SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ VII २१४ २१५ २२६ २१७ विषयः पृष्ठम् कुम्भकर्णादीनां मोचनं तैश्च रावणासंस्करणम् २१३ अप्रमेयबलमुनेरिन्द्रजिदादीनां पूर्वभवव्यतिकरश्रवणम् २१३-२१४ कुम्भकर्णादीनां दीक्षा २१४ सीतामेलनम् २१४ बिभीषणस्य राज्याभिषेक: राम-लक्ष्मणाभ्यां पूर्वप्रतिपन्नकन्यानां पाणिग्रहणम् २१४ इन्द्रजिन्मेघवाहनकुम्भकर्णानां मोक्षः २१४-२१५ दुःखार्ताभ्यां राम-लक्ष्मणमातृभ्यां नारदाय स्वदुःखनिवेदनम् २१५ लङ्कां गतेन नारदेन रामाय मातृदुःखस्य कथनम् २१५ रामस्याऽयोध्यागमनोत्साहः २१५ बिभीषणेनाऽयोध्याया नवीकरणम् नारदेन राममातृभ्यो रामागमनकथनम् २१५ रामादीनां पुष्पकद्वाराऽयोध्यागमनं मातृ-भ्रात्रादिभिश्च मेलनम् २१५-२१६ अयोध्यायां महोत्सव: २१६ भरतस्य दीक्षेच्छा भुवनालङ्कारहस्तिवृत्तान्तश्च २१६ मुनिकथितो भरतस्य हस्तिनश्च पूर्ववृत्तान्त: २१६-२१७ भरतस्य कैकेय्याश्च दीक्षा मोक्षश्च २१७ राम-लक्ष्मणयोर्बलदेवत्व-वासुदेवत्वाभिषेक: रामेण बिभीषणादिभ्यो राज्यवितरणम् २१७ शत्रुघ्नस्य मथुराराज्येच्छा युक्तिपूर्व च मथुरेशस्य मधोः पराभवो वधश्च २१७-२१८ मित्रवधं श्रुत्वा चमरेन्द्रेण शत्रुघ्नप्रजानां पीडनम् २१८ शत्रुघ्नस्य मथुराया आग्रहित्वे मुनिकथितो पूर्वभववृत्तान्त: २१८-२१९ जङ्घाचारणमहर्षीणां वृत्तं चमरेन्द्रकृतपीडाशमनोपायश्च महर्षीणां प्रभावतो देवकृतरोगादीनां शान्तिः २१९ राम-लक्ष्मणयो: पट्टमहिष्यादि: परिवार: सीतायाः स्वप्नदर्शनं गर्भधारणं च सपत्नीभिरीjया सीतावञ्चनपूर्वं सर्वत्र तद्दोषप्रकाशनम् २२० वसन्तौ सीतादोहदः पूरणं च २२० दक्षिणचक्षुःस्फुरणमशुभकल्पना च २२० प्रधाननागरिकै रामाय सीतादूषितत्वनिवेदनं रामस्य स्वीकृतिश्च २२१ रामस्य निशाभ्रमणं जनवादश्रवणं च २२१ रामेण कृतान्तवदनसेनान्यै कृता सीतात्यागस्याऽऽज्ञा २२१ कृतान्तवदनेन यात्राव्याजेन नीतायाः सीताया अरण्ये मोचनम् २२२ अरण्यमोचनकारणं श्रुत्वा सीताया मूर्छा २२२ कृतान्तवदनाय रामकृते सीताप्रदत्त: सन्देश: नवमः सर्गः २२७ विषयः पृष्ठम् यौवने लवणस्य विविधकन्याभिः परिणय: २२४ अङ्कुशविवाहनिमित्तं पृथुनृपेण युद्धं तत्पराभवस्तत्पुत्र्याऽङ्कुशस्य विवाहश्च २२४ वज्रजजेन नारदद्वारा लवणाङ्कुशयोवंशज्ञापनम् २२४ लवणाङ्कुशाभ्यां विविधदेशसाधनम् लवणाङ्कुशयोरयोध्यां प्रति प्रयाणम् २२५ सेनाभिरयोध्यापुरीरोधनम् रामलक्ष्मणयोः साश्चर्यं युद्धार्थ गमनम् २२५ ज्ञातसीतावृत्तान्तस्य भामण्डलस्य सीतापाचँ गमनम् २२५ सीतातो यामेयद्वयप्रवृत्तिं ज्ञात्वा ससीतं स्कन्धावारगमनम् २२६ भामण्डलेन सुग्रीवादिभ्य: सीतावृत्तान्तकथनं तेषां च सीतापार्थे आगमनम् २२६ लवणाङ्कुशाभ्यां रामसैन्यविद्रावणं रामलक्ष्मणयोर्युद्धायाऽऽह्वानं च २२६ युद्धे रामस्य वैधुर्यम् अङ्कुशबाणाहतस्य लक्ष्मणस्य मूर्छा २२७ लक्ष्मणेनाऽङ्कुशोपरि चक्रमोचनं चक्रस्य च सप्रदक्षिणं प्रतिनिवर्त्तनम् २२७ रामलक्ष्मणयोर्विषादो नारदेन च पुत्रद्वयवृत्तान्तकथनम् २२७ लवणाङ्कुशयो रामलक्ष्मणाभ्यां सङ्गमः प्रणतिश्च २२७ सीतायाः पुण्डरीकपुरगमनं सपुत्रस्य च रामस्याऽयोध्याप्रवेश: २२७ सुग्रीवाद्यै रामाय सीताया आनयनाथ निवेदनम् रामस्य सीताशुद्ध्यर्थं दिव्यकरणस्याऽऽग्रहः २२७ नगराद् बहिर्मण्डपरचना २२८ सुग्रीवाद्यैः सीतानयनम् २२८ सीतया दिव्यपञ्चकस्वीकरणं रामस्य चाऽग्निप्रवेशाज्ञा २२८ अयोध्याबहिर्भागे जयभूषणमुनेः कैवल्योत्पत्तिरिन्द्रादीनां चाऽऽगमनम् २२८ सीतासान्निध्यार्थं इन्द्रस्य स्वसेनापतये आज्ञा २२८ रामपश्चात्ताप: सत्यापनापूर्वं च सीताया अग्निप्रवेश: २२८-२२९ सीताशीलप्रभावादग्निविध्यापनं गर्तस्य जलापूर्णवापीत्वम् । रामेण नगणवेशाय सीतानुनयनं तस्या निषेध: दीक्षेच्छा च २२९ सीताकृतो स्वकेशलोच: रामस्य च मूर्छा केवलिहस्तेन सीताया दीक्षा २२९ दशमः सर्गः रामस्य सीतासम्बन्धिनी विह्वलता लक्ष्मणेनाऽऽश्वासनं च २३० केवलिनो देशनान्ते रामस्य निजभव्यत्वे प्रश्न: २३० केवलिना तस्य तद्भवमोक्षगामित्व कथनम् २३० बिभीषणेन स्वस्य रावणादीनां च पूर्वभववृत्तान्तपृच्छनं केवलिना कथनं च २३०-२३२ कृतान्तवदनस्य दीक्षा रामादीनां सीतायै वन्दनम् २३२ कृतान्तवदनस्य ब्रह्मलोके उत्पत्ति: सीतायाश्च अच्युतेन्द्रत्वम् २३२ वैताढ्ये विवाहप्रसने लक्ष्मणपुत्राणां लवणाङ्कुशयोरुपरि द्वेषः लवणाङ्कुशाभ्यां तद्बोधनं लज्जितानां च तेषां दीक्षा २३२-२३३ २१९ २२० २२० ० ० २२९ २२२ २२३ २२३ २२३ २३२ अरण्ये सीतया महासैन्यदर्शनम् वज्रजङ्घनृपाय निजवृत्तान्तकथनम् नृपेण तस्याः सवगृहे नयनम् कृतान्तवदनमुखात् सीतासन्देशं श्रुत्वा रामस्य विलाप: सीतागवेषणं च सीताया अप्राप्तौ तां मृतां मत्वा तत्प्रेतकार्यकरणम् सीताकुक्षेरनालवण-मदनाङ्कुशयोर्जन्म सिद्धार्थसिद्धपुत्रकद्वारा लवणाङ्कुशयो: कलाग्राहणम् २२३ २२३-२२४ २२४ २२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy