SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । 'परस्त्रियमनिच्छन्तीं रमयिष्यामि न ह्यहम्। जग्राहाऽभिग्रहमिमं स तस्यैव मुनेः पुरः ॥ ६५३ ॥ मुनिवरमथ नत्वा ज्ञानरत्नाम्बुधिं तं, दशवदन इयाय स्वां पुरीं पुष्पकस्थः । निखिलनगरनारीनेत्रनीलोत्पलानां, प्रमदविभवदानाद् यांमिनीजानिकल्पः ॥६५४॥ इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि रावणदिग्विजयो नाम द्वितीयः सर्गः। 发 १. ६५३तमश्लोकस्योपरि ला. सञ्ज्ञकप्रतौ टिप्पणीयम् - Jain Education International 'जइ वि हु सुरूववंता परमहिला तो वि हं न पत्थेमि । निया वि अप्पसन्ना विलया एवं वयं मज्झ ॥ १॥ वृद्धपद्मचरित्रे ॥ " २. यामिनीजानि: चन्द्रस्तत्तुल्य इत्यर्थः ॥ ३. सर्गः समाप्तः ला. ॥ For Private Personal Use Only १४७ www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy