्यो 2 6 2 2 1 6 1 पोतारूढौ ततस्तौ तु पोते स्फुटितमात्रेऽपि प्रणामे स्तवने ध्याने प्रणामोऽपि त्वयि विभो0 1 प्रणिहन्ति क्षणार्धेन प्रतापाक्रान्तदिक्कस्य प्रतिकारै: प्रतीकारा0 प्रतिपत्त्या महत्या सा प्रतिप्रसादसौभाग्या0 प्रतिबुद्धिरपि सद्यः प्रतिमापवरकस्य प्रतिमापृष्ठद्वारेण प्रत्यूचे क्षुल्लकोऽप्येव प्रत्यूचे वनमालैव प्रत्यूचे स पुनः क्रुद्धः प्रधाने राजपुरु प्रभाते सूरवत् सूरो प्रभुत्वभोगविषयं प्रभोमण्डलिकत्वेऽपि प्रभोस्त्रिंशत्सहस्राणि प्रम्लानं वदनं चञ्चः प्रयत्नकृष्टैः क्लि प्रवेशनिर्गमद्वार प्रव्रज्या समये ग्राह्ये0 प्रस्फुटदंष्ट्रिका शो प्रहादोऽपि धनुदैइ0 प्राक्क्षिप्तकुथिताहार0 प्राकृसिंहासनमध्यास्त प्राग्जन्मकारितजिन0 प्राग्जन्ममुहृदां तेषां 6 प्रातर्गत्वाऽऽत्रेयिकाऽपि 7 प्राप चाऽनन्यसामान्यं 2 प्रावृट्काले हि साधूनां 8 प्रियदर्शनयाऽथोचे 2 2 प्रियदर्शनया सोचे प्रियदर्शनयोत्तिष्ठन् प्रिदाहरणदुःखार्त्तः 6 2 6 6 8 6 2 6 6 6 8 7 8 2 8 4 2 7 2. 6 6 6 5 6 6 67 7 95 39 115 22 64 105 33 269 189 71 243 248 98 97 228 21 70 135 23 66 148 184 30 51 155 318 106 5. 46 238 165 236 177 201 97 28 185 214 218 144 58 106 163 310 270 333 6 159 154 श्लोकः 21 ब बन्धनं ताडनं चाऽङ्ग बभाषे वीरभद्रोऽपि बभाषे वीरभद्रोऽपि बभाषे सूररप्येवं बभूवतुरहश्यी च बभूव हरिवंशस्य 7 बलिष्ठे तस्य दो: स्तम्भे 5 3 6 बलिं भुजबलाध्मात0 बलेनोचैर्बल इव बलेबलबलीयोभि0 बहिरन्तश्च बीभत्से 3 6 बहि: परिच्छदार्हाणां 6 2 6 बुद्धदास इति नामा बृहस्पतिर्धिषणया बोधिताः स्मस्त्वया साधु 6 ब्रह्ममागधगन्धर्व0 ब्राह्मं सधर्मचारिण्यै भ सर्गः क्रमाङ्कः भगवन्तं नमस्कृत्य भगवानेवमाख्याय भगिन्य इव तिस्रोऽपि भज्यमाने पुरे तत्र भटास्थिभिर्दन्तुरयन् भरतादित्यसोमाद्यै0 2 2 2 8 2 2 2 8 भरतार्धप्रभविष्णुः भवतो नाथ! नाथामि भवत्वाशयमेतस्या भवन्तं नाथमासाद्य भवप्रकृत्या भगवन्! भवान् मनो विकारेऽपि भवे मे पततः पुण्यै0 भार्यायां जिनमत्यां मे भिषगाद्या गणभृत भुक्त्वा भोगांश्चिरं वीर0 भूतवच्च्छ्रेष्ठिनस्तस्य भूपतिस्तामुवाचैवं भूपतेः साऽतिवालभ्यात् 6 भूपालराजजीवोऽपि 4 7 6 7 5 2 8 2 6 2 5 144 175 154 37 115 16 28 4 30 195 209 284 154 200 99 53 66 375 312 58 104 170 23 40 234 39 104 36 125 105 248 376 225 137 89 72 236 94 331 90 164 123 35 2 1 भूयः पलायमानः स भूयांसः प्राव्रजन् भव्याः 2. भूयो नैव करिष्यामी 0 भूयोऽपि स्वामिनं नत्वा भूयोऽपि स्वामिनं नत्वा 7 भोगांस्तया सहाऽभुङ्क्त 7 भोगान् सह तया देव्या भोगाः सत्पात्रदानानु0 2 भो! भोः! सचिवसामन्त 07 भो! किं पराङ्मुखा यूयं 6 6 367 93 188 86 भ्रमयामास तन्नाग0 8 श्लोकः भ्रातरौ ववृधाते तौ 3 भ्रातृव्ययेन भवभावनया 5 म मदीयमप्यपहृतं मधुश्रीकर्णिकाभूते सर्गः क्रमाङ्कः 4 मध्यस्य पविमध्यं च 6 मध्येरवणं गत्वा मध्येसौधापवरकं मनः कपिरयं विश्व0 6 मनः क्षपाचरो भ्राम्यन् मन:पर्ययमुत्पेदे मनः शुद्धिमविभ्राणा मनः शुद्ध्यैव कर्तव्यो मनः सरोवरे तस्य मनुष्यवालं तन्मध्यात् मनोरथोऽभवन्नाथै0 मनोरोधे निरुध्यन्ते मनोविदां सप्तदश मनो हरसि विश्वस्य मन्दमेवाऽनवद्याङ्गी मन्निन्दकाः पुनर्यू मन्मानसमवतप्ते मन्ये नातः परं पापं 6 1 1 6 1 8 2 7 2 ममाऽनुत्पन्नपुत्रस्य मयाऽप्युक्तं ममाप्येषा 2 मरालानामिव सरः मलयाधित्यकादीनां मल्लिपादान्नमस्कृत्य मरियालपत्तात! मलिस्तान् प्रत्युवाचैवं मल्लीवचो विमृशतां मल्लेरप्यन्यजनवत् मल्लेस्तत् कुण्डलद्वन्द्वं मल्लेः प्रतिकृतिनांरी0 मल्ल्यैवमुक्ता सा चोक्षा 6 महागिरिनरेन्द्रोऽपि महापुर्वी खड्गिनाम्यां 1 महाभुजो महोत्साहो महारम्भार्जितधन0 महासेनोऽवदत् पद्मं महास्वप्नचतुष्केण मह्यं दातुं निजां कन्यां 6 6 7 6 7 मा कदर्थय मां जात0 माकन्दैर्नव्यमुकुल0 मागधेशं वरदाम0 माताऽप्यचीकथदथो मातुलिङ्गगदाबाण0 मातुलिङ्गशक्तिभृद्भ्यां 6 मातुलिङ्गाङ्कुशधरी मायामिश्रेण तपसा 1 6 7 1 6 6 6 6 6 3 2 1 23 37 38 31 103 58 145 110 107 211 104 112 7 180 173 109 258 93 25 152 303 75 148 120 114 42 250 180 189 197 126 98 65 130 106 4 153 217 78 18 191 329 150 56 91 195 254 117 21 Page #285 -------------------------------------------------------------------------- ________________ श्लोकः 2 मार्गस्य शुक्लैकादश्यां 6 मासस्यान्ते ज्येष्ठकृष्ण07 मासान्ते च मार्गशुद्ध0 मासान्ते फाल्गुनशुद्ध 0 6 मासान्ते राधकृष्णादि0 मित्र सागरदत्तोऽस्य मिथ: स्नेहपरीणामात् 7 मिथोऽसञ्जातकलहै0 2 1 2 मिथ्यादृष्ट्या च सपत्नी0 8 मुक्त्या वैरं किमेतेषां मुनिर्विष्णुकुमारोऽपि मुनिसुव्रतनाथ मुनिसुव्रतनाथस्य 8 7 मुनिसुव्रतस्य मुनिभिः मुनीनामन्तिके धर्म मुनेर्दमधराज्जैनं मुनेस्तस्यैव पादान्ते मुयुण्ढीपङ्कजभृती सर्गः क्रमाङ्कः 5 2 यक्षेन्दः षण्मुखस्त्र्यक्षः यतश्चिरं मत्पितरौ यथाऽद्य हृदयद्वारे यथा निष्कारणमिह यथाऽयं श्रेष्ठिनं शङ्खं यथा यथा नाथ! भक्ति0 यथावदतिथौ साधौ यदस्ति मिथिलापुर्यां यदस्मि वर्जिता स्वैरं यदि वः प्राणितं प्रेय0 यद्यमिथ्या दर्शय tva0 यन्नाम्ना हास्तिनपुरं यस्तां कन्यां समालोक्या0 6 यस्मिन् सति सफलता 6 याचस्वेति स राज्ञोक्ते यादृशोऽनङ्गसुन्दर्या 0 2 यामो वयमपीत्युक्ते यास्याम्यहमपीदानी 0 युवराजो महापद्मः युष्मत्पुण्यैरिवाऽचैव ये जन्तवो निगोदेषु ये हि त्यक्तान्यकर्माणः यो दंष्ट्राः पावसीभूताः 8 8 2 8 7 2 7 4 1 2 302 6 193 7 85 मुहुरुच्छात्यमानः सन् 2 मुहूर्तमपि स स्थातुं मूत्रैकप्रोतस लेष्म0 मृत्वा च कल्पे सोधमें मेघनादाय वैताढ्य 0 मेस्मीलिएवं भाति मोघीभूतं समीपस्थं मोहावस्वापिनी दत्त्वा 4 107 7 136 य 2 1 2 2 210 244 384 263 128 6 6 8 2 205 81 6 50 90 139 1 144 247 3 10 119 247 32 35 97 236 47 70 211 133 186 140 133 175 208 7 116 244 145 362 19 353 39 94 89 168 85 22 श्लोकः योनिलक्षचतुरशी0 1 यो विद्या लब्धिमान् साधु0 8 यौवने तदतिक्रान्ते र रक्षोरूपं विकृत्योचे रक्ष्यमाणमपि स्वान्तं रजोभी रोध्रपुष्पाणां रतिवल्लभसज्ञेन रतिः स्मरवियुक्ता वा रत्नपुञ्जोऽभ्रंलिहरु रथभ्रमणकालं तु रागादितिमिरध्वस्त* रागादिध्वान्तविष्यसे रागेण विनाभावी राजरक्ष्याणि हि तपो0 रामः पप्रच्छ नैमित्ता0 रामः पितृवधक्रुद्धो सर्गः 6 2 2 2 7 1 2 6 2 8 8 2 राजाऽथ पद्ममाहूय राजानोऽपि प्रजायन्ते राजा पप्रच्छ भोः श्रेष्ठिन् ! 6 राजाऽपि व्याजहारैवं 7 राजाऽपीत्यादिशत् किं मां 2 राजाऽप्यूचे चिन्तयतो 2 'राजा सुदर्शनोऽकार्षीत् 2 राजोचे यदि ब्रह्वायु0 राज्ञा सह प्रगे योगं राजोऽस्य धारिणीपत्त्यां6 राज्ये निवेशयाञ्चक्रे राज्येऽभिषिच्यतां विष्णु08 राज्ये संवत्सराणां च 3 4 4 6) रामाक्रान्तपुरा राजी रामेण प्रतिचरितो रामेण मुमुचे रोषात् रामोऽगादन्यदा तत्रा0 रामोऽथ कारयामास रामोऽप्यमर्षान्निः क्षत्रां 8 रुक्मी नाम महीपाल 0 रुषितोऽथ महापद्मो रूपलावण्यपुण्याङ्गी रूपलुब्धेन वा रक्षो0 रूपवत्यो युवतय0 1 7 2 6 2 रूपेण लवणिम्ना च रोगिलैरिव भैषज्यं रोमानि निःस्पन्द0 7 रोषारुणेक्षणः सद्यो ल 4 6 2 लवलीफलिनीकुन्द0 लिखित्वा तादृशीं हंसीं 2 लोभो यशसि नो लक्ष्म्यां 6 लोलेन्द्रिये यौवने हि 4 क्रमाह: 100 159 23 73 78 54 275 25 32 135 79. 230 83 151 128 14 81 35 227 218 42 24 55 5 70 130 43 84 74 76 57 98 80 86 82 161 42 23 66 315 117 37 200 86 53 163 31 25 श्लोकः सर्गः क्रमाः व वज्रवेगवतीकुक्षि0 2 वत्स! वेत्सि त्वमित्युक्त्वा 2 वत्से! कुतोऽथ विच्छाया 7 वनमाला तया सार्धं वनमाले वनमाले! 7 वन्दमाना साऽथ साध्वी 2 वयं दिव्यमिदं देव 6 6 वयस्यान् सोऽन्यदेत्यूचे 6 वरदेन पशूल * वरधर्ममुनीन्द्रस्य वरमन्त: पुरखेणं 6 6 वरं मणिः केवलैव 2 वरं वृणीष्वेति महा0 8 वरः प्राक्प्रतिपन्नो मे वर्मातिसङ्कटमहो वर्षकोटिसहस्राने0 वन्दे तत्र चैत्यानि वशीकृतमिमं व्याल0 वसन्ति सन्तः प्रायेण वसुन्धरवरो देव0 वाग्मी सौन्दर्यकन्दर्पो वाचंयमैरिव पिके0 वाद्यप्रकारमाश्रित्य वामनोऽपि जगादेवं विकारो मानसो वाऽथ विक्रीतक्रीतभाण्डोऽच विचिन्त्येति समुत्थाय विचिन्त्येत्युपरोधाच्च विदधाना दिवं रशि0 विदधे वसुधारादि0 विदाञ्चकार शस्त्राणि विदुषां प्रतिभल्ला विद्याधरपती तौ च विद्याधरपरीवारो विद्याधरोऽन्यदा तत्र 2 2 2 8 2 5 6 2 2 2 6) 6 2 7 2 1 6 7 8 8 4 4 7 विद्याधरो मेघनादो विद्युत्पातेन हतयो0 विधास्यामि वधूरूपं विनयादीन् गुणांस्तस्य 7 विनेता दुर्विनीतानां विपद्य कालयोगेन 7 or voor or gu 2 विभाति तत्र परिखा विमृश्यैवं पुर्वृद्धिं विरक्तः सोऽथ संसारा0 2 विलिप्य पूजयित्वा च विश्वप्रकाशनं भानो0 विश्वस्य रागं तनु विश्वासपातकेभ्योऽपि विष्णुरप्यभ्यधत्तैवं 2 67 8 2 1 7 8 283 194 44 60 73 268 99 13 252 16 138 201 47 144 92 386 288 80 257 18 163 8 32 2 68 95 76 50 183 356 33 80 133 216 261 79 30 2 112 110 56 88 84 158 7 116 12 15 200 127 Page #286 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्ग: क्रमाङ्क: 124 45 166 316 138 381 199 2 209 240 28 123 246 188 विष्णुरुत्पाटयामास विष्णुर्धर्मकथापूर्व विहरन्नन्यदा तस्यां विहरन्नाययौ नील विहिते दिक्कुमारीभिः विहृत्य गुरुभिः सार्धं विंशत्यग्रचतुर्धन्व वीरभद्रस्तदाऽवोचद् वीरभद्रस्तयेत्युक्तो वीरभद्रस्तयेत्युक्तो वीरभद्रं वरं प्रेक्ष्या0 वीरभद्रः प्रत्युवाच वीरभद्र: स्वानुरक्तां वीरभद्रो झगित्यूचे वीरभद्रोऽन्यदा दध्यौ वीरभद्रोऽप्युवाचैवं वीरभद्रोऽब्रवीदेव0 वीरभद्रो वधूवेषं वत्तकं कथ्यतां तर्हि 2 वृथैव नेत्राणि नृणां 6 वेलामधिरिवाऽन्येधु0 1 वैजयन्तीत्यभूद् रूपा0 3 वैजयन्त्याः समुत्तीर्य 2 व्यन्तरास्तत्प्रतिच्छन्दा0 7 व्ययमायोचितं कुर्वन् 7 व्याघ्रभीतैरिवाऽर्चिष्मा0 2 व्याघ्रव्यालजलाग्निभ्यो 2 व्याहर वामनोऽप्येवं 2 व्रतं प्रपालयंस्तीव्र 1 शुभे दिने पर्यणैषीत् 2 शून्यप्रक्षिप्तदृष्टिश्च 7 शून्यं चेदमवस्थान0 2 शून्यैव हि वरं शाला 2 शोभितोऽनल्पसेनाभि0 6 श्यालीति लालयन् लोल04 श्रावकलक्षे षोडश0 2 श्रावकाणां लक्षमेकं श्रावकाणां लक्षमेकं श्रावणासितनवम्यां 1 श्राविकाणां त्रीणि लक्षा0 1 श्रीमल्लिस्वामिनिर्वाणा0 7 श्रीवत्समत्स्यकलश0 7 श्रीशान्तिनाथनिर्वाणा0 1 श्रीसङ्घाशातनां मन्त्रि0 8 श्रुत्वा च करुणं शब्दं 2 श्रुत्वा जातानुरागेण 6 श्रुत्वा दध्यौ कुमारोऽपि 8 श्रुत्वाऽमुं देशनां भर्तु0 7 श्रुत्वा रूपश्रिया दासी 3 श्रुत्वा सागरदत्तस्तत् श्रुत्वेति देशनां भर्तु श्रेष्ठी तमूचे सस्नेहं 2 श्रेष्ठी सागरदत्तोऽपि श्रेष्ठ्यपि व्याजहारैवं 2 श्रेष्ठ्यूचे त्वं हि नः स्वामी 2 श्रोण्या विसंसि बिभ्राणां 7 श्रोतृश्रोत्रेषु पीयूष0 6 mroor 130 191 233 226 168 325 85 27 341 207 113 174 213 192 226 sa जीगिषुरिति ज्ञात्वा 8 सञ्चरद्भिः पूजकैश्च 7 211 सञ्जातवादलब्धीनां 1 124 स तस्या इच्छसीत्युक्त्वा 4 45 सतीमतल्लिकास्ताश्च सत्यप्रतिज्ञो निदधे 8 146 सत्यसुप्तेति तां मुक्त्वा 2 138 सत्यां हि मनस: शुद्धौ 1 103 सद्यश्च देवैः समव0 2 62 सद्यः शासनदेव्या च 8 सद्योऽप्यावायितो राज्ञा 2 स निदानमनालोच्य स निदानमनालोच्य स पञ्चाशद्वर्षसह03 9 स परिव्राजकोऽप्यूचे 7 सप्तभिश्च महास्वप्नैः 3 स प्रजापालजीवोऽपि 8 स मन्त्री निशि चोत्थाय 8 समये राजकन्याश्च 244 स महौजा महातेजा: 8 समं राजसहस्रेण 77 समं राजसहस्रेण 2 समं विनयवत्या च 2 समातुलिङ्गशूलाभ्यां 7 197 स माया वामनोऽथोचे 2 समीरण इव क्रुद्धो स मृत्वा कालयोगेन सम्पूर्णचक्रभृत्सम्प0 सम्प्रत्यहं व्रजिष्यामि 2 सम्प्राप्तयौवन: स्वामी 7 सम्भूय गच्छतो विद्या0 2 285 सम्मेतादि मल्लिरगा0 6 262 सम्यक्त्वमूलानि पञ्चा0 7 सम्यग् निरूप्य धात्री सा 6 सरिदावर्तगम्भीर07 स रूपेणाऽतिकन्दर्पो 2 सर्वज्ञो जितरागादि0 2 सर्वरत्नमयीं दृष्ट्वा 6 सर्वं निरर्थकं तच्च 2 131 सर्वं सुस्था कथयिष्या0 2 267 सर्वान् निरुत्तरीकृत्य सर्वाभिसारतो द्वाव0 5 25 सर्वाभि: प्रत्यभिज्ञात: 363 सलीलं समरारम्भे 15 स विविक्तपरीवारः 320 सविस्मयैर्वीक्ष्यमाणः सविस्मयो जितशत्रु0 7 स वैरिभिः पराभूतो स व्रतं पालयस्तीव्र स श्यालीस्नेहसम्बन्धा0 4 morwmor 35 षट्पञ्चाशतमब्दानां 5 षट्पञ्चाशद्दिक्कुमार्य: षड्भिर्बालसुहृद्भिस्तैः 6 षष्टिवर्षसहस्रायु0 षष्टिसहस्री साधूनां षष्ठेनाऽपीत्यभिदधे 179 शक्रसङ्क्रमिताङ्गुष्ठ0 1 शक्रसुव्रतयोरेवं 7 शक्रः पञ्चवपुर्भूत्वा शक्रादिभिश्च समव0 6 शक्रादिभिश्च समव0 7 शक्रोत्सङ्गे निषण्णस्य 7 शङ्खच्छेदोज्ज्वलयशा: 6 शङ्खश्रेष्ठ्यप्यभाषिष्ट शङ्खश्रेष्ठ्यप्यभाषिष्ट शङ्खोऽप्युवाच देवैवं 2 शतानि पञ्चदश तु 7 शरण्य: शरणेच्छूनां 6 शस्त्राभावात् सुभूमोऽपि 4 शातकुम्भमयैः कुम्भैः 6 शातकौम्भः पूर्णकुम्भः 1 शाएं चास्फालयच्छार्की 3 शाहलाङ्गलमुख्यानि शिबिकायाः समुत्तीर्य शिरोतिः कस्य दोषेण 2 शीतलस्वामिनस्तीर्थे 7 173 38 212 160 129 164 145 224 223 240 160 291 स एष तव जामाता 2 355 स कन्याऽन्त:पुरे गत्वा 4 स कांश्चित्रासयन् कांश्चित् 8 स गच्छन् कुञ्जरारूढो 7 स गच्छन्नुन्मुखः स्वैरं 8 सङ्घकार्यं स तत् कृत्वा 8 सङ्घानुरोधान्नमुचिं 8 201 स चतुर्धाऽप्यभूद् वीरो 7 स चिरं पालयामास स चिरं पालयित्वा मां 5 सचिव: सुमति म 7 32 सच्छिद्रां तालुनि तत्र 6 स च्छिन्नानेकसुभट0 4 स च्युत्वा फाल्गुनशुक्ल02 27 / / 10 ंम् 135 101 47 Page #287 -------------------------------------------------------------------------- ________________ 24 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 222 365 87 10 189 4 263 100 143 122 377 217 182 276 155 58 26 159 स्वभावेन हि जीवोऽयं 2 स्वमग्रजं महर्षि तं स्वयं ह्यनजसुन्दर्या0 2 स्वरानुत्पादयामास स्ववल्लभाया मदन0 स्वस: क्व यासीति पृष्टा 2 स्वसूनोश्चरितं तच्चा0 8 स्वं च सिंहलवास्तव्यं 2 स्वं दोषं तेन सा पृष्टा 2 स्वं श्यामवर्णं गुटिका0 2 स्वाद्य-लेह्य-चूष्य-पेय06 स्वामिनं समवसतं 7 स्वामिनः प्रतिरूपाणि 1 स्वामिन्न युज्यतेऽस्माक07 स्वामिन्नविरतानां नः 7 स्वामिन्! सर्वं बलं प्राप्तं 7 स्वामी नृपैश्च देवैश्च 1 स्वाम्यप्यूचे धर्ममत्र 7 स्वेच्छा वामनरूप: sa 2 arorm mrarh 3mmmwar 4000/orm. 245 158 190 92 307 121 134 27 50 309 54 105 306 142 112 3 206 184 304 294 364 57 sa श्रूयते च सकल0 2 स सुकेतोर्भवं भ्रान्त्वा 3 सस्मार च यदेतास्ता: 2 स स्वशक्त्या तयोर्देवो 7 स हट्टे श्रेष्ठिशङ्कस्य सहस्रद्वितयं सार्ध 1 सहस्राण्यथ पञ्चाश0 सहस्रारात् परिच्युत्य संयम: सूनृतं शौचं संवत्सरशतन्यूनां संसर्गेऽप्युपसर्गाणा06 संसारेऽस्मिन् मनुष्येण 7 संस्थानलक्ष्मीरन्यैव 6 संस्थाप्य तनयं राज्ये 8 सा काऽपि हि कला नास्ति 3 साक्षीकृत्य ज्वलदग्निं 4 साख्यत् सिंहलवास्तव्यो 2 साऽचिन्तयदहं ताव0 4 साऽथ तं तद्नुज्ञाता 8 साऽदाद् ब्राह्यं चरुं स्वस्रे 4 साधर्मिकत्वात् सस्नेहा 2 साधुभ्य: सोऽन्यदा श्रौषी07 साऽनङ्गसुन्दरी सा च 2 सानुकम्पं सुव्रतोचे 2 साऽपि चाऽनङ्गसुन्दर्या 2 साऽऽपृच्छ्य श्वशुरौ तात02 साऽप्युवाच कुलाह~ हि 2 साऽप्युवाच म्लानमुखी 2 साऽप्यूचे मा कुप: स्थाम08 साऽप्यूचे समयेऽत्राऽपि 2 साऽप्येकिका क्षणादूर्ध्वं 2 सामकृत् सामयोगेषु 7 सा मार्गशुद्धदशम्यां 2 सा राज्ञोऽन्तःपुरेणाऽपि 6 सार्धं तया वीरभद्रो 2 सार्धा: सप्ताब्दसहस्रा: 7 सार्धे सहस्रे द्वे eka0 2 सा सखी ते विनोदै: कैः 2 सिद्धमन्त्रोपमे तस्य 2 सिन्धुदेवी वैताढ्याद्रि0 1 सिंहलद्वीपचैत्यानि सीमग्रामान्तराणीव सुकेतुस्तत्प्रियां जहे सुतं गिरिं नाम वसु0 सुतं मित्रगिरि राज्ये सुदर्शनश्चन्द्र इव सुबुद्धिरभ्यधादेवं सुभटग्रामसङ्ग्राम सुराङ्गनाभिर्धात्रीभिः सुरैः सञ्चार्यमाणेषु सुव्रतागणिनी चैव सुव्रताऽप्यभ्यधत्तैवं सुसीमायां महापुर्यां 2 सेनान्या च वशीचक्रे सेनान्योद्घाटितखण्ड0 सेनान्योद्घाटितद्वारा0 1 सेन्ट्रैश्चतुर्विधैर्देव0 सेवन्ते य इमा: सूना0 8 सैन्ये प्रह्लादसैन्येन 5 सोऽगात् तया समं तत्र 2 सोऽग्रज: पद्मराजस्य 8 सोऽथ देवो देवऋद्ध्या 7 सोऽथ राजानमीशान0 2 सोऽथ स्वस्य भ्रातुरुच्चै0 3 सोऽथाऽब्रवीदपूर्वोऽयं 2 सोऽन्यदाकस्मिकं विद्युत् 8 सोऽन्यदा चलितस्तस्मात् 4 सोऽन्यदा नन्दनं नाम 7 सोऽन्यदा निशि पर्यङ्क 8 सोऽन्यदा सुव्रताचार्याः 8 सोऽन्यदैकत्र सङ्ग्रामे 4 सोऽन्यदोचे निशाशेषे 2 सोऽप्यभ्यधाद् भगवति 2 सोऽप्यमात्यस्तदाख्याया 7 सोऽप्याख्यद् बहिरुद्याने 8 सोऽप्याख्यद् भवदादेशा06 सोऽप्यूचे देव! वेग्रीति 8 सोऽप्यूचे नाथ! तेनैव 2 सोऽभ्येत्य हास्तिनपुरे 6 सोवाच हास्तिनपुरे 4 सौधर्माल्ललितश्च्युत्वा 5 स्तुत्वेतीशं गृहीत्वा च 2 स्तुत्वैवं दिविषन्नाथे 1 स्तुत्वैवं शक्र एकोन0 6 स्त्रीरत्नं चक्रिणो यच्च 6 स्त्रीरत्नेन विना तस्य 8 स्थितो भरतवर्षेऽपि स्थित्वा प्रतिश्रयद्वारे स्थित्वा प्रतिश्रयद्वारे स्थैर्य दाक्ष्यं च वत्साया 2 स्नपनानन्तरं शक्र06 स्निह्यन्ति जन्तवो नित्य06 स्मरणेनाऽपि मोक्षाया0 6 स्मरामो यद् भवे पूर्वे 6 स्माऽऽह यद्भवे पूर्वे 6 स्माह राजपुमान् काञ्चित् 2 स्वच्छन्दं भुक्ष्व तद्भोगान् 4 स्वतोऽप्यपार: संसारो 6 स्वपुरेऽभ्रमयत् पद्यो0 8 स्वबान्धववियोगेन 2 हत्त्वा ते पितरं रामो 4 हरिश्च हरिणी चेति . 7 हरि: समं हरिण्या च हरेहरिण्यामजनि हूयते न जप्यते न हेमन्तलक्ष्मीहसितै. हेलोद्घाटितवैताढ्य0 4 हैमस्फाटिकनैलानि 2 -999 our W0 WK 105 298 16 136 328 245 114 379 296 19 314 219 42 231 48 om oor w 199 199 323 22 226 orar 134 250 Page #288 -------------------------------------------------------------------------- ________________ / / सप्तमं प्र्व्। श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः अ 136 94 226 7 143 353 31 / 101 12 69 325 563 m 248 320 389 220 510 182 222 177 444 128 212 222 342 100 187 1155 208 156 192 132 202 183 65 425 163 177 127 199 अकस्मादापतत्येष 10 अकस्माद् व्यन्तर इव 3 अकालचारिण इति 8 अकालोऽसाविति धिया 8 अक्षता बहवोऽद्याऽपि 7 अक्षौहिणीनां सहस्रे अग्रहीद् भृशमायोध्य 6 अग्रे गतेन दूतेन 2 अग्रे निषद्य सौमित्रि0 9 अङ्कशायाऽर्थिता कन्या 9 अङ्गुलीयकमात्रेण 3 अङ्गुष्ठस्थोऽन्यदा तस्थौ 10 अङ्गोत्थितं द्विषन्तं तं 2 अचलं चन्द्रभद्रोऽपि अचलं मथुरापुर्या 8 अचिन्तितोपनीतानि अच्छभल्लवृकव्याघ्र0 2 अजव्याख्यानवृत्तान्तं अजापयच्च सेनान्या 12 अजैर्यष्टव्यमित्यत्र 2 अज्ञातपूर्विणा लङ्का0 अज्ञानादमुनाऽप्येतत् अज्ञानान्नाथ! तेनेयं 2 अज्ञासीदवधे: सोऽथ अञ्जनाऽपि जगादेवं 3 अणिमा लघिमाऽक्षोभ्या 2 अणुव्रतधरः प्राप अतिभङ्गुरदोर्दण्डो अतिवीर्यस्तयो: पूजां 5 अतिवीर्यो जित: स्त्रीभिः 5 अतिवीर्योऽप्युवाचैवं 5 अत्र त्वामागतं ज्ञात्वा 6 अत्र देवसखोरामो 10 अत्र न त्वत्पितुर्दोषो 4 अत्राऽन्तरे च कुसुमा0 8 अत्राऽन्तरे च त्रिशिरा: 6 अत्राऽन्तरे चन्द्रणखा0 2 अत्राऽन्तरे च वैताढ्य0 9 अत्राऽन्तरे च सीताया 8 अत्राऽन्तरे च सौमित्रि0 9 अत्राऽन्तरे च हनुमान् 3 अत्राऽन्तरे तत्प्रहिता: 3 अत्राऽन्तरे तु यात्रायै 3 अत्राऽन्तरे दशग्रीव0 5 अत्राऽन्तरे नारदर्षिः 9 अत्राऽन्तरेऽन्तरीक्षस्थ: 9 260 475 अत्राऽन्तरे विन्ध्यस्थल्या 8 अत्राऽन्तरे विपन्मनां 6 अत्रोद्याने स्वस्थाने च 5 अथ कीर्तिधरो राजा 4 अथ कुम्भपुरेशस्य 2 अथ क्रुद्धो दशग्रीव0 2 अथ चन्द्रगतिः प्रोचे 4 अथ चन्द्रगती राज्यं 4 अथ तत् खड्गमाच्छिद्य 5 अथ तं मोचयामास 5 अथ ते मन्त्रिण: प्रोचु0 6 अथ दाशरथी राम0 4 अथ पर्जन्यवद् गर्जन् 7 अथ पुच्छच्छटाच्छोटैः 3 अथ प्रणश्य सङ्ग्रामा0 2 अथ प्रहस्त इत्यूचे अथ प्रावृष्यतीतायां अथ मन्दोदरी देवी अथ मन्दोदरी देवी अथ मन्दोदरीदेवी अथ मन्दोदरी द्वा:स्थं 7 अथ मैथिलसन्देशा0 4 अथ रक्ष:पतिर्माली 1 अथ राज्ञी: सुतान्मन्त्री0 4 अथ राम सभासीनं 6 अथ रामं सुमित्राभू: 9 अथ रामः प्रपन्नैक0 10 अथ राम: ससौमित्रिः 7 अथ राम: स्मितज्योत्स्ना05 अथ रावणहुङ्कार0 7 अथ लङ्काप्रयाणाहान 2 अथ वंशस्थलाधीशो 5 अथवा किमिदं देव! 5 अथवा किं मया साऽपि 3 अथवा गृह्यतामेत0 अथवा ज्ञातमनयो0 10 अथवा ज्ञातमेतस्या 3 अथवा तां यथावस्थां 4 अथवा नैष दोषस्ते अथवा यद्भवे पूर्वे 4 अथवाऽसौ महासत्त्व0 4 अथ विद्याधरः कश्चि0 2 अथ श्रीसुव्रतस्वामि0 1 अथ षष्ठोपवासान्ते 10 अथ सङ्क्रान्ततद्दुःख0 3 अथ सिक्तश्चन्दनेन 10 अथ सीता भयोद्धान्ता 9 352 124 419 223 168 183 अथ सीताविशल्याद्या: 8 अथ सौमित्रिरुत्पत्य 5 अथ स्वस्वप्रतिपन्ना0 8 अथाऽऽख्यत् केवली देश08 अथाख्यत केवली सोऽपि 10 अथाऽङ्कुशो हसित्वोचे 9 अथाऽहुदो जगादेवं 7 अथाऽऽदिष्टा प्रहृष्टेन 4 अथाऽन्यः कश्चिदप्यूचे 5 अथाऽन्येधुर्दशमुखः 2 अथाऽपराजिता देवी 4 अथाऽपराजिता देवी 8 अथाऽपराजिताऽन्येधु0 4 अथाऽपराजितोवाच 8 अथाऽभवत् क्षितिपति: 2 अथाऽमिलन सैनिकाना06 अथाऽवदद् दशरथः 4 अथाऽवस्थाय काकुत्स्थ: 4 अथाऽऽविर्भूय हनुमान् 6 अथाऽऽविवाहादापुत्र0 3 अथाऽवोचन्महोत्साहो 3 अथाऽश्रुभरितदृष्टि0 4 अथाऽह्नि षोडशे सान्त:08 अथेत्थमूचे सौमित्रिः 9 अथेत्थं जनकोऽवोच0 4 अथेत्थं स्माऽऽह हनुमा0 6 अथेन्द्रजित्कुम्भकर्णी 7 अथेन्द्रजिवाचैवं 7 अथेह वैतादयगिरा0 3 अथैकदा खात्रमुखे अथैकदा मृगयुणा अथैत्याऽऽसनकम्पेन 11 अथैव चिन्तयामास 6 अथैवमवद रोष0 2 अथैवं लक्ष्मणोऽपृच्छ0 5 अथोग्रश्वापदपदं 4 अथोचे जनकद्वा:स्थो 4 अथोचे नारद: स्मित्वा 9 अथोचे रावणोऽप्येवं 2 अथोचे लक्ष्मण: कन्या: 5 अथोचे लक्ष्मण: स्वामि09 अथोत्तीर्य दशग्रीवो 5 अथोत्थाय नमश्चक्रे 10 अथोत्सवमयोध्यायां 8 अथोदयपृथु-र्वारि0 अथोदयाद्रिप्रासादे अथोदियाय किरणैः 363 194 409 5 114 549 209 212 356 159 520 17 62 236 117 117 71 24 245 13 198 496 337 66 18 74 13 2 101 173 197 270 139 241 292 470 315 438 193 97 257 12 393 149 107 299 191 309 Page #289 -------------------------------------------------------------------------- ________________ 385 497 14 WW. ar 173 286 04 118 291 236 289 mma 4.4ms ww m1 ur. 228 26 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः अथो बिभीषणस्तत्र 8 1 अन्यच्च कनकपुरे 3 174 अभिचन्द्रस्य तनयो अथो मुमुचतुः क्रुद्धा0 7 152 अन्यथा तु सुखस्पर्शो 9 210 अभिज्ञानमिदं तेऽत्र 152 अथो रणस्थे काकुत्स्थे 6 56 अन्यदप्यभिधातव्यं 2 अभिधानेन गम्भीरां अथो रथस्थं त्रिशिरो0 6 अन्यदा कैकसी स्वप्ने 1 अभिधानेनोपमन्योः 4 404 अथोवाच मरुत्तोऽपि 366 अन्यदा तु दशग्रीव0 अभिधायेति सीतायां अदत्त चन्द्रनगरे अन्यदा धैर्यमालम्ब्य 4 अभिधायेति हा वत्स! 8 66 अदृष्टपूर्वोऽवष्टम्भ: 2 320 अन्यदा नटरङ्गस्थे अभिलाषविप्रलम्भात् 2 अद्यप्रभृति ते स्वामी 6 20 अन्यदा रत्नमाली स 4 अभूतामृक्षरजसो अद्य यावद् देवताव0 1 156 अन्यदा रामभद्रं तु 8 98 अभूत् कुलङ्करो राजा 8 अद्याऽपि तव रामेण 6 134 अन्यदाऽर्थेन केनाऽपि 5 338 अभूत् समत्सरो रत्न0 5 अद्याऽपि नाकिनो राम0 10 158 अन्यविद्याधरान् सर्वा0 1 अभूदु युद्धं तयोस्तत्र 2 अद्याऽपि मम वात्सल्यं 7 अन्यस्य शासनाल्लङ्कां 2 अभून्मुशलरत्नं च अद्यैव गृह्यतामेषा 427 अन्यानपि तडित्केश0 1 50 अभ्यधात् प्रभवोऽप्येवं 2 अद्यैव परिणीय त्वं 5 अन्यान्यप्यशकुनानि 1 अभ्यर्णस्थां वंशजालीं 6 154 अद्राक्षीद् भ्राम्यतस्तत्र 1 अन्या विद्युत्प्रभा नाम 2 अभ्यर्णे वरुणपुर्या0 3 अद्वैतैश्वर्यसौन्दर्य अन्येधुर्जातसंवेगो अभ्युत्थानं तदालोके0 11 अधस्तात् स विमानस्य 2 अन्येधुर्ववृते युद्धं 9 अभ्येत्य योधयामासू 3 290 अधित्वदस्तु मे भक्ति0 4 अन्येद्युस्तौ तु कौशाम्ब्यां 8 अभ्रात्यय इवाऽऽदित्यो 4 अधिनिषण्णनि:सस्त0 3 अन्येषुः सुषुवे तत्र 3 अमन्दरोषो मन्दारे 6 अधिरोढुं गुणश्रेणी 11 94 अन्येऽपि प्रतियोद्धारो 7 206 अमरा अपि नाम्नवा 4 अधीषं नि:सहस्रस्त0 3 92 अन्येऽपि बर्बरकूल0 1 अमरेन्द्रोऽमरावत्या अधुना त्वं भटम्मन्य0 6 अन्येऽपि बहवः स्वामिन्!6 अमरैर्विदधे तत्र 199 अधुना दैववैगुण्या0 7 305 अन्येऽपि राक्षसभटा 7 116 अमर्षादिन्द्रसैन्येन अधुना नरके तुर्ये 10 231 अन्येभ्योऽपि प्रदायैवं 8 अमी क्रीडाद्रयो रत्न0 6 168 अनन्यमानसा जानु0 अन्योऽन्यमौरस्त्राणि 8 173 अमी पशुवधात्मानः 2 382 अनरण्यनरेन्द्राय 358 अन्योऽन्यं स्नेहसम्बन्धं 2 197 अमीषां वध्यमानानां 7 185 अनरण्योगमन्मोक्ष0 अन्वनैषील्लक्ष्मणोऽथ 5 अमुना तावदुन्मुक्तै0 2 350 अनरण्यो नाम राजा 4 अन्वयव्यतिरेकाभ्यां 7 324 अमुष्मिञ्झ्वापदाकीर्णे 8 315 अनलप्रभदेव: so05 311 अपजहे च तां राज. 228 अमुष्मिन् भीषणेऽरण्ये 6 37 अनलस्तम्भनी तोय0 2 62 अपनेतुं सत्यमार्या0 अमुं प्रातर्हनिष्यामि 5 28 अनाकर्णितकेनेव 167 अपयाताऽसुरा! दूरं 10 251 अमूर्विद्याधरवधू0 10 224 अनारतमभीष्टस्य 4 271 अपरं च ऋतुस्नाता 115 अयमैश्वर्यकामाभ्या0 अनास्थां सर्वथा तेषु 11 67 अपरिज्ञातवंशाभ्या0 9 अयं खलु महाधर्मः अनुकूलैरुपसर्गः 10 216 अपरेधुर्दशरथो अयं पुनर्बज्रको अनुभोक्ष्ये स्वकर्माणि 8 322 अपरेधुश्च किष्किन्धिः 1 अयं वराक एकाकी 159 अनुमन्यस्व दीक्षायै 10 137 अपरेधुस्तडित्केश: 44 अयं वराको जनक0 4 अनुरक्ता दशास्यस्य 2 558 अपरेऽपि हि भूपाला: 9 160 अयुध्यमानोऽनागस्क: 6 155 अनुरूपमपश्यंश्च 77 अपवादे चराख्याते अयुध्यमानोऽशस्त्रश्च अनुरूपो वरश्चन्द्र0 2 179 अपश्यतं युवामादा0 2 अयोधनस्वसा सत्य0 2 अनुरूपो वर: कोऽस्या 4 256 अपश्यन्त इवाऽग्रस्थ0 2 अयोध्याबहिरभ्येत्य 9 अनुशिष्याऽथ रामेण 6 183 अपसस्नुर्दिवि सुरा 7 211 अयोध्यां रुरुधुः सैन्यै0 10 अनुशिष्येत्यदाद् राम0 8 अपृच्छद् रामभद्रस्तान् 6 206 अरक्षके क्षेत्र ivo0 2 / अनेककौतुकागारे अप्येकबन्दिने राज्यं 4 अरण्येऽत्रैव चेद् भिक्षा0 10 201 अनेकगुणसस्यानां 4 252 अप्येकबाहस्थाम्ना तान् 2 19 अरे! कपे! क्व याताऽसि 6 269 अनेकपृतनाच्छन्न 2 298 अप्येतावपकर्तारौ 2 123 अरे! कुत इमे बाणा 4 284 अनेकशोङ्कुशीभूतं अबोधयद् दशास्योऽपि 6 125 अरे! को रावणो नाम 3 अनेन तातकल्पेन अब्रुवन् मन्त्रिणोऽप्येवं 7 अरे! क्व कुम्भकर्णोऽस्ती07 128 अन्तरीक्षं तयोरस्त्रै0 अभज्यत तत: सैन्यं 3 अरे! निर्याहि मत्पुर्या 7 अन्तर्वणं दव इव अभज्यत ससैन्योऽपि 9 अरे! मुमूर्षुणा तेन 327 अन्तर्हृदयसन्ताप0 अभवन्मम भावोऽयं 7 .. 303 are! re! kena vArIdaM 159 49 237 mor93rw 29 367 355 91 Mor . Nov 010 Mm300 ra m ur 431 GMG.K0A MMMMMor mor 323 60 Page #290 -------------------------------------------------------------------------- ________________ श्लोकः सर्ग: क्रमाङ्कः श्लोकः सर्गः क्रमाङ्क: श्लोकः सर्गः क्रमाङ्क: 106 90 499 189 230 330 183 372 428 163 272 300 2 86 117 26 176 636 w vow my n 6 429 251 207 355 अस्मद्वद्वीप्रकाण्ड0 8 अस्माकं कुशलोदन्तं 4 अस्माकं पूर्व कीर्ति0 2 अस्मिन् भवे यथाऽभूस्त्वं 11 अस्याश्च विरहे रामः 6 अस्यास्तस्मिन् भवे जामि03 अस्याऽस्मदर्शनाजाति0 5 अस्याः सारथ्यतुष्टेन 4 अस्यैव जम्बूद्वीपस्य 3 अस्यैव जम्बूद्वीपस्यै0 13 अस्यैव राक्षसद्वीपस्या0 1 अहमप्यनुयास्यामि 10 अहल्या नाम दुहिता 2 अहं च त्यक्तसङ्गोऽस्मि 2 / अहं च सकुटुम्बोऽपि 5 अहं तु कैकसी नाम 1 अहं भरतदूतोऽस्मि 5 अहो! अज्ञत्वमेतस्या0 5 अहो! अत्यन्तमनया 4 अहो! कस्त्वमिहायासी: 3 अहो! धन्यो वज्रजको अहो! महात्मा कोऽप्येष 4 अहो! मे मन्दभाग्याया 3 अहो! वज्रोदरो वीरो 7 अहो! शीलमहो! शीलं 9 अहो! साधुरयं दृष्टः 10 आ आकर्णान्तं तदाकृष्य 4 आकर्ण्य तद्वचो भीत0 5 आकर्ण्य पितृवैरं tat 2 142 249 203 000 507 521 437 109 422 274 are! re! pathikAvetau 5 are! re! mriyase पाप! अर्कवद्दीयमानार्षी 8 अर्चित्वा तत्र चैत्यानि 8 अर्पयित्वाऽङ्गुलीयं sva0 3 अर्हद्गुणमयैर्गीतैः अर्हद्गुणस्तुतिमयं 2 अर्हद्गुणस्तुतेर्मुख्यं 2 अलकानिव बिभ्राणां 2 अल्पायुः साहसगतिः 2 अवज्ञाय वचस्तस्य 1 अवतस्थे यथास्थानं अवतीर्य रथात् सद्यो अवदत् पर्वतोऽप्येवं अवशिष्टैर्भक्तपानैः 10 अविचार्य ततो राजा 5 अविमृश्य कृतं तावत् 3 . अविमृश्य पुरा चक्रे 7 अविमृश्यविधायिन्या 4 अवोचच्चमरश्चैवं अवोचत वसुर्मात. अवोचदञ्जनाऽप्येवं अवोचमहमप्येवं 2 अव्याधिकारणं पृष्टो अव्याहतं निष्पतन्त्यो 6 अशक्तस्तद्विधाने चेत् 11 अशुष्ककुल्यान्युद्याना0 5 अष्टमश्च महाशूरो अष्टापदानेरुपरि 2 अष्टापदाद्रौ गत्वा असत्यवचसा तस्य असह्यश्चापनादोऽपि 5 असाध्यं मन्त्रतन्त्राणां 2 असार: खलु संसार: 11 असावसि: सूर्यहास: 5 असूत समये सूनु0 1 असौ किं तु प्रकृत्या स्त्री 6 असौ पश्यत्यहं पश्या0 2 असौ शिरीषमृद्वङ्गी 10 अस्तकाले त्विषामीशो 6 अस्तमीयुषि चण्डांशौ 6 अस्ति चेदिषु विख्याता 2 अस्तीह दक्षिणश्रेणौ 4 अस्तोकघूकघूत्कार0 2 अस्त्राण्यस्वैर्वादयन्तः 7 अस्त्राण्यस्वैः खण्डयित्वा 2 अस्त्रैर्मालि-हनूमन्तौ 7 अस्त्वार्य: कुम्भकर्णोऽपि 2 अस्मत्पुर्यामवस्कन्दं 2 अस्मद्दुःखाद् vipadyante 8 9rMarm m or uruwww ow My my my 2 . Acakhyau रावणोप्यासी02 504 आचार्यस्य धुतेर्जग्मु0 8 225 आचुक्रोश च सीतैवं 5 456 आजघ्ने हृदयं सद्यः 3 212 आजन्म कष्टेन धनं आजन्म क्रूरकर्माऽहं 5 113 आजन्म दौस्थ्यदग्धौ तौ 5 154 आजन्मोपार्जितां कीर्ति 8 286 आजानूत्क्षिप्तमञ्जीरा0 6 298 आज्ञाप्यन्तां च लम्पाक09 आतरङ्गादयो म्लेच्छा0 4 285 आत्मजौ तावजानानौ 9 आत्मरक्षा लक्षसङ्ख्या 2 आत्मीया अप्यनात्मीया 6 आदातर्यपवर्गस्य 11 आदावप्युत्ततारेभा0 8 79 आदिक्षदतिवीर्योऽपि 5 216 आदित्यो वर्तते मेषे 3 आदित्सते स्म प्रव्रज्यां 8 आदौ पीलय मामेव आदौ स पुरुष प्रेष्य 7 37 आनन्दजनकं तस्य 9 आनन्दमालिनीआलु0 2 आनन्दमाली तत्रागा0 2 आनन्दमाली निर्वेदा0 2 आनाय्य दिव्यभोज्यानि 10 / 150 आपतत् ताडयामासा0 9 आपतन्तं च तं प्रेक्ष्य 7 36 आपतन्त्यामपि व्याघ्या 4 आपन्नसत्त्वा सा जज्ञे 5 आपप्रच्छे प्रसादान्मा0 4 आभ्यामारोपयत्येक0 4 324 आमित्युक्ते मुनीन्द्रेण 2 348 आमूलात् साहसगते0 6 266 आमेति राघवेणोक्ते 7 241 आमेत्युक्तो रावणेन 4 134 आमेत्युक्त्वाऽऽर्पयत् तस्य 6 365 आयसैवतैरौ07 आयातं लक्ष्मणं श्रुत्वा 6 आयाता मथुरापुर्या 8 227 आयाति भरते रामा08 आयातो मातुलोऽकस्मा03 185 आयातौ दण्डकारण्ये 5 417 आयान्तं राममालोक्य 6 आयान्तं रावणं श्रुत्वा 2 579 आयान्तौ पुष्पकारूढौ 8 77 आरक्षास्तत्र चाऽऽदिक्ष0 10 37 आरिराधयिषुर्नत्वा 6 आरुह्य पुष्पकमथा0 5 424 आरोपयति यः कश्चि0 4 / 338 68 56 145 452 236 134 229 107 पाकण्वं दशरथो 4 448 110 528 66 / 392 102 203 346 151 186 207 278 289 291 आकाशस्फटिकशिला0 2 आकुलस्तद्वचः श्रुत्वा 8 आक्रम्यमाणसर्वाङ्गो 7 आक्रान्ता दु:खभारेण 3 आक्षिपन्तं रणायाऽक्षं 6 आखण्डल इवाऽखण्ड0 11 आख्यच्च हनुमानस्मि 6 आख्यत् तेषां स्ववृत्तान्त08 आख्यातं साधुना पूर्वं 6 आगर्भवासनृपते0 4 आगाच्च सत्यसुग्रीवो 6 आगाच्चाऽतर्कितो राजा 8 / आगात् तदा च कपिलः 5 आगात् तदा च कैकेयी 4 आग्रही हेतुना केन 8 आचख्यौ जनकस्तच्च 4 आचख्यौ नारदोऽप्येवं 4 आचख्यौ पुरुष: सोऽपि 5 आचख्यौ मुनिरप्येवं 1 78 383 296 194 24 127 505 191 327 306 261 55 71 Page #291 -------------------------------------------------------------------------- ________________ GG 213 344 122 154 226 144 11 126 or or nova 185 9mar Tr uw ar or or oror x 276 28 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः आरोप्य रासभे पञ्च0 6 402 इतश्च भरतो राज्यं 491 इति रामवचः श्रुत्वा 433 आरोप्य सुतमुत्सङ्गे इतश्च मिथिलापुर्या इति रामवचः श्रुत्वा आरोहदनुजैः सार्धं 8 83 / इतश्च राम: सम्प्राप्तः इति रामवचः श्रुत्वा आर्जयत् स्थानकै: कैश्चित् 11 इतश्च रामसेनानी0 इति व्यावर्णयन्तीभिः 465 आर्यपुत्र! किमद्याऽपि 5 इतश्च लक्ष्मणो वीर:6 12 इति व्याहारिणं राम आर्यस्य दशकण्ठस्य 2 / इतश्च लब्धसज्ञेन इति श्रुत्वा च पवनो आलिङ्ग्य दाशरथिना 6 / 408 इतश्च विप्रः कपिल: इति श्रुत्वा दशग्रीवो 548 आवामपि हि विद्वो ya0 9 इतश्च विहरत्येव 12 1 इति श्रुत्वाऽपि सा राम0 8 आवासितस्य गङ्गायां 13 24 इतश्च वैताढ्यगिरौ 61 इति स क्रूरवाग् यक्ष0 2 आवां यावन्न हन्त्येष 8 इतश्च वैतादयगिरौ 97 इति सञ्चिन्त्य सीतेन्द्र0 10 217 आविर्भूय सुमित्रोऽपि 2 541 इतश्च वैताढ्यगिरौ इति संस्मृत्य स क्रुद्धो 6 आशालीविद्यया वह्निः 2 552 इतश्च वैताढ्यगिरौ 2 280 इति सानुनयं प्रोच्य 9 61 आशुशुक्षणिमाधाय 2 487 इतश्च वैतादयगिरौ 8 239 इति सीताप्रतिज्ञा ते 9 184 आश्वासयितुमद्याऽपि 3 87 इतश्च शैले वैताढ्ये इति स्तुत्वा जगन्नाथं आषाढकृष्णनवम्यां 11 48 इतश्च श्रीनन्दनस्य 8 215 इति स्वामिगणस्तोत्रं 11 65 आसनाभिग्रहो भक्त्या 11 इतश्च साकेतपुरे 861 इतोऽनरण्यस्य सुहृत् 4 113 आसने चाऽऽसयामास 2 इतश्च साहसगते0 इतोऽपि च तदेन्द्राणी 5 आसन्नस्थेऽथ काकुत्स्थे 7 इतश्च सिद्धार्थजीवो इतोऽभूतां च काकन्द्यां आसमुद्रममुद्राज्ञ05 इतश्च स्वपुरे हर्म्य. 10 106 इतो महापुरपुरे 4 101 आसिक्ता चन्दनाम्भोभि03 इतश्च हनुमांश्चैत्रे इत्थं कथञ्चिद्राजान0 4 आस्तामार्यो दशग्रीवः 2 इतश्चाऽऽदित्यरजस: 166 इत्थं च तस्थुषे तस्मै 1 135 आस्फलद्वीचिनिचय0 9 इतश्चाऽऽदित्यरजसे 163 इत्थं राजाज्ञया द्वा:स्थो 3 148 आस्फालयच्च तन्नाद0 4 349 इतश्चाऽपहृते पुत्रे 250 इत्थं विद्रावयामास 4 167 आस्फालयामासतुस्ता0 7 76 इतश्चाऽभूनागपुरे इत्थं विमृश्य स सुरो 4 आस्फोटयंस्तटीघातै0 2 इतश्चाऽमर्षणप्रष्ठो 281 इत्यनुज्ञाप्य राजानं 4 442 आस्यदघ्नेऽवतीर्णस्य 2 इतश्चाऽस्ति राजगृहं इत्यन्यलिङ्गिभिः सार्धं 4 आहूतबन्धुस्तत्रैवौ0 1 इतस्तृतीये दिवसे इत्यभिग्रहभृद् रामो 10 202 आहूतः सिंहनादेन 6 इत: कथाप्रसङ्गेन इत्योक्ते दशग्रीवो 2 347 A: कथं मयि मात्सर्या02 इत: पाताललङ्कायां 5 378 इत्यवोचत सा यावत् 4 365 A: केन जीविताऽस्म्येषा4 इति क्रुद्धोऽसिमाकृष्य 3 30 / इत्याकर्ण्य वचो रामः 9 25 इति चाऽचिन्तयदितः 427 इत्याख्याय स मेऽदत्त इक्ष्वाकुवंशप्रभव: 13 इति चिन्तापरं तं द्राक् 6 इत्याग्रहपरं रामं 8 103 इतश्च कालं कमपि 6 इति चिन्ताप्रपन्नं तं इत्यादि चेष्टा विकला: इतश्च चित्रमालाऽपि 4 66 इति चिन्तितमात्मीय0 3 इत्यादिदुःखं तेषां स 10 इतश्च जम्बूद्वीपेऽस्मिन् 4 208 इति चेतसि निश्चित्य 4 इत्यादि बोधितस्तेन 10 इतश्च जम्बूद्वीपेऽस्मिन् 11 इति तद्रिमाकर्ण्य इत्यादियुक्तिवचनै0 4 453 इतश्च तत्र वैदेही 9 35 इति तद्वचनं श्रुत्वा 9 इत्यादिशच्च स्वान् सैन्यान् 6 इतश्च तद्दिने गर्भ इति तेनाऽर्थितो रामो इत्यादि समुपादिश्य 2 इतश्च तौ कीर्तिधर0 इति दर्पाद् विब्रुवतो 7 375 इत्यादि साश्रु जल्पन्तीं 4 इतश्च तौ क्षणेनाऽपि इति दारुणकर्माणं 4 इत्यादि सीतानिर्वाद 293 इतश्च दशकण्ठाय इति ध्यायन्नात्तदीक्षो 8 178 इत्यादि सीतावचनैः 5 इतश्च नारदाच्छ्रुत्वा इति निर्वेदमापन्न: 1 इत्यालापं तयोः श्रुत्वा 3 इतश्च पञ्चालदेशा0 12 इति निश्चित्य लकेश. 7 362 इत्याहोरात्रिकी चर्या0 11 इतश्च पद्मसैन्येऽवाक्0 1 इति पुष्पोत्तरः श्रुत्वा इत्युक्तवति सौमित्रा0 6 इतश्च पवन: सन्धिं इति पूर्वभवाच्छुत्वा इत्युक्तवन्तं तं दूत0 इतश्च पुर्ययोध्याया0 4 इति प्रहसितेनोच्चै0 3 34 इत्युक्तवन्तं लकेश02 515 इतश्च पुर्या लङ्काया 293 इति ब्रुवाणमेयुस्तं 2 97 इत्युक्तवन्तं सा नाथ0 3 106 इतश्च पुर्यां लङ्कायां इति ब्रुवाणं दोर्दा0 7 146 इत्युक्त: पालक: शीघ्रं 5 357 इतश्च भरतस्या') इति ब्रुवाणां तां दीना0 3 74 इत्युक्तः सोऽत्र मां मुक्त्वा 5 404 इतश्च भरतेऽत्रैवो0 इति ब्रुवाणे सीतेन्द्रे 10 225 इत्युक्ता निर्विकारेण 9 17 x in my 9m Xamy 6 or mor 1/6 5 140 3 orarror 3r 0333 59 143 wwww M 437 100 23 95 27 202 0 00 mor 149 worm oru GANGm 3 Page #292 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्ग: क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः S 180 EX 329 355 185 मे म्म्स् 501 125 162 114 403 296 10 243 56 341 87 139 256 145 57 112 196 187 104 130 251 532 462 तस्यर्षे0 10 584 इत्युक्ता सानुतापा सा 3 इत्युक्तास्तेन ते सैन्या इत्युक्ता: पद्मनाभेन इत्युक्ता: सह तेनैव 5 इत्युक्तेऽपि हि तूष्णी0 2 इत्युक्ते रामसौमित्री इत्युक्ते रावण: क्रोधा0 6 इत्युक्ते वज्रकर्णेन 5 इत्युक्तो मारुतिः क्रुद्धो 6 इत्युक्तो मुक्तवान् शक्तिं 7 इत्युक्तो रामभद्रोऽगात् 6 इत्युक्त्या करुणापूर्णः 10 इत्युक्त्या कुपितो राम0 10 इत्युक्त्या रावण: क्रुद्धः 3 इत्युक्त्या रावण: क्रूद्धो 2 इत्युक्त्वाऽखानयद् रामो 9 इत्युक्त्वा चमरो रोषात् 8 इत्युक्त्वा जानकीमात्म0 9 इत्युक्त्वाऽजूहवद् रामो 10 इत्युक्त्वा तत्र चित्यायां 3 इत्युक्त्वा तं विसृज्याऽथ 2 इत्युक्त्वा तां पुनर्नत्वा 4 इत्युक्त्वा ते समुत्पत्य 8 इत्युक्त्वा धनुरास्फाल्यो07 इत्युक्त्वा धन्व गृहन्तं 10 इत्युक्त्वा निशि तत्रैत्य 5 इत्युक्त्वा पद्यरुचिना 10 इत्युक्त्वा पर्वतयुतः 2 इत्युक्त्वा पाणिनोद्दधे 10 इत्युक्त्वा पुष्पकारूढः 9 इत्युक्त्वा बहिरुद्याने 6 इत्युक्त्वा भ्रमयित्वा तां 7 इत्युक्त्वा मूर्च्छिता भूमौ 8 इत्युक्त्वा मूर्छिता सीता 9 इत्युक्त्वा मैथिली केशा09 इत्युक्त्वा राघवं नत्वा 6 इत्युक्त्वा राममानम्या0 10 / इत्युक्त्वा लक्ष्मणोऽधिज्यं 5 / इत्युक्त्वा सकलं लोकं 4 इत्युक्त्वा सपरीवारो 10 इत्युक्त्वा स ययौ वेश्म 10 इत्युक्त्वा सह रामेण 9 इत्युक्त्वोत्थाय काकुत्स्थ: 4 इत्युक्त्वोवाच सेनान्यं 8 इत्युदित्वा कण्ठपाशं 5 इत्युदित्वा द्रोणमेघो 7 इत्युदित्वा पद्मनाभो इत्युदित्वा महत्या च 5 इत्युदीर्य दशास्याय इत्युदीर्य महावीर्यः इत्युदीर्य सनिर्बन्धं 3 इत्युदीर्याऽमन्दरोषोऽक07 इत्युदीर्योच्चकैर्याव0 3 इत्युदीर्योदग्रदोवीर्यः इत्यूचे च मुनी रामं 5 इत्यूचे जनको दत्ता 4 इत्यूचे साऽपि राज्ञाऽहं इदमत्यन्तरुद्धत्वात् इदमद्याऽपि मगल्यं 4 20 इदं च चिन्तयामास इदं च दध्यौ सौमित्रिः इदं तु विदधे साधु इदं मद्वाचिकं शंसे06 233 इदं मम वचः श्रुत्वा 374 इदं साध्वम्ब! साध्वम्ब! 4 476 इदानीमनयोर्जज्ञे 193 इदानीमातरङ्गस्तैः 4 . 269 इदानीमेव तस्यर्षे इन्द्रराक्षससैन्यानां 1 इन्द्रश्रियोऽधिका श्रीस्ते 7 / इन्द्रस्याऽपि विजेतारं 7 इन्द्रायुधः स तु जीवो 10 इन्द्रो द्रागथ निर्दम्भ0 1 129 इन्द्रोऽपि निजगादैवं 2 601 इन्द्रोऽप्यैरावणारूढः 1 इमं संयमभारं च 10 इमां च विद्यामाशाली0 2 इयत्यपि गते स्वामिन्! 7 इयं कुलकलङ्काय इयं महासती नूनं इयं महासती सीता इषुभ्यः प्रतियच्छन्तौ 7 113 इषुस्खलनहेतुं स 2 410 इह स्थितश्च लुण्टाकै0 5 इहाऽऽगा हेतुना केन 138 इहाऽऽयातं दाशरथिं इहाऽरण्ये समायातो इहैव तिष्ठतं तातो! इहैव तिष्ठ तात! त्वं 3 इहैव भरतेऽनन्त0 12 / उच्चस्तेनैवमादिष्टा 2 उज्झित्वा नियमभङ्ग0 7 उत्कटभृकुटीभीम06 उत्कण्ठा पितरं द्रष्टुं उत्ततार ततो रामो 4 उत्तरापथभूपालान् उत्तस्थाते कुमाराव0 उत्तस्थे चाऽथ सन्नह्य उत्ताण्डवैः कबन्धैश्च उत्तारितज्ये सौमित्रौ 5 उत्तिष्ठतो जिघांसूस्तान् 8 उत्तिष्ठस्व युधे सर्वा0 5 उत्तिष्ठोत्तिष्ठ पापिष्ठे! उत्तिष्ठोत्तिष्ठ वत्स! त्वं 2 उत्तीर्य पुष्पकात् तत्र 8 उत्तुङ्गवप्रप्रासादां 5 उत्थाय विललापैवं 9 उत्थितोऽस्त्यधुना वीरः 2 उत्पतन्तौ क्षणाद् व्योम्नि 6 उत्पत्तिरेव हि तयो0 4 उत्पत्य सप्रहसितो उत्पन्नकेवला: सर्वे0 5 उत्पन्ने सति केवले स 10 उत्पन्नोऽस्युत्तमे वंशे 2 उत्पपाताऽथ हनुमानु0 6 उत्पलैः कुमुदैः पद्यैः 9 उदयं प्रतिबोध्यैवं 4 उदयो नर्मणा भूयः उदश्ररूचे कौशल्या 4 उदश्रुरूचे सौमित्रिः उदितमुदितजीवौ उदितादित्यतेजोभि0 6 उदितेन रुषा सद्यो उदीच्यामङ्गदः कूर्मो उद्ग्रीवपाणिभि: पौरै0 9 उद्याने समवसृतौ 8 उद्याने स्कन्दकाचार्य उद्यौवन: सुमित्रोऽथ 2 उद्यौवनायास्तस्याश्च उद्वाहतोऽपि या त्यक्ता 3 उन्मत्तभाषिणं चैवं 10 उन्मूलयन् मूलतोऽपि उपतस्थे दशग्रीवं उपयन्त्रं शिशौ नीते 5 उपरम्भामप्युवाच 2 उपरोधेन तासां च 8 उपर्युदन्वतो गच्छन् उपलक्ष्य ततोऽवादी0 5 उपलङ्कमथो हंस07 उपवासैरथो षड्भि0 2 362 262 372 268 218 26 60 231 4 138 45 480 257 165 118 216 324 14 478 43 206 39 >>>>>>w सुर् 288 314 24 231 166 111 236 138 109 51 10 142 99 / 526 m3m 3 303 181 280 359 574 106 ईदृक् पराक्रमः सोऽयं 8 ईदृशे व्यसने प्राप्ते ईर्ष्यालव: सपत्न्यस्ता 8 उ उक्तः प्रहसितेनैवं 3 उक्त्वेत्यमोघविजयां उच्चिक्षेप शिलां दोष्णा 6 215 उच्चैर्जन्मोत्सवं तस्य 4 248 उच्चैर्विजयसिंहोऽथ 1 68 8 or Woror, 357 Page #293 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 160 115 286 198 339 125 126 586 592 324 श्लोकः सर्गः क्रमाङ्कः उपवीणयति ग्राम0 2 268 उपशूलं च दीनोऽहं 5 उपाद्रवन कुम्भकर्ण0 7 129 उपाध्यायस्य घोषस्या0 5 उपाध्यायोऽर्चितो राज्ञो0 5 304 उपाय: किन्त्वसावस्ति 5 431 उपार्हन्निजदोर्वीणा02 उपेत्य दिशि वारुण्यां 12 13 उपेत्य भजनीयं तं 338 उभावपि महाबाह 6 244 उभावपि महामल्ला0 उल्ललत्सूतिकातल्पे उल्ललन्तो दुर्ललिताः उवाच च तव भ्रात्रे 192 उवाच च नवोढां तां 168 उवाच चमरेन्द्रो यत् 185 उवाच चैवमुदय0 उवाच प्रभुरप्येवं 344 उवाच रावणोऽप्येवं 626 उवाच लक्ष्मणो राम 108 उषितं बहिरुद्याने 207 उषित्वा तां निशां सेतु0 7 उष्णनि:श्वाससन्ताप0 6 327 112 152 12 371 147 rw3>> 033 13 214 174 एवं तत्र ब्रुवत्येव 7 एवं तयोर्वचो ज्ञात्वा 10 एवं तावतिनिर्बन्धात् 3 एवं तां रुदतीं प्रेक्ष्य एवं ध्यात्वा वैश्रवण 2 एवं निर्भर्सिता श्वश्वा0 3 एवं निषिध्य तं पद्मो एवं पितृवचः श्रुत्वा 2 एवं बिभीषणेनोक्ते एवं ब्रुवन् रामभद्रो एवं ब्रुवाणे भरते एवं मनोरथैर्वत्स! एवंमनोरथो राजा 4 एवं मुनिवचः श्रुत्वा एवं युद्धे वर्तमाने एवं रुदन्तीं करुणं एवं रुदन्ती प्रह्लाद0 3 एवं वचसि तेषां तु 6 एवं विचिन्तयन् रामः 10 एवं विचिन्त्य सौमित्रि0 4 एवं विचिन्त्य स्वपुरे एवं वितर्कव्यग्रोऽभूदु 5 एवं विद्याधरैरिन्द्र0 एवंविधानि कर्माणि 2 एवंविधेऽपि दयिते 8 एवं विनीतां तां कन्यां 6 एवं विमृश्य भगवान् एवं विमृश्य वैदेही एवं विमृश्य सुग्रीवो 6 एवं विमृश्योत्प्रतिभः 5 एवं सम्बोधितस्तेन एवं सोऽचिन्तयद् यावत् 9 एवं सोऽवरजाभ्याम0 2 एषा मन्दोदरी नाम0 एषामेकतम: स्वर्ग एषोऽष्टादशवर्षायु0 3 एहि पाताललङ्कायां एओहिरे! परगृह0 ओम् NMMMS 129 111 107 630 एकान्तविक्रम: क्वाऽपि 2 582 एकान्नभुग विशुद्धात्मा 5 381 एकेन विक्रमेणेव 2 581 एकेनाऽपीषुणा प्राणां0 6 114 / एकैकशोऽथ दोष्मन्त: 4 एकोनविंशतिशती 13 एकोऽपि रावणो हन्तु0 7 एकोऽप्यजय्योऽयं विद्या02 एतत्पितामहस्याऽपि एतत् सर्वं परिज्ञाय 4 141 एतानि रतिवेश्मानि 170 एते त्वन्मुखमीक्षन्ते 228 एतौ च मम दोर्दण्डौ 9 133 एभ्यः को यास्यति स्वर्ग 2 390 एवमस्त्विति तेनोक्त0 5 206 एवमस्त्विति रामोक्तः 8 73 एवमस्त्वित्युक्तवन्तं 6 एवमस्त्वित्युदित्वा ते 9 एवमाकर्ण्य सीतेन्द्रो 10 एवमाक्रोशिनं विप्रं एवमाद्या महाविद्या: 2 एवमाराध्य सौमित्रि0 6 एवमुक्तवतस्तस्य 5 42 एवमुक्तश्च मुक्तश्च 2 355 एवमुक्तः प्रहसितो 233 एवमुक्तो विराधोऽथ एवमुक्त्वा नमस्कृत्य 2 22 एवमुक्त्वा निजे राज्ये 2 एवमुक्त्वाऽऽर्हते धर्मे 3 186 एवमुक्त्वा विदार्य क्षमा0 2 244 एवमुक्त्वा सहस्रांशु 352 एवमेकत्र पुरुषे 2 491 एवमेतदिति प्रोच्य एवं करिष्यतीत्युक्ते एवं कुर्विति तेनोक्ता 432 एवं कृतनिदान: सन् एवं गिरो रणक्रीडा 109 एवं च काले व्रजति 3 एवं च तस्थुषस्तस्य 5 383 एवं च दध्यावुदयो 10 110 एवं च दध्यौ काकुत्स्थो 8 294 एवं च दध्यौ हनुमा0 6 / एवं च दध्यौ हनुमान् 6 238 एवं च पर्वतात् पाप0 2 एवं च भाषमाणस्य 10 123 एवं च रुदतीर्वक्षां0 10 एवं चिन्तयतस्तस्य 5 178 एवं चिन्तयतस्तस्य एवं जटायुषं रामे 10 169 एवं जयस्य कौमारे 13 27 / 326 280 143 85 304 174 240 187 300 253 226 ओर्म् 455 208 ऊचतुर्वज्रजई तौ 9 ऊचुर्वयस्या अथ bhA0 4 ऊचे च भो: कुलामात्या: 6 ऊचे च रावण: क्रुद्धो 2 ऊचे च लक्ष्मण: क्रुद्धः 6 ऊचे च लक्ष्मणो लोक0 8 ऊचेऽथ कूबरपतिः 5 ऊचेऽपराजिता देवी 4 ऊचे बिभीषणो भ्रात:! 6 ऊचे बिभीषणो रामं 7 ऊचे रामोऽत्र तिष्ठ त्वं ऊचे विलक्षो रामोऽपि 9 ऊचेऽष्टाङ्गनिमित्तज्ञः ऊढाष्टशतनारीक: 9 ऋ ऋजुस्तातः प्रकृत्याऽपि 4 ऋषकुन्तलकालाम्बु0 9 ऋषभप्रतिमां तत्र ऋषभस्वामिनोऽभूता0 2 181 164 156 khd m m m 631 205 132 388 364 Vmor rm our 467 329 498 462 501 ऐक्ष्वाको दूतमायातं 4 ऐरावण: सुरसिन्धो0 2 ओ ओमित्युक्त्वा स्थितौ वज्र05 क क एष इति साश्चर्या 6 कच्चित् प्राणिति मे प्राण06 कच्चिद् राष्ट्रे पुरे गोत्रे कञ्चुक्यपि जगादैवं 4 कण्ठे चिक्षेप तं हारं 1 कण्ठे शिखायां बाह्वोश्च 4 276 121 एकदा च गृहोद्यान0 2 एकदा च तयोर्गेहे एकदा युधि सामन्तो 6 एकशृङ्गो गिरिरिवै0 2 एकाकारकरे विष्वक् 6 एकाकिनी कान्दिशीका 5 345 262 367 10 108 395 217 296 405 154 292 Page #294 -------------------------------------------------------------------------- ________________ श्लोकः 4 कथञ्चिद् धैर्यमालम्ब्य कथञ्चिल्लब्धसञ्ज्ञासा 7 कथ्यमानान् प्रतीहार्या 1 कदम्बचुम्बनासक्त ओ 11 कदा नु सानुजस्तत्र कदाऽपि स्वयमाभाष्य कदाऽप्यारोपयद सर्गः क्रमाङ्कः 10 10 कदा स्प्रक्ष्याम्यहं तस्याः 2 कनकाभाकुक्षिजन्मा कनिष्ठभ्रातृवीर्येण 10 5 कनिष्ठां रतिमालायां 5 कन्यारूपं विकृत्याऽथ 5 कन्यासहस्रसहितां 7 कन्या ह्यवश्यं कस्मै 0 2 1 कन्या ह्यवश्यं दातव्या कपयो राक्षसैः सार्धं कपिवृद्धास्ततः प्रोचु0 6 कयाननाम्ना विप्रेण 4 5 कयास्पि माययाऽग्रेऽपि 2 कर्तुं त्वमेव जानासि कर्मक्षयसहायेव0 कर्मक्षयादावयोश्च 4 कर्माणि समिधः क्रोधा0 2 कर्माण्यवश्यं सर्वस्य कलङ्कस्याऽतिथीभूतां 2 8 4 कलयामासतुस्तौ कलहप्रेक्षणाकाङ्क्षी कलाग्रहणयोग्य tA0 कल्पान्तार्णवकल्पं ta0 7 कल्याणगुणधरस्तु कश्चिद् राष्ट्रे पुरे गोत्रे कष्टादभीता सीतेयं 4 12 कस्याऽद्य पत्रमुत्क्षिप्तं 2 कः सखाऽंशोस्तमो ध्वंसे 6 काकिणीरत्नलिखित काकिण्या भकूटे 12 काकिण्या ऋषभकूटे 13 काकुत्स्थः स्थापयामास 7 काकुत्स्थी तस्थतुस्तत्र 6 काकोऽपि स्वां ययौ पट्टी 5 कांश्चिन्मुद्गरघातेन का त्वं कस्त्वामिहात्याक्षी0 9 कानप्यदिप्रहारेण कामयास्यमहं योनिं कामं कामातुरः स्वामी 6 कामिनीमिव चतु का यूयमिति तेनोक्ता: 7 10 2 6 2 कायोत्सर्गं समुत्सृज्य कालक्षेपो बधेऽस्याऽपी0 6 कालाप्रिश्रीप्रभासूनुः 1 471 357 65 45 10 152 151 290 48 419 230 399 300 178 20 84 217 210 241 356 63 317 369 647 287 197 512 38 123 643 262 464 434 18 18 21 21 9 47 123 122 8 121 43 175 301 259 230 31 111 31 श्लोकः काले गच्छति जज्ञे च काले गच्छति तस्याश्च 13 1 काले च दोहदस्तस्याः कालेन गच्छता जाते 4 कालेन गच्छता शोक0 4 कालेन तं दशरथो 4 8 काष्ठभारं विमुच्याको 0 कासार : कासरस्येव किञ्चिच्क्षुभतुः कोपात् 2 किञ्चित् तिरोहितस्तस्थौ 3 किञ्चिद् रामो विचिन्त्योचे 9 किमञ्जनाद्रेर्णेन 6 किमाज्ञाखण्डनं केना0 4 किमार्यः सत्यपि मयि किमेतदिति सम्भ्रान्तो कियत्यपि गते काले 5 4 1 2 कियत्यपि गते काले किष्किन्धाराज्यमाधाय 1 किष्किन्धा नगरी सैन्यैः 1 किष्किन्धितः सुकेशाद्या: 1 किष्किन्धेर्विष्वगुद्याने किष्किन्धेशः सुमालाख्यं 7 किं करोति परं मन्त्रः 1 6 किं च केतुमतीश्वश्रू0 3 किं च नाधुनिकं वैर0 2 किं च संशृण्महेऽग्रेऽपि 3 3 किं चेहाऽञ्जनसुन्दर्या0 किं तिष्ठसि द्रुम इव किं पुनर्निररामैवे0 किं रोदिषीति पप्रच्छ 5. 3 2 8 9 किं विद्यासिद्धये यत्न0 कि सेविष्येऽहमप्यन्य0 5. कुञ्जरः सोऽपि वैराग्या0 कुठारकुद्दालभृतां कुठारपातैराच्छित्रा 7 कुतस्त्वमागतोऽसीति कुतोऽपमानादारब्धं कुबेरदत्तोऽथ कुन्थु कुबेरवारैः केचिन् कुमतस्याऽपनेतारं कुमाराविन्द्रजिन्मेघ0 कुमारो वाहनान्मोहा0 कुमारो व्याजहारैवं कुम्भकर्ण त्वमपि नो कुम्भकर्णः पपातोया~ कुम्भकर्णेन्द्रजिद्भ्यां कुम्भकर्णेन्द्रजिन्मेघ0 कुम्भकर्णो मुद्ररेण कुरु प्रिये! सारथित्वं कुर्वाणं कापि हुकार सर्गः क्रमाङ्कः 4 67 4 40 8 33 45 34 225 151 95 69 158 363 109 50 28 54 16 15 50 138 33 34 135 162 213 7 11 7 4 4 2 84 9 99 225 253 233 201 143 8 7 4 9 55 89 171 292 302 413 245 163 106 60 79 72 92 198 178 143 593 146 श्लोकः कुर्वाणो रक्षणं भ्रातु कुलटानामन्तीनां कुलदेवतया तच्च सर्गः क्रमाङ: 2 6 8 2 2 12 7 8 कूजन्मरालमाला0 कूष्माण्डवदखण्ड्यन्त कृतमालामरं चाऽथ कृतं युक्तं मया तन्ना0 कृतान्तवदनं राम्रो कृतान्तसारथी राम0 9 कृतान्तः कथमप्यू कृतान्तोऽपि बभाषेऽदः 9 कृत्वाऽधिवानरद्वीपं कृत्वा निदानं तत्प्राप्त्यै 10 8 1 कृत्वा प्रदक्षिणां तत्तु 67 कृपालुः स महीपालः 9 7 कृपालुः सोऽवरुह्याश्वा0 10 केचिन्मतजोदाडी0 केतुं भामण्डलनृपः केनाऽपि दयिता नूनं केवलज्ञानसङ्गेन केवलं तस्य चोपेदे केवली स जयभूषणो क्रमेण गत्वा सेनाभी क्रमेण च भवोद्रिमः क्रमेण तौ वर्धमानौ क्रमेण वर्धमानाऽहं क्रमेण सा दशरथं क्रमेण स्कन्दकाचार्यो 7 6 11 9 9 कैकसी सुषुवे चाऽन्यं कैकसी रत्नश्वसं 2 5 2 कैकेयी कन्यकारलं कैकेयीभरती षड्भिः कैकेयी रश्मिमादाया0 कैलासमुदधार्षीद्यो कोदण्डपाणयः केचित् 7 कोपारुणाक्षः सौमित्रिः को महिमानस्खलना कोऽयमित्यनुयुक्ता तु कोऽयं महाकाल इति 2 कोऽस्या गर्भेऽभवत्? केन 3 कौमारेऽब्दानां सहस्रौ 11 कौलट्यवर्जा ये केऽपि 4 कौशल्याद्या मातरश्च 10 कौशल्याया: सुमित्रायाः 4 कौशाम्ब्यामबलोऽधागात् 8 2 2 5 क्रमाच्च यौवनं प्राप्तो क्रमाच्छुतिरतिः सोऽपि 8 क्रमादजनिषातां च क्रमादुद्यौवना पुण्य0 क्रमेण कर्मणां सोऽथ 5 4 2 9 12 5 x 5 436 307 189 299 208 16 359 306 126 311 131 31 77 371 6 32 49 197 9 57 201 233 161 45 154 511 163 624 59 55 238 2 455 162 110 521 133 508 203 20 127 300 255 279 96 3 196 92 156 347 Page #295 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्क: 26 23 173 371 खलोक्त्याऽहं यथा त्यक्ता9 खेचरोऽङ्गारको नामो0 6 खेदं माऽत: परं कार्षीः 3 / खे समुत्पत्य सुग्रीवः 7 261 113 2 385 orm md 397 394 423 264 000.0 2 3 176 152 236 137 104 गुणानामालयश्चाऽयं 3 गुणिने श्रीमतेऽप्यस्मै गुरुपादा दयावन्तः गुरुपादैरदस्तावत् गुरुर्धर्मोपदेष्दैव गुरूपदेशो हि यथा0 गुरोरेकस्य पार्श्वे तौ गुहाया इव पञ्चास्यौ गृहचैत्ये रत्नमयं गृहिणी रामभद्रस्य 6 गृहे गृहे त्वं गृहिणां गोकर्णोऽप्यवधेर्ज्ञात्वा 5 गोशीर्षचन्दनेनाङ्ग0 7 ग्रहीष्यति तया चेदं ग्रामे ग्रामे ग्रामवृद्धैः घ घटप्रभृतिदिव्यानि 2 घूकानां घोरघूत्कारैः 3 घूत्कारिणो महाघूका: 6 घोरेभ्यः शपथेभ्यो यं 5 घोषोपाध्यायसदने 285 406 374 54 97 176 114 220 190 297 161 294 561 490 445 134 185 196 378 ंक् क्रमेणोद्यौवन: प्राप्त0 8 क्रव्यादतुल्या ये कुर्यु0 2 क्रीडन् सोऽन्येधुरुधाने 3 क्रीडयेतस्ततो भ्राम्यं0 5 क्रीडा) बहिरुद्याने 6 क्रीडार्थं सकलत्रोऽहं क्रीडासक्ते तडित्केशे 1 क्रीडास्थानभुवा तासां 6 क्रीडां कृत्वैवमुत्पत्य 6 क्रुद्धस्तं रावणोऽवोचत् 7 क्रुद्धः सिंहोदर: स्माऽऽह 5 क्रुद्धः स्वसैन्यभङ्गेन 7 क्रुद्धैरक्षोभि रक्षोभि0 7 क्रुद्धोऽथ कृत्वा हनुमा0 7 क्रुद्धोऽथ ज्येष्ठकाकुत्स्थो 7 क्रुद्धोऽथ रावण: प्रोचे 7 क्रुद्धोऽथ लक्ष्मणोऽवोचद् 8 क्रुद्धोऽथ शक्रो युद्धेच्छु0 2 क्रुद्धोऽथाऽनुद्वरो रत्न0 5 क्रुद्धोऽप्यविकृताकारो 2 क्रुद्धो मरुत्तभूपालं क्रोधान्ध्यात् कुम्भकर्णेन 7 क्रोधारुणाक्ष: सद्योऽपि 2 क्लिश्यमानान्निजान् पत्तीन् 2 क्वचिच्चोन्मकरमिव 7 क्वचिद् दिलदिलस्वानं 9 क्क मारुति: क्व सुग्रीव0 7 क्वाऽञ्जना सा नयनयो0 3 क्वाऽसि हा वत्स! शम्बूक!5 क्षणं नले क्षणं हस्ते 7 क्षणं सशोको सक्रोधौ 6 क्षणाच्चकार विरथं 7 क्षणाच्चाऽवेष्ट्यत सिंहो05 क्षणाच्छल्यैः क्षणाद्वाणैः 2 क्षणादभाङ्क्षीद् रक्षांसि 7 क्षणेनाऽप्याययौ मेरो0 2 क्षत्राचारेण तस्याऽहं 6 क्षमस्वाऽज्ञानदोष मे 5 क्षान्त्वा सर्वं ममेदानी0 9 क्षिप्त्वा करीषं दृषदि 10 क्षुधिता तृषिता श्रान्ता 3 / क्षुभितं जलदेवीभि0 2 क्षुभितो नारदस्तेभ्यः 4 च 161 150 147 94 214 145 223 395 78 350 गङ्गामुत्तीर्य कैलास0 9 78 गङ्गासागरमुत्तीर्य 8 309 गङ्गेव स्वच्छगम्भीरा गच्छ गच्छ जरद्रक्षः! 7 104 गच्छ गच्छ तिष्ठ तिष्ठ 7 गच्छन् ददर्श चाऽऽगच्छ05 गच्छन्नथो देवकुरुप्रदेशे 10 261 गच्छन् सरो ददर्शक0 5 79 गच्छ वत्स! जयाय त्वं 5 414 गच्छ शाधि निजं राज्यं 2 354 गच्छ स्वस्वामिकार्याय 6 252 गजमालानितं कृत्वा 2 136 गजसिंहार्कचन्द्राग्नि0 4 गजान् ग्रहीतुमत्रैत्य गतं मम मुधा जन्म 8 177 गतागतैस्तद्रथाना0 7 149 गतायाश्चान्यतस्तस्या0 2 509 गतेष्वनेकभपेष 2 384 गत्वा गवेषयित्वा च 9 गत्वा च क्षुद्रहिमवत् 2 292 गत्वा च पश्चिमाम्भोधौ 13 16 गत्वा च रामभद्राय 5 391 गत्वा दूतः स लङ्कायां 6 220 गत्वा दूरमपश्यच्च 6 34 गत्वा पाताललङ्कायां 6 गत्वा रहसि राजान0 5 351 गत्वा सौमित्रिशत्रुघ्न0 9 224 गत्वा स्वस्वामिनो भक्तिं 2 गत्वोद्यद्यौवनां वज्र0 4 गदामुद्गरनाराचैः गन्धाम्बुवृष्टिगन्धेन 5 गमिष्यति वनं रामो 4 473 गर्भलक्ष्माणि चाऽन्यानि 3 गर्भस्थयोरप्यनयो0 9 68 गवेव वत्सो रहित0 6 349 गवेषयिष्यत्यचिरात् त्वां 9 गवेऽस्मै म्रियमाणाय 10 गवो गवाक्षो गवय: 6 गाढं मिलितयोरेक0 गाम्भीर्यं धैर्यमौदार्य0 11 5 गिराऽभिरामया रामः गिरिं तेनोद्धतं ज्ञात्वा 2 248 गिरेः पुष्पगिरेद्र्ध08 गिरौ तत्रैव चाऽऽदित्य0 1 63 गुणवत्यपि सा भ्रान्त्वा 10 54 / / 221 614 119 175 211 म चकार तस्य भुवना0 2 135 चकाशे दिशि वारुण्या0 6 283 चक्रतुस्तौ चिरं राज्यं 2 543 चक्रभृत्त्वे पुनरष्टौ 12 / 31 चक्रमार्गानुग: प्राच्यां 12 चक्रवर्तिश्रियं भुक्त्वा 10 244 चक्रिणा प्रेषितैर्विद्या0 10 चक्रिणो ह्यनयोर्वंशे 67 चक्रश्चित्रे च लेप्ये च 1 34 चक्रुः षष्ठाष्टमादीनि 8 220 चक्रे च विबुधैस्तत्र 11 50 चटच्चटिति तच्चर्म 460 चतुरङ्गचमूचक्र0 चतुरं भ्रमयामासु 128 चतुर्ज्ञानभृदित्याख्य0 160 चतुर्दशपूर्वभृतां 11 104 चतुःषष्टिसहस्राणि चन्दनद्रुमवत् sI0 चन्द्रगतिपुष्पवत्योः चन्द्रतुल्यनखत्वेन चन्द्ररश्मि: कुमारो मे 6 चन्द्रहासादिशस्त्राणि 2 266 चन्द्रार्कोद्दामबीभत्सा: 7 चन्द्रोदयो गजपुरे चन्द्रोदराख्यं निर्वास्य 6 चमूरुद्वीपिशार्दूल0 4 277 चम्वा रुद्ध्वा पृथुत्वेन 7 चारणश्रमणं तं च 159 123 228 2 149 321 294 41 162 247 82 74 116 खडत्खडितिबिभ्रश्यद् 2 खड्गाखड्यापतत्पत्ति0 1 खङ्गैर्मिथोघातभग्नै0 7 खण्डप्रपातागुहया खण्डशः खण्डयामास 2 खरखेचरघाताय 2 153 176 / Page #296 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्क: 204 129 264 132 316 251 ज्ञात्वा दिव्यप्रयोगं तं 1 ज्ञात्वाऽनीहं वैश्रवणं 2 ज्ञास्याम: प्रेषणैरेव 7 ज्वलद्दीपविमानस्थो 7 ज्वलनं याचयाञ्चक्रे 2 ज्वालाकरालं तं प्रेक्ष्य 9 408 148 167 5 304 अर्म् 145 283 205 37 69 2 E19 95 3 72 128 75 559 140 178 164 84 107 387 K0K000 10 MOK 2060 289 246 137 386 चिक्षेप स्वरथाङ्के तं 7 चित्रमाला च तत्पत्नी चिन्तयन्ताविति चिरं चिन्तयामासतुश्चैवं 9 चिन्ताम्लानाननौ तत्र 7 चिरकालं परिव्रज्यां 13 चिरभुक्तामपि प्रोज्झ्य 6 चिरं च युद्ध्वा हनुमान् 7 चिरं जीव चिरं नन्द 8 चिरं प्रवर्तमाने च चिरं युद्ध्वाऽथ बाणेन 1 चिरं युद्ध्वा यमेनोच्चै0 2 चुकूज कोकिलाकुलं 10 चुक्षुभुस्तत्रसुः पेतु0 5 चुचुम्ब मूर्ध्नि तौ सीता0 9 चुम्बिष्यामि कदा तस्या 2 चूडामणिरभिज्ञानं चूतचम्पककङ्केल्लि0 10 चैत्यवन्दनयात्रायै 2 च्युत्वा च प्राग्विदेहेषु 10 च्युत्वा च विजयापुर्या 10 च्यत्वा च सिद्धार्थपरे 5 च्युत्वा चाऽत्रैव वैताढ्ये 3 च्युत्वाऽच्युताद् दशास्यस्य 8 च्युत्वा तत: पद्मरुचि0 10 च्युत्वा ततोऽङ्कजीवोऽपि 8 च्युत्वा ततोऽचलजीवः 8 च्युत्वा ततो जम्बूद्वीपे 3 / / च्युत्वा ततो महेन्द्रस्या0 3 च्युत्वा ततोऽयं पद्मोऽभूद् 10 च्युत्वा ततो विदेहेषु 8 च्युत्वा तौ भाविनाविन्द्रा010 / च्युत्वा पुरे विदग्धे च 4 च्युत्वा पूर्वभवमाया0 8 च्युत्वाऽभूतां च काकन्द्यां10 च्युत्वा महापुरपुरे च्युत्वाश्वयुपूर्णिमा0 11 215 648 383 106 353 219 269 49 236 299 170 32 142 373 250 275 160 105 जनकस्य सुखैर्दु:खइ0 4 जनकं दशरथं च 4 जनकं बन्धुवत् स्नेहा0 4 जनकोऽन्वेषयामास 4 जनकोऽपि तथा चक्रे 4 जम्बूद्वीपपतिर्यक्ष02 जम्बूद्वीपपति: सोऽपि 2 जम्बूद्वीपं समुद्रान्तं जम्बूद्वीपेऽत्रैव प्रत्य0 11 जयलक्ष्मीलतापुष्पं जयश्रीरिव मूर्तोप0 2 जयश्री म गणिनी जयानाम्न्यां च जायायां 3 जलानिर्गत्य भरत08 जहर्ष वचसा तेन जातगर्भा च सा कान्ता जातधर्मपरीणाम: जातमात्रापहारादि0 4 जातमात्रो योऽपजहे जातवैक्रियलब्धीनां 11 जातानुरागौ तस्यां च जातामर्षेण तत् तात! 6 जाते गर्भे तत्प्रभावात् 7 जातोद्वाहौ तदानीं tA0 10 जानकीपादयोर्मूर्ना 5 जाने महासती सीता 8 जानेऽहं यत् सती सीता 9 जाम्बवान् व्याजहाराऽथ 6 जितकाशी दशास्योऽयं 6 जितपद्याऽक्षिपत् तत्र 5 जितपद्या तदानीं च 5 जितमानिषु सैन्येषु 4 जितशत्रुस्तदा चाऽर्ह 5 जित: सौमित्रिणा चाऽऽशु8 जित्वा वैश्रवणं तेन जित्वोत्तरापथं राजा 4 जिनधर्मविनिर्मुक्तो 11 जिनोक्तं संयम तत्र 10 जिनो देव: कृपा धर्मो 11 जिह्वाच्छेदं पणेऽकार्षी0 2 जीवग्राहं प्रणश्याऽहं 6 जीवघातपलाहार05 जीवन्नेवैष तिष्ठामि 10 जीवन् रणाद् रावणोऽगा07 जेष्याम्येकोऽपि भरतं 5 जैत्रं जगदजय्यस्य ज्ञातमन्तरमद्येदं ज्ञात्वा चाऽवधिना पूर्वं 7 ज्ञात्वा चाऽवधिनाऽभ्येत्य 7 ज्ञात्वा जातमिमं बालं 4 358 307 229 316 394 295 214 213 168 182 51 172 212 364 डिम्भान् सूदोप्यथाऽहार्षीत् 4 त तच्चाऽऽक्रन्दितमाकर्ण्य 10 तच्चाऽनलप्रभः श्रुत्वा 5 तच्छीघ्रं नय तत्रैव तच्छूलं देवतारूप08 तच्छूलमन्तरालेऽपि 7 तच्छुत्वा चाऽथ कैकेयी 4 तच्छुत्वा चिन्तयामास 2 तच्छ्रुत्वा जातसंवेग0 4 तच्छ्रुत्वाऽतितरां क्रोधं 5 तच्छुत्वा दत्तवीर्याय 2 तच्छुत्वा भूभुजाऽभ्यर्च्य 4 तच्छ्रुत्वा मुदित: पक्षी 5 तच्छ्रुत्वा रावणं नत्वा 6 तच्छुत्वा रावणो दध्यौ 7 तच्छ्रुत्वा लज्जितावावा05 तच्छुत्वा श्रावक: सोऽर्ह08 तच्छ्रुत्वा स्यन्दनात् सीता 8 तज्जीवस्त्वं भवं भ्रान्त्वा 4 तज्ज्ञापित: पुत्रजन्म तडत्तडिति कुर्वाणं तडत्तडिति निर्घोष0 तडिद्दण्ड इवोत्पत्य तडिद्दण्डाय चण्डाय ततश्च कौतुकारामः 5 ततश्च चपलगतिं ततश्च तं स वन्दित्वा ततश्च देवतारोषा0 ततश्च पत्युर्दूत्येन ततश्च पुर्यां लङ्कायां ततश्च पुष्करद्वीपे 10 ततश्च पूजाव्यग्रस्य ततश्च रामपादान्ते 6 ततश्च रावणो लङ्का ततश्च विजय: पुत्रं ततश्च विटसुग्रीवो ततश्च सन्ध्यासमये ततश्च सपरीवारो ततश्च साऽम्भसा तेना0 4 ततश्चाऽखानयद राजा 5 ततश्चाऽऽज्ञापयामास 5 ततश्चाऽन्योन्यमाच्छ्य 3 136 246 404 6 254 251 280 339 137 221 246 263 314 12 160 59 335 96 छलज्ञो रावण: स्वेभा0 2 / ja 243 305 201 189 221 87 428 124 374 129 229 213 123 261 29 or w mx war arx 164 जगन्मित्रं हि सौमित्रि0 4 जगाद जानकी दिव्य0 9 जगाद वनमालाऽपि जगाम तु स्वयं लङ्का0 2 जगाम राजा जनको 4 जग्मतुः स्वगृहं वीरौ 9 जघान समरे चाऽऽदौ 8 जज्ञे कलकलस्तत्र 4 जज्ञे जयजयारावो जज्ञे तस्यां जयो नाम 171 78 83 171 147 82 272 354 429 169 35 278 Page #297 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 78 10 119 324 WOM 379 77 16 181 56 297 296 498 118 o 271 42 34 w or 65 207 102 168 or 0000 or 471 or w 418 or or 173 269 204 391 138 ततश्चाऽसाधयत् सिन्धुं 13 17 ततश्च्युत्वाऽनुकोशाऽपि 4 ततश्च्युत्वा मथुरेश0 2 544 / / ततश्च्युत्वा रावणोऽभूत् 1072 ततश्च्युत्वा शम्भुजीव0 10 ततश्छलज्ञः शत्रुघ्नः 8 170 ततस्तस्याऽहमित्याख्यं 2 368 ततस्तावेवमचाते 9 91 ततस्ते नारदोऽवोचद् 8 ततस्ते स्वपुरं जग्मुः 2 100 ततस्तैस्ताड्यमानेन 2 375 ततस्तौ यास्यतो मोक्षं 10 242 ततस्तौ लब्धबोधाय 10 174 तत: किलकिलाराव0 2 तत: कीर्तिधरस्याऽपि 4 ततः क्रुद्धो दशग्रीवः तत: खेदादुपाध्यायो 2 ततः पर्वतकोऽवादी0 2 तत: पर्वतकोऽहं च 2 तत: पाताललङ्कायां 2 182 तत: पाताललङ्कायां 6 57 तत: पिङ्गोत्तुङ्गदन्तं 2 तत: प्रतस्थे शत्रुघ्नः 8 ततः प्रतिनिवृत्तः सन् 11 76 ततः प्रत्युपकाराय ततः प्रभृति तत्रैव 10 तत: प्रभृति लङ्कायाः तत: प्रमुदिता क्षीर0 440 तत: प्रववृताते तौ 193 तत: प्रववृते युद्ध 206 तत: प्रववृते युद्धं ततः प्रहसितोऽप्येवं 3 22 तत: सखीपरिवृता 4 334 तत: सप्रत्ययो लोक: 495 तत: सर्वाभिसारेणा0 1 ततः स लघुकर्मत्वाद् 5 153 तत: स विप्रो द्रविणइ0 5 161 ततः सह बलैरक्ष06 374 ततः सहस्राम्रवणं 11 51 ततः सार्धं विराधेन तत: सीतेन्द्रमूचुस्ते तत: सोऽब्धिकुमारोऽपि 1 53 तत: सौमित्रिणा सार्धं 5 ततो गुरूणामभ्यर्णे 11 73 ततो जटायुरमरो 10 161 ततो जयजयारावै0 3 298 ततो निवृत्य याम्याब्धौ ततो निवृत्य लङ्कायां 2 ततो निवृत्य वैताढ्ये 1 ततोऽपशङ्क: कपिलो 5 ततोऽपि चलिते रामे 5 258 ततोऽपि मृत्वा पुरुषौ ततोऽपि सह सैन्येन 3 ततो बिभीषणश्चक्रे ततो भरतशत्रुघ्नौ 8 ततोऽभिसृत्य वैताढ्यं 12 15 / ततो भ्रातृवधामर्षा06 ततो माध्याह्निकी पूजा ततो महेन्द्रप्रह्लादौ 3 ततो मित्रवधामर्षा0 ततो मुमूर्षुमिव तं 4 368 ततो मृत्वा भवं भ्रान्त्वा 5 ततो ययाचे कैकेयी 426 ततो रामाज्ञयोत्थाय 176 ततो रामाय सुग्रीवः 224 ततो रावणजीव: स 241 ततो लवणपुत्राया0 177 ततो वानरसैन्यानि 1 83 ततो विजयसिंहेभ0 82 ततो विद्यातिरोभूत: 332 ततो विपद्य सौधर्मे 234 ततो विमानादुत्तीर्णो 377 ततो विमानादुत्तीर्य ततो वेपथुमत्यौ तौ 3 190 ततो व्योम्नोऽवतीर्याऽहं 2 365 ततोऽहमपि तूष्णीकः 2 499 तत्कर्णान्ते नमस्कार0 10 तत् किं मे स्वपरीणामा0 4 129 तत् कुरुष्व परित्राण0 5 136 तत् कृतं मन्दभाग्याया 4 तत् केनाऽमी इहाऽऽनीता 1 तत्तीक्ष्णत्वपरीक्षार्थं तत्तीर्थजन्मा भृकुटि0 11 तत्पादान्ते वज्रबाहः 4 27 / तत्पादावप्यालिख त्वं 8 260 तत्पीडापीडितं ज्ञात्वा 5 361 तत् पुस्तकं तु पेटायां 2 तत्प्रवृत्तिं च न प्राप 3 230 तत् प्रसीदत मे तातं 5 95 तत् प्रेक्ष्याऽहं तदा विद्या02 तत् फेनिलं सावकरं तत्र कामलतां नाम्ना0 5 तत्र कृत्वा धनुःपूजां 4 335 तत्र च च्छन्नमागत्य 2 539 तत्र चन्द्रणखाभा 2 295 तत्र चाऽकारयच्चैत्यं तत्र चाऽऽवामपश्याव 5 305 तत्र चोज्झितधर्मेणा0 10 तत्र देवार्चनं स्नान 8 तत्र पद्मावती सर्व तत्र पर्यङ्कमारूढः तत्र प्रदक्षिणीकृत्या0 तत्र भोजनवेलाया0 तत्र यामे निशस्तुर्ये तत्र राज्ञो मधोः शूलं तत्र राममनुज्ञाप्य 5 तत्र रामं कृतस्नान तत्र विद्याधराधीश0 तत्र शत्रुघ्नसुग्रीव0 तत्र सिंहोदरादीना0 8 तत्र सुग्रीवराजोऽपि तत्र स्थित्वाऽवदद् रामः 4 तत्र स्वामिनि लोकस्य 4 तत्राऽऽख्यदेको महर्षि0 5 तत्राऽऽगाद् वज्रकर्णोऽपि 5 तत्राऽचर्यन्त शतशो 2 तत्राऽऽदौ दक्षिणदिशि 5 तत्राऽऽदौ प्रेषताश्चारा0 8 / तत्राऽऽदौ सगरोऽवोच0 2 तत्राऽन्यदाऽहमभ्यागा0 2 तत्राऽन्येधुर्विपर्यस्त0 10 तत्राऽपराजितामुख्य0 4 तत्राऽपरेधुः कैकेयी 4 तत्राऽपि मन्दबुद्धे! त्वं 6 तत्राऽभिवन्द्य तीर्थेशान् 4 तत्राऽरिसूदनः सुन्दो तत्राऽशोकतरोर्मूले 6 तत्राऽऽसीनेषु भूपेषु 10 तत्राऽऽस्ते स्वामिनी सीता 10 तत्राऽस्थाच्छिबिरंन्यस्य 9 तत्रेयः साधवोऽन्येद्य0 2 तत्रैकत्र रह:स्थाने तत्रैकदा देवरो में तत्रैकां मानुषीरूपां 5 तत्रैव निशि तस्याऽभूत् 8 तत्रैव विटसुग्रीव0 तत्रोचेस तथा येन तत्रोत्ततार पुत्राभ्यां तत्रोपेत्य प्रतीहार0 तत्सख्यादनरण्योऽपि तत् सर्वसेनया गत्वा तत्सूनुर्विजयरथो 5 तत्सौविदास्तत्पितॄणा0 2 तत्स्मृतोपनतं धन्वा0 8 तथा च्छत्रं मणिर्दण्डो 13 तथाऽपि चैत्यत्राणाय 2 तथा यथोचितालापैः 4 तथा ववृषतुर्बाणां0 7 तथा हि जानकी हत्वा 8 तथा हि सुतिथिरद्येयं 3 | सूचन: सुन्दा 6 325 360 63 505 134 146 81 469 167 21 227 175 12 35 252 489 98 49 205 Page #298 -------------------------------------------------------------------------- ________________ 35 71 325 341 176 249 38 जना wmvongwa 122 292 13 353 152 193 68 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः तथैव देवा गान्धारी 11 100 तथैव नारदः कृत्वा तदाऽर्धबबरैरात0 298 4 तपसाऽनेन भूयास0 258 तदानाजनस्याऽङ्ग0 तदा स हसितः सभ्यै0 5 तपस्तप्त्वा ब्रह्मलोके तदुच्छलजलं वाप्या तदत: परमत्यन्तं 9 215 तप:संयमनिष्ठोऽसौ 167 तदुद्याने चतुरि तदद्य स्वां तनुमिमां 369 तप्यमानस्तपस्तीनं 4 तदन्तश्च मणिस्तम्भ तदेव देवरमणो0 366 तप्यमानेन पञ्चाग्नि 119 तदेहि यामः स्वपुरी0 तप्यमानौ तपस्तीव्र0 तदभिज्ञोऽभ्यधादेवं 308 तदैव गत्वा त्रिजटा 6 तदलं मम राज्येना0 तमनुप्राव्रजन राज्ञा 333 112 तदैव जातवैराग्यः तदस्तु भरतो राजा 4 तमीक्षितुमवष्टभ्य 70 366 525 तदत्रं तपनास्त्रेण तया कृतं च प्राकारं 7 तदैव सिद्धविद्यास्ता: 6 201 271 257 तदखाणि निजैरवै06 तदैवाऽगानरेन्द्रस्तां तया च पाणिना स्पृष्टा 7 275 362 तदाकर्ण्य तडित्केश0 1 तदोत्पन्नमनोज्ञानो तया तं स्वप्नमाख्यात0 1 59 11 145 तदाकर्ण्य तवाऽऽख्यातुं तदोदार: प्रकृत्या त्वं 4 तया प्रसिद्ध्या राजानो 2 417 तदाकर्ण्य वचो युद्धाद् 4 तदच्छ मन्दिरे स्वस्मिन् 8 तयाऽभिन्नो महीपृष्ठे 274 219 तया मुनिगिरा सम्यग् तदा च क्रीडितुं तत्रा0 तद्गच्छ शीघ्रमेवाऽऽय! 6 7 5 279 तद्रच्छ शीग्रमेवैवं तदा च जनकभ्राता 6 तयाऽर्थितस्तथैवैत्य 4 362 5 410 तदा च जानकीरूपं तद्गच्छ संवाहय तं 320 तया सद्योऽनुरागिण्या 5 252 289 तदा च ज्येष्ठकृष्णैका0 तद्विरा कपिलोऽर्थार्थी 5 तया सुग्रीवरूप:स 376 तदा च धातकीखण्डा0 8 तद्विरा कुपितो भाला0 6 तया स्वकुक्षिमाघ्नानं 62 399 तद्गिराऽन्वेषयस्तातो तदा च नाम्ना सिद्धार्थो 9 263 तयेत्याक्रुश्यमानोऽपि 6 तदा च नारदमुनि तद्रोइद्दीपितक्रोध0 204 तयोरनतिदूरे cA0 254 तदा च पारितध्यानो तयोरपि हि नियूंढः 10 तहन्तघातक्षुण्णेभ्यः 206 तदा च यामिनीशेषे तद्दर्शनात् तवाऽप्यद्य तयोरेवं प्रतिश्रुत्य 11 21 तद्दर्शनात् प्रभृत्येव तयोरोजस्विनो रहो0 तदा च राम: पप्रच्छ 9 तदा च विहरंस्तत्रा0 तहःखदुःखित इव तयोर्बभूव तनयो 231 तदा च वैताढ्यगिरौ तद दृशा भरतं पश्यः तयोर्बलानामन्योऽन्यं तदा च साऽपि सरसा तद्वाणघातविधुरो तयोर्बुवाणयोरेव 4 112 217 तदा च सिंहिका देवी 4 तद्वाणवृष्टिं निधूय तयोः सूनुरनूनश्री0 7 74 तद् बिम्बं स्वाङ्गलीयस्थं 5 तर्जयित्वाऽञ्जनामेवं तदा च hanumA~llaGkA06 3 130 317 तदा चाऽवधिना ज्ञात्वा 10 तद्धयाद रात्रिमन्यत्र 5 262 तर्णकोत्कण्ठितास्तूर्णं 288 215 तल्लोकानुग्रहायेह तद् भूयो लक्ष्मणोऽमुञ्चत् 9 8 तदा चाऽऽसनकम्पेन 234 10 157 तदा चाऽस्तं ययावर्को 5 तद् यात राक्षसभटा0 2 328 तव किं बाधते वत्स! तदा त्वनाहतो नाम तव प्रवृत्तिमानेतु06 तयुद्धे चलितं गम 2 352 तद्रूपदर्शनाजाना तव स्मो वशवर्तिन्य0 तदा त्वमच्युताच्च्युत्वा 10 2 58 238 तदा दशास्यमभ्येत्य तवा' सौकुमार्येण तद् वधूवरमादाय 4 7 458 तदाऽऽदास्ये परिव्रज्यां 2 तद्वप्रारक्षमप्युच्चैः तवाऽनुरूपां क; पूजां 5 165 225 तदाऽऽदि चाऽऽवयोर्भर्तृ02 तद्वाचमुररीकृत्य 502 तवाऽपि नोचितं रात्रौ 10 191 तद्वाचा विषसघ्रीच्या तदादि दण्डकारण्य0 7 356 तस्मान्निरपराधोऽपि 4 / 42 5 370 तदाऽऽदि सम्यक्त्वधरा 3 तद्वात्सल्येन हनुमान् 6 256 तस्मिन्नेवं बुवाणेऽपि 2 128 181 तदाऽऽदेशेन स द्वा:स्थः 7 तद्विद्याः साधयिष्यामि 2 21 तस्मिन् महति सङ्ग्रामे 3 तदानीमेव तत्रैत्य तद्विसृष्टा तिरोधत्त तस्मिन् महाहरि म 12 220 तदानीमेव वैताठ्य0 तद् व्रतायाऽनुमन्यस्व 4 तस्मिन् स भूपति लोक0 5 374 तदानीं च महाविद्या तनयस्य वियोगेन तस्मिंश्च बहिरुद्याने तनयः सूरकनका0 तस्मै तज्जन्मभूमिं तां तदानीं धनदत्तोऽपि 8 211 तदानीं सम्मुखा eyu0 तनयो मम शम्बूकः तस्मै प्रदीयमानां tvA0 2 465 तन्नूनमसती सेयं 4 तदा पाताललङ्केश तस्य कण्ठे निचिक्षेप 67 तन्मन्त्री सुमति म 9 तस्य कोपो मयि कथं 5 तदा प्रव्रजितं श्रुत्वा 172 तन्मन्ने मन्त्रिणाऽऽख्याते 8 तस्य गर्भस्य सम्भूते: तदा मांसनिवृत्तिं त्वं 1 147 406 तदा रत्नजटी कम्बु0 तन्मन्ये रामगृह्योऽसि 7 तस्य चक्रित्वाभिषेक0 12 327 तन्मां परिणय स्वामिन्! 5 तदा रामेण सत्कृत्य 406 तस्य चन्द्रमुखीकुक्षि0 8 तन्मूनि पादं vinyasya 7 270 tasya ca pratibaddho'sti 5 ain Education International - 24- 0Kaa0 KM.GXWVG. m9mE 4. 1 266 227 28 341 ra6 457 kh d khd w khr l Page #299 -------------------------------------------------------------------------- ________________ 70 209 227 46 101 202 121 4 1 91 4 112 452 330 6 471 440 132 184 309 264 195 279 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः तस्य चाऽऽरटनं दीनं 2 256 तं निध्यायन्निदं दध्यौ 3 तां च रूपवतीं दृष्ट्वा 10 63 तस्य दर्शितमात्रस्य तं प्रणम्येत्यभाषिष्ट तां चाऽतिसुन्दरी तत्रा0 4 तस्य प्रसरतो दाव0 180 तं प्रयच्छाऽधुना मह्यं 4 424 तां दृष्ट्वा बिभयाञ्चक्रुः 9 तस्य प्राणैः सहैवाऽह0 6 तं प्रशंसन्महावीर्यं 2 338 तां नत्वोवाच सौमित्रि0 4 477 तस्य मित्रकलोत्पत्ते0 2 201 तं प्रेक्ष्यप्राणिसंहारं 2 209 तां न सम्भावयामास 3 तस्य मित्रं प्रहसितो 3 तं भक्त्योपस्थितं प्रीतो 519 तां निध्याययन्निदं दध्यौ 3 68 तस्य हेमवती नाम 2 तं मध्यस्थं परिज्ञाय तां परित्यज्य यात्रायां 3 244 तस्याऽऽख्यद् रुदती सीता 9 तं मातुलं विदित्वा सा 3 तां प्राप्तयौवनांप्रेक्ष्य 2 तस्याऽथवाऽस्त्ववस्थानं 2 तं मुनिं समवसृतं 376 तां मातुवन्नमस्कृत्य 3 132 तस्या दासीकृताशेष0 5 तं रावणोऽवदरे रे! 7 182 तां रामचिन्तामवधे0 10 तस्या दुर्वचसोऽप्येत0 5 तं वज्रकर्णवृत्तान्तं तां शोकमग्नामुद्धृत्या0 5 368 तस्या निरुपमं रूपं 3 तं वन्दित्वा यथास्थानं 2 650 ता: सरागा: सरागेण तस्याऽपि सूनुर्विजय0 1 62 तं विसृज्य ततो रामो 5 43 तिष्ठते स्म कुमारी सा 1 तस्याऽभूच्छ्रीमती देवी 2 281 तातपादार्यपादानां 4 439 तिष्ठन्ति किन्तु प्लवगा 7 141 तस्याऽभूतामुभौ पुत्रौ 4 / तातस्य ऋणमस्त्युच्चैः 4 तीरस्थितैः सहस्रांशु0 2 तस्याऽभून्महिषी नाम्ना 12 तातस्य मा स्म भूद् दुःखं 4 तीर्थनाथान् नमस्कृत्य 2 277 तस्या मधुरता काचि0 4 310 तातस्य सूनुः किं नाऽहं 4 तुमुलैः पिङ्गलानां च 3 135 तस्याऽमृतस्वराख्योऽभूद् 5 272 तातेन दत्तमेतस्मै 4 524 तुरङ्गा न त्वरन्तेऽमी 9 तस्यामेव विभावा~ 10 तादृग् रूपं यथावस्थं 4 तुलां समधिरोहामि 9 190 तस्या वैश्रवणो नाम 1 141 तादृङ्माहात्म्यमुदिताः 2 तूर्येषु व्योम्नि भूमौ च 8 तस्याश्च सूतिकर्माणि 3 तादृशे त्वयि याच्चाऽपि 2 625 तृणाय मन्यमानौ तौ 4 200 तस्याश्चाऽब्रह्मचारिण्याः 8 तानि तानि च कष्टानि 8 ते क्रामन्त: प्रतिदिनं 5 168 तस्याऽसिसाधकस्यैव 6 तानूचे रामभद्रोऽपि 8 ते गच्छन्त: क्रमात् प्रापु05 132 तस्याऽस्ति कनका देवी 5 तान् दृष्ट्वा वरुण: क्रुद्धो 3 294 ते जटामुकुटान्मूर्ध्नि 26 तस्याऽस्ति ज्यायसी पुत्री 1 140 तान् नत्वोवाच शत्रुघ्नो 8 232 ते तु स्वामिन्यनाहारे 114 तस्याऽस्मत्सुहृदो दूर0 4 तान् मुक्त्वेयाय सीतेन्द्रो 10 260 तेन चाऽऽघोषणाहेतुं 245 तस्यां नगर्यामन्येधु0 4 372 तापीमुत्तीर्य च क्राम0 5 124 तेन चाऽमुक्तसान्निध्ये 3 तस्यां नाम्ना सहस्रांशुः 2 316 ताभ्याममुक्तसान्निध्यो 102 तेन पूजापहारेण 312 तस्यां सर्वारिविजयी 11 तामध्यास्य शिलां रामः 10 तेन प्रधानपुरुषै0 तस्यां सिहासनं वेदौ 2 415 तामन्वेष्टुं महीमाटा0 4 211 तेन मैथुनिका वैरा0 7 तस्यां हृतायामाम्ना0 2 तामाकर्ण्य गिरं देवी 4 तेन म्लेच्छाधिपेनाऽत0 5 284 तस्याः कृते च तत्रापि 10 तामादाय समायात: 2 तेन सामन्तभङ्गेना0 5 तस्याः स्नानाम्भसाऽनेन 7 281 तामपतन्तीं सौमित्रिः 7 217 तेनाऽपि पृष्टा वैदेही 9 तस्याः स्वयंवरे तेना0 1 तामित्युक्त्वा च नत्वा च 4 482 तेनेत्याश्वासिता सीता 9 तस्यैव कीर्तयिष्याम0 11 तामित्युक्त्वाऽर्पयामास 2 577 तेनेत्युक्ते पूर्वमपि तस्यैवं वदतोऽभ्येत्य 596 तामुत्क्षिप्य निजोत्सङ्गे 8 तेनैवं दर्शितैस्तैस्तै0 10 तं कन्दुकमिव न्यस्य 219 तामेकदा तु चक्राङ्क0 2 / 282 तेऽपि राघवसेनान्यः 7 तं खड्गमाददे सोऽथ 386 तारायां रममाणस्य 2 287 तेऽप्युचिरे गतः प्रावृट्0 8 तं च योग्यं मुनित्विआ 5 10 तारा व्योमन्यसिश्यामे 6 294 तेऽप्युचुः किं तया पुर्या0 6 तं च वप्रमवष्टभ्या0 2 554 तावद्रूप इवैकोऽपि 368 तेऽप्येत्य कुम्भकर्णाद्या0 2 तं तथा विधुरं प्रेक्ष्या0 4 301 तावधीताखिलकलौ 9 47 ते बिभीषणसुग्रीव0 10 132 तं दिव्यं रथमारुह्य 5 377 तावन्यदा प्राव्रजतां 212 तेऽमरा: पालयामासुः 2 510 तं दृष्ट्वा पश्चिमोऽकार्षी0 8 तावन्यदा भवदत्ता08 ते मुनेरतिवेगस्य 10 160 तं दृष्ट्वा पालक: क्रूरः 5 348 तावप्यथ बभाषाते 10 254 तेषामधोमुखत्वेन 49 तं देवर्षि दशरथो 4 तावप्येवं निषिध्येन्द्रः 10 253 तेषाममारिमाघोष्य तं देशं सर्वतो वीक्ष्य 5 तावालिङ्ग्य निजोत्सङ्ग09 157 तेषामेकतमे क्वाऽपि 28 तं नत्वा रावणोऽप्येव 126 तावूचतुर्मातुलाऽलं 110 तेषां कलकलादेयु: 4 293 तं नत्वोवाच वृषभ0 10 तावेव रामसौमित्री 6 तेषां कृतान्तदन्ताभ0 7 175 तं न पश्यामि सौमित्रि0 5 / 434 तां कीर्तिधवलोढां तु 1 11 तेषां क्षोभार्थमायाता0 2 तं नंष्टुमनसं सानु0 5 156 तां च ते यानमारोप्य 3 131 / / तेषां चिरमभूदु युद्धं 128 261 0W 214 84 265 447 526 219 38 207 555 24 135 33 Page #300 -------------------------------------------------------------------------- ________________ 37 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 228 24 259 8 238 326 195 570 175 266 276 272 136 280 241 56 त्वत्स्वसा च कुलीना चेत् 4 त्वदीये तं न पश्यामि 6 त्वदर्शनात् तवाऽप्यद्य 4 त्वद्दर्शनात् प्रणश्यन्ति 11 त्वद्दर्शनाद् देहभाजो त्वद्देश इव मद्देशे 7 त्वद्वियोगभवाद् दुःखा0 8 त्वमायासी: कुत: स्थानात् 4 त्वमुपात्तपरिव्रज्यो0 1 त्वमेकोऽत्राऽवतिष्ठस्व 4 त्वया परोक्षे मद्भर्तु0 7 त्वयि सम्भाव्यते सर्वं 6 त्वयि ह्येवं स्थिते भ्रातः! 10 त्वयैव सत्ये लोकोऽयं 2 / त्वय्यपुत्रे व्रतभाजि 4 / त्वर्यतां त्वर्यतां तस्मात् 7 त्वं च मुञ्च परिव्रज्यां 10 त्वं दोष्माञ्छावकश्चाऽसि 2 त्वामपि स्कन्धमारोप्य 6 त्वां बोधयितुकामोऽहं 7 त्वां विनाऽऽराधका: सर्वे 5 479 347 105 361 446 33 283 223 212 359 187 346 मुर्व्र्रोर् 556 223 12 392 172 321 155 214 तेषां जङ्घाचारणानां तेषां रोधाय कल्पान्त0 4 तेषां सप्तऋषीणां तेषां सीतार्पणगिरा तेषु च तत्र तिष्ठत्सु तेषु चोपाविशन् भूपाः 9 तेष्वर्धबर्बरो नाम तेष्वाद्यः सर्वसंवित्त्या 8 ते समागत्य लङ्कायां 1 ते सर्वे शिश्रियु: पद्म0 8 तैर्दीनैः प्रार्थ्यमानोऽपि 4 तैश्च सोदाससू: सिंह0 4 तौ छिन्नास्वावथाऽन्योन्य06 सौ जयन्तौ नृपान् सिन्धोः 9 तौ तु पाताललङ्कायां 6 तौ त्वदीयौ क्रमायातौ 2 तौ देशभूषणकुल0 8 तौ द्वावपि पितुः कूर्च0 4 तौ द्वावपि महाप्राणौ 6 तौ नमश्चक्रतुः सीतां 9 तौ निशातैर्निशातानि तौ प्रेक्ष्य रामसौमित्री 9 तौ मूर्ध्याघ्राय वैदेह्या 9 तौ रामलक्ष्मणौ ज्ञात्वा 5 तौ विपद्य च सौधर्मे 4 / त्यक्तसङ्गो जीर्णवासा 11 त्यक्तानि मौलिमाल्यानि 6 त्यक्तोग्राश्वापदेऽरण्ये 9 त्यक्त्वा सोऽपि समिद्भारं 5 त्यजन् दुःशीलसंसर्ग 11 त्यजन्न: सह राज्येन 8 त्यागात् प्रभृति सीतायाः 9 त्रपुपानशिलास्फाल0 2 त्रयस्त्रिंशदहोरात्री 10 त्रयोदश निजा: कन्या 6 त्रयोदशेऽब्दे घोषेण 5 त्रयोऽपि निर्ययुः पुर्या 4 त्रात्वाऽरिभ्य: श्वशुर्यं तं 2 त्रायमाणस्य ते विश्वं 6 त्रिरत्नी तु त्रिवेदीय0 2 त्रिवार्षिकाणि धान्यानि 2 त्रिशूलपाणय: केचित् 7 त्रिसन्ध्यमपि मेर्वद्रौ 9 त्रीणि कन्यासहस्राणि 7 त्रेसुश्च विजयसिंह त्रोटयित्वा त्रोटयित्वा 4 त्वत्कृते प्रेषि रामेण त्वत्पादाब्जप्रणामेन 7 त्वत्प्रसादात् क्षतारि: सन् 6 त्वत्प्रवृत्तिकृते रामे 6 371 दशग्रीवो विमृश्यैवं 7 224 दशाननानुजं पञ्चा0 दशास्यस्तगिरा स्मित्वा 2 96 दशास्यस्त्वां वदत्येवं 7 310 दशास्य: सञ्जहाराग्नि0 2 दशास्योऽचिन्तयच्चैवं 7 223 दह्यमानास्त्रयोऽप्युच्चै0 10 248 दातव्या कस्य कन्येय0 8 दासस्ते स्वयमप्यस्मि 6 139 दिक्पालाश्चतुरश्चक्रे 1 दिग्गजा इव चत्वार0 7 148 दिग्यात्रार्थं सोऽनुचक्र 14 दिनान्यतीयुश्चत्वारि 5 316 दिव्यस्वर्णाम्बुजासीनो 10 229 दिष्ट्या दृष्टोऽसि हे वत्स! 8 दीनादिभ्यो ददात्यर्थ0 5 दीपायमाननयनं दुधरैश्चरणन्यासैः 109 दुर्निमित्तेष्वशकुने 308 दुर्लङ्घनगरेऽथेन्द्र0 दुर्लकमेतद् दुर्लक0 दुर्लक्वह्रिप्राकारं 589 दुस्तपं स तपस्तप्त्वा दुःखाकृदिहलोकेऽपि 6 दुःखितानां हि नारीणां 3 / दुःश्रवं तद्वचः श्रुत्वा 3 259 दु:स्थां भवस्थिति स्थेम्ना 11 86 दूत: सिंहरथेनोच्चै0 4 दूतानुपदमेवाऽथ दूताहुतास्ततश्चेयुः 3 282 दूतीमुखेन पद्माऽपि दूतेन कीर्तिधवल: दूतेनाऽऽगत्य विज्ञप्तो 2 दूतोऽप्यवादीन्मद्भर्तुः 4 दूतोऽप्युवाच न: स्वामी 5 दूतोऽप्यूचे महावीर्यो0 5 201 दूतोऽसीति न हन्मि त्वां 2 दूयमानां ज्योत्स्नयाऽपि 3 दूरं विद्याधरा भ्रान्त्वा 6 48 दूराद् दशरथं नत्वा 4 454 दूरापाती दृढाघाती 286 दूरे गच्छति मे बन्धु0 4 481 दूरे स्तां रामसौमित्री 7 दूषणो लक्ष्मणेनाऽपि दृढभक्त्येति भाषित्वा दृशामनिमिषीकार0 5 423 दृष्टः क्षीरकदम्बोऽद्य दृष्ट्वा च रावणं कण्ठे दृष्ट्वा दशमुखस्तत् तु 7 दृष्ट्वा नष्टं निजं सैन्यं 6 385 311 187 227 468 149 115 90 / 102 153 146 155 349 20 262 246 350 569 WR.00 नोर् 116 302 दक्षिणस्यामथोपेत्य 12 दक्षौ भूचारिणौ तौ तु 6 दण्डकस्य पालकस्य 5 दण्डकोऽपि भवे भ्रान्त्वा 5 दण्डमादौ विधायाऽद्य 9 दत्तमेतावता राज्य दत्तहस्ता प्रतीहार्या दत्तावासस्तटेऽमुष्मि0 2 दत्ता सागरदत्तेन 10 दत्ता:प्राणास्त्वया स्वामिन्!2 ददर्श तत्र तं बालं 4 / ददुः सौमित्रये विद्या0 4 ददौ चाऽऽशालिका विद्यां 2 दध्यतुश्चेन्द्रजिन्मेघ0 7 दन्तयन्त्रातिथीचक्रे दन्तादन्तिप्रवृत्तेभै0 दभ्रस्थलपुरेशस्य दम्पतित्वमहो युक्तं दर्पणे विद्यमानेऽपि दर्शयामासतुः सद्यो दर्श्यमानपथो विद्या0 दलयन् क्ष्मां पदन्यासैः 6 दवानलस्तदा द्वीपे दवीयसि प्रदेशे तु दशकण्ठस्य विस्मृत्या 2 दशकन्धरसेनान्यो दशकोटीसहस्राणि 2 दशग्रीवाङ्गसंस्कार 163 62 000 483 190 104 370 121 136 420 148 119 10 311 184 7 255 263 393 599 61 177 335 105 343 48 28 207 8 Page #301 -------------------------------------------------------------------------- ________________ 38 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 199 148 ओर् ध्यायन्ती मनसा पञ्च0 6 ध्यायन्ती रामपादाब्जे 6 ध्रुवं मायाविनी काचि0 5 407 r x or w w marw z द्वावप्यभूतां तौ मृत्वा 4 415 द्वावप्यमर्षणौ द्वाव0 2 द्वावप्येतावभिजातो द्वितीयाऽपीत्यभाषिष्ट 3 द्वितीयो भरतो मेऽसि 5 द्विधाऽपि हि वराकोऽयं 6 द्विमासोपोषितौ तौ तु 5 द्विषज्जयाय यद्येष 211 द्वीपेऽथ धातकीखण्डे 4 396 द्वे कराभ्यां द्वे कक्षाभ्यां 5 253 द्वौ देवौ कौतुकात् तत्र 10 - 118 म्ंंंम्म्ं 340 71 30 min m Xxxv 135 282 138 186 199 330 572 420 18 15 72 179 278 270 514 158 333 savoraran 140 191 11 97 220 183 398 दृष्ट्वा निर्वासयामास 9 दृष्ट्वा परबलं राजा 6 दृष्ट्वाऽपि तत् तथा रामो 8 दृष्ट्वाऽपि रामादत्युग्र0 5 दृष्ट्वा ससम्भ्रमस्तां च 3 दृष्ट्वा सिंहोदरो रामं 5 देवताधिष्ठितैरस्त्रै0 3 देवताभिरसत्योक्ति0 2 देव! त्वत्पादसंस्पर्शा0 7 देव! देवी नृशंसेन देव! देव्यां प्रवादोऽस्ति 8 देव! पाताललङ्काया: 2 देवलोकात् परिच्युत्य 4 देवं सर्वज्ञमर्हन्तं 2 देवाधिदेवाय जग0 देवासुरैरप्यजय्यं देवीव लालिताऽसि त्वं 4 देवैश्च केवलज्ञान देवै: संवर्धितत्वाच्च देवोपगीतनगरं देशनान्ते क्षमयित्वा देशनान्ते च पप्रच्छ देशनान्ते जगद्भर्तुः देशनान्ते दशास्येन 2 देशनान्तेऽनन्तवीर्य: देशे गृहे च न व्याधि0 7 दैवाच्छुश्राव तं मन्त्रं दैवाच्छामण्यमासाद्य 4 दोर्दण्डबुद्ध्या यत्नेन दोर्वीर्येणाऽपि निर्जेतुं 2 दोर्वीर्येणाऽविजय्यं 2 दोषोऽध्यारोपित: श्वश्वा 3 दोष्णा तक्षककल्पेन 7 दोष्णो: केऽपि मुखे केऽपि 7 द्रष्टुमप्युचिता नाऽसि 6 द्राक् चरास्ते बहिः श्रुत्वा 8 द्रुतमायातु सुग्रीवः 6 द्रुतमिन्द्रोऽपि सन्नह्य द्रुतं निर्वास्यतामेषा द्रुतं राज्ञि जने चाऽपि द्रोणमेघसहोदर्या द्वयोरपि तयोर्भेद द्वयोरपि तयोर्युद्धा0 द्वयोरपि महाबाह्वोः द्वयोरपि हि सैन्यानि द्वयोर्वधूवरत्वेन 4 द्वात्रिंशदिभ्यकन्या: स 8 द्वादशाब्दसहस्राणि 10 द्वारस्तम्भनिषण्णाङ्गी 3 द्वावपीभौ महाप्राणौ 2 , 31 36 651 312 273 278 242 366 ण्ठा 1 37 196 न करिष्यति यस्त्वेवं नघुषस्य नृसिंहस्य 4 नघुषस्याऽन्यदा दाह0 4 न चेच्छिक्षयसि क्षुद्र0 2 नचेदायामि भूयोऽपि 5 न जाने कं वृणोषि त्वं 2 न तद् वो युज्यते योद्धं 1 नत्वाऽथ राममूचाते 10 नत्वा प्रहसितोऽवादी0 3 नत्वा बभाषे भरतो0 4 नत्वा बिभीषणोऽपृच्छत् 10 नत्वा बिभीषणोऽप्यूचे 8 नत्वा भूयोऽपि सोऽवोच09 नत्वा रामाग्रतस्तस्थुः 8 नत्वा विराधोऽप्यवद0 6 नत्वेन्द्रजित् तमित्यूचे 7 न दोषो देवयोः कोऽपि 10 न न: किमपि कर्तव्य0 5 ननतुर्नारदाद्याः खे 9 नन्दिघोष: पिता यस्ते 4 नन्दिघोष: सुतं राज्ये नन्दीश्वरेऽथ श्रीकण्ठो नन्द्यावर्तपुराधीशो0 नन्वद्याऽपि स एवाऽस्मि 2 न पौरुषाभिमानोऽत्र 5 नभश्चरक्ष्माचराणां नमश्चकार रामं च नमस्कार्यो मया नान्य0 5 नमस्कृत्य पुनर्भक्त्या 3 न मे यावत्कलकोऽय0 न मेऽर्थः कश्चिदप्यस्ति 5 नर्भगवतस्तीर्थे न मे श्वशरयोर्दोषो 3 नमो नमिजिनेन्द्राय 11 न यद्यपि द्विषद्भ्यस्ते न यद्यप्यन्यथाभावि 6 न यावदिह हन्तुं नः नयवास्तनयस्तस्य 2 न यावद् रामसौमित्रि0 5 न युक्तं महतां यतू sva0 3 नयेन्नित्यमहोरात्रं नरकायुश्चाऽनुभूय 10 नरकेऽपि मया गत्वा 4 न रणे रावणोऽप्यासी0 9 नराभिरामजीवोऽपि 12 नरेन्द्र आदित्यरजा0 2 256 242 35 20 384 धगद्धगिति ज्वलन्तीं 7 210 धनदत्तवसुदत्त0 धनदत्तवसुदत्तौ धनुष्टङ्कारतस्तस्मात् धनुष्यारोपयामास 5 धनु: समुद्रावर्त cA0 8 174 धनु:स्फुलिङ्गज्वालाभि0 4 341 धन्यान्यक्षीणि यानि 7 धन्याऽसि या हि प्रापस्त्वं 3 धन्यो महाबलो वाली 6 धन्वी निषङ्गी सन्नाही धरणेन्द्रप्रदत्तां tA0 7 209 धरणेन्द्राद् रावणेन धर्मद्वारं देहि मह्यं धर्मबीजसमुद्ध धर्मस्य ते च माहात्म्यात् 8 धर्मं श्रुत्वाऽन्यदा राजा 5 280 धर्मः प्रोक्तो ह्यहिंसातः 2 379 धर्मो नाऽऽम्नायिको वोऽयं 8 123 धर्मो मनसि तस्यैको 11 धात्रीजनैआल्यमानौ 9 धात्रीभिर्लाल्यमानौ तौ 4 194 धात्री सुकोशलस्याऽथ 4 धिगस्मान् रामपादाना0 4 500 धिगहं मन्दभाग्याऽस्मि 7 251 धिगाशां ते हताशस्या0 6 141 धिग्धिङ्ममाऽविवेकेन 3 धीमतो गौतमाख्यस्यो02 478 धीरेष्वपि हि धीरस्त्वं 10 143 धूमकेतुरपि च्युत्वा 5 धूमकेशाभिधानस्य 4 223 धतमातलिङ्गशक्ति0 11 99 धैर्यमाधेहि जानीहि 7 233 धैर्यमालम्ब्य काकुत्स्थ08 288 ध्यात्वेति हनुमान् क्रुद्धः 6 247 ध्यात्वेत्युवाच सौमित्रि: 5 83 ध्यानानलेन निर्दह्य 10 113 ध्यानारूढस्त्वया baddha0 2 642 337 219 155 161 117 137 44 296 265 605 141 487 152 290 Gm Goa 166 161 195 459 38 74 87 318 135 190 232 411 611 7 / 170 Page #302 -------------------------------------------------------------------------- ________________ zloka: sargaH kramAGkaH 60 205 158 52 94 9m rrrrow, rowoo 00wwx 120 293 75 22 Sm श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः निरागसो वध्यमानां0 2 / निरीक्ष्य रामं सा सद्यो0 5 398 पक्षौ हेमावजायेतां 5 331 निर्जगाम प्रहसितो 110 पङ्कजश्रीदस्युदृशं 104 निर्दोष: सर्वथाऽसि त्वं 10 61 पङ्कात् तमश्वमुत्तार्य निर्दोषा दोषमारोप्य 104 पङ्के नन्दनपुण्याख्य0 10 204 निर्बन्धाद् भूभुजा पृष्टः 2 530 पञ्चत्रिंशदतिशय0 11 58 निर्बन्धेन तु सा पृष्टा 100 पञ्चस्वब्दसहस्रेषु 42 निर्भय: साम्प्रतं हत्वा 4 पटे लिखित्वा तत् सीतां 4 निर्ममौ नि:कषायौ तौ 4 पतित्वा पादयोस्तस्य 3 निर्ययौ मधुपिङ्गोऽथ 473 पतित्वा पादयोस्तस्य 6 निर्वाणकल्याणमुपेत्य 11 112 पतित्वा रामपादेषु 8 304 निर्वाणसङ्गमो नाम पतिव्रता: पतिशोकात् 3 निर्वासिता: पुराऽप्येते 1 पत्त्यनीकपतिं सीता0 9 निर्वासिते तदा तेन 2 183 पत्न्या जयन्त्या सार्धं स 8 निर्विकारान् स्थिराकारां0 2 32 पत्न्यां तस्याऽनुकोशायां 4 निर्विण्णा कर्मणामीग् 9 230 पत्न्यां हृदयसुन्दा~ 3 निर्वेदादित्युपाध्यायः 2 405 पत्न्यौ तस्य च कनको0 3 निर्व्याजो व्याजहारैवं 9 पत्यवज्ञावियोगार्ता0 3 निवृत्य यद् वाऽयोध्यायां 4 पत्युः सुतानां तन्मातृ0 4 522 निवेश्य सुप्रभं नाम 11 पदार्थैः पुष्पगन्धाद्यै0 7 336 निशाकरमिवाऽवन्या0 10 194 पदे पदे प्रस्खलन्ती निशामेकां वसामीति 5 पद्मनाभोऽप्यभाषिष्ट निशायामथ काकुत्स्थ: 8 290 पद्मनारायणावेता0 निशायां निर्ययौ रामः 5 259 पद्मपादान् दर्शय मे निषिध्यैवं दशग्रीवं 7 142 पद्यः पद्मसरस्येत्य 8 निष्पील्यमानानेतांस्तु 5 358 पद्यानिवासपद्यस्य निसर्गात् स्निह्यति मनो 9 पद्मावत्यां सधर्मिण्यां 289 निहत्य सुतहन्तार0 1 85 पद्मां हरति कोऽपीति 16 निःशङ्कं युध्यमानास्ते 9 115 पद्मिनी कलयामास 6 287 निःशङ्कोऽथ दशग्रीवः 442 पद्मिन्य इव मार्तण्डं 2 87 निःसृत्य दशकण्ठोऽथ 2 पद्मो बिभीषणायाऽदा0 8 156 नि:स्पृहौ स्वशरीरेऽपि 4 पपात च गिरेर्मूर्ध्नि नीतिशास्त्रे स्मृतौ देशे 9 पपात पादयोस्तस्य 341 नीत्वा चोत्तारयामास 20 3 पप्रच्छतुर्देशनान्ते 215 नीत्वा स्नानगृहे रामः 10 पप्रच्छ लवणोऽथैवं नृपचन्द्रोऽभिचन्द्रोऽपि 2 परदेशे स्थिता देवी 169 परमेष न गृह्णाति 4 नृपतिर्मोचयामास 189 परस्तादस्ति किं कोऽपि 2 314 नृपतिर्वज्रजङ्घोऽयं परस्त्रियमनिच्छन्ती 653 नृपश्चिन्तामणिरिव 179 परंतु युष्मदाशीर्भि0 8 96 नृपादेशाद् विदेशाया0 5 274 परासुं लक्ष्मणं दृष्ट्वा 10 125 नृपुण्डरीकं वर्णेन 177 परासुं लक्ष्मणं प्रेक्ष्य 127 नृपउकसि सनाथानि 4 181 परितोऽपि पुरी लङ्का 627 नृमांसमिति सोऽप्याख्यत् 4 94 परितो रत्नखचिता0 11 12 नेदं साध्विति रामेणा0 8 271 परिव्रज्योत्सुको राजा 4 492 नैवं वो युध्यमानानां 10 247 परेच्छया प्रतिज्ञातं 4 330 नैसर्गिकेण वैरेण . 6 300 परोक्षत: पत्तयोऽमी 144 न्यग्नाजरं महापोत0 2 237 पर्यस्थ: कदाऽप्यस्थात् 10 न्यस्य रत्नरथे राज्यं 5 292 / / पर्यटन्ती तु सा प्राप 152 न्याय्ये काले ततो देव0 11 79 पल्लीस्थितो दशरथ0 4 / 231 नर्मदायां कुम्भकर्णो नर्मोक्तिरपि तेऽस्मासु 4 23 नर्मोक्तिरावयोरासीत् 4 नलकूबरराजेन 2 578 नल: समुद्र सेतुं च नवमाणिक्यसङ्क्रान्त0 1 नवरागो नवरागां नव: कुलकलङ्कोऽयं 2 नवाऽपि निधयो गङ्गा0 12 न वालुकाभ्यस्तैलं स्यात् 10 न विषादो न वा हर्षो0 5 / 103 नवोढास्ता दशग्रीव0 2 नव्यतीर्थप्रतिष्ठातु011 32 नष्टज्योत्स्नस्य शशिन0 2 नस्त्रीमात्रकृते जातु 8 289 न हि स्थलं न हि जलं 6 नागपाशमिवाऽन्योऽन्यं 2 610 नागपाशैरबध्नाच्च 2 नागपाशैर्द्रढीयोभि0 386 नागपाशैस्तथा बद्धौ 153 नागपाशै: कुम्भकर्णं 7 205 नागराजायतभुजः 3 280 नागरीभि: प्रतिपद06 290 नाऽत: परं त्वया वाच्य08 305 नाऽन्यनारीमनिच्छन्तीं 6 130 नाऽपूर्यत रणश्रद्धा 9 124 नाऽभूदिह भवे ताव05 नाम नारायण इति नाऽमरीषु न नागीषु 308 नाम्नाऽपराजितां चारु0 4 122 नाम्ना सागरदत्तश्च नारदेन जनैश्च त्वां 479 नारदोदितसंवादि0 नारायणस्य तैर्बाणै0 7 369 नारीसहस्रभोक्तृणां 3 नाऽर्थो न: कश्चिदप्यस्ती 5 नाऽर्थो राज्येन न: कश्चित् 8 नाऽस्तीह नघुष इति 4 नाऽस्त्येव स्थानमपि ta02 396 नाऽस्य तुल्यो द्वितीयोऽस्ति6 225 निकृत्तपक्ष: पक्षीव 449 निजभार्यां समानेतुं निजं वंशक्रमायातं नितम्बन्यस्तविम्रस्त0 3 नित्यालोकपुरे नित्या0 2 235 निद्राच्छेदे योषिदङ्ग0 11 निद्रायमाणं स्वं सैन्यं 7 निधाय किष्किन्धपुरं 1 निनदन् विटसुग्रीवो 6 निपेतुः स्यन्दना: क्वाऽपि 1 mogus ja 12 184 180 121 192 19 257 211 336 savAda0 262 319 407 211 Page #303 -------------------------------------------------------------------------- ________________ zlokaH sargaH kramAGka: 20 w 94 w 573 222 265 325 151 74 497 43 241 w w w 76 omw>>31I 108 134 270 258 209 3 000 213 or orm Noro 5 214 30 m w o 270 282 244 173 400 652 40 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः पवनञ्जय इत्यूचे पुत्रस्नेहाच्च तातेन 4 274 पवनञ्जयमुज्झित्वा पुत्रा रत्नरथस्याऽथ 8 242 पवनप्रतिसूर्यौ तौ 283 पुत्रास्तेऽपि सुकेशस्य 1 पवनाञ्जनसुन्दर्यो पुत्री कामध्वजस्याऽसि 2 पवनोऽत्राऽन्तरे तत्र पुत्रीं सत्यवतीं नाम 3 पवनोऽप्याललापैवं 116 पुत्रे भ्रातरि चोत्कण्ठा 6 24 पवमानवदुत्पत्य पुत्रौ तवाऽऽवामायाता0 9 पविनेवाऽऽहतस्तेन पुनर्गवेषयिष्यामि 3 232 पश्चाच्च पृथिवी देवी पुनयुद्धेन सुग्रीव: 680 पश्चिमं निष्कुटं सिन्धोः 13 पुरचैत्येषु सर्वेषु 4 188 पश्चिमायायिनं रामं 4 पुरन्दरयशा नामा पश्यन् प्रत्येकमप्यात्म0 7 पुरन्दरयशोदत्त0 पश्यश्चतुर्दशरज्जु0 10 पुरन्दरयशोमुख्य 5 343 पश्यैतानि च तत्स्त्रीणां 2 324 पुरन्दरोऽपि स्वे राज्ये 4 30 पाणिग्रहात् प्रभृत्येव 3 पुरं सवज्रकर्णं तद् 38 पाणिस्पर्श विना नेयं 2 पुरं हनुरुहं जग्मु0 275 पाताललङ्का चाऽऽच्छिन्ना पुर:स्थमपि सौमित्रि0 पाताललङ्काराज्ये च 6 पुरःस्थं गरुडस्थं तं पाताललङ्कांस प्राप 6 पुरान्निःसृत्य वरुणो 3 पादयोः पतितं रामो 8 पुराऽपि च्छलितस्तात0 7 25 पादाब्जयोः प्रणमन्तौ 4 पुरे कुन्दपुरे श्राद्धः पारणायाऽन्यदोपेत्य पुरे च तस्मिन्नभवद् पारदारिकदोषण पुरेऽन्यदा राजगृहे 128 पार्वणेन शशाङ्केन 44 पुरे हनुरुहे यस्मा0 3 216 पार्श्वद्वितयमाघ्नन्त्या 3 पुरोगेण विराधेन पार्श्वे क्षीरकदम्बकस्य 2 / 386 पुरोधा: सोऽन्यदा पुंसा 4 / पाल्यमानोऽथ धात्रीभिः 11 39 पुरोधोगृहिहस्त्यश्व0 13 पावनिः कुपितस्तेभ्य0 6 पुरोधोवर्धकिगृहि0 पाशबद्धाविमौ चाऽरी 7 165 पुर्यां पाताललङ्कायां पिङ्गकेशं पिङ्गनेत्रं 4 290 पुष्पन्ति बकुलप्राया 8 266 pitAcha'vayorviyogena 5 पुष्पवतीचन्द्रगत्यो0 4 249 पितुमनोरथ इव 11 पुष्पोत्तरोऽपि तत्राऽऽशु 1 18 पितृभ्यां वार्यमाणोऽपि 5 379 पूजापानान्नसहिता 5 394 पितृराज्याय स भ्राम्यन् 4 / / 234 पूज्ये ते न: सदा गोत्र0 4 323 पित्रा निर्वास्यमानांस्तान् 8 209 पूर्णे काले नभ:कृष्णा0 11 23 पित्रा भूसञ्जयाऽऽदिष्टो 2 520 पूर्वद्वारेऽत्र यच्चैत्यं पित्रा राज्येऽभिषिक्तश्च 13 पूर्वमेव दशास्येन 597 पित्राऽऽश्रितं श्रयिष्यामि 2 पूर्ववत् स्वस्वराज्यानि 8 14 पित्रा स्वयंवरे तस्या 2 457 पूर्ववैराद् वसुभूति0 5 282 पित्रोदृशां सुधावृष्टिं 2 72 पूर्वोपकारान् स्मरता पिपासितायां सीतायां 5 पूर्वोपात्तामभुञ्जानां 3 पिपासितायां सीतायां 5 पृच्छामि किममून् यद् वा 8 / पिशुनानामिवाऽवाच्यं 2 537 पृष्टो मया सत्यभूत07 277 पीडिता पीडया पत्यु: 6 131 पेतुर्भटानां मूर्धानो 1 122 पीयूषेणेव संसिक्तो 6 42 पैतृकं शासतस्तस्य पुच्छाच्छोटकृतो व्याघ्रा: 6 146 पौराणां हर्षतस्तत्र पुञ्जस्थल: ककुत्स्थोऽथ 4 110 पौर्य: स्वस्वगृहद्वारि पुण्डरीकपुरं चाऽगा0 9 प्रचचालाऽथ सुग्रीवो 6 98 पुण्यलावण्यसौन्दर्य0 4 प्रच्युत्य रत्नमाली तु 4 / पुत्रयोर्विक्रमं दृष्ट्वा 9 161 प्रज्ञप्ती रोहिणी गौरी 2 59 / / 171 480 प्रणताय ततस्तस्मै 2 प्रणम्य पितरौ तत्रा0 प्रणम्य वालिनं भूय0 2 प्रतिज्ञामित्यनुग्राह्य 4 प्रतिपक्षासनोत्कम्पं 1 प्रतिपद्य स तद्वाच0 प्रतिपद्य स मे वाचं 2 प्रतिपद्येति काकुत्स्थ0 5 प्रतिमन्युनृपस्तस्मात् प्रतिमार्ग प्रतिगृह प्रतिसूर्य परिष्वज्य प्रतिसूर्याञ्जनयोस्ते प्रतिसूर्योऽथ जामेयीं प्रतिसूर्योऽनुपत्याऽऽशु 3 प्रतिसूर्यो विमानेन प्रतिस्थलं प्रतिजलं 8 प्रतिस्थानं च चैत्यानि 4 प्रतीचीमुपभुज्याऽऽशां 6 प्रतीच्यां नीलसमर0 7 प्रत्यक्षमिह व: सीता प्रत्यक्षं सर्वलोकानां 9 प्रत्यग्विदेहे वैताढ्ये 4 प्रत्यादेष्टुः कुमार्गाणा0 11 प्रत्युवाच कृतान्तोऽपि 10 प्रत्यूचे लक्ष्मणोऽप्येवं 4 / प्रत्यूचे वर्जकर्णोऽपि प्रथमापत्यरत्नस्य 4 प्रथमा प्रत्युवाचैवं प्रबुद्धयोर्निशाशेषे प्रबुद्धो ब्राह्मण: सोऽपि प्रभञ्जन इवौजस्वी प्रभवोऽपि भवं भ्रान्त्वा 2 प्रभातप्रायमालोक्य 3 प्रभोरभूवन् साधूनां 11 प्रभोर्भामण्डलस्याऽद्यो0 5 प्रभौ गर्भस्थिते रुद्धा 11 प्रमाणमुभयोरत्र 2 प्रम्लानवदनाम्भोजां प्रयच्छ मथुरां मह्यं प्रययुस्ते विमानेना0 प्रयाणभम्भा वाद्यन्तां प्रवर्धमाने तद्युद्धे प्रवर्षयन्निन्दकान्तान् 6 प्रविवेशाऽग्रतो यावत 5 प्रविव्रजिषुरन्येद्युः प्रविश्य तत्राऽऽयतने0 5 प्रविश्य विधिना तत्र 11 प्रशस्तलक्षणौ साक्षा0 9 प्रसन्नकीर्तिमाहेन्द्रि0 6 प्रसीद मत्प्रवेशाय 178 371 Tika 12 x mo 162 309 517 545 ro. me Moro romMN5 356 223 w w w 125 khn 416 306 389 khy 175 72 44 243 252 Page #304 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्क: 535 600 275 126 0 wwwG का 5 w x वर् 264 219 179 634 583 291 17 177 225 82 रामा 7 81 188 439 40 47 334 222 334 150 182 25 29 239 255 242 285 286 484 486 344 32 282 104 67 148 153 निक 140 19 प्रसीद विरम म्लेच्छा0 4 प्रस्वापनास्त्रं तेषूच्चैः 7 प्रह्लादतनयस्त्वेष प्रह्लादनसुप्रभराट् प्रह्लादसूनो: पवन प्रह्लादस्तत्र यान् प्रेक्ष्य0 प्रह्लादोऽञ्जनसुन्दर्या प्रह्लादोऽथ दशास्याय 3 प्रह्लादोऽप्यब्रवीत् साश्रु 3 प्राकारवलयो रत्न प्राक् प्रजोपद्रवेणो08 प्राग्जन्मनि मया तेपे प्राम्जन्म सोऽवधेत्विआ 1 प्राग्जन्माऽवधिनाऽपश्यद् 4 प्राग्जन्मोपार्जितैस्तैस्तैः 10 प्राच्यां द्वारेषु तत्राऽस्थुः 7 / प्राणा अपि हि दीयन्ते 2 प्राणैरिव विनिर्यद्भि0 4 प्रातरुत्थाय सा दीना प्रातर्भूयोऽपि सैन्यानि प्रातर्मङ्गलशब्देन प्रातश्च रामसौमित्री 8 प्रातश्चोचे प्रहसितं प्रात: कृतार्थीकृत्य tvA0 7 प्रात: पश्य परं बन्धो! 7 प्रात: प्रातर्दिव्यगन्धै0 2 प्राप क्रमेण रामोऽपि 5 प्रापय्याऽभीप्सितं स्थानं 5 प्राप्ते च कार्तिके मासि 4 प्राभञ्जनिर्बभञ्जाऽथ 6 प्रावर्तत निशा घोरा प्राव्रजिष्यं तदैवाऽहं प्रासादे खरराजस्य प्रियदर्शनजीवोऽपि प्रिय: पर्वतकः पुत्रः 2 प्रियामपश्यंस्तत्राऽपि प्रेक्ष्योन्मत्तमिव ज्येष्ठं प्रेतकार्यं च सीतायाः प्रेयस्याः पुष्पवत्याश्चा0 4 प्रेषयिष्यत्यर्चयित्वा 7 प्रेष्य प्रधानपुरुषां प्रोचे प्रहसितोऽप्येवं 3 प्रोवाचैवमभिज्ञानं प्लवङ्गमैरस्खलित: <<<Page #305 -------------------------------------------------------------------------- ________________ 42 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः रम् 0 53 भ्रातृभिश्च मन्त्रिभिश्च 1 भ्रातृभ्यां स्वानुरूपाभ्यां 2 587 भ्रातृहत्याभयादुक्तो 7 191 भ्रातृहत्याभयादुक्तो 7 192 भ्रान्त्वा च वसुदत्तोऽभू0 10 / भ्रान्त्वा धनोऽपि संसारं 8 142 भ्रान्त्वा भवं वसुभूति0 5 / भ्रान्त्वा श्रीकान्तजीवोऽभू010 भ्राम्यदर्कभ्रमकरं 9 144 भ्रूभङ्गमप्यकुर्वाणो 4 282 भ्रूभङ्गमप्यकृत्वैव 11 14 25 286 52 11 153 291 060 271 367 363 506 108 197 x 105 5 भामण्डलो नमश्चक्रे 8 भामण्डलो नलो नीलो 7 भामण्डलोऽपीन्द्रजितो 7 भामण्डलोऽप्ययोध्यायां 7 भामण्डलोऽप्युवाचैवं 9 102 भामण्डलो लब्धसञ्ज्ञः 4 381 भामण्डलो विराधश्च 6 351 भामण्डलो विराधश्च 7 245 भार्यायाचित्रसुन्दर्या 98 भाव्यवश्यं महाराजो 204 भीमेन्द्रेण पुरा दत्तं भीषणं नारदं प्रेक्ष्य भुक्तप्रायमिदं चाऽस्या0 3 भुक्तोत्तरे चाऽनुशिष्य 5 भुक्त्वा स सुचिरं राज्यं 3 भूत्वा गुरोः प्रसादेन भूपालै: पाल्यमानाज्ञो 12 28 भूमिष्ठः कुम्भकर्णोऽथ 7 भूमौ नभसि पृष्ठेऽग्रे 7 भूयस्तां पवनोऽवोच0 3 108 भूय: प्रववृते युद्धं भूय: स्वदारसङ्गस्य भूयांसि ह्यपवादस्य 70 भूयांसो भूभुजोऽभ्येयु0 5 भूयोऽपि गृह्णतां दोष0 9 भूयोऽपि मथुराशैल0 8 भूयोऽपि मिलिताङ्गास्ता010 258 भूयोऽपि लक्ष्मणोऽवोच05 भूयोऽपि हि सनिर्बन्धं 6 भूयोऽप्युवाच नागेन्द्रः 2 भूयोऽप्युवाच शत्रुघ्नो 8 233 भूयोऽप्यूचे वज्रकर्णः 5 भूयो भूयश्च रुदती 9 2 भूयो भूयः प्रार्थये tvA0 7 337 भूयो भूयोऽपराधानां 2 258 भूयो भूयोऽपि पप्रच्छ 6 भूयो रामो जगादेवं 7 भूरिनन्दनराजोऽभू0 4 410 भूर्भुवःस्वस्त्रयीवीरं 6 भोगान चेद् दशास्येन 9 185 भोगासक्तः कयानोऽपि 4 भोगांस्तत्रोपभुञ्जानौ 8 भो भूचरा:! खेचराश्च 10 भो भो! ध्यानजडा यूयं 2 भो भो! महानुभावैवं 4 भो भो! राघव! सीतेयं 9 192 भ्रमन्नागामिमां पल्ली 5 भ्रातर्दोषोऽपि नाऽस्त्येव 3 भ्रातर्धातब्रूहि शीघ्रं 10 147 भ्राता मानसवेगाख्य0 3 201 195 221 मम सूनुर्हतो येन 5 396 ममाऽन्यथा हि द्वे कष्टे 4 421 ममाऽसौ किं मृतो भ्राता 10 122 मया चेज्जीवता तेऽर्थ0 6 129 मयाऽपमानना काचित् 10 140 मया प्रमादघातेन 6 मया भ्रान्त्वाऽखिलां पृथ्वी 3 248 मया सपरिवारेण मया सहाऽस्या निर्वासो 9 207 मयूर इव जीमूतं मयूरकेतवः केचित् 58 मयूरमालनगरे 267 मरुत्तराज: स्वां कन्यां 516 मरुत्तो रावणं नत्वा 503 मलिनानां किमेतेषां 128 मलिनीभूतवसनां 328 महति व्यसने स्वामी महत्या प्रतिपत्त्या स 5 257 महत्यामथ वेलायां 318 महात्मन्नत्र विपिने 197 महात्मानौ च पितरौ महानदीमेत्य सिन्धुं महानिशायां प्रकृते महान्तमुत्सवं चक्रु0 महाप्रसाद इत्यूचे महाप्लवङ्गरूपाणि महाबलौ पिपिषतु0 2 615 महामुनितिरस्कार 2646 महामुनेः सत्यभूते: 4 529 महारक्षा अपि चिरं महालोचनदेवोऽपि महाविद्याधराधीशा: महाविद्याधराधाशा: 73 महासत्त्वस्य तस्याऽल्प0 3 महासत्यञ्जना नाम 3 243 महासामन्तसेनानी0 महिष्यां हरिणीनाम्न्यां 8 महीधरमनुज्ञाप्य महीधरेण स्वं सैन्यं महीपति: शुभमति: महेन्द्रनगरासन्ने महेन्द्रस्याऽऽज्ञयाऽमात्या 3 महेन्द्रहनुमच्चम्वौ0 241 महेन्द्रः प्रतिपेदे ta03 महेन्द्रोऽपि समालिङ्ग्य 6 महेन्द्रोऽप्याययौ तत्र 3 276 महोत्सवां महोत्साहो 5 458 महौजसो वारुणयो 3 291 माकरध्वजिरादित्य0 1 108 मा कार्षीश्चौरिकां भूय0 5 मा कुपो वज्रकर्णाय 5 53 or on 52 323 172 275 मञ्जु वृक्षानिवाऽभाङ्क्षी0 6 372 मधादद्य निर्गच्छ 3 129 मजन्तं व्यसनाम्भोधौ 3 मणिचूलाभिधस्ताव0 3 191 मत्पुत्रीणां पति: क: syA06 262 मत्स्यानुच्छालयामास 2 310 मथुरां मे प्रयच्छेति 8 160 मदनाङ्कुरसन्ताप0 7 मदरी यच्छितोऽसि त्वं 6 400 मदान्धोऽप्यमद: सोऽभूत् 8 मदूर्मिकामिमां देव्या 6 232 मधादद्य निर्गच्छ 129 मद्दोषादीदृशीमागा0 3 मद्वंशपर्वभूतेयं 3 272 मधुदेहस्योपरिष्टात् 179 मधुपिङ्गोऽप्यपमानात् 2 474 मधुः सुतवधक्रुद्धो मध्याह्नदेहच्छायावत् 2 254 मध्येकृत्वेति काकुत्स्थौ 7 246 मध्येसैन्यं दशास्यो bhU0 7 89 मनश्चिन्तितकल्याण. 3 160 मनोभवविकाराब्धि0 1 मनोहरवने पार्श्वे मन्त्रतन्त्रादिना घात0 7 मन्त्रिणां तत् समाख्याय 4 मन्त्रिणोऽप्येवमूचुस्तं 7 मन्दभाग्येन रामेण 452 मन्दाकिनीचन्द्रमुख्योः 10 98 मन्दोदरीमुपादाय 281 मन्दोदर्यङ्गदोदन्तं 353 मन्दोदर्यादिभिः सार्धं 8 6 मन्यमानेन सेव्यं स्वं 2 200 मन्ये पाखण्डिना केना0 2 38 मन्ये मयि कृपां कुर्वन् 2 259 मन्ये विस्मृतरामेयं 334 मन्ये व्याघ्रण सिंहेन मम भर्ता त्वदर्थे हि 2 534 / / मम भामण्डलस्येव 9 on 333 mmMMMMMMM For more 2.moras 12 13 240 WO 143 306 wa sen 251 405 117 Page #306 -------------------------------------------------------------------------- ________________ 43 श्लोकः सर्ग: क्रमाङ्क: श्लोक: सर्गः क्रमाङ्क: श्लोकः सर्गः क्रमाङ्कः 227 222 383 50 486 234 164 214 321 337 170 148 177 200 159 221 92 84 175 306 149 91 106 389 172 11 5र मुमोच यावन्त्यस्त्राणि 6 मुहुरालाप्यमानाऽपि 3 मुहुर्मुहुः सा मूर्च्छित्वा 9 मूर्छिते भ्रातरि क्रुद्धः 7 मूर्च्छितो जम्बूमाल्युआ 7 मूर्ति दाशरथीं लेप्य0 4 मृगं व्याघ्र इवाऽऽदाय 5 मृतकार्यं ततो राम0 मृतं दशरथं ज्ञात्वा 4 मृतार्भकस्य तस्यैवा0 4 मृतां जानासि मे भार्या0 10 मृत्युजीवितयोस्तुल्या0 9 मृत्योः प्रियवियोगार्ति0 3 / मृत्वा च तत्प्रभावेण 10 मृत्वा तद्दानधर्मेणो0 10 मृत्वाऽनलप्रभः सोऽयं 5 मृत्वा प्रथमसाधुस्तु 8 मृत्वा समाधिना साऽभूदु 10 मोक्षकालमथ ज्ञात्वा 11 मोक्षाध्वमीक्षकमिवो0 4 म्रियस्व यदि वा मार्य0 7 म्लानिमासादयामास 6 म्लेच्छानां भूरि यच्छामि 5 म्लेच्छा: प्रणश्य ते जग्मुः 4 म्लेच्छेश: प्राग्भवे सोमभू05 194 154 157 149 162 253 217 84 528 109 210 84 265 57 181 475 453 100 412 492 382 176 425 174 228 157 286 94 53 169 माघस्य शुक्लद्वादश्यां 10 मातुः प्रभावं तं दृष्ट्वा 9 मातृमेधे वधो मातुः 2 मा त्याक्षीमद्वियोगेन 6 मात्सर्यात् कनकोदर्या 3 मा भूदु भूय: पुरक्षोभः 10 मायाक्ष्वेडामथो कृत्वा 6 मायापराक्रमोत्कृष्टः 6 मारीचरक्ष:सन्तापं मारुतिस्तद्वचः श्रुत्वा 7 मारुतिं रावण: स्माऽऽह 6 मार्गस्य शुक्लैकादश्या0 11 मालवकैशिकीमुख्य0 11 मालाकार इवोच्चित्य 2 मासजातं सुतं राज्ये 8 मासान्ते वैशाखकृष्ण0 11 मासेनैकेन मासाभ्यां 10 मासइ: सिध्यति या षड्भिः6 माहेन्द्रकल्पे देवोऽभू0 1 माहेन्द्रोदयमुद्यानं मां नमस्कृत्य वत्सोऽद्य 4 मां पतिं देवि! मन्यस्व 5 मांव्रतायाऽनुमन्यस्व 8 मांसप्रत्याख्यानभङ्गं मांसस्य भक्षणं तेषां मांसाप्राप्तिरित इतो मित्रं प्रहसितं नामो0 3 मिथश्च मैथिलैक्ष्वाको 4 मिथोघातैर्विषाणेभ्यः 2 मिथ्यात्ववर्जिता तत्र 2 मिथ्यात्वेनाऽनन्तवीर्य0 5 मिथ्याभिमानवाचो हि 2 मीने दैत्यगुरुस्तुङ्ग0 3 मुक्त्वोपसाधु वैदेही 5 मुखमापाण्डुगण्डश्री0 3 मुञ्चाम्येतामद्य चेत् ta0 7 मुञ्चैनं मत्प्रभुं नाथ! 5 मुदितास्ता: पितुर्गत्वा 6 मुदितो वैरिनिर्घाता0 1 मुधा कपे! गर्जसीति 6 मुनिन्यत्कारजात् पापा0 2 मुनिराख्यदवश्यं ते मुनिवरमथ नत्वा मुनिश्चोचे तव पिता 9 मुनिसुव्रतनिर्वाणा0 मुनिसुव्रतवंशस्य 10 मुनिं नत्वा तु तं रामः 8 मुनिः कीर्तिधरः सोऽपि 4 मुनि: सोऽथाऽब्रवीत् पुर्यां 8 मुमोच जनकं राजौ0 4 यद्यतो यास्यसि स्वामि0 5 यद् यदस्त्रं दशग्रीवो 2 यद्यपि स्वसुता सीता 4 यद्यप्यज्ञेन दैवेन 6 यद्यादिशसि तत् स्वामिन्!9 यद् वा खलसमक्षं न 10 यद् वा सतीव्रतं यस्या 10 यन्त्रे च वालुका: क्षिप्त्वा 10 यन्मूलयन्मूलतोऽपि यमगुप्तेस्तमाकर्ष 2 यम: पृषत्कैर्भूयोऽपि यमः शक्रं नमस्कृत्य यमाय नरकारक्षा0 यमाय सुरसङ्गीतं ययाचे भोजनं तेभ्य0 ययावयोध्यां भरत0 ययुर्मयाद्या: स्वपुरं ययुः परमसंवेगं ययौ च सा तं न्यग्रोधं ययौ चाऽत्यन्तवेगेन ययौ पाताललङ्कांच ययौ ससैन्यो विजय0 5 यश्च नागसहस्रेण 1 याचित: स नमस्कार0 3 याचिष्ये समये स्वामिन्! 4 याज्ञवल्क्यस्तु तज्ज्ञात्वा 10 यात याताऽधुनाऽप्येतं 2 यातेषु केषुचिन्मोक्षं 4 याग्रूपं यथावस्थं 4 यादृशी साऽस्ति रूपेण 4 यावत् किञ्चिदगात् तावत् 5 यावत् सा प्राविशत् ताव09 यावद् बिभीषणवचो0 2 यास्यन्ति कपयो नंष्ट्वा 7 युगपद् भूयसो बाणान् 2 युगपद् रामसैन्यं tai0 4 युज्यते न वधः प्राणि0 2 युद्धभूमौ च तद्रूपं 9 युद्धायाऽऽह्वयमानं तं 5 युद्धार्थं धावतस्तस्या0 7 युयुधाते महायोधौ 6 युयुधे सादिना सादी युवाभ्यां तत्कृतं पूर्वं युवा सेनापतिस्तत्र 5 यूयं येनाऽतिथीभूता 5 ये केचिदिह राजानो 2 ये जीयन्ते क्षणात् तेऽन्ये 6 ये तवाऽष्टविधां पूजा ये ये सूनृतशीलाद्या योगेश्वरी बलोत्सादा 2 22 39 150 612 364 Wo 508 309 307 397 151 315 425 211 208 268 568 304 122 155 279 यकृच्छकृन्मलश्लेष्म0 11 यच्छैलञ्चूर्णितोऽनेन 3 / 217 यज्ञे वधाय चाऽऽनीतान् 2 यत्र तत्रभ्रेमतुस्तौ 118 यत्र यत्र पुरे ग्रामे यत्सेवकवरो मे tva0 6 393 यथाकामीनवृष्टीनि 6 169 यथा कुष्ठविशीर्णाङ्ग 401 यथा खलगिराऽत्याक्षी: 8 323 यथा तथा गत: कालो 2 / 602 यथा तथा ममाऽस्त्वन्यत् 1164 यथा तव ददानस्य 2 274 यथा न तातयोर्भेदः 10 102 यथाऽपराजितो सूनो0 9 138 यथाविधि तमिस्रांस 13 यथा यथाऽवाचयत् तत् 2 472 यथाशक्ति तव स्वामी 2 यथोचितैरन्नपानैः यदा न प्राप्नुयात् कूर्म 2 यदि निर्वादभीतस्त्वं 8 यदि पश्यथ मे कान्तां 3 यदि प्राणिवधेनाऽपि 2 यद् ब्रह्माण्डेऽपि मातं न 6 315 यद् भ्राता रावणस्याऽसि 6 320 360 68 267 86 376 645 14 654 72 111 178 210 76 448 72 68 www on wW.0 252 105 159 35 250 373 21 246 332 18 65 Page #307 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः 312 49 / / 50 योग्या भामण्डलस्येति 4 यो बालोमपि महाहारं 2 योऽभूद् गुणवतीभ्राता 10 यो य: स्याद् बाधको दोष011 यौवनाच्छीघ्रगामिन्यो 4 यौवराज्ये तु सुग्रीवो 2 232 50 40. ञ्ंर्र्र्र्रोर्म्) Mworormx orror 35 68 502 44 श्लोकः सर्गः क्रमाङ्कः राजादेशाद् वधार्थं स 8 195 राजानं सगरं राज्ञो0 2 476 राजाऽपि तगिरा भग्न0 8 124 राजाऽपि विजयः प्रातः 11 36 राजाऽपीत्यवदच्छ्वश्रूः 3 145 राजाऽप्यवोचद् गर्भस्थो 4 राजाऽप्युवाच भरतं 4 503 राजाऽप्युवाच मा वत्स! 4 राजाऽप्यूचे राज्यमपि 2 531 राजाऽप्येवमभाषिष्ट 9 राजा राजसु सोऽराजद् 4 राजानं सगरं राज्ञो 476 राजैकदा तुरङ्गेण 525 राज्ञश्चक्रध्वजस्याऽति0 4 224 राज्ञः शुभमतेस्तत्र 4 151 राज्ञा हतस्तु श्रीभूति0 10 74 राज्ञां कुमारान् प्रत्येकं 4 257 राज्ञीभी रममाणोऽस्थात् 4 174 राज्ञो हिरण्यगर्भस्य 4 राज्यभृत् क्षीरकण्ठोऽपि 4 राज्यं करोमि कल्याण0 5 राज्यं कुरुष्व निःशङ्को 2 राज्यं चिरं पालयित्वा 10 राज्यं पालयतो रत्न0 5 293 राज्याभिषेकमधुना राज्यार्थी भरत इति 4 516 राज्येच्छुरेव मृत्वा स 4 235 राज्ये त्वां बालकं न्यस्य 4 46 रात्रिजागरणायास0 312 रात्रिशेषे ततो रामः 241 रात्रेरिवाऽनुबद्धाया 6 316 रामजन्मनि भूपालो रामभद्रस्तत: पूर्व0 7 168 रामभद्रे तु निष्क्रान्ते 10 180 रामभद्रेऽथ किष्किन्धा0 6 107 रामभद्रो भुजस्तम्भे0 5 218 रामभ्रूस या सिंहो0 5 70 / रामर्षिर्देशनां चक्रे 10 208 रामलक्ष्मणदशानना 13 30(1) रामलक्ष्मणयोः पत्ति0 6 रामलक्ष्मणवृत्तान्तं 122 रामश्चरमदेहोऽपि 10 116 रामसेनाकलकलो रामस्तत्र निशां नीत्वा 5 रामस्तद्वहिरुद्याने रामस्तमाललापैवं 9 164 रामस्तमूचे किं शुष्कं 10 164 रामस्य केवलज्ञान0 10 228 रामस्य पार्श्वे मां विद्धि 6 340 रामस्याऽऽन् महादेव्य0 8 253 श्लोकः सर्गः क्रमाङ्क: राम वनाय निर्यान्तं 4 466 रामं सिहासनासीन0 8 राम: पप्रच्छ तं दूत0 5 200 राम: पप्रच्छ भूयोऽपि 10 13 राम: प्रकृतिमालम्ब्यो0 10 राम: प्रणम्य कैकेयी 4 राम: सद्योऽपि देवानां 8 राम: सरूपौ तौ दृष्ट्वा 6 रामः सौमित्रिमित्यूचे 7 रामाज्ञया च काकेन 5 121 रामाज्ञया च भृतकां0 9 रामाज्ञया च वैदेही रामाज्ञया च सौमित्रि0 5 131 रामाज्ञया तत्र शैले रामाज्ञया हस्तिपकैः 8 रामाज्ञा प्रतिपद्योच्चै0 5 रामादेशेन सौमित्रि0 5 रामानुजोऽप्यभिदधे रामाय स्वस्त्यथाऽऽशंसे 8 325 रामेऽथ दृक्पथातीते 4 रामो जगाद भूयोऽपि 4 450 रामोत्सङ्गान्निजोत्सङ्ग 9 158 रामोऽथ विश्रमयितुं 5 रामोऽथोचे दशरथं 273 रामोऽनुमान्य तं यक्ष 167 रामोऽपराजितां देवीं 8 88 रामोऽपि तामुवाचैवं रामोऽपि निजगादेवं 6 रामोऽपि लक्ष्मणं स्वाङ्के 10 156 रामोऽपि लोकवादेन 9 15 रामोऽपि विस्मयव्रीडा0 9 154 रामोऽपि हृष्टोऽभाषिष्ट 4 रामोऽपृच्छन्महर्षी तौ 5 रामोऽप्युज्झितधर्माभि0 10 रामोऽप्युदश्रुस्तं स्माऽऽह 8 रामोऽप्युवाच को नाम 5 रामोऽप्युवाच दत्तं ते 8 रामोऽप्युवाच पुंवेषै0 5 रामोऽप्युवाच सुग्रीव! 6 117 रामोऽप्युवाच हे लोका! 9 रामोऽप्यूचे कृतं तस्य 208 रामोऽप्यूचे मम पुरा 8 298 रामोऽप्यूचे सत्यमेतद् 8 302 रामो भरतमित्यूचे 4 437 रामो भ्रातृविपत्त्या च 10 रामो राजानमित्यूचे 4 441 रामोऽरौत्सीत् कुम्भकर्णं 7 195 रामोऽस्ति त्वद्वियोगेन 6 348 रामो हसितमानी sva0 4 281 रावणस्तं बभाणैवं 353 रक्तं त्यक्त्वा तदानीं tvA010 221 रक्ताशोकेषु निःशूको 6 रक्षसां वानराणां च 7 रक्षोद्वीपाधिपेष्वेव रक्षोभङ्गेन सङ्कद्धः 7 120 रक्षोभङ्गेन सङ्घद्धो रक्षोभटसहस्राग्रे 6 38 / रक्षोवंशादिकन्दाय 27 रक्षोविद्याधराणां cA0 रघुनाथमथाऽऽजग्मु0 276 रजन्यां जनकं हत्वा 315 रणकण्डूलदोर्दण्डा 278 रतिवर्धनमाता तु 33 रतिवर्धनराजेना0 8 29 रत्नश्रवसे साऽऽचख्यौ रत्नश्रवःप्रभृतयः रत्नश्रवाः सिद्धविद्यो 1 रत्नसिंहासनस्थानि रत्नस्वर्णादिकोशोऽय0 8 रत्नाकरश्रेणिनिभा 5 332 रथनूपुरमेत्येन्द्र0 2 रथं विराध: सौमित्रे0 9 रथादुत्तीर्य कैकेयी 4 512 रमणोऽपि भवं भ्रान्त्वा 8 रमणो वेदमध्येतुं रमध्वं स्वैरमस्माभि0 2 35 रमयित्वा च तां स्वैर0 3 245 रम्भादिका वारवधू0 106 रह: पर्वतमूचेऽम्बा 2 427 रहो व्यज्ञपयद् राज्ञे राक्षस: सिंहजघनः राक्षसानेवमन्यान0 7 199 राक्षसावाससंवासा08 312 राघवोऽप्यब्रवीत् ताता0 5 राजन्ननेन पुत्रेण 7 राजनिहैव तिष्ठ त्वं 7 राजन्! राजपुरेऽमुष्मिन् 2 राजवेश्म प्रविश्याऽथ 5 155 राजस्पश इव च्छन्नी0 3 24 राजा तत्राऽयोघनोऽभूद् 2 456 राजाऽथ स्वार्थकुशलो 4 37 राजा दशरथस्तत्र 4 172 राजा दाशरथिसी0 5 273 231 3mw344 ormmM X0G0 kA mar,00 358 193 98 242 Page #308 -------------------------------------------------------------------------- ________________ श्लोकः रावणस्तानवज्ञाय 7 रावणस्य वधस्तत्र 4 रावणः क्रीडयाऽन्येद्यु0 2 रावणः परमार्थज्ञ0 2 रावण: प्रत्युवाचैवं रावणाग्रेऽपातयंस्ते रावणानुजसुग्रीव0 रावणाय स गत्वाऽऽख्यत् 7 रावणेन धृते शक्रे 2 रावणेन बले भने 2 रावणेन सहाऽचालीत् 2 रावणेनाऽपनीतेयं 8 रावणोऽग्रेऽपि मे बन्धु0 2 रावणो ध्यानसंलीनः रावणोऽन्यप्रतापस्या0 रावणोऽपि जगादैव0 2 2 रावणोऽपि तदा तत्रा0 6 रावणोऽपि प्रविश्याऽथ 3 रावणोऽपि ययौ स्वर्ण0 रावणोऽपि विमानस्थो रावणोऽपि हतस्तेन 2 5 8 रुष्य वा तुष्य वा नाथ! रूद्रव्रणोऽय सौमित्रि0 रूपवत्यङ्गजो वन0 सर्गः क्रमाङ्क: रोषारुणाक्षः सन्नह्य रोषोच्छ्वसित केशस्तं 6) 6 रावणोऽप्यधिकं क्रुद्धः रावणोऽप्यब्रवीदेव रावणोऽप्यभ्यधादेवं रावणोऽप्यापतन्तं तं 3 रावणरणतूर्याणि 2 रावणो वरुणं तत्र रिष्टाः खराः फेरवश्च रुदती सह सुन्देन स्वन्तीं बोधयित्वा तां रुदन्तीं वारयित्वा तो रुषा बभाषे सीतैवं 2 8 67 3 1 6 3 3 6 2 67 ल लक्ष्मणस्तद्गिरा क्रुद्धो 0 7 308 139 85 56 351 54 76 322 620 118 296 291 124 349 187 143 138 3 2 591 4 207 111 3 7 230 रूपवन्तौ कुलीनौ च रूपिणीं च सुतामस्मै रेजे राजा दशरथ0 रेमाते तत्र च स्वैर0 रे रे!! दुष्टात्मं0 रेवाम्भोभिः स्नपयित्वा 2 रोगात् पितुश्च सा भीता रोधसी प्लावयित्वोभे रोधस्युवासरेवायाः रोधोगतन्महतोऽपि 2 308 रोवारुणास्तच्चक्रं 7 304 10 60 2 323 2 302 7 1 370 52 46 120 649 450 184 31 128 273 295 16 299 115 120 266 203 135 158 298 251 9 317 45 सर्गः क्रमाङ्कः श्लोकः लक्ष्मणस्य सुतास्तत्र लक्ष्मणाय ददौ विद्यां 7 5 6 4 लक्ष्मणेन सहोदश्रुः लक्ष्मणेनैवमाक्षिप्तो लक्ष्मणोऽपि क्षणेनाऽपि 6 लक्ष्मणोऽपि गजालानं लक्ष्मणोऽप्यब्रवीदेव लक्ष्मणोऽप्यर्णवावर्त लक्ष्मणोऽप्यवदत् ताते0 8 लक्ष्मणोऽप्यवदत् सिंह0 6 लक्ष्मणोऽप्यवदद् बाह्यो0 5 लक्ष्मणो वासुदेवोऽयं लापुर्यामपि तदा लापूर्वदिशि स्थिते लायां रामणोऽधाऽगा0 3 8 1 5 लङ्काराज्यं तदा तस्मै लङ्कां सराक्षसद्वीपां लङ्कां सराक्षसद्वीपां लङ्केशस्तेन देवेन लज्जानतमुखीं तां च लज्जानतश्याममुखो लतान्तरनिलीनाऽथ 3 5 लतां हस्तीव हस्तेन लब्धसञ्ज्ञः समुत्थाय लब्धसञ्ज्ञः समुत्थाय 6 लब्धं मयाऽत्रैव साध्व्या 3 लम्पाकेष्वेककर्णाख्यं लवणाङ्कुशयोवंश 9 10 7 9 7 2 6 1 5 3 9 4 2 लिखित्वा तां पटे कन्यां 8 लीलामुष्टिप्रहारेण लोकद्वयारं तद्यज्ञ लोकप्रत्ययतो भेजे लोकप्रसिद्धमधुना 10 लोक: सौराज्यसुस्थोऽपि 8 2 4 8 लोकोत्तरगुणा पुत्री लोको हि प्रवदत्येवं लोहाङ्कुशोपमनखं लोहिताङ्गो वृषे मध्ये 3 3 व वचोऽश्रुत्वेव तत् सत्य0 2 वज्रकर्णस्तदाकर्ण्य वज्रकर्णः सदाकारं वज्रपृभ्यां tA0 वज्रजङ्घमथोवाच वज्रजतस्तदाकर्ण्य 5 5 वज्रहस्तयोक्रे वज्रजः शशिचूलां जो निषण्णेषु 9 9 9 वज्रजोऽपि पुत्रान् स्वान् 9 वज्रनिर्घोष भोरं 100 170 155 321 28 58 41 348 94 4 447 30 45 75 73 51 36 48 64 53 248 67 255 154 43 460 301 44 6 229 54 87 138 460 107 330 8 237 77 65 244 198 380 484 144 301 317 285 189 207 श्लोकः वज्रबाहुकुमारोऽथ वज्रबाहुमथाऽवादी0 वज्रबाहु प्रब्रजितं वज्रमिव वज्रपाणि वज्रावर्तार्णवावर्ते वज्रोदरवधक्रुद्धो 10 वत्स! वत्सैहि सौमित्रे! वत्सः सुकोशलोऽप्यद्य 4 वत्से! मम मनः शल्य0 2 वत्से! वत्सो रामभद्रो वधाय वलिनोऽमुष्य सर्गः 4 4 6 8 5 5 वनमाला च कल्याण0 वनमाला च बाल्येऽपि वनमालान्वेषणाय वनमालाऽपि तच्छ्रुत्वा 5 वनमालां नमस्कृत्य वनवासाय गच्छन्तं वनस्थिता साऽप्यनम0 वनं भ्रान्तमिदं ताव0 2 वनं व्रजिष्यति सुतः वनान्यटितुमेकाकी वने पद्मासनासीनं 4 10 6 4 4 11 6 8 वनेवासौ फलाहारौ वन्दित्वा तत्र सोऽर्हन्तं वन्दित्वा तं महासाधु0 वन्दित्वा तौ च पप्रच्छ वन्दित्वा प्रतिमाः शैला0 2 वन्यामिव महावातः 2 प्राभिधाना तस्याऽभू0 13 वप्रां प्रेक्ष्य च तद्गर्भा0 11 वप्रेति नामतस्तस्य वयमाराधकास्तत्र वयस्यस्तस्य दूतस्य वयं हन्यामहे बद्ध्वा 11 वरं भवेत् सुखमृत्यु0 वरस्योजः परीक्षार्थ बराकै: सैनिकरेभिः वरुणाग्नेयवायव्य0 वरुणामेचरथयोः वर्धनी मोचनी चैव वर्षत्यब्दे च काकुत्स्थ0 वर्षन्ती वारिधाराव0 वर्षन् युगपदस्त्राणि वर्षायुतायुः परिपाल्य वल्लभोत्कण्ठितानां हि वश्योऽस्मि व्यन्तर इव वसन्ततिलके दोष्णा वसन्तसेनया सार्धं वसन्तेऽथाब्रवीद् रामः वसुदत्तस्ततो गत्वा 10 1 5 1 वोर्स् w 5 6 7 12 3 5 3 8 8 10 क्रमाङ्क: 22 17 28 344 322 111 3 41 461 456 88 249 171 186 174 540 443 78 36 449 451 92 390 39 58 112 131 117 8 38 16 345 273 47 235 247 608 171 109 64 133 381 110 32 21 119 96 145 265 23 Page #309 -------------------------------------------------------------------------- ________________ 61 4 275 433 22 53 327 195 50 35 52 71 31 159 542 227 39 श्लोक: सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः वसुदत्तोऽभिधानेन 187 विद्याधरेन्द्रस्तां पुष्पो0 1 9 विमृश्यैवमहत्वैव 2 398 वसुपर्वतको तत्र 392 विद्याधरेन्द्रानाह्वातुं विमोह्य मायया सर्वं 6 113 वसुपर्वतकौ पश्चा0 400 विद्याधरेन्द्रैरन्वीतो 375 विरक्तश्चाऽन्यदा पञ्च0 5 342 वसुभूतिस्ततश्च्युत्वा 215 विद्याधरेन्द्रैर्विदधे 277 विरहाच्चाऽतिसुन्दर्या 229 वसुभूति: पुरीमेत्य विद्याधरैराहतानि विराधमिव सुग्रीवं 115 वसुरूचे ततो मेऽम्ब0 विद्याधरैर्दत्तदण्ड विराधाय तु पाताल0 8 157 वसुर्वसुमतीनाथ0 2 449 विद्याभिर्मोहयन्तस्ते 2 331 विराधेन ससैन्येन वसोः सुता: पृथुवसु0 2 451 विद्याभ्रंशनिमित्तं cA0 6 264 विराधोऽपि पुरोभूय 100 वहमानारघट्टोत्थैः । विद्याया बहुरूपाया 7 विराधोऽपि समं सैन्यैः वंशजालान्तरस्थस्य विद्यासहस्रं स्मृत्वा च 2 245 विरुद्धं तद्बलं भूरि0 वंशो न ज्ञायते यस्य विद्यासाधनविघ्नाय 2 30 विरोधिनं विराधं स्वं 6 वाजीव ग्रामपद्रस्थो विद्यासामर्थ्यतस्तत्र 3 274 विलक्षाश्चन्द्रगत्याद्या0 4 वानरद्वीपराज्येन विद्यासामर्थ्यतोऽस्तभ्ना03 293 विलपत्स्वपि तेष्वेवं वामान्यकुम्भविन्यस्त0 12 विद्यासिद्धिं तु तां तेषां विलपन्त्यञ्जना सख्या 3 158 वामाभ्यां बीजपूरिभ्यां 11 विद्यां जपितुमारेभे 5 382 विलीनदेहास्तत्राऽपि 249 वारुणी भुवनाऽवन्ध्या 2 63 विद्युत्प्रभो हृदि ययो0 3 विलुठन्तौ पितुरिव वालिखिल्यं विमुञ्चेति 5 विद्युल्लताभिधानायां 4 401 विलोक्य लङ्कालुण्टाकां02 वालिनोऽपि तदोत्पेदे विद्राव्य नरकारक्षा0 2 विलोक्याऽचिन्तयद् राजा 4 370 वालिभट्टारकस्याऽथो 2 विद्विषां मूर्धसु चिरं 1 150 विवाहं कारयामासु0 2 83 विकारं मान्मथं देह0 5 82 विधाय तत्र चाऽऽवासं 323 विविक्षन्निव वसुधां विकृत्य तत्र प्रासाद0 3 77 विधाय नरकावासां0 2 141 विविधाभिग्रहतप0 विक्रीणते वा मूल्येन विधायाऽनशनं मृत्वा 5 285 विविधैरायुधैर्युद्ध्वा विगलत्पाटलापुष्प0 11 46 विधूयाऽशेषरक्षांसि 364 विवेद मेदिनीनाथ 4 विचित्रनागरक्रीडं 8 269 विधृत्य पाणिना दोष्णि 7 262 विशल्या प्राग्भवतप0 7 295 विचिन्त्यैवं नेशतुस्तौ 7 166 विना च देवमर्हन्तं 5 विशल्याऽपि हि सौमित्रिं 7 297 विजय: सूरदेवश्च 8 277 विना तेनाऽङ्गुलीयेन 5 विश्रवःसूनवे सद्यः विजये पुष्कलावत्यां 4 397 विनाऽपि हेतुं हुङ्कार0 1 149 विश्रवोनामधेयस्य 2 विजिगीषौ मयि सति 2 विनाऽर्हन्तं विना साधु 5 69 विश्वस्य सीताऽप्याचख्यौ 9 विज्ञप्तोऽथ तदाऽऽरक्ष0 10 40 विना शशाङ्कं श्यामेव 3 विश्वाधारः पुमानेष 10 126 विज्ञप्यसे तथाऽपि त्वं 3 विनोदभार्या शाखाख्या 8 131 विश्वास इव मूर्तिस्थो 2 343 विज्ञातज्ञातिसम्बन्धौ 9 129 विन्ध्याटव्यामभूतां tA0 10 24 विश्वैश्वर्यस्याऽधिका 11 29 विज्ञाततदुन्तोऽपि 229 विपक्षवीरान् वृण्वन्तो 7 विषण्णं भ्रातरं प्रेक्ष्य 373 विज्ञानरहितस्तत्र विपद्य चाऽच्युते कल्पे 5 298 विषण्णो रावणो दध्यौ 7 372 विज्ञाय तदभिप्राय विपन्न: स नमस्कार0 4 220 विष्णनाऽपि रणे यस्य 6 30 विज्ञायाऽऽसनकम्पेन विपरीतमिदं जज्ञे 263 विससर्ज मखं सद्यो 2 381 विडम्ब्य बहधा रत्न0 5 295 विपुले गोकुल इव 301 विसृज्यमाना अपि ते 495 विदधुर्विविधांस्तत्रो0 7 345 विप्रवृद्धैरथोचेस 444 विसृष्टः सप्रसादेन 232 विदाञ्चकार सा भ्रातु. 367 विप्रवेषस्ततो भूत्वा ओओ विस्मारयितुकामास्ता 8 105 विदुद्रुवू राक्षसास्ते 178 विप्रियं कुर्वतस्तस्य 202 विहरन्तः पुरी जग्मु0 219 विदेहाऽपि रुरोदैवं 4 328 विबुध्य भरतेनाऽपि विहरनन्यदा रामो 213 विदेहामिति सम्बोध्य 4 332 विभातायां विभावा~ 7 88 विहरन् स रथावर्त 641 विदेहा समयेऽसूत 238 विमानं गच्छतस्तस्य 1 वीक्ष्यमाण: सोपहासं 343 विद्यादानाद् गुरुस्थाने 575 विमाने लम्बमानोच्च0 3 वीतरागं सर्वविद0 2 221 विद्याधरकुमारीभि0 10 222 विमानैर्देववत् केचित् 7 वीरपत्नी पुराऽप्यासी0 9 107 विद्याधरनरेन्द्राणा0 234 विमानैः स्यन्दनैरश्वै0 7 वीरपुत्रौ च वीरौ च 9 विद्याधरनरेन्द्रांश्च विमुक्तशस्त्रो दीनास्यः 5 111 वीरवृत्त्याऽनया मृत्यु 8 विद्याधरसहस्ते विमुक्तशैशव: स्वामी 11 40 वीराणां कामुकानां च 2 विद्याधरा भयोभ्रान्ता 9 विमुक्तः प्राव्रजत् सोऽपि 8 वीराः शिरांसि वीराणां 7 70 विद्याधरीभिरम्भोभिः 7 249 विमृश्य च ततो विद्या0 5 428 वीरौ पितृपितृव्यौ वां 9 विद्याधरेन्द्रमिन्द्रं तं 1 112 विमृश्येति प्रविश्याऽन्त0 4 वृद्धत्वात् sauvidalle tu 4 11 131 224 73 226 w dw kh kh >>mwar U 287 2 >>r 108 294 89 358 Page #310 -------------------------------------------------------------------------- ________________ श्लोकः वृषभो वृषभेणेव वेगात् तानन्वधावन्ता0 वेगेनाऽऽपत्य तच्चक्र0 9 वेल्लन्तीमधिपर्य 3 वेश्मन्यानीय भक्त्याऽऽशु 4 देखते पत्रने रौद्रे0 वैतादयदक्षिणश्रेणिं 4 8 वैताढ्यदक्षिणश्रेणी वेताळप्रदक्षिणश्रेण्यां वैताढ्यस्येव सैन्यस्य बैताळ्याक्षिणत वैदेह्या भक्तपानाद्यै: वैफल्ये मन्त्रतन्त्राणां वैश्रवणोऽथ दूतेने 0 सर्गः 2 7 4 9 10 2 6 व्यक्तमन्तः स्फुरल्लक्ष्मा व्यक्तिर्यावद् भवेद् दोषा0 3 व्यक्तोडु कलयामास 6 व्याख्याद् रामस्तयाऽऽख्याते 8 व्याघ्रीय इव गौर्जीवन् 4 व्याघ्यैवं खाद्यमानोऽपि 4 व्याधिभूतादिदोषांश्च व्याधेनेव किरौ श्वानं व्यावृत्तांस्तान् रणात् प्रेक्ष्य 2 व्याहर्ता मोक्षमार्गस्य व्योमनीय डिलेखा 2 7 11 6 व्योम्नाऽथ हनुमान् गच्छन् 6 व्रणसंरोहणं शल्या0 7 व्रतं भरतमाताऽपि 8 श शक्तिप्रहार सहते शक्तिशल्योद्धरणाय शक्रो निन्ये मेरुमूर्ध0 शतत्रयं मण्डलित्वे शतबाहुरहं नाम्ना शतबाहुसहस्रांशू शत्रुघ्नजीव उत्पद्य शत्रुघ्नमत्याग्रहणं शत्रुघ्नमपि पादान्ते शत्रुघ्नमभिधानेन शत्रुघ्नोऽप्येवमवदद् मित्रेतृ शम्भुनाऽपि विमुक्ता सा 10 शम्भुर्निहत्य श्रीभूतिं 11 10 2 2 शयानशयुनिः श्वास 0 शरारि चिरं कृत्वा शल्यानि शङ्कवो बाणा0 7 शशंस चैव यन्मेरौ शशंस चोपयोगायाः शस्त्रखण्डैरुच्छलद्भि0 शस्त्रमन्त्रास्त्रवैफल्य0 5 4 8 क्रमाङ्गः 6 2 296 485 146 90 305 340 247 244 103 62 265 41 131 108 302 144 295 255 295 64 244 8 65 11 25 10 189 2 345 2 361 8 192 8 164 8 81 205 162 481 183 335 27 274 253 278 152 93 65 64 23 152 66 159 276 74 216 47 सर्ग: श्लोकः शस्त्रास्त्र चिरं कृत्वा शस्त्रास्त्रकौशलेनोच्चै0 4 7 शाखया रमणच्छुर्या 8 शाण्डिल्यस्याऽऽज्ञया सोऽपि 2 शार्दूलकेतवः केचित् शिलायां पद्मिनीखण्ड0 शिलीमुखानग्निमुखा0 शीघ्रवेधी दशरथो शुकमङ्गनकाम्बोज0 शुचिः पुष्पामिषस्तोत्रै0 11 4 4 शुद्धान्ते विटसुग्रीवः 6 शुभप्रदा रजोरूपा 2 शुभेन परिणामेन 8 श्रुत्वाऽञ्जना जनमुखा0 श्रुत्वा तद्रुदितं रत्न0 श्रुत्वा धर्म च तत्पार्थे 6 10 8 3 शून्यदत्तदृशं शून्य0 शून्येभ्य इभ्यवेश्मभ्यो 5 शेफाल्याः कुसुमानीन्दुः 6 शेषेकमूलमुशल 7 शोकेन तेन वैदेही श्रमस्थानेऽपि हि तयो0 श्रावकत्वं चिरं सम्यक् श्रावकत्वं पालयित्वा श्रावकत्वं पालयित्वा श्रावकाणां लक्षमेकं श्रावस्त्यां च तदा राजा 1 1 1 1 श्रीकण्ठं कीर्तिधवलो श्रीकण्ठतो वजकण्ठा0 श्रीकण्ठपद्मयोस्तत्रै0 श्रीकण्ठस्य सुतो जज्ञे श्रीकण्ठेनैकदा मेरो 0 श्रीकण्ठोऽपि द्रुतं कीर्ति0] 1 श्रीकान्तनाम्ने चाऽऽढ्याय 10 श्रीचन्द्रो नाम भुक्त्वा च 10 श्रीदामाख्याऽथ तद्राज्ञी 8 श्रीधराकुण्डले ते च 5 श्रीनन्दनो ययौ मोक्षं 8 श्रीमत्यरिञ्जयपुरे 2 श्रीमत्यां तस्य कान्तायां 1 श्रीमालायां च किष्किन्धे 1 श्रीमालां समुपादाय श्रीशान्तिनाथ भगवन्! 7 श्रीशैलोऽपीवर्षेण श्रीसीमन्धरनाथस्य श्रुतद्वचनो वेगात् श्रुतधर्मौ च तत्पार्श्वे श्रुत्वा केतुमती तच्च श्रुत्वा च तं तथोन्मत्त0 1 6 3 4 3 10 श्रुत्वा चाऽमी समायाताः 8 57 165 166 166 268 71 64 61 138 93 40 305 319 126 199 46 399 * 10 81 11 107 5 336 1 25 42 24 36 12 17 21 क्रमाङ्क: 6 4 10 378 201 133 482 50 125 72 218 635 8 90 77 331 377 137 252 213 234 154 299 65 3 5 445 4 230 श्लोकः श्रुत्वा पुत्रवधोदन्त0] 1 श्रुत्वा बिभीषणस्तत् तु 4 2 श्रुत्वा ब्रह्मचिस्तत् तु श्रुत्वा विपरिणम्याऽऽशु 10 10 5. 10 सर्गः क्रमाङ्क: श्रुत्वा सन्नह्यतस्तांश्च श्रुत्वा स्वसृपतिस्ते तु श्रुत्वेति तद्वचो लोको श्रुत्वेति राम्रो द्वाःस्थेन श्रुत्वेत्थं लक्ष्मणोऽगच्छत् 5 11 श्रुत्वेमां देशनां bha0 श्रुत्वैवं सह तेनैव श्रेणिद्वयं वशीकृत्या0 दशमुखेन श्वेतसजमार्ण श्वेतांशुकभूतो याम0 स 6) 10 3 ष षट्खण्डां बुभुजे पृथ्वी0 13 षष्ठ्या द्वादशशती 11 षष्ट्यब्दी गुरुपादान्ते 10 षोडशाऽन्तःपुरवधू0 8 स गच्छन्नभसाऽपश्य0 स गत्वा द्वाःस्थविज्ञप्तः स गत्वा वालिनं नत्वा सगरस्याऽऽज्ञया द्वा: स्था सगरस्याऽपि नगरे सुलसायुक्तं सगरोऽप्यादिशद् विश्व0 सङ्कल्पयोनिनाऽनेन सङ्क्रुद्धौ मातुलचमू0 सजीतपुरनाथस्य सचन्द्रहासं मामूढ्वा सचन्द्रहासं लङ्केशं स चाऽपि साहसगति0 सज्वालयितुमारेभे सञ्चेरतुः सदस्याना0 सञ्जातजातिस्मरण: सञ्जातजातिस्मरणा0 म्र् xx स इन्द्रो मालिना लोक0 1 सकलं वासरं पत्या 3 सकलेऽपि जगत्यस्मिन् 6 स काञ्चनप्रभाराज्ञी 0 8 स कामबाणैः सद्योऽपि 5 स काममिति जल्पन्त्यो0 2 स किं त्वया प्रहसित! 3 सकुटुम्बं दशग्रीवं 6 8 स क्रन्दन् पथि दृष्टश्च सखे! गत्वा शंस पित्रो0 3 सखे! सुग्रीव! हनुमन्! स गच्छन्नन्तराऽपश्य0 7 4 6 7 2 2 2 2 2 11 9 2 2 4 4 78 140 507 57 101 418 62 42 248 96 29 107 303 369 27 26 105 182 248 127 81 279 197 81 36 235 230 200 231 235 9 237 309 188 458 483 500 468 84 55 263 243 218 288 403 195 409 30 Page #311 -------------------------------------------------------------------------- ________________ 240 359 79 2MR 126 590 287 11 15 137 22 x 240 385 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः माङ्क: सञ्जातजातिस्मरणो 5 329 स प्रविव्रजिषुः पित्र0 8 140 सर्वथा दोषवत्येषा 3 147 सञ्जातप्रत्ययास्तेऽपि 6 216 सप्रहासं दशास्येन 2 562 सर्वथा स्त्री विना नार्थ 157 स तया घटयामास 2 414 स प्राग्वैराज्जातरोषो सर्वविद्याधरेन्द्राणा0 3 239 स तौ शिरसि चुम्बित्वा 9 106 स प्राप्तयौवनः सर्व0 2 185 सर्वं पुरुष एवेदं 490 सत्कृत्य पृष्टो रामेण 8 69 स प्रेयस्या: पद्मवत्या 133 सर्व विशल्यावृत्तान्तं 7 299 सत्यभूतिं चन्द्रगतिं 4 390 स भव्याविति तत्पुत्रौ 9 46 / / सर्वासामेव राज्ञीनां सत्यभूति महर्षि तं 391 सभायाममिलन सभ्या0 2 441 सर्वेषां व: स्वबन्धूनां 10 146 सत्यवादीति स प्राप 408 सभायां यावदासीन0 2 339 सर्वेषु रम्यस्थानेषु 172 सत्यश्रिया च त्वत्पत्न्या 2 सभ्यीभूतस्ववीराणा0 7 सौजसाऽऽकुलीकृत्य 3 297 सत्येन तुष्टाः सान्निध्य0 2 स भ्राम्यन् प्राप तत्रैव 3 267 स लब्धप्रसरोऽकार्षी0 2 494 स त्रस्यत: कपीनूचे समन्तात् तस्य सामन्ता 5 सलोकपाल: सानीकः 1 सत्रोटिनखकोटीभि0 5. समन्तादन्तरीपाणि 2 309 स वित्ताभरणादीनि स त्वां प्रत्यापतन्नस्ति 2 समयेऽङ्गीकृतराज्य: 75 स विपद्य समुत्पेदे स ददर्श पुरीं तां च 5 समये प्रावृडम्भोद0 187 स विपद्याऽभवत् कल्पे 6 स दध्याविति मन्येऽस्यां 2 समर्थः प्रेष्यतां तत्र 219 स सर्वान् साधयामास 1 / 104 सदा दिदेव द्यूतेन 8 144 समर्प्य गुरुरस्माक0 391 स सागर इवाऽगाधो 11 सदा य: रक्षितानां 9 समस्तवानराधीशं 347 ससीतोऽध्यास्य भुवना0 8 45 सदा विमृश्य कर्तुस्ते स महारक्षसे राज्य ससुग्रीव: प्रतस्थे च 106 सदृक्षपुत्रलाभेन 9 162 समं च लङ्कासुन्दर्या 6 308 स स्कन्दककुमारेण 5 340 सद्यः प्रहस्तं नीलोऽपि 7 समं तत्पितृभिर्विद्या0 2 93 सस्नेहमिति तेनोक्त0 1 30 सद्य: सरणरणक: 8 समं राक्षसनाथेन 3 52 सह विद्याधरैः सूनुं 3 सद्य: संवेगमापन्नाः 10 104 समं राज्ञीसहस्रेण 318 स हस्ती परितोऽधस्ता0 2 619 सद्यः सिंहोदरोऽकुप्य0 5 समं विदेहया देव्या सहस्रकिरणे राज्य0 2 346 सद्यो गन्धाम्बुम्भिस्तेन 7 267 समं श्रियेव कैकेय्या 170 सहस्रयोधिभि: पुम्भि0 5 352 सद्योऽपि देवा: समव0 11 समं सुतैः स्नुषाभिश्च 354 सहस्ररश्मि 'प्यस्मि 3 सद्योऽप्यपास्थ मन्दाक्ष0 2 समाकृष्य स्नसां तन्त्रीं 2 267 सहस्रं तेऽपि राजानः 8 150 सद्यो भामण्डलो भूते0 4 299 समासहस्रत्रयमायु0 13 29 सहस्रार: सदिक्पालो 2 623 सद्यो मुमूर्छ काकुत्स्थो 9 232 समुत्पतन्ती सा शक्तिः 7 सहस्रारः सहस्राक्ष. 1 101 सद्यो रुदन सोऽप्यवादी0 3 200 समुद्रसेतू राजानौ 7 7 सहायातमपि त्यक्त्वा 2 638 सद्यो रूढप्रहारेण 268 समुद्रोपरि शब्दोऽयं 5 सहिष्यसे शक्तिघातं 5 250 सद्यो रोमाञ्चिततनुः 157 समुद्रोऽपि हि रूपाभि0 7 सहैवैरावणेनेन्द्र 621 सद्यो व्यसनवेलाया 273 सम्पद्यापदि चाऽन्यो0 2 संवृद्धिजृम्भणी सर्वा0 2 सनदीकमिव क्वाऽपि 93 सम्पद् विस्तारमापन्ना 11 संस्मृत्य किं ममाऽऽगस्तत्6 197 स नागपाशबन्धोऽपि 387. सम्पूर्णचक्रवर्तिश्री0 26 संहृत्य शारभं रूपं 3 192 सनिदानं तपः कृत्वा 546 सम्प्राप्तयौवनायाऽस्मै 1 103 सा कालेऽसूत हेमाभं 12 सन्देशहारकेणाऽपि सम्प्राप्तयौवनो रत्न0 1 साकेतपुर्यां माहेन्द्रो 266 सन्धानं वज्रजजेन सम्भ्रमाद् रामसौमित्री 8 109 साकेतमन्यदा मासो0 4 39 सन्धेहि वज्रकर्णेन सम्मेतयात्राचलितं 10 साक्षेपं पर्वतोऽजल्प0 2 424 सन्नह्यन्ति स्म युद्धाय सम्मेते वन्दितुं चैत्या0 5 साक्षेपं लक्ष्मणश्चोचे 141 सन्नह्य वालिराजोऽपि 2 सम्यक्त्वं नियमांश्चाऽथ 3 साऽगच्छदागमदथ6 158 सन्नह्य समधावन्त 4 148 सम्यग्दृष्टिं न्यायवन्तं 2 साग्रषोडशधनु:समु0 1 164 सपदि जय जयेति 377 स यक्षोऽकृत तत्रैव 2 70 साऽग्रेऽधुना च निर्दोषा 3 247 स पापां गतोऽन्येधु0 5 स यमं हेलयाऽभाङ्क्षीत् 2 588 साऽऽचख्याविह सायासी03 228 स पित्रा दुर्विनीतत्वात् 8 सरसाऽपि भवं भ्रान्त्वा 4 साञ्जनं तं समायान्त0 3 268 स पुण्डरीकविजये. 75 सरसाविरहादा" 218 साटोपमिति जल्पन्तो 4 160 सपुत्रादिपरीवारो सरसो लूनपद्यस्य 2 सा तु व्याघ्री विद्युदिव 4 सप्तत्रिंशत्सहस्राणि 181 सरस्यपश्यन्मजन्ती0 2 86 / / साऽथ पर्वतकापाय0 2 सप्तर्षीणां प्रभावेण 231 सर्वत्र कलगीतानि 4 / सा दत्तबुद्ध्या रमण0 8 132 सप्तहस्तसमुच्छायं 2 134 / / सर्वथा गच्छ माताऽसि 2 538 साधयित्वा स्वयं गङ्गां 13 22 स प्रवव्राज विजय0 सर्वथा त्वं गुरु: स्वामी 10 44 साधु केतुमति! कुल0 3 293 " m 21 133 70 281 (66 171 143 236 10 373 154 Page #312 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः 20 221 d d d d d 133 84 226 254 204 48 126 335 168 63 254 407 114 212 8 163 140 Om w ro go omaw w or wo or ma w w raram a vam Momr mowmro 275 342 215 श्लोकः सर्गः क्रमाङ्कः साधुनाऽनन्तवीर्येणा0 6 213 साधुभिर्वार्यमाणोऽपि 8 25 साधु साध्वित्यभूद् वाणी 2 साधूनां प्रत्यनीका सा 4 साधूपसर्ग साधूना06 258 सान्त:पुरपरीवारौ साऽपि गद्गदवागूचे 4 364 साऽपि प्रातरपश्यन्ती 5 100 साऽप्याख्यत् त्वयि यात्रा 3 224 साऽप्याचख्यावत्र पुर्या0 5 150 साऽप्युवाचेति तत्कृत्यं 3 साऽप्यूचे देवतारूपा 7 294 साऽप्यूचेऽद्याऽपि मेऽरण्य09 178 साऽप्यूचेऽवन्तिराजस्य 5 401 साऽप्यूचे साध्वकार्षीस्त्वं 5 277 साप्रोचे प्राञ्जलिर्भूत्वा 5 सामन्तः पुनरप्यूचे 7 314 सामन्ता: सह सामन्तैः 2 सामन्तो बालचन्द्राख्य0 4 सा याच्चाखण्डनात् पुत्र05 सार्थवाहो विन्ध्यमाना0 7 सार्धेवर्षसहस्र द्वे 41 सार्पवारुणमुख्यानि सा लज्जानम्रमख्येवं 3 127 सावज्ञं तान् स वन्दित्वा 8 सावज्ञाय तदस्त्रौघं 7 साऽवादीद् दीयतां पुत्र0 2 साऽवोचद् वासुकेऔलि05 सा व्याघ्री शीघ्रमभितौ 4 साश्चर्यं पश्यतां तत्र 5 / साधुम्लानमुखं तं च 8 सा सत्यश्रावणां चक्रे 4 सा समायातु विद्यां ते 2 567 साऽसूत च वने तस्मिन् 2 184 सा हनूमन्तमित्यूचे 6 277 साहाय्यका) सुग्रीव: 6 78 साहाय्यस्य न योग्योऽसि 6 साहाय्यार्थं त्वयाऽऽहूतो 6 सांसारिकसुखास्वाद0 4 सिद्धविद्यासहस्रस्या0 2 सिद्धाज्ञया निषिद्धश्च सिद्धार्था शत्रुदमनी 2 68 सिंहचन्द्र इति ख्यातो 169 सिंहद्विपाश्वमहिष0 1 सिंहनादं च तं श्रुत्वा 5 सिंहादिरूपैर्विकृतै0 10 246 सिंहासनात् समुत्थाय 2 340 सिंहिकाया उपरिष्टात् 4 सिंहेन्द्रदत्तयोः सोऽपि 8 204 सिंहोदरमहिष्या: zrI0 5 223 267 218 432 सिंहोदरं श्रीधरेति सिंहोदर: ससैन्योऽथ 5 सिंहोदरोऽथ दूतेन सिंहोदरोऽपि परया 5 सिंहोदरोऽपि प्रत्यूचे सिंहोदरोऽवदद् देवि! 5 सीताकुक्षिभवौ पुत्रौ 9 सीता च रूपलावण्य0 420 सीता च ववृधे सार्धं 4 सीताचूडामणिं तं तु 6 सीता त्वधिजलं पद्मो0 9 सीतादेव्या नमश्चक्रे सीतादोषपदं तच्च सीतानिमित्तो क्ष्विआका06 180 सीताऽनुनीताऽवश्यं हि 6 सीता पराङ्मुखीभूये0 6 सीतापहारात् सौमित्रि0 7 236 सीतापहाराल्लङ्कायां 64 सीताऽपि वनवातेन 8 317 सीताऽपि सदनं गत्वा 8 सीताऽपि सद्यो रुदती 9 88 सीताऽप्यवोचदा: पापे! 6 339 सीताऽप्युल्लोलमम्भस्तत् 9 217 सीताऽप्युवाच निःशोका 4 460 सीताऽप्यूचे दोहदो मे 8 सीताऽप्यूचे न ते दोषो 9 सीताऽप्यूचे प्राप्तशुद्धिः 9 सीताऽप्यूचे मया दृष्ट: 8 259 सीताप्रवृत्तिमानेतुं 6 सीताप्रवृत्तिमानेतु0 6 सीताप्रवृत्तिर्न प्राप्ता 6 सीता प्राणप्रियाऽग्रेऽपि सीताप्राप्तौ विमुक्ताशो 9 सीताभामण्डलयोश्च 4 सीताभिलाषजं तापं 4 377 सीतामुपाययौ रामो 9 225 सीतामोक्षाय जल्पंश्चा0 7 सीताया रुदितं श्रुत्वा 9 सीतायाः कश्चिदाचख्यौ 7 सीतायाः प्रेक्ष्य तद्देवाः 9 सीता रक्ता विरक्ता वा 8 284 सीतारक्तेन तेनेयं 292 सीतारूपं च सीतेन्द्रो 10 220 सीतार्पणेन निर्वाद 189 सीता वो ह्रियतेऽनेन 444 सीतासौमित्रिसुग्रीव सीतास्वयंवरायाऽथ 4 सीता स्वहस्तलिखितं 8 262 सीताहरणमाकर्ण्य 6 सीताहरणवृत्तान्तं 6 229 सीतां त्वत्तोऽन्यथाकार07 सीतां मोचयितुं सोऽपि 6 सीतां यथा दोषभीतो 10 सीते! त्वमेव धन्याऽसि 6 सीतेन्द्रवचनैस्तैश्च सीतैकदा ऋतुस्नाता 8 सीतोदन्तेन तेनाऽथ 6 सुकोशलोऽपि तच्छ्रुत्वा 4 सुखं वैषयिकं ताभि0 4 सुगुप्तर्षिरथाऽऽचख्या0 5 सुग्रीव इति चाऽन्योऽभू02 सुग्रीवद्वितयं दृष्ट्वा 6 सुग्रीवप्रतिपन्नाज्ञः 2 सुग्रीवहनुमन्मुख्या सुग्रीवादिभिरासक्तो सुग्रीवाद्यैः खेचरैर्मा0 9 सुग्रीवेण पद्मरागा 3 सुग्रीवो दलयामास 7 सुग्रीवो न्यञ्चितग्रीव0 सुग्रीवोऽपि स्वयं गच्छन् 6 सुग्रीवोऽप्यब्रवीदेते 7 सुग्रीवोऽप्यब्रवीदेवं 7 सुग्रीवोऽप्येवमूचेऽस्मिन् 6 सुग्रीवो भामण्डलश्च 10 सुतस्नुषे अपश्यन्तौ 4 सुतां नाम्ना तडिन्मालां 2 सुदर्शनमुनेस्तस्या0 सुदर्शना तयोः पूर्व0 10 सुनन्दरोहिणीपुत्रौ सुपार्श्वकीर्तिस्तु मनो0 8 सुप्तेष्वस्मासु सदनो0 2 सुप्रभाद्यैर्नृपैः शक्रा0 11 सुबन्धुतिलकस्याऽथ सुभटा मुद्राघातै. सुमालिप्रमुखास्तत्र 2 सुमित्रामन्यनाम्ना च सुमित्रो राजपुत्रोऽभू0 2 सुरनन्दः श्रीनन्दः zrI0 8 सुखभमथाऽऽपृच्छ्य 5 सुलसाऽपि हि तच्छिक्षां 2 सुवसुर्नवमः सूनु0 2 सुवेलं नाम राजानं 7 सुशर्मा ब्राह्मणी साऽपि सूदोऽप्यमार्यां घुष्टायां 5 सूनवो द्वे शते सार्धे 8 सूनवोऽन्येऽपि दोष्मन्तः 7 सूनुः सिंहरथस्याऽभू0 4 सूपकारं च पप्रच्छ सूरोदयोऽपि तत्रैव सूर्यञ्जयेन पुत्रेण 212 102 67 233 189 252 387 44 123 22 379 124 522 216 202 322 467 453 ur or33 00 55 < 106 93 117 414 24 < Page #313 -------------------------------------------------------------------------- ________________ . 319 omm 226 GG.. 000 530 302 oor,03mm mrrorm orm mm 49 WWW. m v mo 48 श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः सेतुबन्धेन रेवायां 2 317 सोऽहिः पुराभवे क्षेम0 120 स्वनायकान् प्रशंसन्तो 7 सेत्यूचे तव सिद्धाऽस्मि 7 350 सौत्रामण्यां विधानेन 2 485 स्वपत्तीन् मोचयामास 2 148 सेत्स्यत्येतन्मया तत्रे 288 सौधाग्रस्था सहदेवी 40 स्वपुत्रे त्वदवज्ञाया0 125 सेद्धकाम: सूर्यहास: 5 384 सौमित्रये च ताडङ्के 5 स्वप्नादनन्तरं तस्मा0 1 146 सेनानीरपि सम्मेत08 307 सौमित्रये वज्रको स्वप्रतिज्ञामिति श्रुत्वा 2 360 सेनानीरभ्यधाद् दूरे सौमित्रिमूर्छाविधुरो 140 स्वभर्तुरनुयानेना0 459 सेनान्या साधयामास 12 24 सौमित्रिमैथिलसुता0 स्वभावादप्यसद्दोष0 सेनान्योद्घाटितां खण्ड0 12 सौमित्रिरेकवारं चेत् स्वभ्रातृवनवासेन सेनापुरे त्वं वणिजो 4 392 सौमित्रिर्जीवित इति स्वमित्रं पोतनपतिं सैका हृदि दृशोरग्रे 9 34 सौमित्रिर्नागपाशास्त्रं स्वयमारुह्य युद्धाया0 2 सैन्याः सैन्यैः समं सेना0 2 151 सौमित्रिर्मारितोऽद्येति 256 स्वयमुद्घाटितोदीच्य0 12 सोऽकामनिर्जरायोगा0 7 271 सौमित्रिवपुरालिङ्ग्य स्वयम्भूर्दुर्मतिं शम्भुं 7 196 सोऽङ्कुशाय ययाचे तु 9 सौमित्रे वनोद्वाहो0 स्वयं दशास्यस्तत्राऽगा0 2 सोचे गोकर्णयक्षेण 5 147 सौमित्रेर्वाहनीभूतं 7 172 स्वयं दुःख्यपि तद्दुःख0 6 सोच्छ्वास: सप्रजो राजा 4 190 सौमित्रेर्विक्रमं दृष्ट्वा 7 स्वयंवरस्रज रामे 347 सोत्कण्ठस्तत्र चैत्यानि 2 550 स्कन्दकाग्निकुमारोऽपि 5 स्वयं वेतालरूप: so0 5 267 सोत्कण्ठैरुन्मुखैः पौरै0 8 85 स्कन्दको देशनां चक्रे 5 350 स्वर्गं यास्यत्यसौ ताव0 2 सोऽथ क्रौञ्चरवातीरे 5 380 स्कन्धे स्त्रीमृतकं न्यस्यो0 10 170 स्वर्णस्तम्भमवष्टभ्य 10 सोऽथ तस्यां कृतस्नानो 2 303 स्खल्यमाना विरहिभि0 6 स्वसतीत्वज्ञापनाय 4 सोऽथ सम्पूर्णचक्रिश्री0 13 25 स्तुत्वेति शान्तिं लङ्केश: 7 स्वस्थावस्था तद्गिराऽस्थात् 7 सोऽथ स्वयं वशीचक्रे 13 स्त्रीरत्नमपहृत्येदं 5 403 स्वानुपद्रूयमाणांस्तु 2 सोऽदात् तस्मै नमस्कारं 1 स्त्रीराज्यमिव तत्सैन्यं 5 स्वान्यशक्ती न जानीतो 2 सोदासनृपते राज्ये0 4 स्त्रीवेषमथ सञ्जहे 5 223 स्वामिनौ वृषभस्वामि0 5 सोदासमपि ते प्रोचु0 4 स्त्रीशस्त्रेणाऽपि चेत्कामो 11 स्वामिन्नवश्यविज्ञप्यं 8 सोदास: प्राहिणोद् दूत0 4 स्थाने तत्राऽगमद् रामो 8 स्वामिन्निशेयमगम0 7 सोदासेनाऽपि चाऽन्येधु0 4 स्थापयित्वाऽध्यय:पीठं 4 स्वामिन्! पुण्यानुबन्धीनि 11 63 सोदासे राज्यमारोप्य 4 स्थित्वोपचितं पवनः 3 स्वामिन्! मा विषीद किञ्चि02 सोदासोऽथ सिंहरथं 4 स्नपनान्ते जगन्नाथ0 11 स्वामिन्येषोऽस्मि मा भैषी05 सोदासोऽपि सिंहरथं 4 स्नातुकाम इव व्योमा0 6 281 स्वामिन्! विना हि सुग्रीव0 7 सोदासोऽपि हि तन्मांस0 4 स्नात्रं श्रीशान्तिनाथस्य 7 328 स्वामिन्! सह व्रतादान0 4 434 सोदासोऽपि हितं धर्म0 4 स्नात्राम्भ: सौविदल्लेन 4 356 स्वामिन्! स्मरसि योऽदत्त04 सोदासोऽप्यवदत् सूदं 4 स्नात्वा भुक्त्वा च लकेशो 7 स्वामी तरुतलासीनो 6 188 सोऽद्य ते राज्यदानेन 4 स्नुषान्वेषणहेतोश्चा0 3 256 स्वां सत्यापयितुं सन्धां 4 सोद्यौवनान्यदा साधु 10 55 स्नेहत: कातरो मा भूः 2 स्वेच्छयैव वरादानं सोऽनमस्यद् रामभद्रं 5 स्नेहा भरतशत्रुघ्ना0 4 स्वेच्छादुर्ललितैर्मे cA0 8 सोऽन्यदा गोकुलंगच्छ0 10 स्पष्टधाट_मिदं कर्म 4 76 स्वैरं भ्रमन् सोऽन्यदा तां 10 34 सोऽन्यदाऽध्वनि यान् राज08 193 स्फीतेऽन्धकारे नि:शङ्का 6 सोऽपि देवस्तयोस्तेजः 5 269 स्मस्तस्य कन्याः कुसुम06 260 हतबद्धपरीवारो सोऽप्यभ्यधाद् दशास्येन 6 200 स्मारं स्मारं स्वबन्धूना0 7 259 हतविद्रुतमेवं च 119 सोऽप्ययोध्याधिपो दध्यौ 2 359 स्मित्वा च लक्ष्मणोऽवोचद् 6 हतश्चेभो रणे सोऽथ 408 सोऽप्याख्यन्मम निर्वाणे 5 313 स्मित्वा चोवाच सौमित्रि06 23 हत हतैतान् कुमारी0 सोऽप्याचख्यौ भविष्यन्त्या 4 130 स्मित्वा जटायुरप्यूचे 10 167 हतं च भ्रातरं दृष्ट्वा 8 सोऽप्यूचेऽवन्तिदेशेऽस्मिन् 5 स्मित्वा पद्मोऽप्युवाचैवं 7 343 हतः पुत्रो हतो भर्ता सोऽभ्यषिञ्चच्च तां मूर्ध्नि 4 366 स्मित्वा सप्रश्रयं सोऽपि 6 357 हते मालिनि वित्रेसू0 सोमवंशे मम भ्राता 2 463 स्मित्वा सीताऽप्युवाचैवं 6 360 हते वज्रमुखे लङ्का0 सोमाद्यैर्लोकपालैश्च 1 119 स्मित्वा सीताऽप्युवाचैवं 9 186 हनुमन्तं समायातं सोऽवधेर्धातरं ज्ञात्वा 8 स्मृतः श्रुतः स्तुतो ध्यातो 11 हनुमन्मालिनौ वीरौ सोऽवोचद् देव! कौशाम्ब्यां 5 112 स्मृतिमात्रोपस्थितायां 7 366 हनुमानप्यवर्धिष्ट 218 सोऽवोचद् विस्मितं रामं 5 स्मेरपङ्कजकोशेभ्यो 6 313 हनुमानप्युवाचैवं 226 सोऽसाधयज्जातबलो 8 205 स्वनामाख्यानपूर्वं च 8 43 हनुमानप्युवाचैवं 235 004mmym 261 345 242 26 105 159 100 423 354 445 595 85 206 297 318 12 187 w or w 273 n 288 o 28 101 on w 141 w Page #314 -------------------------------------------------------------------------- ________________ श्लोकः सर्गः क्रमाः 394 158 99 279 373 370 384 354 114 182 405 153 165 158 30 150 124 हनुमानप्युवाचैवं 6 हनुमान् कुम्भकर्णेन हनुमान् राक्षसानीक0 7 हनुमान् ववृधे तत्र 3 हनूमत: पश्यतोऽपि हनूमता क्रियमाण हनूमति स्खलन्ति स्म 6 हनूमदस्त्रक्षुण्णाङ्गाः हनूमदुपरोधेन हनूमन्तं प्रव्रजितं 10 हनूमन्तं समायातं हनूमांश्च गदापाणिः हन्त मृत्यभयान्नाऽहं हन्तुं स्वमित्रहन्तारं हन्यतां गृह्यतां चैष हरिवाहणमुख्यानां हरिवाहणमुख्यानां हरिवाहणमुख्याश्च हरिषेणस्य कौमारे हर्षस्थाने विषादोऽयं 9 हले! किमिदमाचारी: 3 हले! मुक्त्वा वरं विद्युत् 3 हसित्वा बहुधा पौरै0 2 हसित्वेषत् प्रहसितो 3 हस्तप्रहस्तनिधना0 7 हस्तो नलश्चाऽऽदितोऽपि 7 हंसद्वीपे दिनान्यष्टा0 7 हा नाथ! विद्विषन्माथ! 5 हा पद्म! पद्मनयन! 10 हा राम! वत्स सौमित्रे! 6 हा वत्स! कुम्भकर्ण! त्वं 7 हा वत्स! जम्बुमाल्याद्या 7 हा वत्स! लक्ष्मण! क्वाऽगा07 हा सीते! निजरेऽरण्ये 6 हिरण्यगर्भ: स्वेऽपश्य0 4 हुताशनमयान्येव 2 हता विद्या दशास्येन 6 हृदयं जातुचिद् दत्तं हृदेव सुहृदा तेन हृद्यं जगौ च सौमित्रि0 5 हृष्टेनेन्द्रजिता निन्ये 6 हृष्टोऽथ स्वसुतां सीतां 4 हे लोकपाला! लोकाश्च 9 हेलोत्पाटितकैलासो 2 हियाऽवगुण्ठितमुखी 5 454 203 250 39 553 198 564 88 265 388 288 209 585 184 For Private & Personal use. Only Page #315 -------------------------------------------------------------------------- ________________ / / द्वितीयं परिशिष्टम् ॥ ॥ पञ्चम-षष्ठ-सप्तमपर्वगतविशेषनाम्नां सचिः । / श्लोकाः श्लोकाः पर्व सर्गः नाम प्राग्विदेह 6 2 भारत 3 भरत 472 400 153 28 133 WU भरत प्राग्विदेह भरत 244 22 354 240 266 17 181 7 पर्व सर्ग: नाम 6 6 इन्द्रकुब्ज सहस्राम्रवण नीलगुहा यमुनोद्वर्त 7 1 कुसुमोद्यान ' नन्दन मनोरम नन्दन देवरमण देवरमण माहेन्द्रोदय 8 कुसुमायुध 9 माहेन्द्रोदय 11 सहस्राम्रवण कुक्कुट 5 4 वज्रतुण्ड क्षेत्र अपाग्भरत उत्तरकुरु पुष्करवर भरत महाविदेह पूर्वभरत प्राग्भरत प्राग्विदेह ऐरावत प्राग्विदेह भरत ऐरवत पश्चिमविदेह पूर्वैरवत प्राग्विदेह पर्व सर्गः नाम श्लोकाः अटवी-अरण्य-वन 5 1 नन्दनवन भूतरत्नाटवी 2 अशोकवनिका 374 नन्दनवन 412 पाण्डक 179 भूतरत्नाटवी 169 भद्रशाल 41 पाण्डक भीमारण्य भूतवन 4 दण्डकारण्य 322 विन्ध्याटवी 101 दण्डकारण्य 152 सिंहनिनादक 309 13 मनोहरवन अनशन 5 1 पादपोपगम 489 अलङ्कार 7 1 हार 153 5 चूडामणि 166 स्वयम्प्रभ(हार) ऊर्मिका 232 चूडामणि 232 आसन 6 8 मण्डूकासन 83 उद्यान ज्योतिर्वन 240 देवरमण 84 सूरनिपात 48 देवरमण 193 षतुक 125 रतिनन्दन 404 सहस्राम्रवण 284 सहस्राम्रवण 70 सहस्राम्रवण 49 6 अशोकवनिका अपरविदेह भरत अपरविदेह भारत हरिवर्ष पूर्वविदेह भरत 1 भरत 2 धातकीखण्ड भरत 3 भरत उत्तरकुरु पूर्वविदेह प्रत्यग्विदेह भारत 72 396 ya 136 0 moror Morn भारत 165 359 252 अपरविदेह भारत विदेह 108 ओर् देवकुरु प्राग्विदेह भरत ओर् हरिवर्ष 116 भरत ओवो M0 11 प्रत्यग्विदेह भारत 12 भरत 13 ऐवत गज 5 4 काश्चनकलश ताम्रकलश ऐरावण 2 भुवनालङ्कार 7 भारत 5 भरत 6 1 प्राग्विदेह भारत 2 ऐवत 94 372 105 135 Page #316 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः 134 पर्व सर्गः नाम 78 भुवनालङ्कार गणधर 5 5 चक्रायुध 6 1 स्वयम्भू 221 Mor wor 367 113 542 00 6 bhiSak 248 or or or orm or orF 86 or Y oro Y N 6 545 7 11 kumbha गीति-राग 5 2 जातिराग ध्रुवा(गीति:) गुहा 5 5 खण्डप्रपाता तमिम्रा खण्डप्रपाता तमिस्रा खण्डप्रपाता तमिम्रा खण्डप्रपाता तमिस्रा चक्रवर्ती रत्नध्वज 3 वज्रायुध 5 भरत शान्ति 115 रोर् Firror 246 श्लोकाः पर्व सर्गः नाम श्लोकाः 45 5 4 आचामाम्लवर्धमान 245 द्वात्रिंशत्कल्याण 239 सिंहनिष्क्रीडित 356 तापस 5 1 जटिलकौशिक 400 धर्मिल 192 4 सोमप्रभ अग्निक जम जमदग्नि परशुराम राम नारद 243 ब्रह्मरुचि 504 163 विश्वावसु श्रीकुमार 545 8 चन्द्रोदय सूरोदय 115 तापसी 5 1 पवनवेगा 401 7 2 कूर्मी 504 ज्योतिर्मति 545 106 5 4 श्रीनदीतीर्थ 94 328 कोटिशिला 543 104 प्रभास मागध वरदाम प्रभास वरदाम 265 अश्वावबोध 139 2 भरतेश्वरचैत्य 75 पृष्टरक्षित 238 मेघरथ 12 अनन्ततीर्थ मागध तीर्थकर 5 1 अमितयशस् ऋषभ __360 1 नाभेय शान्ति 331 2 शान्ति 301 स्वयम्प्रभ 318 क्षेमङ्कर 755 141 शान्ति 73 पर्व सर्गः नाम 5 4 अनन्त अमितवाहन घनरथ धर्मनाथ शान्तिनाथ कुन्थुनाथ शान्तिनाथ अरनाथ कुन्थुनाथ अरनाथ अरनाथ ऋषभनाथ वासुपूज्य अरनाथ अरनाथ मल्लिनाथ मल्लिनाथ मुनिसुव्रत शीतलनाथ 8 मुनिसुव्रत 7 1 अजित श्रेयांस सुव्रतस्वामिन् ऋषभ मुनिसुव्रत विमल 4 ऋषभस्वामिन शान्ति सीमन्धरनाथ चन्द्रप्रभ मुनिसुव्रत वृषभस्वामिन् 7 शान्ति 9 ऋषभध्वज 11 नमिनाथ मुनिसुव्रत 7 12 नमिनाथ 13 नमिनाथ दास । 1 कपिल 5 द्रोणक दासी 5 1 कपिला 2 किराती बर्बरी ओरो.ओरोर् wr तीर्थ 266 3 193 171 morror or 149 138 137 43 7 312 220 2 ara 4 सुभूम 8 महापद्य 2 भरतेश्वर 8 अचल 10 त्रिभुवनानन्द सर्वरत्नमति 12 हरिषेण 13 जय 134 327 60 JrYour तपः 331 5 2 एकावलि कनकावलि धर्मचक्रवाल भद्र मुक्तावलि सर्वतोभद्र चान्द्रायण रत्नावलि 000 णोम् 265 म्म्म्म्म्म्म् 135 Page #317 -------------------------------------------------------------------------- ________________ पर्व सर्गः नाम 5 5 प्रियङ्करा श्लोकाङ्क: 267 278 श्लोकाङ्क: 209 271 168 दूत 238 7 5 अमृतस्वर उदित मुदित 183 181 308 116 पर्व सर्गः नाम 7 7 धरणेन्द्र पवनपुत्रक महालोचन चमर धरणेन्द्र वेणुदारिन् शक्र सुनासीर 10 अच्युतेन्द्र कृतान्तवदन जटायुष् सीतेन्द्र 11 अच्युत जृम्भक भृकुटियक्ष शक्र 202 201 56 57 169 श्लोकाः पर्व सर्गः नाम 413 5 5 सारस्वत सौपर्णेय हिमवत्कुमार 272 ईशान 272 कृतमालक 272 क्षुद्रहिमवत्कुमार गन्धर्वयक्ष नाट्यमाल 446 मागधेश 492 वैताढ्याद्रिकुमार 305 शक्र 492 सौधर्मेन्द्र बुद्ध 446 ब्रह्मन् यक्षेन्द्रयक्ष 380 सौधर्मेन्द्र 112 4 धन्वन्तरिन् वैश्वानर 6 कुबेरयक्ष 141 शक्र ऐरावणदेव 204 किल्बिषिक 204 वरुणयक्ष . 228 289 292 7 सामन्त देव-यक्ष ईशान दिव्यचूल धरणेन्द्र मणिचूल वैश्रवण शक्र चमरेन्द्र धनद धरण शक्र ___ अच्युतेन्द्र ईशानेन्द्र चित्रचूल मणिकुम्भ मणिकेतु लोकान्तिक विद्युदंष्ट्र शक्र हिमचूल ईशान ताम्रचूल कृतमाल 112 251 21 233 194 75 शक्र 129 65 48 153 71 178 अब्धिकुमार भीमेन्द्र शक्र अनादृत 29 284 169 ईशान 518 सुरूप 304 . 