________________
६०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व तत्प्रभावेण सञ्जातचेतनानीव सम्प्रति। ज्ञापयन्त्यासनान्यस्मान् दीक्षाकालोचितां क्रियाम्॥२७०।। ज्ञानत्रयेण जानाति भगवान् यद्यपि स्वयम्। तथाऽपि कल्प इति तं स्मारयामो व्रतक्षणम् ॥२७१।। एवमन्योऽन्यमालप्य विमानान्यधिरुह्य च।शान्तिनाथमुपाजग्मुर्देवा:सारस्वतादयः॥२७२॥ ते त्रि: प्रदक्षिणीकृत्य शान्तिनाथं प्रणम्य च। “तीर्थं प्रवर्तय" स्वामिन्निति प्राञ्जलयोऽवदन् ।२७३।। इत्युदित्वा नमस्कृत्य ययुलॊकान्तिका दिवम् । पूर्णार्थो जृम्भिकैः स्वामी ददौ दानं च वार्षिकम् ॥२७४।। आत्मानुरूपे तनये राज्यं चक्रायुधे न्यधात्। स्वयं संयमसाम्राज्यमुपादित्सुर्जगत्पतिः ॥२७५।। अथेन्द्रप्रमुखैर्देवैर्नृपैश्चक्रायुधादिभिः । चक्रेऽभिषेको दीक्षायां चक्रितायामिव प्रभोः॥२७६।।[युग्मम्] सर्वार्थां नाम शिबिकां रत्नसिंहासनान्विताम्। आरुरोह जगन्नाथस्तामूहुः प्रथमं नराः॥२७७॥ ततोऽप्युदूहुः पूर्वत्र सुरा दक्षिणतोऽसुराः। सौपर्णेयाश्चाऽपरतो नागा उत्तरतश्च ताम्॥२७८।। सन्ध्याभ्रवत् पाटलाभि: पाटलीकृतदिङ्मुखम् । शिरीषैः शोभितं ग्रीष्मश्रीसङ्गात् पुलकैरिव ॥२७९।। धर्मोदबिन्दुभिरिव मल्लिकाभिः समाकुलम्। सुवर्णकेतकीकोशैः स्मरेष्वासैरिवाऽङ्कितम्।।२८०।। प्रत्यग्रमुकुलोद्धान्तगुञ्जन्मधुकरालिभिः। धातकीभिीष्मलक्ष्म्या गायनीभिरिवाऽऽचितम्॥२८१॥ वनश्रीस्तनसङ्काशपुष्पस्तबकसम्पदा। खजूरैर्जजरीभूतां मधोहसदिव श्रियम्॥२८२॥ पचेलिमफलोद्भान्तकीरपिच्छैर्निरन्तरैः। द्विगुणीभूतमाकन्ददलऋद्ध्याऽतिबन्धुरम्॥२८३॥
अधिवापिजलक्रीडारसव्याकुलनागरम्। ययौ सहस्राम्रवणमचिरानन्दनः प्रभुः॥२८॥षड्भि: कुलकम्।। शिबिकायास्ततस्तस्या: समुत्तीर्य जगत्पतिः। उज्झाञ्चकार रत्नालङ्कार-माल्यादिराज्यवत्॥२८५।। ज्येष्ठकृष्णचतुर्दश्यां भैरण्यां पश्चिमेऽहनि। कृतसिद्धनमस्कार: कृतष्ठतपाः प्रभुः॥२८६।। समं नृपसहस्रेण परिव्रज्यामुपाददे। तदैव चाऽऽसदज्ज्ञानं मन:पर्ययसञकम्॥२८७।। ततश्च मन्दिरपुरे सुमित्रनृपमन्दिरे। पारणं परमान्नेन द्वितीयेऽह्नि व्यधाद्विभुः॥२८८॥ विदधे विबुधैस्तत्र वसुधारादिपञ्चकम् । रत्नपीठंसुमित्रेण स्वामिपादपदे पुनः।।२८९॥ अनासीनोऽशयानश्च निःसङ्गो निर्मम: प्रभुः। मूलोत्तरगुणाधारो विजहार वसुन्धराम्॥२९०॥ पाअथ द्वादशमासान्ते विहरन् परमेश्वरः। आगात् सहस्राम्रवणं नगरे हस्तिनापुरे॥२९॥ नन्दिवृक्षतले तत्र षष्ठेन तपसा प्रभोः । शुक्लध्यानान्तरस्थस्य घातिकर्माणि तुत्रुटुः ।।२९२॥ पौषस्य शुद्धनवम्यां चन्द्रे च भरणीस्थिते। उत्पेदेशान्तिनाथस्य केवलज्ञानमुज्ज्वलम्॥२९३।। ज्ञात्वा चाऽऽसनकम्पेन केवलज्ञानमीशितुः । एयुरिन्द्रादयो देवास्तं देशंस्वामिपावितम्॥२९४॥ सम्मार्जनीभृत इव देवा:संवर्तकानिलैः । आयोजनमपानैषूरज:-काष्ठ-तृणादिकम्॥२९५।। गन्धोदकं च ववृषूरजःशमनहेतवे। पञ्चवर्णा जानुदघ्नीदिव्या: सुमनसश्च ते॥२९६।। भुवं स्वर्णशिलाभिस्तां बबन्धुः सन्धिबन्धुरम्। तोरणानि चरम्याणि चक्रुः पूर्वादिदिक्षु ते॥२९७।। मध्येकृत्वा मणीपीठं चतुर्गोपुरसुन्दरान्। प्राकारांस्त्रीन् क्रमाद्रूप्य-स्वर्ण-रत्नैर्विचक्रिरे॥२९८।। तत्रोपरितने रत्नवप्रे मध्यावनौ व्यधुः । तेऽशीत्यग्रचतुर्धन्वशतोच्वं चैत्यपादपम्॥२९९॥ तस्याऽधश्छन्दकं चक्रुरप्रतिच्छन्दकं सुराः । छन्दकान्त: पूर्वदिशि रत्नसिंहासनंचते॥३०॥ चतुस्त्रिंशदतिशयैर्धाजिष्णुर्भगवानपि। पूर्वद्वारेण समवसरणं प्रविवेश तत्॥३०१॥ तत्र प्रदक्षिणीकृत्य चैत्यवृक्षं जगद्गुरुः । “तीर्थाय नम” इत्यूचे जिनेन्द्राणां स्थिति सौ॥३०२।। १. आचारः ।। २. दीक्षावसरम् ।। ३.०मालम्ब्य० वा.१-२॥४.०लौकान्तिका० मु.॥५. दीक्षाभिषेको विदघे ला. पा. ता. छा.खंता. पाता. वा.१-२॥ ६. सुपर्णकुमारदेवाः ।।७. पश्चिमतः।। ८. नागकुमारदेवाः ।।९. कामबाणैः ॥१०. गायनीभिरिवाऽऽश्चितम् मु.प्रभृतिषु।।११. वसन्तस्य ॥१२. वाप्याम् ॥१३. नन्दनप्रभु:मु.॥१४.खंता.पाता.वा.१-२ प्रतिषु नास्ति॥१५. भरणीनक्षत्रे॥१६.मनःपर्यव० मु.॥१७. ज्ञानावरणीयकर्म, दर्शनावरणीयकर्म, मोहनीयकर्म, अन्तरायकर्म-एतानि घातिकर्माणि ॥१८. पुष्पाणि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org