________________
२४० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व स्मृत: श्रुतः स्तुतो ध्यातो दृष्टः स्पृष्टो नमस्कृतः । येन तेन प्रकारेण स्वामिन्! भवसि शर्मणे॥६२॥ स्वामिन्! पुण्यानुबन्धीनि पूर्वपुण्यानि न: खलु । यैस्त्वं दृग्गोचरं नीतोऽसाधारणगतिप्रदः ॥६३।। यथा तथा ममाऽस्त्वन्यत् स्वर्गराज्यादि सर्वतः । मा जातु हृदयाद् यान्तु नाथ! त्वद्देशनागिरः” ।।६४॥ इति स्वामिगुणस्तोत्रं विर्धाय विरते हरौ । जगत्त्रयगुरुर्धर्मदेशनामकरोदिमाम् ॥६५॥ पा“असार: खलु संसार: सरिदूर्मिचलं धनम् । विद्युद्विलाससदृशं शरीरमपि नश्वरम् ॥६६॥ अनास्थां सर्वथा तेषु तद् विधाय विचक्षणः । यतेत यतिधर्माय मुमुक्षुर्मोक्षवमने ॥६७॥ अशक्तस्तद्विधाने चेत् तदाकाङ्क्षी तथाऽपि हि । सम्यक्छावकधर्मायोत्तिष्ठेत द्वादशात्मने ॥६८॥ नयेन्नित्यमहोरात्रं श्रावकस्त्वप्रमद्वरः । धाभिरिति चेष्टाभिर्मनोवाक्कायजन्मभिः ॥६९।। ब्राह्मे मूहुर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् । किंधर्मा ? किंकुलश्चाऽस्मि ? किंव्रतोऽस्मीति च स्मरन् ।।७०॥ शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥७१।। प्रविश्य विधिना तत्र त्रि: प्रदक्षिणयेजिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥७२॥ ततो गुरूणामभ्यर्णे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥७३॥ अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेष: स्वयमासनढौकनम् ।।७४।। आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥७५।। तत: प्रतिनिवृत्त: सन् स्थानं गत्वा यथोचितम् । सुधीधर्माविरोधेन विदधीताऽर्थचिन्तनम् ॥७६॥ ततो माध्याह्निकी पूजां कुर्यात् कृत्वाऽथ भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ॥७७|| ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ।।७८।। न्याय्ये काले ततो देव-गुरुस्मृतिपवित्रितः । निद्रामल्पामुपासीत प्रायेणाऽब्रह्मवर्जकः ॥७९॥ निद्राच्छेदे योषिदङ्गसत्तत्त्वं परिचिन्तयेत् । महात्मनां मुनीनां हि तन्निवृत्तिं परामृशन् ॥८०॥ यकृ-च्छकृन्-मल-श्लेष्म-मज्जा-ऽस्थिपरिपूरिता । स्नायुस्यूता बही रम्या: स्त्रियश्चर्मप्रसेविका:॥८१|| बहिरन्तर्विपर्यास: स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्र-गोमायुगोपनम् ॥८२॥ स्त्रीशस्त्रेणाऽपि चेत् कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नाऽऽदत्ते स मूढधी: ? ॥८३।। सङ्कल्पयोनिनाऽनेन हहा! विश्वं विडम्बितम् । तद् दुःखनामि सङ्कल्पं मूलमस्येति चिन्तयेत् ॥८४॥चतुर्भि: कलापकम्।। यो य: स्याद् बाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन् ।।८५।। दुःस्थां भवस्थितिं स्थेम्ना सर्वजीवेषु चिन्तयन् । निसर्गसुखसर्गं तेष्वपवर्ग विमार्गयेत् ।।८६।। जिनो देव: कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताऽविमूढधी: ? ॥८७|| जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥८८॥ त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन् माधुकरी वृत्तिं मुनिचर्यां कदाऽऽश्रये? |८९॥ त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ? ॥९०॥ महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ? ॥९१|| वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदा घ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपा: ? ॥९२|| शत्रौ मित्रे तणे स्त्रैणे स्वर्णेऽश्मनि मणौ मदि। मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ? ॥१३॥ अधिरोढुं गुणश्रेणी नि:श्रेणी मुक्तिवेश्मनः। परानन्दलताकन्दान् कुर्यादिति मनोरथान् ॥९४||सप्तभिः कुलकम्।। इत्यहोरात्रिकी चर्यामप्रमत्त: समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति” ॥९५॥ श्रुत्वेमा देशनां भर्तुर्बहवः प्राव्रजज्जना: । कुम्भादयो गणधरास्तत्र सप्तदशाऽभवन् ॥९६।। १. यस्त्वं मु. ॥२. विधीय मु.॥३. चलर्मिचलं मु.॥४. अप्रमादी॥५. पुष्प-नैवेद्य-स्तवनैः ॥६. भक्तिः ।। ७. मध्या० खं.१-२, पाता. मु.॥८. योषित्-नारी तदङ्गस्य सत्तत्त्वं-याथार्थ्यम् ॥ ९. स्नायुः स्यूता खं.१, पाता. ॥१०. चर्मभस्त्राः ॥११. गृध्र-शृगालेभ्यो रक्षा ॥१२. सङ्कल्प एव योनि:
उत्पत्तिस्थानं यस्य कामस्य तेन ॥१३. दुर् उपसर्ग: खन् धातुः; कष्टेन-कष्टं वा खनामि-खननं करोमि ।।१४. स्थैर्येण ।।१५. निसर्गत: सुखं-तस्य सर्गो(सर्जन) Jain Education "यस्मिन तम ॥ १६. प्रकृतकायो० मु. रस्वीपा. ॥१७. ०श्रेणिं निःश्रेणिं खं.१, पाता. 11ly
www.jainelibrary.org