20 169 . 210 क्षुद्रहिमवत्कुमार नाट्यमाल प्रभासाधिपति मागधतीर्थकुमार वरदामपति वैताढ्याद्रिकुमार 13 कृतमाल नाट्यमाल प्रभासाधीश्वर मागधतीर्थकुमार वरदामपति वैताठ्याद्रिकुमार हिमवत्कुमार देवलोक-कल्प प्राणत सौधर्म अच्युत सौधर्म अच्युत ईशान ग्रैवेयक अच्युत ग्रैवेयक ब्रह्मलोक ग्रैवेयक ब्रह्मलोक अच्युत ग्रैवेयक 491 396 80 421 135 स्वर्णचूल अच्युत अब्दमुख ईशान कृतमाल गरुडयक्ष नाग नाट्यमाल पयोमुच् मेघमुख मेघास्य लोकान्तिक वैताढ्याद्रिकुमार वैश्रवण 379 191 चमर जृम्भक धरण भीम महाकालासुर राक्षसेन्द्र शक्र मणिचूल अतिबल अनलप्रभ इभकर्णयक्ष गोकर्णयक्ष धूमकेतु महाबल महालोचन सुकेश सुन्दर 20 298 163 373 278 243 209 205 213 267 266 227 151 134 134 287 246 162 97 73 298 309 285 89 267 373 शक्र शङ्खपालयक्ष 459 285 12 Page #318 -------------------------------------------------------------------------- ________________ 55 श्लोकाङ्क: 62 389 387 श्लोकाः पर्व सर्गः नाम 372 कोसल 6 3 मगध कुरुदेश मगध वत्स 7 2 कुरुक्षेत्र 232 चेदि अर्धबर्बर 217 अवन्ति उत्तरापथ काम्बोज दक्षिणापथ उर् MM m 57 258 398 268 00 मगध 214 मङ्कन 268 शुक 298 285 521 190 141 178 पर्व सर्गः नाम 6 2 ब्रह्मलोक 3 माहेन्द्र सहस्रार महाशुक्र ब्रह्मलोक सौधर्म प्राणत सौधर्म 7 1 माहेन्द्र 4 ईशान ग्रैवेयक ब्रह्मलोक महाशुक्र सहस्रार सौधर्म अच्युत महाशुक्र माहेन्द्र अच्युत ब्रह्मलोक सनत्कुमार ईशान ग्रैवेयक ब्रह्मलोक माहेन्द्र लान्तक सौधर्म 12 सनत्कुमार 13 शुक्र देवी-यक्षिणी 5 2 नवमिका 4 अतिरूपिका सुरूपा निर्वाणीयक्षिणी सिन्धुदेवी 6 1 गङ्गादेवी बलायक्षिणी सिन्धुदेवी धारिणीयक्षिणी 6 वैरोट्यायक्षिणी 7 नरदत्तायक्षिणी 7 9 विद्युदंष्ट्राराक्षसी 7 11 गान्धारीयक्षिणी देश 5 1 मगध ओम् MG श्लोकाः पर्व सर्गः नाम 5 रुचकद्वीप रत्नद्वीप 40 6 1 जम्बूद्वीप 2 जम्बूद्वीप 111 6 2 सिंहलद्वीप 5 जम्बूद्वीप 493 6 जम्बूद्वीप 383 जम्बूद्वीप 8 जम्बूद्वीप 5317 1 नन्दीश्वर बर्बरकूल रक्षोद्वीप राक्षसद्वीप 172 वानरद्वीप सिंहल 268 जम्बूद्वीप धातकीखण्ड राक्षसद्वीप वानरद्वीप 79 जम्बूद्वीप 4 जम्बूद्वीप धातकीखण्ड 5 कम्बुद्वीप 6 कम्बुद्वीप दधिमुख राक्षसद्वीप 79 7 हंसद्वीप 79 8 धातकीखण्ड 10 पुष्कर 11 जम्बूद्वीप 13 जम्बूद्वीप नक्षत्र 5 5 भरणि 6 1 कृत्तिका 461 2 पौष्ण रेवती अश्वयु 359 याम्य 7 श्रवण 55 7 11 अश्वकिनी अश्वदेवत 227 अश्विनी 230 नगर-ग्राम अचलग्राम आदित्याभ 208 396 327 196 253 48 237 29 79 अवन्ति अनल ऋष कालाम्बु कुन्तल नन्दनचारु नन्दिनन्दन भीम भूतरव लम्पाक शलभ शूल सिंहल 10 कुरु 12 पञ्चाल 13 मगध द्वीप जम्बूद्वीप नन्दीश्वर जम्बूद्वीप धातकीखण्ड पुष्करवर जम्बूद्वीप नन्दीश्वर जम्बूद्वीप धातकीखण्ड पुष्करार्ध जम्बूद्वीप नन्दीश्वर 379 323 323 375 155 62 118 252 12 125 253 196 199 100 Page #319 -------------------------------------------------------------------------- ________________ 56 श्लोकाङ्कः 81 110 372 3 पर्व सर्गः नाम 5 1 कौशाम्बी चमरचञ्चा पद्मिनीखण्ड पुण्डरीकिणी पोतनपुर रत्नपुर रथनूपुरचक्रवाल श्लोकाः पर्व सर्गः नाम 14 7 1 आदित्यपुर 41 काञ्चनपुर काशी 111 किष्किन्धा कौतुकमङ्गल 142 ज्योतिष्पुर पाताललङ्का पुष्पान्तक 138 256 णोव् 108 विजय 202 3 >> 143 मेघपुर 407 140 252 >> 359 वीतशोका गगनवल्लभ त्रिपुर शङ्खपुर शिवमन्दिर शुभा श्रीनन्दनपुर किन्नरपुर रत्नसञ्चया विन्ध्यपुर शुल्कपुर श्रीसार सुमन्दिरपुर स्वर्णतिलक अयोध्या अलका खड्गपुर नागपुर पद्मिनीखण्ड यक्षपुर रत्नपुर रथनूपुर लङ्का वाराणसी श्रावस्ती अयोध्या अरिञ्जय ऋक्षपुर किष्किन्धा कुम्भपुर चन्द्रावर्त चारणयुगल ज्योतिष्पुर श्लोकाङ्कः पर्व सर्गः नाम 6 1 हास्तिनपुर 153 इभपुर 192 काम्पील्य 101 ताम्रलिप्ती पद्मिनीखण्ड रत्नपुर राजपुर सुसीमा 105 हास्तिनपुर अरिञ्जयपुर 375 चक्रपुर पोतनपुर 291 राजेन्द्रपुर विजयपुर चम्पा 95 नेमिककोष्टक मिथिला 105 वसन्तपुर 92 विशाल हास्तिनपुर 160 वाराणसी शीलपुर सिंहपुर 207 सुसीमा 6 अलका 294 काम्पील्य काशी चम्पा मिथिला वाराणसी 300 वीतशोका 230 श्रावस्ती साकेत 119 हस्तिनापुर कौशाम्बी चम्पा 399 पद्मिनीखण्ड 399 भृगुकच्छ 401 राजगृह हस्तिनापुर उज्जयिनी 387 चम्पा श्रीनगर सिन्धुसदन सूरोदय हास्तिनपुर 635 163 138 101 637 455 103 551 119 >> दुर्लङ्घ 221 453 235 288 पुण्डरीकिणी 517 ratnapura 81 vajrapura 116 156 Mom 363 W0 0 vorrrrr Nummro Mmm Mom Nw 0 106 383 108 433 नागपुर नित्यालोकपुर पाताललङ्का मथुरा माहिष्मती रथनूपुर राजपुर लङ्का शतद्वार शुक्तिमती सुरसङ्गीत सूर्यावर्त स्वयम्प्रभ आदित्यपुर कनकपुर मन्दर महेन्द्रनगर मृगाङ्क लङ्का वारुण हनुपुर हनुरुहपुर शुभा सङ्घपुर सुमन्दिरपुर स्वर्णद्रुम स्वर्णनाभ कन्यकुब्ज काम्पील्य कृत्तिकापुर जयन्ती मन्दिरपुर शडपुर श्रीपुर हस्तिनापुर अलका खड्गि चक्रपुर 162 637 204 198 111 221 1 AWK 288 401 8 168 119 170 93 214 Page #320 -------------------------------------------------------------------------- ________________ श्लोकाः श्लोकाङ्कः श्लोकाङ्कः 204 123 285 151 269 105 394 121 र्र्र्र्र्र्र् 9ww ormw पर्व सर्गः नाम 7 13 श्रीपुर नदी 5 1 शीतोदा सीता 2 सीता 5 3 सीता गङ्गा निकृति शङ्खनदी अरोम् पर्व सर्गः नाम 7 6 सुरसङ्गीत अयोध्या गजपुर लङ्का वेलन्धरपुर श्वेतङ्करपुर सङ्गीतपुर साकेतपुर अयोध्या ऋक्षपुर कौशाम्बी देवोपगीतनगर पाताललङ्का पोतनपुर प्रभापुर मथुरा 00 पर्व सर्गः नाम 7 4 अयोध्या। कमलसङ्कल कौतुकमङ्गल चन्द्रपुर दभ्रस्थल दारुग्राम नागपुर पुण्डरीकिणी पुष्कला मयूरमाल महापुर मिथिला रथनूपुर राजगृह लङ्का विदग्ध शशिपुर सिंहपुर सेनापुर 5 अयोध्या MAN 267 157 sindhu 203 158 157 142 or morwrmr Morrowroom MMIMormour Om O 169 सीता सीतोदा स्वर्णकूला उन्मना गङ्गा जाह्नवी निमग्ना सिन्धु 215 160 239 158 ओ raw और् morw .. 392 228 रथनूपुर विबुद्धनगर श्रावस्ति 200 156 3 अरिष्टपुर श्रीपुर m अरुणग्राम 124 61 अवन्ती w m 301 476 335 497 380 123 309 सिन्धु 2 सीता 7 1 जाह्नवी 2 रेवा शुक्तिमती गम्भीरा 5 क्रौञ्चरवा तापी गङ्गा नर्मदा विन्ध्यस्थली गङ्गा सिन्धु 12 उन्मना गङ्गा निमग्ना सिन्धु 13 गङ्गा 173 उज्जयिनी कुन्दपुर कुम्भकारकट कूबरपुर कौशाम्बी क्षेमाञ्जलि चन्द्रनगर दशाङ्गपुर नन्द्यावर्तपुर नलपल्ली पद्मिनी पाताललङ्का रामपुरी लङ्का वंशस्थल विजयपुर श्रावस्ती सिद्धार्थपुर किष्किन्धपुर दधिमुख पाताललङ्का महेन्द्रपुर 116 साकेतपुर हनुपुर अयोध्या पुण्डरीकपुर पृथ्वीपुर पोतनपुर लोकाख्यपुर विजयस्थली काकन्दी काञ्चनपुर क्षेमपुर क्षेमा नन्दावर्त मृणालकन्द रत्नचित्रा विजयापुरी विजयावती सुप्रतिष्ठपुर स्यन्दनस्थल 11 कौशाम्बी मिथिला वीरपुर 12 काम्पील्यपुर नरपुर 13 राजगृह 279 271 378 147 458 52 243 234 232 259 168 सिन्धु 74 193 5 3 336 299 60 259 नर दत्त धर्ममित्र राज्यगुप्त prabhava 108 107 231 or orr 3rM 522 da 0 WWG अङ्क लङ्का काल 277 Page #321 -------------------------------------------------------------------------- ________________ 58 श्लोकाङ्कः श्लोकाङ्कः श्लोकाङ्कः 277 98 277 पर्व सर्गः नाम 7 9 काश्यप क्षेम पिङ्गल मधुमान् विजय पर्व सर्गः नाम 5 3 मणिसागर मैनाक वैताढ्य वैरोचन(शिखर) पर्व सर्गः नाम 7 1 वैताढ्य सुमेरु अष्टापद क्षुद्रहिमवत् मेघरव 82 2 292 277 277 277 277 277 सिद्धिपद 185 180 मेरु शूलधर सूरदेव 357 303 641 301 नारद 5 7 2 2 नारद नारद देग् 185 185 रथावर्त विन्ध्य वैताढ्य सम्मेतशैल स्वर्णतुङ्ग कैलास 649 म्य् 4 186 दन्ति 180 108 5 287 निकाय गरुड ज्योतिष्क सुपर्ण वायुकुमार निधि नैसर्प 530 137 168 271 239 237 5 5 249 EX 24 228 हिमवत् अम्बरतिलक अष्टापद इष्वाकार क्षुद्रमेरु गजदन्त मानुषोत्तर मेरु वर्षधर वैताढ्य सङ्घगिरि अपारुचक उदारुचक ऋषभकूटाद्रि क्षुद्रहिमाद्रि पूर्वरुचक प्रत्यग्रुचक मेरु विदिग्रुचक वैताढ्य सम्मेताद्रि ऋषभकूट मलय मेरु वैताढ्य सम्मेत मेरु वैताढ्य सम्मेत वैताढ्य वैताढ्य हिमवगिरि वैताढ्य सम्मेत सम्मेत मन्दर वैताढ्य किष्किन्ध कैलास मधुपर्वत मानुषोत्तर 299 215 449 323 321 259 281 237 worom 3NNNNTrN133535 mon 00mm9 Norwmo V4 mmmm Wwrrrror 0000 42 28 223 127 306 वैताढ्य गजदन्त चित्रकूट मेरु वसन्ताद्रि विन्ध्य वैताढ्य कम्बुशैल महागिरि रामगिरि वंशशैल सम्मेत महेन्द्रगिरि हिमवगिरि वैताढ्य सुवेलाद्रि सम्मेत कैलास मेरु 10 मेरु 11 मेरु सम्मेत 12 ऋषभकूट वैताढ्य ऋषभकूट वैताढ्य पुराणपात्र 6 4 उतथ्य बृहस्पति ममता पूजा 7 4 शान्तिस्नात्र 2 78 पक्षी 7 5 गन्ध जटायुष् जटायुष् परिव्राजक 6 7 भागवतव्रत परिव्राजिका 6 6 चोक्षा 7 आत्रेयिका पर्वत क्षुद्रहिमवत् विन्ध्याद्रि वैताढ्य सीमाद्रि सुमेरु हिमवत् गिरिपर्वत नन्दनपर्वत मन्दर वैताढ्य श्रीपर्वत 3 ईषत्प्राग्भार 3 275 383 8 109 421 351 105 108 29 360 464 6 7 8 304 366 31 416 411 91 256 226 मेरु 355 Page #322 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः पर्व सर्गः नाम प्रतिवासुदेव 2 दमितारि 210 w w 30 in 208 6 or or on Page #323 -------------------------------------------------------------------------- ________________ श्लोकाः 82 55 पर्व सर्गः नाम 7 2 सुमालिन् 4 बिभीषण खर शम्बूक सारण पर्व सर्गः नाम 7 12 पुरोधस् मणिरत्न वर्धकित्न सेनानीरत्न 13 अश्व काकिणी गृहि चक्र चर्म छत्र दण्ड निस्त्रिंश पुरोधस् मणि वर्धकि सेनानी अक्षकुमार इन्द्रजित् खर त्रिशिरस् दूषण बिभीषण वज्रमुख शम्बूक श्लोकाङ्कः पर्व सर्गः नाम श्लोकाङ्क: 7 7 सुन्द सुमाल 198 378 स्वयम्भू 378 हस्त 457 इन्द्रजित् 378 कुम्भकर्ण 374 बिभीषण मेघवाहन 9 बिभीषण 168 13 10 बिभीषण 15 32 राक्षसवंशीयविद्याधरी 7 1 इन्द्राणी 272 कैकसी चन्द्रणखा 144 142 162 सुन्द देवी स्त्री 132 162 अर्क अश्वरथ इन्द्रजित् उद्दाम कामाक्ष 6 8 कुम्भ 33 197 ' 82 195 82 378 43 196 33 158 111 127 273 ओरो 198 हस्तिन् रथ अर्हद्रथ ब्रह्मरथ राक्षसवंशीयविद्याधर कीर्तिधवल कुम्भकर्ण घनवाहन तडित्केश दशमुख देवरक्षस् बिभीषण भानुकर्ण महारक्षस् मालिन् माल्यवान् मेघवाहन रत्नश्रवस् सुकेश सुमालिन् कुम्भकर्ण दशमुख मालिन् मेघवाहन रत्नश्रवस् रावण विभीषण 15 प्रीतिमती शूर्पणखा श्रीचन्द्रा कैकसी चन्द्रणखा मन्दोदरी अनङ्गकुसुमा चन्द्रणखा चन्द्रणखा चन्द्रणखा त्रिजटा मन्दोदरी लङ्कासुन्दरी मन्दोदरी राजा-राजपुत्र इन्दुषेण बिन्दुषेण विजयभद्र श्रीविजय श्रीषेण अनन्तसेन महेन्द्र श्रीविजय स्तिमितसागर अजितसेन कनकशक्ति क्षेमङ्कर नलिनकेतु मेरुमालिन् वज्रायुध 17 5 1 82 कुम्भकर्ण केतु गम्भीर घटोदर चन्द्र चन्द्रणख जम्बुमालिन् ज्वर धूम्राक्ष प्रहस्त बिभीषण बीभत्स मकर मय महोदर मारीच मालिन् मेघवाहन रत्नश्रवस् वज्रोदर शम्भु शुक सारण सिंहजघन सिंहरथ var 150 149 115 360 147 19 104 162 mamm or 106 160 sukeza Page #324 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः श्लोकाङ्कः ओर् 105 श्लोकाङ्कः 453 518 w or x 3 464 363 parva सर्गः नाम 5 3 विन्ध्यदत्त शतबलि सहस्रायुध अभयघोष घनरथ दृढरथ धनसेन नन्दिषेण निहतशत्रु पर्व सर्गः नाम 6 4 भूपाल हस्तिन् अग्निसिंह मन्दरधीर ललितमित्र वसुन्धर अदीनशत्रु कुम्भ चन्द्रच्छाय 5 ओर् 44.344446, पर्व सर्गः नाम 7 2 बृहद्ध्वज मधु मधुपिङ्ग मरुत्त महाशूर मौनिसुव्रति वसु वासव विभावसु विश्वावसु शक्र शतबाहु सगर सहस्रकिरण सहस्रांशु sumitra suvasu suvrata 452 384 385 451 451 451 jitazatru megharatha meghasena Fors 451 pratibuddhi bala balabhadra 457 malla or or 3 346 rathasena वज्रायुध शङ्ख शत्रुञ्जय सहस्रायुध सुरेन्द्रदत्त स्तिमितसागर 101 316 522 453 300 roor 384 हेमाङ्गद 451 सूर्य 462 153 379 121 115 328 462 सोम हरिवाहण कनकरथ 3 कुरुचन्द्र चक्रायुध दृढरथ बाहुबलिन् मेघरथ विश्वसेन सुमित्र कुरूद्वह व्याघ्रसिंह GG 000 0 000 0GKG000G0 8:30a 20066 174 25 सिंहचन्द्र or or or or or or or 168 168 10 288 112 महाबल रुक्मिन् विश्वसेन शङ्ख गिरि चन्द्रकीर्ति जितशत्रु पृथ्वीपति ब्रह्मदत्त महागिरि मित्रगिरि वसुगिरि सुमित्र सुमुख सुरश्रेष्ठ सुव्रत हिमगिरि काल जनमेजय पद्मोत्तर प्रजापाल महासेन विष्णुकुमार श्रीवर्मन् सिंहबल अनरण्य अभिचन्द्र अयोधन 111 408 शूर 107 107 49 107 307 हरिचन्द्र अनन्तरथ अनरण्य अरिसूदन आदित्यरथ इन्दुरथ इभवाहन उदयपृथु उदयसुन्दर ककुत्स्थ कनक कीर्तिधर कुण्डलमण्डित कुन्थु कुबेरदत्त चतुर्मुख जनक दशरथ द्रोणमेघ 110 142 353 सिंहावह अपराजित अरविन्द ईशानचन्द्र धनपति रत्नाकर सुदर्शन उपेन्द्रसेन प्रियमित्र महाशिरस् सुकेतु सुदर्शन अनन्तवीर्य कुरु कृतवीर्य 3 221 109 109 106 चित्रवसु 358 384 456 451 463 451 462 112 152 109 द्विरद जितशत्रु तृणबिन्दु पृथुवसु बाहुबलिन् 68 नघुष नन्दिघोष पद्मरथ 397 Page #325 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः श्लोकाः 397 पर्व सर्गः नाम 7 5 रत्नरथ वज्रकर्ण वालिखिल्य विजयपर्वत विजयकथ 49 152 77 पर्व सर्गः नाम नन्दिवर्धन पद्मबन्धु पुनस्थल पुरन्दर प्रकाशसिंह प्रतिमन्यु ब्रह्मरथ भरत भूरिनन्दन मान्धातृ 88 221 108 वृषभ WWWSANG WWW00 239 श्लोकाः पर्व सर्गः नाम 2897 9 पृथु बाहुबलि भ्रातृशत 271 मदनाङ्कुश 225 वज्रज 173 व्याघ्ररथ 245 इन्द्रायुध ऋषभध्वज 173 कुण्डलमण्डित 336 कुमारवार्त 269 छत्रच्छाय 151 जयकान्त जयप्रभ 273 प्रतिनन्दि प्रियङ्कर मेघरथ रतिवर्धन वज्रकण्ठ विपुलवाहन 204 405 0 236 रघु 10 108 236 3 152 236 198 शम्भु 205 109 251 151 113 203 116 120 शत्रुदमन सिंहोदर सुरेन्द्ररूप स्कन्दक गन्धर्वराज जनक दशरथ द्रोणमेघ वेलन्धर समुद्र सुवेल सेत हंसरथ अचल अर्जुन इन्द्रदत्त कुलङ्कर क्षेमकर चन्द्रभद्र नन्दिघोष पृथ्वीतिलक प्रह्लादन प्रियदर्शन भानुप्रभ मङ्गल मधु रतिवर्धन विमल श्रीकेशी श्रीधर श्रीनन्दन सत्यकीर्ति सिंहोदर सुपार्श्वकीर्ति 109 शुभङ्कर श्रीचन्द्र 11 दत्त विजय सिद्धार्थ 97 196 qkqMpurqnu रविमन्यु वज्रबाह वसन्ततिलक वारिरथ वासवकेतु विजय वीरसेन शतरथ शत्रुघ्न शरभ शुभमति सहस्रकिरण सिंहदशन सिंहरथ सुकोशल सुबन्धतिलक सोदास हरिवाहण हिरण्यकशिपु हिरण्यगर्भ हेमरथ अतिवीर्य अनुद्वर कल्याणमाल कुलभूषण क्षेमङ्कर चित्ररथ जनक जितशत्रु दण्डक देशभूषण प्रियंवद भरत महीधर mor suprabha 250 115 109 198 66 251 163 106 115 290 10 80 252 251 250 215 107 300 299 12 नरभिराम महाहरि 13 वसुन्धर विजय विनयन्धर राज्ञी-राजपुत्री 5 1 अभिनन्दिता कनकलता कनकश्री ज्योतिष्प्रभा पद्मलता पद्या शिखिनन्दिता श्रीकान्ता श्रीमती हेममालिनी अनन्तमति अनुद्धरा कनकश्री 151 109 289 252 434 101050 252 335 सुप्रभ 115 116 107 288 2 हरिमति अनङ्गलवण कुबेरकान्त गजवाहन 361 49 4 170 364 . Page #326 -------------------------------------------------------------------------- ________________ श्लोकाः श्लोकाः 358 पर्व सर्गः नाम 6 8 लक्ष्मी 7 2 कनकप्रभा श्लोकाङ्क: 170 230 दिति 516 456 299 335 335 548 161 525 293 464 456 260 156 163 161 175 168 274 275 175 224 244 163 106 101 मनोरमा वनमाला सत्ययशस् सुलसा कनकोदरी प्रियङ्गुलक्ष्मी लक्ष्मीवती अतिसुन्दरी अपराजिता अमृतप्रभा केकयी कैकेयी कौशल्या गन्धारा चित्रमाला चूडामणि जानकी पृथिवी 20 23 4 123 151 449 120 120 249 116 249 204 215 253 408 130 153 253 पृथ्वी 112 249 पर्व सर्गः नाम 5 2 धनश्री वसुन्धरा विरता सुमति कनकमाला कनकश्री जयना प्रियसेना मल्ला रत्नमाला लक्ष्मीवती वसन्तसेना सुलक्षणा देवानन्दा धृतिषणा पृथ्वीदेवी पृथ्वीसेना प्रियमति प्रियमित्रा मनोरमा वज्रमालिनी सुमति सुवर्णतिलका अचिरा यशोमती 6 1 श्री अनङ्गसुन्दरी देवी पद्मावती लक्ष्मीवती वैजयन्ती तारा रेणुका जयन्ती शेषवती कमलश्री धारणी धारिणी पद्मावती प्रभावती सुबाहु पद्यावती प्रभावती ज्वाला नागवती मदनावली पस्लुइ लिन्नुकल कलौनेल्मि 117 पर्व सर्गः नाम 7 5 वनमाला विजयसुन्दरी विमलदेवी श्रीधरा श्रीप्रभा सीता कुसुममाला सीता प्रियङ्करा विशल्या सीता अभयवती इन्दुमुखी कल्याणमालिका चन्द्रलेखा जितपद्या दत्ता धारणी प्रभावती मनोरमा रतिनिभा रत्नमालिका रूपवती ललिता वनमाला विशल्या श्रीदामन् सीता हरिणी अमृतवती कनकमालिका बन्धुदेवी लक्ष्मीवती शशिचूला सीता 10 पद्मावती लक्ष्मी श्रीदत्ता सुदर्शना हेमवती 11 वप्रा 12 मेरा 13 पद्मवती वप्रा लब्धि 7 8 जङ्घाचारण Y Y Y ir ia o wym N 221 193 249 114 353 153 253 123 68 235 139 0 So पृथ्वीश्री प्रवरावली भद्रा मनोरमा मित्रादेवी मृगावती विदेहा विपुला सहदेवी सिंहिका सीता सुप्रभा सुमित्रा हिमचूला इन्द्राणी कनकादेवी कनकाभा कल्याणमाला जितपद्या धारिणी पद्मावती पुरन्दरयशस् पृथ्वी रतिमाला 252 125 So So 50 124 ur 170 246 290 246 226 249 337 88 227 218 Page #327 -------------------------------------------------------------------------- ________________ 64 श्लोकाङ्कः पर्व सर्गः नाम लाञ्छन 6 2 नन्द्यावर्त वंश 5 5 इक्ष्वाकु 6 7 हरिवंश 7 1 वानर रक्षोवंश 35 सूर्य 463 7 463 5 2 सोम आदित्य इक्ष्वाकु हरिवंश 12 इक्ष्वाकु 13 इक्ष्वाकु वणिक् 4 दत्त धन धनवसु नन्दन सागरदत्त कामपाल जयन्तिदेव धनद धनपति धनेश्वर पञ्चनन्दिन् प्रियङ्कर वरदत्त वसन्तदेव WWWowNw 407 पर्व सर्गः नाम श्लोकाङ्कः पर्व सर्गः नाम श्लोकाङ्कः 7 8 अर्हद्दत्त 222 7 6 वालिन् धन 133 विराध भूषण शरभ गुणधर श्रीभूति धनदत्त सुग्रीव नयदत्त अङ्कुर वसुदत्त अङ्गद श्रीकान्त अनघ सागरदत्त आक्रोश वादित्र जाम्बवान् 7 4 ईप्सितनादिनी(वीणा) दुरित नन्दन वानरवंशीयविद्याधर नल 7 1 अन्धक नील 7 1 आदित्यरजस् पुष्पास्त्र ऋक्षरजस् प्रथित किष्किन्धि प्रीतिकर घनोदधिरव मदन वज्रकण्ठ विघ्न अगद 287 विराध ऋक्षरजस् 138 सन्ताप किष्किन्धि 138 सुग्रीव चन्द्ररश्मि चन्द्रोदर 174 8 सुग्रीव जयानन्द 287 9 सग्रीव नल 169 10 सुग्रीव नील वानरवंशीयविद्याधरी वालिन् 166 विराध 184 7 1 श्रीमाला श्रीकण्ठ 2 अनुराधा 183 सुग्रीव 168 इन्दुमालिनी 166 तारा सूर्यरजस् 138 281 श्रीप्रभा 3 नल 302 168 सुग्रीव 302 हरिकान्ता 169 पद्मरागा अङ्गद 227 302 हरिमालिनी 277 गन्धमादन 302 गव 227 वापी गवय 5 3 प्रियदर्शना गवाक्ष वासुदेव चन्द्ररश्मि 5 1 त्रिपृष्ठ चन्द्रोदर 2 अनन्तवीर्य जाम्बवान् 227 अनन्तवीर्य द्विविद अनन्तवीर्य 301 नल पुरुषपुण्डरीक नील नन्दन मैन्द 227 7 1 नारायण 232 सुषेण 388 388 169 407 406 433 189 सुदत्त 433 111 10 115 143 227 सुधन ऋषभदत्त जिनदास बुद्धदास वीरभद्र शङ्ख सागरदत्त दमयन्त प्रियनन्दिन् धन भावन वरुण विद्युदङ्ग समुद्रसङ्गम vindhya 227 138 344 3 392 394 227 227 mom. or mr wr 19 227 Page #328 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः 192 श्लोकाङ्कः 552 श्लोकाङ्कः पर्व सर्गः नाम 7 2 आशाली इन्द्राणी कामगामिनी कामदायिनी कुटिलाकृति कौबेरी खगामिनी गान्धारी गिरिदारणी गौरी घोरा चण्डा चित्तोद्भवकरी जगत्कम्पकारिणी जया जृम्भणी तपोरूपा तोयस्तम्भनी पर्व सर्गः नाम 7 2 वशकारिणी वह्नि वाराही वारुणी विजया विपुलोदरी व्योमगामिनी शत्रुदमनी शान्ति शुभप्रदा शेमुषी संवृद्धि समाकृष्टि सर्वाहारिणी सिद्धार्था सुविधाना अवलोकनी आशालिका प्रतारणी मनोगामिनी अवलोकनी गारुडी wwwwwwwwwwwwww W0GG00GWWW 67 61 67 68 299 428 268 दहनी 265 253 170 पर्व सर्गः नाम 7 4 नारायण 5 सौमित्रि 6 सौमित्रि 7 सौमित्रि 8 नारायण 9 लक्ष्मण 10 सौमित्रि विजय 5 1 पुष्कलावती सलिलावती रमणीय मङ्गलावती सुकच्छ पुष्कलावती रमणीय सूत्र 6 1 आवर्त वत्स 6 सलिलावती 7 भरत सुकच्छ 7 10 पुण्डरीक 11 भरत विद्या-मन्त्र 5 1 अघोरमन्त्र प्रतारणी बन्धनी भ्रामरी महाज्वाला मोचनी विप्रतारणिका शस्त्रावरणी प्रज्ञप्ति महाविद्या 3 प्रज्ञप्तिका 6 2 आभोगिनी 4 पारशवी अक्षोभ्या अजरामरा अणिमा अदर्शनी अनलस्तम्भनी अवन्ध्या अवलोकनी अष्टाक्षरी प्रज्ञप्ति 244 127 127 169 406 252 295 5 1 144 296 386 304 295 241 295 दारुणी दिनरात्रिविधायिनी दुर्निवारा धीरा नभःसञ्चारिणी निर्व्याघाता प्रज्ञप्ति प्रधर्षिणी बलोत्सादा भानुमालिनी भास्करी भीति भुजङ्गिनी भुवना . मदनाशिनी मनःस्तम्भनकारिणी मोचनी योगेश्वरी रजोरूपा राक्षसी रूपविकारिणी रूपसम्पन्ना रोशनी रोहिणी लघिमा वज्रोदरी वर्धनी 136 297 297 241 54 प्रबोधिनी बहुरूपा सिंहनिनादा विद्याधर अमिततेजस् अमितवेग अर्ककीर्ति अर्कप्रभ अर्करथ अशनिघोष अश्वघोष आदित्ययशस् इन्द्राशनि किरणवेग घनघोष चित्ररथ ज्वलनजटिन् दीपशिख प्रभाकर भानु भानुवेग भीमघोष मणिकुण्डलिन् 296 416 279 297 323 296 276 135 63 59 60 271 297 296 296 323 100 Page #329 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः 108 श्लोकाः 198 140 श्लोकाङ्कः 323 373 323 140 297 पर्व सर्गः नाम 7 1 माकरध्वजि मन्दरमालिन् मेघरथ यम वरुण विजयसिंह विद्युद्वेग विश्रवस् वैश्रमण व्योमबिन्दु श्रीकण्ठ सहस्रार 296 323 271 62 131 139 217 orar rarwwvor Vvvrow vommo9 170 170 216 99 2 413 292 293 408 408 parva सर्गः नाम 5 1 महाघोष मारीचि मेघघोष मेघवन रवितेजस् रविवेग रश्मिवेग शतघोष सम्भिन्नश्रोतस् सहस्रकिरण सहस्रघोष सहस्ररश्मि सुकुण्डलिन् अमिततेजस् अश्वग्रीव कनकपूज्य कीर्तिधर मेघनाद मेघवाहन वीराङ्ग अजितसेन अमिततेजस् अश्वग्रीव दीप्तचूल पवनवेग महेन्द्रविक्रम शुक्लदन्त गरुडवेग चन्द्रतिलक विधुद्रथ सिंहस्थ सूर्यतिलक 6 2 रतिवल्लभ मेघनाद इन्द्रधनुष् गङ्गाधर महीधर 7 1 अतीन्द्र अशनिवेग पर्व सर्गः नाम 7 3 प्रतिसूर्य प्रसन्नकीर्ति प्रहसित प्रह्लाद महेन्द्र यम राजीव वरुण विद्युत्प्रभ श्रीशैल सिंहवाहन सुकण्ठराज हनुमत् हिरण्याभ कुलनन्दन चन्द्रगति चपलगति भामण्डल रत्नमालिन् वज्रनयन सूर्यञ्जय भामण्डल रत्नजटिन् अङ्गारक प्रसन्नकीर्ति भामण्डल महेन्द्र रत्नजटिन् वरुण साहसगति हनूमत् अङ्ग 576 173 282 सोम अमरसुन्दर आनन्दमालिन् कनक कामध्वज खर चक्राङ्क ज्वलनशिख ज्वलनसिंह तडित्प्रभ दिवाकर दूषण नलकूबर नित्यालोक 375 121 206 204 635 637 496 179 0 0 0 0 0NG 000&MSXxxwww SMG WWWGWWW.KAM 1000 Km 261 120 235 बुध 196 395 208 209 110 74 101 173 139 243 275 कुन्द 198 88 मय महोदर मेघप्रभ यम विश्रवस् वीर वैश्रवण साहसगति सुरसुन्दर अरिन्दम 103 कुबेर कुमुद 107 107 282 कूर्म गज 140 124 243 245 244 242 124 244 तार दधिमुख कुबेर दुर्धर कालाग्नि कुबेर निर्घात नैगमेषिन् पद्मोत्तर पुष्पोत्तर 9 Wwror Worror orow 263 106 खर चित्रभानु दूषण नलकूबर पवनञ्जय पुण्डरीक पावनञ्जयि प्रतिचन्द्र भामण्डल भुवनजित् मन्मथ 245 244 Page #330 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः श्लोकाङ्कः 94 246 140 108 140 244 243 263 244 244 264 or or morporon or ww v300 19 21 249 197 100 636 parva सर्गः नाम 6 8 श्रीकान्ता 7 1 आदित्यकीर्ति कनकावली कौशिका चित्रसुन्दरी देवी पद्मा वरुणा श्रीप्रभा श्रीमती श्रीमाला अशोकलता अहल्या उपरम्भा कौशिका तडिन्माला तारा नन्दवती पङ्कजश्री पद्मावती मनोवेगा मन्दोदरी रत्नावली रूपिणी विद्युत्प्रभा वेगवती श्रीमती 558 198 102 281 47 validitHHttHoltalkt 3 167 104 parva सर्गः नाम 7 7 महेन्द्र यम वरुण विजय विहङ्गम शशिमण्डल समरशील सम्भव सहस्रविजय साहस रत्नरथ जयभूषण भामण्डल हरिविक्रम हेमशिख कनकप्रभ कनकरथ नन्दीश्वर नयनानन्द पुनर्वसु विद्याधरी अजितसेना आसुरी ज्योतिर्माला सुतारा स्वयम्प्रभा अनिलवेगा कनकश्री मदिरा मेघमालिनी वज्रश्यामलिका वायुवेगा अनिलवेगा चन्द्रकीर्ति यशोधरा शान्तिमती सुकान्ता 4 मानसवेगा वेगवती मदनमञ्जका रत्नप्रभा वज्रवेगवती पद्मश्री 8 जयचन्द्रा वेगवती 9 100 235 पर्व सर्गः