SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व 'क्षरन्मदजलामोदमाद्यन्मधुलिहां स्वनैः । 'मुखप्रवेशनानुज्ञां याचमान इव द्विपः ।।२८।। त्रसत्वमाप्त: कैलासगण्डशैल इवाऽमलः । उद्दण्डपुण्डरीकर्द्धिलुण्टाकोऽङ्गत्विषा वृषः ।।२९।। उन्नालमुकुलीभूतरक्तराजीवबन्धुना । उत्क्षिप्तवालहस्तेन शोभमानश्च केशरी ॥३०॥ क्रियमाणाभिषेका च करिभ्यां पार्श्वयोर्द्वयोः । महालक्ष्मीर्दिव्यरूपा रूपान्तरमिवाऽऽत्मनः ॥३१॥ पञ्चवर्णैर्दिव्यपुष्पैर्दामग्रंथितमायतम् । ऋजुरोहितसङ्काशमाकाशश्रीविभूषणम् ॥३२॥ अखण्डमण्डलोद्योती पार्वणो रजनीपतिः । नैर्मल्यभूमिः ककुभामादर्श इव राजतः ॥३३॥ सत्यामपि विभावर्यां दर्शयन् वासरश्रियम् । करीङ्कुरप्ररोहैकमहाकन्दो दिनेश्वरः ॥३४।। पताकाया लासिकाया इव लास्यैकमन्दिरम् । दृशां विश्रामसदनमायतश्च महाध्वजः ॥३५॥ आमोदमेदुरस्मेरसरोजपिहिताननः । विशाल: पूर्णकुम्भश्च श्रीदेव्या इव विष्टरः ॥३६।। विकस्वरैः सुरभिभिः सुन्दरं सैरसीरुहैः । सरोवरं पयःपूर्णं पद्महद इवाऽपरः ॥३७॥ समालिलिङ्गिषुरिवाऽभ्रेमालामम्बरस्थिताम् । उदञ्चयन्वीचिहस्तानपारो मकराकरः ॥३८॥ विचित्ररत्नकलशं पताकामालभारि च । विमानं चाऽप्रतिमानं व्योम्न: प्रासादसन्निभम् ॥३९॥ सूर्यादिज्योतिषां सृष्टिपुद्गलानामिवोच्चयः । रत्नपुञ्जोऽम्बरतलं लिम्पन्नूरुमरीचिभिः ॥४०॥ अभ्रंलिहाभिः कीलाभिर्जिह्वाभिरिव भूरिभिः । तम:पूरं कॅवलयन्निधूमश्च विभावसुः ॥४१।। सुप्तोत्थिता तु सा देवी विश्वसेनाय भूभुजे । तान् स्वप्नान् कथयामास व्याचख्याविति सोऽपि हि॥४२॥ 'लोकोत्तरगुणः श्रीमांस्त्रैलोक्यत्राणकर्मठः । एभिः स्वप्नैर्महादेवि! तव सूनुर्भविष्यति ॥४३॥ नैमित्तिकैरपि प्रात: पृष्टैरूचे तवाऽऽत्मजः । चक्री वा धर्मचक्री वा स्वप्नैरेभिर्भविष्यति ॥४४॥ स्वप्नार्थवेदकान् राजा सत्कृत्य विससर्ज तान् । देवी च रत्नगर्भेव गर्भरत्नं बभार सा॥४५॥ प्रागुत्पन्नान्यशिवानि तदा चाऽऽसन्ननेकशः । उद्वेग-रोग-मार्यादिकारीणि कुरुमण्डले ॥४६|| तत्प्रशान्त्यै जनश्चक्रे नानोपायानुपायवित् । तानीषदपि नाऽशाम्यन्नम्भोभिर्वाडवाग्निवत् ॥४७|| भगवत्यचिरादेव्याः प्राप्तमात्रेऽपि गर्भताम् । अशाम्यन्नशिवान्यर्हत्प्रभावस्याऽवधिर्न हि ॥४८॥ पाततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे निशाकरे ॥४९॥ ग्रहेषु चोच्चसंस्थेषु मृगाङ्कमिव पूर्वदिक् । मृगात काञ्चनरुचिमचिरा सुषुवे सुतम् ॥५०॥[युग्मम्] तदा च क्षणमुद्योतस्त्रिजगत्यप्यजायत । अपि नारकजन्तूनां सुखं चाऽभूतपूर्व्यभूत् ॥५१।। पाततश्च दिक्कुमारीणामासनानि चकम्पिरे । अर्हजन्माऽवधिज्ञानादजानन् जहषुश्च ताः ॥५२॥ अधोलोकादाऽष्टैयुर्दिक्कुमार्योऽर्हदोकसि । नेमुर्जिनेन्द्रं विधिवजिनेन्द्रजननीं च ताः ॥५३॥ देव्यै स्वं ज्ञापयित्वा ता मा भैषीरित्युदीर्य च। संवर्तकानिलेनाऽपनिन्युरायोजनं रजः ॥५४॥ १.क्षरन्मदजलस्याऽऽमोदेन मत्तानां भ्रमराणाम् ॥२. मुखे प्रवेश मु.॥ ३. जङ्गमत्वं प्राप्तः॥४. उच्चदण्डवत् कमलसमृद्धिचौरः॥५. पुण्डरीकर्द्धिलुम्पाको ला.॥ ६. ऊर्ध्वनालेन मुकुलीभूतेन रक्तकमलेन सदृशेन । उत्ताल खंता. पाता. वा.१-२ ।। ७. ऊर्वीकृतपुच्छेन ॥ ८. केसरी मु. ॥ ९. अचिरादेव्याः प्रतिकृतिरिव ॥ १०. ग्रन्थित० पाता. वा.१-२॥ ११. इन्द्रधनुःसदृशम् ॥ १२. पूर्णिमायाः ॥ १३. दिशां दर्पणः ॥ १४.रूप्यमयः ॥ १५. करा: किरणा एव अङ्कुरा: तेषां प्ररोहेऽद्वितीयो महाकन्दसमानः॥१६.पताकाभिर्लासि० पा.॥१७.पताकारूपनर्तक्या नृत्यैकमन्दिरम् ।। १८.आमोदेन व्याप्तानि यानि प्रफुल्लकमलानि तैश्छन्नमुखः ।। १९. विशालपूर्ण० मु.आदिषु ।। २०.आसनम् ।। २१. कमलैः॥ २२.०रिवाऽभ्रमाला मन्दरस्थिता: पा. | मेघमालाम् ।। २३.कल्लोला एव हस्ता: तान् उदश्चयन् ऊ/कुर्वन्॥२४. पताकानां माला:-श्रेणयः, ता बिभर्तीति पताकामालभारि ॥२५.व्योम्नि दे. मु.खता.पाता. वा.१-२ विना ॥२६. विस्तीर्णकिरणैः ।। २७. ज्वालाभिः ॥२८. ग्रसन् ।। २९. अग्निः ।। ३०. कुशलः ।। ३१. वसुन्धरा ।। ३२. अशुभानि, उपद्रवाः ।। ३३. कुरुदेशे।। ३४. मर्यादा।। ३५. हरिण: चिहं यस्य सः तम् ।। ३६. सुवर्णस्य इव कान्ति: यस्य सः तम् ।। ३७. अघोलोकादयोऽष्टेयु० वा. १-२, ०दथाऽष्टे यु० मु. ।। ३८. ताम् सं. ला.छा.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy