SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विषयः भामण्डलस्य मरणं युग्मित्वेन जन्म च हनूमतो दीक्षा मोक्षश्च २३३ २३३ सौधर्मेन्द्रेण रामस्याऽध्यवसितस्य भ्रातृस्नेहस्य चाऽऽलोचनम् २३३ देवद्वयेन स्नेहविषये लक्ष्मणस्य परीक्षणं लक्ष्मणमृतिश्च मृते लक्ष्मणे लवनाशयोदशा मोक्ष रामस्याऽसमञ्जसचेष्टितम् २३३-२३४ २३४ इन्द्रजित्पुत्राणामयोध्यावस्कन्दो देवानां रामगृह्यत्वं दृष्ट्वा भयं संवेगो दीक्षा च जटायुः कृतान्तवदनदेवाभ्यां रामप्रतिबोधनम् लक्ष्मणदेहस्य मृतकार्यकरणम् राम- शत्रुघ्नयोर्दीक्षा - रामस्यैकाकिविहारित्वेऽवधिज्ञानोत्पत्तिः निजस्य लक्ष्मणस्य च पूर्वभवस्य चिन्तनम् स्पन्दनस्थलपुरे भिक्षार्थं प्रविष्टेन रामेण पुरक्षोभं रा वनवासाभिग्रहग्रहणम एकादश: सर्ग: नमिनाथ भगवतः पूर्वजन्मसम्बन्धः मिथिलाया विजयनृपस्य वप्राराज्ञयाश्च वर्णनम् वप्राकुक्षी प्रभोरवतरणम् Jain Education International पृष्ठम् २३३ सीतेन्द्रकृत उपसर्गों रामस्य च निश्चलत्वम् रामस्य केवलज्ञानोत्पत्तिः सीतेन्द्रादिभिः कृतो महिमा च देशनान्ते सीतेन्द्रेण रावण-लक्ष्मणयोर्गतिविषयके प्रश्ने पृष्टे रामेण तयोः सीतायाश्च मोक्षपर्यन्तानां गतीनां कथनम् सीतेन्द्रेण नरकभूमिं गत्वा रावण-लक्ष्मण शम्बूकानां प्रतिबोधनं देवकुरौ च गत्वा भामण्डलजीवस्य प्रतिबोधनम् २३७ रामस्य मोक्षः २३७ २३४ २३४-२३५ २३५ २३५ २३५ २३५ २३५ २३६ २३६ VIII २३६-२३७ २३८ २३८ २३८ विषय: प्रभोर्जन्म दिक्कुमारीभिः सूतिकर्मकरणम् इन्द्रादिकृतो जन्मोत्सव: इन्दकृता स्तुतिश्च विजयनृपकृतो जन्मोत्सव: नामस्थापनम् यौवने पाणिग्रहणं राज्याभिषेकश्च लोकान्तिकदेवविज्ञप्तस्य प्रभोर्वार्षिकदानं दीक्षा च मन:पर्ययज्ञानोत्पत्तिः पारणं च नवमासानन्तरं सहस्राम्रवणे कैवल्योत्पत्तिः समवसरणरचना इन्द्रकृता स्तुतिश्च प्रभोः प्रथमदेशना गणधरस्थापना च शासनदेवतयोः प्रभोः परिवारस्य च वर्णनम् सम्मेताद्रावनशनं निर्वाणं च द्वादशः सर्गः हरिषेणचक्रिणः पूर्वभवसम्बन्धः काम्पीयनगरे महाहरिनृपगृहे मेरा हरिषेणजन्म यौवने राज्यं चक्ररत्नोत्पत्तिः षट्खण्डसाधना च वैराग्यं दीक्षा मोक्षश्च त्रयोदशः सर्गः जयचक्रिणः पूर्वभवसम्बन्धः राजगृहे विजयनृपगृहे वप्राकुक्षेर्जयस्य जन्म यौवने राज्यं चक्ररत्नोत्पत्तिः षट्खण्डसाधना च वैराग्यं दीक्षा मोक्षश्च अस्मिन् पर्वणि वर्णितानां षट्शताकापुरुषाणां गणना For Private & Personal Use Only पृथम् २३८ २३८ २३८-२३९ २३९ २३९ २३९ २३९ २३९ २३९ २३९-२४० २४० २४१ २४२ २४२ २४२ २४२-२४३ २४४ २४४ २४४ २४४- २४५ २४५ www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy