________________
द्वितीयः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
उल्लाल्यमाना कल्लोलैर्हंसीवाऽनङ्गसुन्दरी । प्रपेदे पञ्चरात्रेण तटमेकं वनाकुलम् ॥ २४९॥ स्वबान्धववियोगेन विदेशगमनेन च । प्रियस्य विप्रयोगेण भङ्गेन वहनस्य च ॥ २५० ॥
धनक्षयेण कल्लोलास्फालनेन क्षुधाऽपि च । तृषा च विधुरा वारिमानुषीव जलाद्बहिः ।।२५१॥ अपसज्ञेव पतिता निसर्गकरुणाजुषा । सा तापसकुमारेण ददृशेऽत्यार्द्रया दृशा ॥ २५२॥ त्रिभिर्विशेषकम्।। तामुत्थाप्याऽऽश्रमपदे सोऽनैषीद्भगिनीमिव । विश्रब्धा पुत्रि ! तिष्ठेहेत्यूचे कुलपतिश्च ताम् ॥ २५३॥ पाल्यमाना तापसीभिर्दिनैः कतिपयैरपि । समजायत सा स्वस्था स्थिता पितुरिवौकसि ॥२५४॥ तस्याः कुलपती रूपातिशयादित्यचिन्तयत् । अत्रस्थेयं तापसानां स्यात् समाधिच्छिदे ध्रुवम् ॥२५५॥ ततस्तापसवृद्धस्तामित्यूचेऽनङ्गसुन्दरीम् । इतोऽस्त्यदूरतो वत्से ! पद्मिनीखण्ड पत्तनम् ॥ २५६ ॥ वसन्ति सन्तः प्रायेण जनास्तत्र महाधनाः । भवत्यास्तत्र तिष्ठन्त्याः स्वास्थ्यमुत्पत्स्यतेतमाम् ॥ २५७॥ अवश्यं तत्र भावी ते भर्त्रा च सह सङ्गमः । तत् तत्र गच्छ वत्से ! त्वं जैरद्भिस्तापसैः समम् ॥ २५८॥ इत्याज्ञया कुलपते: सा जरत्तापसैर्वृता । हंसीव पद्मिनीखण्डं पद्मिनीखण्डमभ्यगात् ॥ २५९॥ पुरे प्रवेशो नाऽस्माकमर्ह इत्यभिधाय ताम् । पुराद्बहिरपि त्यक्त्वा जग्मुर्व्यावृत्त्य तापसाः ॥ २६०॥ विदधाना दिवं दृष्टिपातैः सकुमुदामिव । वीक्षमाणा दिशो यूथपरिभ्रष्टैणिकेव सा ॥ २६१।। कायचिन्तार्थमायान्तीं व्रतिनीभिः समावृताम् । गणिनीं सुव्रतानाम्नीं ददर्शाऽम्बां निजामिव ॥ २६२ ॥ युग्मम् || सस्मार च यदेतास्ता: पत्या मे निजपाणिना । अनवद्या जगद्वन्द्या लिखित्वा दर्शिताः पटे ॥ २६३॥ इति संस्मृत्य सा पूर्वाभ्यस्तेन विधिना द्रुतम् । उपेत्य सुव्रतापादान् ववन्दे व्रतिनीश्च ताः ॥ २६४ ॥ सिंहलद्वीप चैत्यानि मातर्वन्दस्व मदिरा । रचिताञ्जलिरित्यूचे सुव्रतां तां महाव्रताम् ॥ २६५ ॥ सुव्रताऽप्यभ्यधत्तैवं सिंहलादागताऽसि किम् ? । कथमेकाकिनी ? नैषा ह्याकृतिर्निष्परिच्छदा ॥ २६६ ॥ सर्वं सुस्था कथयिष्याम्येवमुक्ता तया सह । सुव्रतागणिनी शीघ्रं जगाम स्वं प्रतिश्रयम् ॥ २६७॥ वन्दमाना साऽथ साध्वीरसाधारणभक्तितः । प्रियदर्शनया तत्र दृष्टा च सुतया तव ॥ २६८ ॥ पृष्टा च सा सुव्रतया प्रियदर्शनयाऽपि च । सुव्रतादर्शनप्रान्तमाख्यद् वृत्तान्तमात्मनः || २६९॥ प्रियदर्शनया सोचे वीरभद्रस्य सुन्दरि ! । सर्वं कलादि सैंवादि वर्णेन स तु कीदृश: ? ॥२७०॥ तया चोक्ते श्याम इति जगाद प्रियदर्शना । विसंवदति मद्भर्तुरेको वर्णस्तु 'वैर्णिनि ! ॥२७१॥ गणिन्युवाच ते धर्मस्वसेयं प्रियदर्शना । वत्से ! सहाऽनया तिष्ठ धर्मानुष्ठानतत्परा ॥ २७२॥ एवं सुव्रतया चोक्ता प्रियदर्शनयाऽपि च । दैर्शितात्यन्तवात्सल्याऽस्थात् तत्राऽनङ्गसुन्दरी ॥२७३॥ ॥ इतश्च वीरभद्रोऽपि भग्ने प्रवहणे तदा । एकस्मिन् फलके लग्नस्ताड्यमानो महोर्मिभिः ॥ २७४॥ रतिवल्लभसज्ञेन विद्याधरवरेण सः । सप्तमे दिवसेऽदर्शि निन्ये वैताढ्यमूर्ध्नि च ॥ २७५॥ स्ववल्लभाया मदनमञ्जुकायाश्च सोऽर्पितः । पुत्रत्वेन स्वयं तेनाऽपुत्रेण परया मुदा ॥ २७६॥ ताभ्यां पृष्टश्च सोऽम्भोधिपातवृत्तान्तमादितः । आत्मनः सकलत्रस्य कथयित्वैवमब्रवीत् ॥ २७७॥ अहं तात! त्वयाऽऽकृष्टो यैमास्यादिव सागरात् । कथं सा वर्ततेऽनङ्गसुन्दरीति न वेद्मि तु ।। २७८।। आभोगिन्या विद्यया च ज्ञात्वाऽऽख्यद् रतिवल्लभः । वल्लभे भवतोऽनङ्गसुन्दरी - प्रियदर्शने ॥ २७९ ॥ पत्तने पद्मिनीखण्डे सुव्रतायाः प्रतिश्रये । धर्मानुष्ठाननिरते भगिन्याविव तिष्ठतः || २८० || युग्मम् || उभयोरपि पत्न्योस्तु तया कल्याणवार्तया । सर्वाङ्गीणं सिक्त इव सुधया श्वसिति स्म सः ॥ २८९ ॥
१. यानपात्रस्य ।। २. जलसुन्दरीव ॥। ३. मूर्च्छिता ।। ४. वृद्धैः ॥ ५. मृगीव ॥ ६. स्थण्डिलार्थम् ॥ ७. सुव्रतां नाम ला. हे. ।। ८. निर्दोषा: ।। ९. एषा परिवाररहिता न स्यादित्येवं तव आकृतिः सूचयति ॥ १०. उपाश्रयम् ॥ ११. सुव्रतादर्शनपर्यन्तम् ।। १२. यथार्थम् ।। १३. हे रूपवर्ति ! ॥ १४. दर्शनात्यन्त० मु. ।। १५. यममुखात् ॥
Jain Education International
८३
For Private Personal Use Only
www.jainelibrary.org