नाम श्लोकाङ्कः 7 8 श्रीदामा 9 किरणमण्डला 198 10 कनकाभा 48 चन्द्रमुखी 98 10 मन्दाकिनी विमान 5 1 नन्दितावर्त 492 सुस्थितावर्त 492 नन्दितावर्त सुस्थितावर्त सर्वार्थसिद्ध 358 पालक सर्वार्थसिद्ध 25 सर्वार्थसिद्ध 13 वैजयन्त 239 7 2 पुष्पक 129 पुष्पक 424 पुष्पक पुष्पक 78 10 वैजयन्त 11 अपराजित वृक्ष 5 5 नन्दिवृक्ष 292 1 तिलकद्रु 2 सहकार 6 अशोक 7 चम्पक 7 11 बकुल वेद 7 2 ऋग्वेद 418 वेश्या 5 1 अनन्तमतिका मदनमञ्जरी 3 सुदर्शना सुसेना 7 5 कामलता 8 वसन्तसेना शस्त्र 6 4 परशु वज्र 105 अमोघविजया(शक्ति) 276 चन्द्रहास प्रस्वापन शूल 416 90 140 146 137 294 147 306 408 635 281 644 000 सत्यश्री सन्ध्या सर्वश्री सुन्दरी सुरूपनयना हेमवती 576 101 293 120 75 mom or 97 201 208 25 200 210 276 283 283 अञ्जनसुन्दरी कनकोदरी केतुमती मानसवेगा मिश्रकेशी वसन्ततिलका सुन्दरीमाला सुमनस् हृदयसुन्दरी पुष्पवती विद्युल्लता चन्द्रमुखी मनोरमा WWmod हि 216 401 240 240 73 98 Page #331 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः 233 .. श्लोकाङ्कः 184 184 ओम् अ 40 265 202 243 138 201 139 643 226 633 171 पर्व सर्गः नाम श्लोकाङ्कः 7 3 सुदर्शनचक्र 561 4 अर्णवावर्त(धनुष्) 322 वज्रावर्त(धनुष्) 322 6 नागपाश 385 अमोघविजया(शक्ति) 209 आग्नेय 171 चण्डरवा(शक्ति) तडिद्दण्ड 136 तपन तामस 200 नागपाश प्रस्वापनास्त्र 126 मुशल 169 वरुण वायव्य 171 विद्युद्वदना(गदा) शूल हल 169 चक्र 142 मुशलरत्न वज्रावर्त 134 हलरत्न 136 10 वज्रावर्त 156 शिबिका 5 5 सर्वार्था 6 1 विजया 70 2 वैजयन्ती 6 जयन्ती 204 7 अपराजिता 7 11 देवकुरु शिला 6 3 कोटिशिला पर्व सर्गः नाम 7 10 सुनन्द समुद्र 5 4 कालोद लवणोद 6 1 क्षीरोद 3 स्वयम्भूरमण 7 2 लवणार्णव सरोवर 7 3 मानससरस् 10 नन्दनपुण्यसरस् साधु अग्निजटिन् अचल अभिनन्दन अर्ककीर्ति जगन्नन्दन जयन्त धर्मरुचि पुष्पकेतु बलभद्र महामति विजटिन् विपुलमति विमलमति शाण्डिल्य अमरगुरु कीर्तिधर जयन्धर नन्दनगिरि सत्ययशस् 339 158 361 145 361 154 305 131 170 207 158 171 229 135 414 419 474 364 पर्व सर्गः नाम 6 3 वसुभूति सुमित्र 4 सम्भूत 5 सुधर्म 6 वरधर्म नन्दन त्रिविक्रम पद्मोत्तर विष्णुकुमार समाधिगुप्त सुव्रताचार्य कल्याण गगनचन्द्रर्षि निर्वाणसङ्गम वालिन शतबाहु अमितगति लक्ष्मीधर आर्यगुप्त गुणसागर तिलकसुन्दराचार्य निर्वाणमोह पिङ्गलर्षि मुनिचन्द्र यशोधर विजयसेनसूरि विमल सत्यभूति अनन्तवीर्य कुलभूषण त्रिगुप्त देशभूषण नन्दावतंस प्रीतिवर्धन मतिवर्धन सुगुप्त स्कन्दकाचार्य सत्यभूतशरण अप्रमेयबल अभिनन्दन कल्याणमुनि कुलभूषण चामर जयन्त जयमित्र देशभूषण 230 234 398 37 365 189 414 248 70 372 403 311 271 368 259 274 324 300 सुव्रतर्षि 162 134 219 280 324 342 277 68 222 स्तिमितसागर स्वयम्प्रभ नलिनकेतु पिहिताम्रव विपुलमति दन्तमथन धृतिधर भोगवर्धन राज्यगुप्त सर्वगुप्त सागरचन्द्र 180 129 242 159 श्रावक 6 6 अर्हनय 7 कार्तिक जिनधर्म 7 9 सिद्धार्थ 10 अर्हद्दास जिनदास padmaruci meru sudarzana 118 204 43 178 233 195 245 234 orm mr moom 112 216 संवर 216 233 धनपति संवर 216 110 Page #332 -------------------------------------------------------------------------- ________________ श्लोकाङ्कः 225 217 श्लोकाङ्क: 392 394 22 223 134 216 136 पर्व सर्गः नाम 7 4 दीपिका सुन्दरी 5 उपयोगा 8 लक्ष्मी 10 गुणवती धारणी रत्नप्रभा रोहिणी sthala 7 2 maru 216 217 orm mm 216 216 200 160 138 337 5 6 5 1 padma padma 55 178 112 135 parva सर्गः नाम 7 8 द्युति प्रीतिकर भवदत्त श्रीतिलक श्रीधर श्रीनन्द श्रीनन्दन सर्वसुन्दर सुरनन्द 9 जयभूषण अतिवेग अमृतघोष धर्मरत्नाचार्य विजयसेनर्षि सुदर्शन सुव्रत 7 11 सुदर्शन 13 वरधर्म साध्वी 5 1 अजितसेना 6 2 सुव्रता 7 2 इन्दुमाला 4 कमलश्री 9 सुप्रभा लक्ष्मीवती हरिकान्तार्या सेनानी 7 8 कृतान्तवदन कृतान्तवदन स्त्री चन्द्रयशस् हिरण्यलोमिका श्रीदत्ता प्रभङ्करा श्रीदत्ता विजयसेना शङ्घिका 5 केसरा मदिरा जिनमती प्रियदर्शना विनयवती 7 वनमाला 7 3 जया 4 उपास्ति 213 233 112 193 193 253 108 110 289 232 401 401 105 105 154 19 164 392 Page #333 -------------------------------------------------------------------------- ________________ / / तृतीयं परिशिष्टम् ॥ / हैमवचनामृतम् ॥ ॥ पञ्चमं पर्व ॥ ॥ प्रथमः srgH॥ phalgu बाह्यं हि मण्डनम् ॥ 11॥ दुर्जया विषयाः खलु । / 28 / / प्रज्ञाया: किं न गोचरः? ॥ 31 ॥ विदेशो विदुषां हि कः ? ॥ 33 ॥ क्व नाऽर्घन्त्युज्ज्वला गुणा: ?॥39॥ आराध्योऽतिथिमात्रोऽपि किं पुन: स पिताऽतिथि:? ॥ 62 / / महात्मानः प्रकृत्याऽपि शपथच्छेदकातराः ॥ 69 / / दण्डसाध्यास्तु दुर्मदाः ॥ 86 ॥ न मनागपि जीवन्ति कुलनार्य: पतिं विना । / 89॥ ....नोत्कण्ठा विलम्ब सहते क्वचित् ॥ 159॥ निराम्नायस्य वचसि श्रद्धा न प्रत्ययं विना ॥ 187 / / ज्ञानमव्यभिचारि स्यान्नान्यतो जिनशासनात् ॥ 190 ॥ ....विवेको हि स्मरार्तानां कियच्चिरम्? ॥ 195 / / अवश्यभावी यो ह्यर्थो यत्र तत्र स नाऽन्यथा ॥ 201 / / न भावि क्वचिदन्यथा ॥ 218 ॥ स्वाम्युदर्काय धीमन्तो यान्ति स्वाम्यन्तरेऽपि हि ॥ 23 ॥ अभियोगो हि योगाय क्षेमे सति विपश्चिताम् । / 25 / / दैवं हि बलवत् परम् ॥ 263 / / धैर्य-वीर्यविहीनानां छलमेव हि पौरुषम् ॥ 310 ॥ सुमेरुमपि गच्छन्ति खगाः किं तेषु पौरुषम्? ॥ 316 ॥ न वालुकादेवकुलं सहते सरितो रयम् ॥ 317 ॥ कृते प्रतिकृतं सद्यो कुर्वन्ति हि मनस्विनः । / 342 / / न हीन्द्रकुलिशस्याऽपि स्फूति: केवलिपर्षदि ॥ 367 / / ....पूर्वसंस्कारो याति जन्मशतान्यपि ॥ 417 / / कौमुदी हि निशान्तेऽपि कुमुदामोदकारणम् ॥ 485 / / ॥ द्वितीयः srgH॥ प्रष्टुमर्हो न सामान्यजनो हि स्वप्नमुत्तमम् ॥ 12 ॥ स्वकार्यमारब्धमपि सन्तोऽन्यार्थे त्यजन्ति हि ॥ 46 ॥ दीयमाने हि सदने किं भवत्यश्वकः पृथकू? ॥ 86 / / ....न लवन्ते पूज्यपूजां विवेकिनः ॥ 98 / / गुणः श्रुतो जनश्रुत्याऽप्यनुरागाय तद्विदाम् ॥ 116 ॥ अपूर्वस्य दिदृक्षा हि कालक्षेपं क्षमेत न ॥ 117 / / यस्योदय: स वन्द्यो हि यथा हीन्दुर्यथा रविः ॥ 242 / / विषमल्पमपि प्सातं प्राणनाशाय जायते ॥ 308 / / Page #334 -------------------------------------------------------------------------- ________________ स्तोकेनाऽपि हि रन्ध्रेण यथा मज्जति नउज्ले। दुष्कर्मणाऽल्पकेनाऽपि तथा दुःखेषु ही जनः । / 312 ॥ महात्मभ्य: प्रदत्तं हि कोटिकोटिगुणं भवेत् ॥ 340 / / स्थानं नैकत्र साधूनां नि:सङ्गानां समीरवत् ॥ 341 / / नाशो नार्जितकर्मणाम् ॥ 400 ॥ अपत्यस्नेहो बली खलु ॥ 402॥ महतामनुलग्नैर्हि महदासाद्यते फलम् ॥ 404 / / किं कम्पते क्वचिच्छैलो दन्तघातेन दन्तिन:? ॥ 419 / / / तृतीयः srgH॥ na वन्ध्यं दर्शनं सताम् ॥ 31 ॥ उपचार: स्याद् भाविन्यपि हि भूतवत् ॥ 72 ॥ कषाया नरकायैव यतोऽनन्तानुबन्धिनः । / 138 / / कृतज्ञा हि विवेकिनः । / 175 / / ...पक्षे सतां जनः । / 187 / / ....सूर्यभालोके कियत् तिष्ठन्ति कौशिका: ? ॥ 214 / / क्षीणोपायविशेषाणां क्षीणपौरुषसम्पदाम् । परैराक्रम्यमाणानां शरणं कुलदेवताः ॥ 206 / / भक्तिग्राह्या हि देवताः ॥ 209॥ उन्मूढे हि क्षुते प्रायेणैकः शरणमर्यमा । / 212 / / दुष्करं नास्ति दोष्मताम् ॥ 246 ॥ मूलेषु हि विशुष्केषु शुष्क एव महीरुहः ॥ 322 / / हन्यते हैमनं जाड्यं न विना ज्वलितानलम् । / 323 / / वीरैः कृष्टेष्टकः पूर्वं वप्र: कै: कैर्न खण्ड्यते ? ॥ 325 / / वस्त्वधीनं बहूनां हि न खल्वेकेन भुज्यते ॥ 385 / / पूर्वकर्मानुसारेण जायते जन्मिनां हि धीः ॥ 386 / / सुलक्षं हि परस्वान्तमिङ्गिताकारवेदिभिः ॥ 413 / / प्रायो मनुष्यघटितं कार्यं विघटते क्वचित् ॥ 429 / / न हि मिथ्या कुलीनवाक् । / 438 / / प्रतिज्ञा च कुलीनानां न मुधा जातु जायते ॥ 439 / / अङ्गुलीदर्शनेनेव कूष्माण्डं हा विपत्स्यते । / 445 / / ....शस्यमानं हि दुःखं प्राय: प्रशाम्यति ॥ 453 / / जीवन् हि नरो भद्राणि पश्यति । / 457॥ प्रयाति सात्त्विकानां हि दैवमप्यनुकूलताम् । / 483 ॥ आत्मैवोपरि सर्वस्य प्रायेणोपस्थिते भये ॥ 467॥ सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥ 505 / / अन्यं हि दुःखितं दृष्ट्वा समाश्वसन्ति दु:खिनः । / 521 / / ॥ चतुर्थः srgH॥ समृगेन्द्रे गतिर्मार्गे मृगस्य कुशलाय न ॥ 32 / / आर्तध्यानस्य हि फलं तिर्यग्योनिषु सम्भवः ॥ 12 ॥ छद्मस्था हि जिना नाऽन्यमुनिवत् क्वचिदासते ॥ 137 ॥ दुःस्थितेषु हि महतां वात्सल्यमतिरिच्यते ॥ 236 / / क्षत्रियाणां न धर्मोऽयं शरणार्थी यदर्प्यते ॥ 259 / / पित्ताग्निः शर्कराशम्य: पयसा किं न शाम्यति ? ॥ 265 / / सर्वेष्वप्यनुकूला हि महान्त: करुणाधनाः ॥ 269 / / धर्मप्रियोऽपि किं पापं न करोति बुभुक्षित: ? ॥ 271 / / सूनो: पुरुषकारो हि हर्षाय प्रथमं पितुः ॥ 293 / / लोभ: कस्य न मृत्यवे? ॥ 297 / / सत्यो हि pativama'gAH ॥ 337|| XXE // पञ्चम: srgH॥ Recommam अर्हत्प्रभावस्याऽवधिर्न हि॥48॥ सर्वं शोभते समयोचितम् ॥ 106॥ दयावीरा महात्मान: प्रसृतेऽन्यरसेऽपि हि ॥ 108 / / पुत्रोद्वाहोत्सवानां हि न तृप्यन्ति महर्द्धयः ॥ 110 / / महतामवतारो हि विश्वपालनहेतवे ॥ 112 / / निकाचितं भोगफलं भोग्यं कर्माऽर्हतामपि ॥ 113 / / दुर्वारा भवितव्यता । / 287 / / कलङ्कः खलु धर्मस्य स्तोकोऽप्यत्यन्तदु:खदः । पूजामाचारपूज्यस्य पूज्या अपि हि कुर्वते ॥ 127॥ sarvamapya'ju दोष्मताम् । / 170 ॥ सर्वत्राऽस्खलितो मार्गः प्रभूणां स्रोतसामिव । / 172 / / Page #335 -------------------------------------------------------------------------- ________________ // षष्ठं प्र्व्॥ ॥ प्रथमः srgH॥ विनाऽपि तीव्रतां विश्वं प्रकाशयति चन्द्रमाः ॥ 22 ॥ यद्वोत्पन्ने तीर्थनाथे सदोत्सवमयं जगत् । / 49॥ महात्मानो हि कुर्वन्ति सेवकेष्वपि सत्कृतिम् ॥ 55 ॥ लोलेन्द्रिये यौवने हि यत् तपस्तत् तपो ननु । दारुणास्त्रे रणे यो हि शूरः शूरः स उच्यते ॥ 25 ॥ धिङ् मूढानां तपोव्ययम् । / 47॥ प्रेम्णो दूरे न किञ्चन ॥ 59 ॥ काम: कामं निरङ्कुशः ॥ 60 ॥ स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वीक्षते ॥ 63 ॥ किं यमस्य दवीयसि ? ॥74॥ राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ॥ 75 / / सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् ॥ 84 ॥ क्षात्रं तेजो हि दुर्धरम् । / 94॥ किं न स्यात् पुण्यसम्पदा ? ॥ 99॥ ॥ षष्ठः srgH॥ सामान्यपुण्यैर्न ह्यर्हन् देव: साक्षानिरीक्ष्यते ॥ 44 ॥ पुर: कल्पलताया हि सहकारलता: कियत् ? ॥ 95 / / असृजा क्षाल्यमानं किमसृन्दिग्धं विशुध्यति ? ॥ 128॥ केनेश्वरवचो युक्तियुक्तं बाधितुमीश्यते ? ॥ 130 ॥ किं स्यान्नाऽर्हदनुग्रहात् ? ॥ 197 / / ॥ द्वितीयः srgH॥ आत्मनीनो हि सर्वोऽपि स्तोकेच्छुः कोऽपि नात्मनः ॥ 110 ॥ तिष्ठन्ति न चिरं जातु मानिन: श्वशुरौकसि ॥ 125 ॥ याति वर्णपरावृत्त्या रूपं काव्यवदन्यताम् ॥ 139 ॥ विना पतिं कुलस्त्रीणां वासो ह्यन्यत्र नोचितः ॥ 141 / / गीतहार्या मृगा अपि ॥ 184 ॥ शोभते पुष्पदाम्नैव प्रतिमा सकलाऽपि हि ॥ 186 / / वरं मणि: केवलैव न तु काचान्ग्गुलीय्गा। वरं सरिजलरिक्ता न तु याद:समाकुला ॥ 201 / / शून्यैव वरं शाला न तु त्स्क्र्पूरिता। अद्रुमैव वरं वाटी विषद्रुममयी न तु ॥ 202 ॥ अनुदूढा वरं नारी रूप्यौव्न्व्त्य्पि। निष्कलेनाऽकुलीनेन न तु पत्या विडम्बिता ॥ 203 ॥ 'बहुरत्ना हि भूरियम् ॥ 205 ॥ सम्बन्धश्च सखित्वं च समयोरेव शोभते ॥ 226 / / आस्तामत्र सतां सङ्ग: परलोकेऽपि शर्मणे ॥ 231 ॥ स्त्रीणां प्रकृतिलोलानां परं स्थैर्ये न निश्चयः ॥ 233 ॥ पुत्री-जामातृविरहः प्राय: कस्य न दुःसहः ? ॥ 242 / / गतिः साहसिकानां हि समा स्थल-जलाध्वनोः ॥ 243॥ मृत्यु 'त्रुटितायुषः ॥ 248 ॥ एकाऽपि हि हरेच्चित्तं किं पुन: सकला: कला: ? ॥ 307 / / वृत्तकं स्यादनुभूतं प्राक्पुंसां चरितं कथा ॥ 324 ॥ सेवकानां विना सेवां भज्यते खलु जीविका ॥ 344 ॥ प्रियोदन्ताहर: कस्य न वल्लभ: ? ॥ 359 / / यत्र तत्र पुण्यं ह्यनुचरं नृणाम् ॥ 374 / / ॥ सप्तमः srgH॥ प्रायेण प्रेयसीप्राप्तिप्रत्याशाऽपि हि शर्मणे ॥ 57॥ स्निग्धद्रव्यस्य योगाद्धि स्निग्धीभवति भाजनम् ॥ 167 / / न मोघा देशनाऽर्हताम् ॥ 19 ॥ ॥ अष्टम: srgH॥ tapolezo'pi नाऽफ्ल्ः॥5॥ पाखण्डिनां हि पाण्डित्यं प्राकृतेष्वेव z2अम्भते ॥ 21 ॥ स्थानं विदेशो हि मानिनामपमानिनाम् ॥ 38 ॥ अभ्यागतेऽन्यनपतिप्रधाने ह्यर्थिनो नृपाः ॥ 39 / / गेहेनर्दीत्यपवादः सुलभ: गर्जतां गृहे ॥ 43 ॥ उपायं वचसा वक्तुं कातरा अपि पण्डिताः । / 44॥ छद्याऽपि क्वाऽपि शोभते ॥ 75 / / आन्ध्याय क्रोध एकोऽपि कि पुनर्मदमूर्छितः ? ॥ 76 / / जीवन्मृता हीनवरा: स्त्रियः ॥ 95 / / एकद्रव्याभिलाषो हि महद्वैरस्य कारणम् ॥ 108 ॥ साधूनां लब्धिभोगोऽपदे न हि ॥ 141 ॥ न्यासवत् प्रतिपन्नस्य नाऽस्ति नाशो महात्मसु ॥ 144 / / उपयोगोऽपिलब्धीनां सङ्घकार्ये न दुष्यति ॥ 159॥ स्वामिनो भृत्यदोषेण गृह्यन्ते ॥ 192 / / ॥ तृतीयः srgH॥ वीराणां हि रणो मुदे ॥ 31 ॥ ॥ चतुर्थः srgH॥ वृन्दं हि बलवत्तरम् ॥ 3 ॥ वीरा: सत्त्वाच्चलन्ति न ॥17॥ निशीथकृत्यं कः प्रात: कुर्यादुद्योगवानपि ? ॥ 22 ॥ जलमानेन नलिनीनालं हि परिवर्धते ॥ 24 ॥ Page #336 -------------------------------------------------------------------------- ________________ // सप्तमं पर्व ॥ ॥ प्रथमः सर्गः ॥ प्रायो विचार कोषः सुप्रशमः खलु ॥ 23 ॥ यथा राजा तथा प्रजाः ॥33॥ असह्यो हि स्त्रीपराभवः ॥ 46 ॥ वन्दनीयः सतां साधुपकारी विशेषतः ॥ 49 ॥ निर्नाथानां कुतः शौर्यं ? हतं सैन्यं ह्यनायकम् ॥ 76 ॥ क्वाऽप्युपायोऽपसर्पणम् ॥ 84 ॥ मृत्यवे हि स्याद् वीरैर्वैरं चिरादपि ॥ 95 ॥ बलवानपि किं कुर्यात् प्राप्तः केसरिणा करी ? ॥ 123 ॥ भिप्रायां प्राय: प्राणा हि तृणसन्निभाः ॥ 128 ॥ ॥ द्वितीयः सर्गः ॥ तालिका नैकहस्तिकाः ॥36॥ महतामपराद्धे हि प्रणिपात: प्रतिक्रिया ॥ 69 ॥ सरसो लूनपद्यस्य भग्नदन्तस्य दन्तिनः । शाखिनश्छिन्नशाखस्याऽलङ्कारस्य च निर्मणेः ॥ 119 ॥ नष्टज्योत्स्नस्य शशिनस्तोयदस्य गताम्भसः । परैश्च भग्नमनस्य मानिनो धिगवस्थितिम् ॥ 120 ॥ युग्मम् ॥ आश्रयस्य हि दौर्बल्यादावितः परिभूयते ॥ 143 ॥ महतामागमो ह्याशु क्लेशच्छेदाय कस्य न ? ॥ 148 ॥ दोष्मतां हि प्रियो युद्धातिथिः खलु ॥ 205 ॥ दोष्मन्तो हि निजैरेव दोर्भिर्विजयकाङ्क्षिणः ॥ 211 ॥ क हस्तिनामवस्थानं वने सिंहनिषेविते ? ॥ 224 ॥ रत्ने हि बहवोऽर्थिनः ॥ 283 ॥ यदि प्राणिवर्धनाऽपि स्वर्गे जावेत देहिनाम् । तच्छून्यो जीवलोकोऽयमल्पैरेव दिनैर्भवेत् ॥373 ॥ PisstmIyAH कस्यचिन्नृपाः ॥ 414 ॥ सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ 417 / / अविमृश्य विधातारो भवन्ति विपदां पदम् ॥428 ॥ पुत्रार्थे क्रियते न किम् ? ॥ 430 ॥ प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्निरा ? ॥ 436 ॥ प्राणात्ययेऽपि न शंसन्ति नाऽसत्यं सत्यभाषिणः ॥ 437 ॥ घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याद् वर्षति पर्जन्यः सत्यात् सिध्यन्ति देवताः ॥ 445 ॥ न वाग्मानं कलाय विशुद्धमनसां नृणाम् ॥ 566 / / अर्थोऽर्थेषु न तथा दोष्मन्तो विजये यथा ॥ 573 ॥ एकान्तविक्रमः काऽपि विपदेऽपि प्रजायते । एकान्तविक्रमान्नाशं शरभाद्याः प्रयान्ति हि ॥ 582॥ वीरा हिन सहन्ते ऽन्यवीराहङ्कारडम्बरम् ॥605 ॥ तेजस्विनां हि निस्तेजो मृत्युतोऽप्यतिदुःसहम् ॥ 632 ॥ 73 कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि । आपुरन्दरमाकीटं संसारस्थितिरीदृशी ॥647 ॥ ॥ तृतीयः सर्गः ॥ स्तोकमप्यमृतं श्रेयो भारोऽपि न विषस्य तु ॥ 28 ॥ भृत्योऽपि हि विरक्तः स्यादापदे किं पुनः प्रिया ? ॥35॥ किं स्वादुनाऽपि भोज्येन रोचते न यदात्मने ? ॥ 36 ॥ मानिनो ह्यवलेपं न विस्मरन्ति यतस्ततः ॥ 46 ॥ स्वदुः खाख्यानपात्रं हि नाऽपरः सुहृदं विना ॥ 85 ॥ रहःस्थयोर्हि दम्पत्योर्नछेका पार्श्ववर्तिनः ॥ 110 ॥ स्वामिवत् स्वाम्यपत्येऽपि सेवकाः समवृत्तयः ॥ 132 ॥ सन्तः सतां न विपदं विलोकयितुमीश्वराः ॥ 133 / / अचिन्त्यं चरितं स्त्रीणां हि (ही) विपाको विधेरिव । / 138 / / अञ्जनलेशोऽपि दूषयत्वंशुकं शुचि ॥ 139 ॥ अदिष्टामुलि किं न छिद्यते धीमता नृणा ? ॥ 141 ॥ दु:खे दुहितृणां शरणं शरणं पितुः ॥ 142 ॥ अत्युग्रपुण्य-पापानामिहैव ह्याप्यते फलम् ॥ 237 ॥ धिग्धिक् पतिमपण्डितम् ॥ 247 ॥ प्रहरेद् बाहुना को हि तीक्ष्णे प्रहरणे सति ? ॥ 284 ॥ सर्वत्र बलवच्छलम् ॥ 297 ॥ प्रणिपातान्तः प्रकोपो हि महात्मनाम् ॥ 299 ॥ ॥ चतुर्थः सर्गः ॥ नमतिर्न हि सत्यैव प्रायो धवलगीतवत् ॥ 18 ॥ कुलधर्मः क्षत्रियाणां स्वसन्धापालनं खलु ॥ 25 ॥ प्रामोदयं हि तरणिं तिरोधातुं क ईश्वरः ? ॥36॥ लोभाभिभूतमनसां विवेकः स्यात् कियच्चिरम् ॥ 43 ॥ भाविन्यप्युपचारो हि भूतयत् ॥ 50 ॥ दूरादभ्यागमस्तुल्यो दुर्हृदां सुहृदामपि ॥ 57 ॥ छलनिष्ठा हि वैरिणः ॥ 73 ॥ किं सिंही हन्ति न द्विपान् ? ॥ 74 ॥ नासत् प्राप्यते काऽपि केनाऽप्याकाशपुष्पवत् ॥ 89 ॥ आप्ता हि स्फुटभाषिणः ॥ 129 ॥ समयज्ञा हि धीमन्तो न तिष्ठन्ति यथा तथा ॥ 171 ॥ राज्यं सर्वत्र दोष्मताम् । / 173 / / विशेषतः प्रीतये हि राज्ञां भूः स्वयमर्जिता । / 174 / / लोकस्थितिरियं जाते नन्दने दानमक्षयम् ॥ 179 ॥ हर्षे को नाम तृप्यति ? ॥ 191 ॥ किं न कुर्यात् स्मरातुरः 1 ॥ 110 ॥ ? व्रत होकाहमात्रेऽपि न स्वर्गादन्यतो गतिः ॥ 214 ॥ कोपः शाम्यति महतां दीने श्री रावपि ॥ 233 ॥ शोको हर्षश्च संसारे नरमायाति याति च ॥ 253 ॥ सन्तः सतां परित्राणे विलम्बन्ते न जातुचित् ॥ 272 ॥ Page #337 -------------------------------------------------------------------------- ________________ 74 दीयन्ते कन्यका: सकृत् ॥ 319 ॥ ध्वस्ते माने हि दु:खाय जीवितं मरणादपि ॥ 360 ॥ प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् । / 424 / / महतां हि प्रतिज्ञातं न चलत्यद्रिपादवत् । / 494॥ न ही: पूज्याद्धि बिभ्यताम् ॥ 164॥ पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिप: ? ॥ 283 / / राजकार्येऽपि राजान उत्थाप्यन्ते झुपायतः । / 286 / / नाऽऽप्तस्याऽऽप्ते प्ररोचना ॥ 287 / / अयोऽपि हेमीभवति स्पर्शवेधिरसान्न किम् ? ॥334 / / / / पञ्चमः srgH॥ ॥ aSTamaH srgH|| मायोपायो बलीयसि ॥ 15 ॥ खला: सर्वङ्कषा: खलु ॥ 16 ॥ जातु धर्ममधर्मं वा न गणयन्ति मानिनः ॥ 37 ॥ भृत्ये कोप: शिक्षामात्रकृते शिष्ये गुरोरिव ॥ 63 ॥ मन्त्रिणां मन्त्रसामर्थ्यात् स्यादलीकेऽपि सत्यता ॥ 93 / / शकुनं चाऽशकुनं च गणयन्ति हि दुर्बलाः ॥ 103 ॥ सन्तो हि नतवत्सला: / / 229 / / सामान्योऽप्यतिथि: पूज्य: किं पुनः पुरुषोत्तम: ? ॥ 257॥ अपूर्वशस्वालोके हि क्षत्रियाणां कुतूहलम् । / 386 / / कामावेश: कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो! ॥ 398 / / महत्सु जायते जातु न वृथा प्रार्थनाऽर्थिनाम् । / 406 / / वीरा हि प्रजासु समदृष्टयः ॥ 3 ॥ विवेके न हि रौद्रता ॥ 148 ॥ नैकत्र मुनयः स्थिरा: ॥ 235 / / प्रवादा लोकनिर्मिताः ॥ 264 ॥ अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे ॥ 273 / / धर्मः शरणमापदि ॥ 274 / / राजतेजो हि दुस्सहम् । / 278 / / प्राय: प्रेमाऽतिदुस्त्यजम् । / 287॥ न भक्ता: क्वाऽप्युपेक्षकाः ॥ 288॥ न रक्तो दोषमीक्षते । / 292 ॥ यथा तथाऽपवदिता यदबद्धमुखो जनः । / 300 ॥ लोक: सौराज्यसुस्थोऽपि राजदोषपरो भवेत् । शिक्षणीयो न चेत् तत्रोपेक्षणीय: स भूभुजाम् । / 101॥ सर्वलोकविरुद्धं तु त्याज्यमेव यशस्विना ॥ 302 / / ॥ षष्ठः srgH॥ na सिंहस्य सखा युधि । / 12 / / विजयो ह्यन्यसाहाय्याद् दोष्मतां हिये । / 19 / / अनिर्वेदः श्रियो मूलं ॥ 51 ॥ यद् घात्या एव रिपव: स्वतोऽपि परतोऽपि वा । / 88 ॥ सतां सङ्गो हि पुण्यत: / / 97 ॥ क्षुते हि सर्वथा मूढे शरणं तरणिः खलु ॥ 101 ॥ स्वकार्यादधिको यत्नः परकार्ये महीयसाम् ॥ 102 / / रणाय नाऽलसा: शूरा भोजनाय द्विजा इव ॥ 108 ॥ न द्वितीया चपेटा हि हरेहरिणमारणे ॥ 114 / / धिगहो! कामावस्था ब्लीय्सी॥142॥ महात्मनां न्यायभाजां कः पक्षं नाऽवलम्बते? ॥ 179 / / अनागतं हि पश्यन्ति गन्त्रिणो मन्त्रचक्षुषा ॥ 181 / / छलच्छेका: खला: खलु ॥ 29॥ धिगहो! नीचसौहृदम् ॥ 304 / / सर्वमस्त्रं बलीयसाम् ॥ 371 / / कौतुकाद्धि क्षणं दत्ते शक्तो जयमपि द्विषाम् । / 387 / / अङ्गारान् परहस्तेन कर्षयन्ति हि धूर्तकाः । / 392 / / बद्धो हि नलिनीनालैः कियत् तिष्ठति कुञ्जर: ? ॥403 / / ॥ नवमः srgH॥ एकं धर्मं प्रपन्ना हि सर्वे स्युर्बन्धवो मिथः ॥ 13 ॥ स्त्रीणां पतिगृहादन्यत् स्थानं भ्रातृनिकेतनम् । / 14 ॥ विधुरेषु हि मित्राणि स्मरणीयानि मन्त्रवत् ॥ 52 ॥ पूज्ये हि विनयोऽर्हति ॥ 10 ॥ पुत्रात् पराजयो वंशोद्योतनाय न कस्य हि ? ॥ 150 ॥ दैवस्येव हि दिव्यस्य प्रायेण विषमा गतिः ॥ 206 ॥ ॥ दशमः सर्गः ॥ वध्या भ्रातरः खलु ॥ 101 / / कर्मविपाको दुरतिक्रमः ॥ 123 ॥ प्रविशन्ति च्छिद्रशते नृणां भूतशतानि हि ॥ 141 / / गतय: कर्माधीना हि देहिनाम् । / 23 / / ॥tryodsh: srgH|| na devo'pi bhuvyalaM cakravartinaH // 15|| // saptamaH srgH|| रिपावपि पराभूते महान्तो हि कृपालवः । / 9 / / आप्तेन मन्त्रिणा मन्त्र: शुभोदर्को हि भूभुजाम् ॥ 27 ॥ यथा तथा हि विश्वास: शाकिन्यामिव न द्विषि ॥ 36 / / न मुधा भवति क्वाऽपि प्रणिपातो महात्मसु ॥ 44 / / Page #338 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ॥ 'जे अहीं छे ते अन्य स्थळे छे; जे अहीं नथी ते क्यांय नथी." उपरनां वचन महाभारत माटे लखायेलां छे. ते ज वचन त्रिषष्टिशलाकापुरुषचरितने सारी रीते लागु पडे छे. त्रिषष्टिशलाकापुरुषचरित एटले जैन संप्रदायना सिद्धांतो, कथानको, इतिहास, पौराणिक कथाओ, तत्त्वज्ञाननो सर्वसंग्रह, आखा ग्रंथनुं कद 36000 श्लोक उपरांत प्रमाणनुं थवा जाय छे. आ महीसागर समान विशाळ ग्रंथनी रचना श्री हेमचंद्राचार्य तेमनी उत्तरावस्थामां करी हती. श्री हेमचंद्राचार्यनी सु धावषिणी वाणीनां गौरव अने मीठाश ए महा काव्यमां आपणे अनुभवी शकीए छीए, सम कालीन सामाजिक, धार्मिक अने विचारगत प्रणालिकानां प्रतिबिंबो ए विशाळ ग्रंथमां घणे स्थळे आपणे जोई शकीए छीए. ए रीते तो गुजरातनो ते कालनो समाज अने तेनुं मानस तेमां निगढ रीते प्रतिबिंबित थया छे. आ दृष्टिए त्रिषष्टिशलाकापुरुषचरितनुं महत्व हेमचंद्राचार्यनी कृतिओमां विशिष्ट प्रकारनुं छे. कचाश्रयमां जेटलुं वैविध्य तेमनाथी साधी शकायुं छे तेना करतां अनेक प्रकारे चढियातुं वैविध्य आ ग्रंथमां दृष्टिगोचर थाय छे. त्रिषष्टिशलाकापुरुषचरितमां 63 'शला कापुरुषो ''नां चरितोनुं आलेखन करवामां आव्युं छे. "शलाकापुरुषो '' एटले ते प्रभाव के पुरुषो जेमना मोक्ष विषे संदेह नथी. आ त्रेसठ शलाकापुरुषोमां ra4 तीर्थकर, 1 2 चक्रवती, 9 वासुदेव, 9 बळदेव, तथा 9 प्रतिवासुदेवनो समावेश थाय छे. काव्यनी अने शशास्त्रनी दृष्टिए तो काव्यनी वात ज शी करवी? तेमां प्रसाद छे, कल्पना छे, शब्दनुं माधुर्य छे, सरळता छतांय गौरव छे. आ नाना प्रकरणमां आ बधुंय बताववा माटे शी रीते अवतरणो आपवां ? जिसिआसुने तो मळज्थ जोवा माटे ज भलामण करवी रही. एक परिशीलन करनार कहे छे के "e ग्रंथ आखोय सावंत वांचवामां आवे तो संस्कृत भाषाना आखा कोशनो अभ्यास थई जाय तेवी तेनी गोठवण छे." | त्रिपष्टिशलाकापुरुषचरितनुं आखुंय अवलोकन अने परिशीलन ए नाना प्रकरणनो विषय न ज थई शके. 36000 श्लोकना अगाध काव्यशक्ति अने व्युत्पत्तिथी भरेला ग्रंथनुं प्रस्तुत परिशीलन अत्यंत अल्प छे. आखाय ग्रंथनुं समग्र परीक्षण तो एक विस्तृत महानिबंधनो विषय बनी शके. हेमचंद्राचार्यनुं कलिकालसर्वज्ञनुं बिरूद आ एकलो ग्रंथ पण सिद्ध करी शके एवो ए विशाळ, गंभीर, सर्वदशी छे. एक दिशासुचक प्रकारशिलाकाथी वधारे तो क्यांथी आ नानुं लखाण आपी शके? कालिदासना शब्दोमां 'दुस्तर समुद्रने तरापा 'ऽथी ओळंगवा माटे आशा सेवता हेमसारस्वतना उपासकेना प्रयत्न करतां आ प्रकरणमां वधारे होई पण शुं शके ? - मधुसूदन मोदी ("हेमसमीक्षाऽऽमांथी सभार उद्धत)