SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ॥पञ्चमः सर्गः॥ अथाऽस्य जम्बूद्वीपस्य वर्षे भरतनामनि। महर्द्धि कुरुदेशेऽस्ति नगरं हस्तिनापुरम् ॥१॥ शातकुम्भमया: कुम्भास्तत्र प्रासादमूर्धसु। कलयन्ति सदोद्भूतस्थलाम्भोजवनश्रियम्॥२॥ तस्मिंश्च परितो भाति दीर्घिका वलयाकृतिः। विमलस्वच्छसलिलाप्राकारस्येव दर्पण: ॥३॥ तत्रोद्यानेषु राजन्ते सारणीनां तटे तटे। स्निग्धद्रुमा जलादानावतीर्णा इव वारिदाः॥४॥ निशि तत्रौकसां रत्नवलभीषु निशाकरः। लिह्यते प्रतिबिम्बस्थो दधिपिण्डधियौतुभिः॥५॥ तच्चैत्येषु प्लुष्यमाणागरुधूमलतास्तता:। खेचरीणां प्रयच्छन्ति पटवासमयत्नजम्॥६॥ तत्राऽदृपङ्क्तौ लक्ष्यन्ते रत्नमाला: प्रलम्बिताः । रत्नसर्वस्वमानीतं सर्वं रत्नाकरादिव।।७।। तत्र चैत्येषु भूमिष्ठा ध्वजच्छायाश्चलाचला:। भान्ति धर्मनिधानस्य रक्षाविषधरा इव ॥८॥ इन्द्रनीलावनीकानि वासवेश्मानि तत्र च। दर्शयन्ति पय:पूर्णक्रीडावापीसमानताम् ॥९॥ तस्मिन्निक्ष्वाकुवंशाब्धिसुधांशुर्नयनोत्सव: । यशोज्योत्स्नाधौतविश्वो विश्वसेनोऽभवन्नृपः॥१०॥ वज्रागारं शरण्यानामर्थिनां कल्पपादपः। सख्यसङ्केतभूः श्री-वाग्देव्योरपि बभूवसः॥११॥ तस्याऽपारो यशोराशि: पयोराशिरिवाऽपरः। जग्रसे विद्विषां कीर्तीणुर्वीरपि नदीरिव॥१२॥ प्रभावसाधिताशेषद्विषस्तस्यैकभूपतेः । अस्त्राण्यव्यापृतान्यासन्निधानीकृतवित्तवत्॥१३॥ गलेषु युध्यमानानां पृष्ठेषुशरणार्थिनाम् । पाँदं पाणिं चस ददौ निर्विशेष इव द्वयोः ॥१४॥ तेन कोशादपाकृष्टस्तरवारी रणाङ्गणे। कोशीबभूव स्वयमप्यागताया जयश्रियः॥१५॥ बन्धुर्याय: प्रिया कीर्तिः सुहृदो विमला गुणाः। पत्तिः प्रताप इत्यासीत् तस्याऽङ्गोत्थः परिच्छदः॥१६॥ समुन्नतिजुषस्तस्य जगदानन्ददायिनः। जीमूतस्येवाऽचिरांशुरचिरा नाम पत्न्यभूत्॥१७॥ पायथा बभूव सा देवी स्त्रीजनेषु शिरोमणिः । तस्याः शीलमपि तथा गुणेषु विनयादिषु॥१८॥ संतीमतल्लिका साऽधाद्धृदयस्य विभूषणम्। बहिर्मुक्ताहारमिव मध्ये पतिमहर्निशम्॥१९॥ तन्निर्माणबहिर्भूतैः परमाणूत्करैरिव। सृष्टाः सुरस्त्रियोऽप्याभांस्तद्रूपालोकने सति॥२०॥ विचरन्ती जगद्वन्द्या पादचङ्क्रमणेन सा। पृथिवीं पावयामास प्रवाहेणेवजाह्नवी॥२१॥ हीनमत्कन्धरा नित्यमपश्यद्भुवमेव सा। मत्पतेरपि पाल्येयमिति प्रीतिवशादिव॥२२॥ सर्वेऽपिस्त्रीगुणास्तस्यामवंदाताश्चकाशिरे। यथा सौमनसोद्यानवीथ्यां कुसुमजातयः॥२३॥ विश्वसेना-ऽचिरादेव्यो: साम्राज्यसुखलीनयोः। काल: कियानपि ययाविन्द्रेन्द्राण्योरिवोन्मुदोः॥२४॥ पाइतश्च सर्वार्थसिद्धे विमानेऽनुत्तरोत्तमे। सुखमनो मेघरथजीव: स्वायुरपूरयत्॥२५॥ नभस्यकृष्णसप्तम्यांभरणीस्थे निशाकरे। ततश्च्युत्वाऽचिरादेव्या: स कुक्षौ समवातरत्॥२६।। सुखप्रसुप्तया देव्या निशाशेषेक्रमादमी। मुखे विशन्तोऽदृश्यन्त महास्वप्नाश्चतुर्दश॥२७|| १. सुवर्णमयाः॥२.सदा उद्भूतानि-उद्गतानि स्थलकमलानि,तेषां वनं,तस्य श्री:, ताम् ॥ ३. परिखा ॥४. नीकानाम् नीका तु सारणौ'(शेषना.श्लो.१६९)॥५. स्निग्धा गुमाःखंता. पाता. वा.१-२॥६. रत्नखचितछदिराधारेषु वलभी छदिराधारः'(अभि.चिन्ता.कां.४,श्लो.१०११) छत'इति भाषायाम्॥७. बिडालैः॥ ८. दह्यमानागरु। पुष्पमालागरुधूम० पाता.॥९. व्याप्ताः ॥१०. हट्टपङ्क्तौ ॥११. सर्वरत्नाकरादिव सं.ला. छा. मु.॥१२. रक्षाकारिण: सर्पा इव ॥१३. इन्द्रनीलखचिता अवनी-भूमिः येषु तानि॥१४. चन्द्रः॥१५. लक्ष्मी-सरस्वत्योः॥१६. शत्रूणाम् ॥१७. अप्रयुक्तानि॥१८. युध्यमानानां गलेषु पादं, शरणार्थिनां पृष्ठेषु हस्तमिति क्रमात्॥१९. समदर्शी ॥२०.असिः॥ २१. परिवारः ।। २२. मेघस्य विद्युदिव॥२३. सतीषु श्रेष्ठा ॥ २४. बहिर्मुक्ताहार इव ला. पा. छा. दे. खंता. पाता. वा.१-२ ॥२५. परमाणुकणैरिव पा. छा. दे. मु.॥२६. लज्जावनतग्रीवा ।। २७. विशदाः ।।२८. देवोद्यानमार्गे।। २९. भाद्रपदमासे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy