SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पञ्चम: सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । पूर्ववन्मणिरत्नेन काकिणीमण्डलैरपि। गुहागृहे ध्वान्तशान्तिं शान्तिर्दीपैरिव व्यधात्॥२४५।। लीलयोन्मग्न-निमग्नजलेनद्यौस पद्यया। उत्ततार ससैन्योऽपि दष्करं नास्ति दोष्मताम्॥२४६।। स्वयमुद्घाटितेनाऽपारद्वारेण पृतनान्वितः । गुहाया निरगात् तस्याः पञ्चानन इव प्रभुः॥२४७|| न्यधत्त विपुले गङ्गापुलिने शिबिरं प्रभुः । गङ्गातरङ्गतरलैस्तुरङ्गैः समलङ्कृतम्॥२४८॥ नैसर्पप्रमुखास्तत्र गङ्गामुखनिवासिनः । नवाऽपि निधयः शान्तेरेत्याऽभूवन् वशंवदाः ।।२४९॥ स्वच्छन्दंम्लेच्छभूमिष्ठं गाङ्गं दक्षिणनिष्कुटम्।साधयामास सेनान्या पल्लिमात्रमिव प्रभुः॥२५०॥ इत्थंभरतषट्खण्डमरिषड्वर्गवत्प्रभुः । साधयित्वाऽष्टभिर्वर्षशतैर्निववृते ततः ॥२५१॥ प्रयाणैरनवच्छिन्नैश्छिन्दन मार्ग दिने दिने। आजगाम श्रियां धाम नहस्ती हस्तिनापुरम् ॥२५२।। पौरैयाम्यैश्च सोत्कण्ठैनिर्निमेषैः सरैरिव। वीक्ष्यमाणोशान्तिनाथो ययौ निजनिकेतनम् ॥२५३।। अमरैर्बद्धमुकुटैनरेन्द्ररपरैरपि। विदधे चक्रवर्तित्वाभिषेकः शान्तिचक्रिणः॥२५४॥ अभिषेकोत्सवश्चाऽभून्नगरे हस्तिनापुरे। अपदण्ड-शुल्क-भटप्रवेशो द्वादशाब्दिकः ॥२५५।। तत: पृथक् पृथग्यक्षसहस्राधिष्ठितात्मभिः। सचतुर्दशभी रत्नैर्निधिभिर्नवभिः श्रितः॥२५६॥ चतुःषष्ट्या सहस्रैश्चाऽऽवृतोऽन्त:पुरयोषिताम्। लक्षैश्चतुरशीत्येभे-रथाश्वस्य च भूषितः॥२५७|| ग्रामाणां पैदिकानां च कोटिषण्णवते: प्रभुः। द्वात्रिंशत: सहस्राणां भूभुजां नीवृतामिव॥२५८॥ सेवित: सूपकाराणां त्रिषष्ट्यग्रैस्त्रिभिः शतैः। श्रेणि-प्रश्रेणिभिश्चाऽष्टादशभिः शोभमानभूः।।२५९।। महापुरसहस्राणां पाता द्वासप्ततेस्तथा। एकसहस्रोनद्रोणमुखलक्षस्य शासिता॥२६०॥ पत्तनाष्टाचत्वारिंशत्सहस्राणामधीश्वरः। चतुर्विंशसहस्राणां कर्बटानां मैडम्बवत्॥२६१।। रत्नाद्याकरसहस्रविंशतेरप्यधीशिता। षोडशानां तथा खेटेसहस्राणां च शासकः॥२६२॥ चतुर्दशानां सम्बाधसहस्राणामपि प्रभुः । पञ्चाशतं डधिकांस्त्रायमाणोऽन्तरोदकान्॥२६३।। पञ्चाशत: कुंराज्यानामेकोनायाश्च नायकः। किमन्यदुपभुञ्जान: षट्खण्डमपिभारतम्॥२६४|| गीतैस्यैिस्ताण्डवैश्च नाटकाभिनयैरपि। पुष्पोच्चय-जलक्रीडादिभिश्चाऽनुभवन् सुखम्॥२६५॥ आरभ्य चक्रवर्तित्वाच्चक्रवर्ती स पञ्चमः । गमयामास वर्षाणांसहस्रान् पञ्चविंशतिम्॥२६६॥ पाब्रह्मलोके तदानींचलोकान्तिकदिवौकसाम्। आसनानिस्मकम्पन्ते दोलितानीव केनचित्॥२६७|| किमेतदिति सम्भ्रान्ता देवा:सारस्वतादयः। प्रायुञ्जताऽवधिं सम्यग्ज्ञात्वा चैवं मिथोऽवदन्॥२६८।। अयि! द्वीपे जम्बद्वीपे भरतार्धेचदक्षिणे। अर्हत:शान्तिनाथस्य दीक्षाकालोऽयमागतः॥२६९॥ १.काकणी० खंता. पाता. वा.१-२॥२. दक्षिणद्वारेण ॥ ३. विभुः सं. ता. दे. छा.॥४. 1.नैसर्पः, 2.पाण्डुकः, 3.पिङ्गलः, 4.सर्वरत्नकः, 5.महापद्य:, 6.काल:, 7.महाकाल:, 8.माणव:,9.शङ्खः ॥५. जित्वा ततो निववृते भित्त्वा मेघमिव द्विपःसं. ता. ला. पा. खंता. पाता. वा.१-२॥६. दण्डकरभटप्रवेशै रहितः ॥ ७. द्वादशवार्षिक: ।। ८. 1.चक्ररत्न, 2.दण्डरत्न, 3.वाजिरत्न, 4.सेनानीरत्न, 5.पुरोधोरत्न, 6.गृहिरत्न, 7.वर्धकिरत्न, 8.चर्मरत्न, 9.छत्ररत्न,10.मणिरत्न, 11.काकिणीरत्न, 12.खड्गरत्न, 13.गजरत्न, 14.स्त्रीरत्न एतानि चतुर्दशरत्नानि ॥९.०सहचाऽन्तःपुरीभिरावृतः सं. ता. ला. पा.खंता. पाता. वा.१-२॥१०. अन्त:पुरस्त्रीणां सङ्ख्या ६४सहस्रमिता॥११. लक्षैश्चतुरशीत्येभै रथैरश्चैश्च सं. ता. ला. पा.खंता. पाता. वा.१-२॥१२. हस्तिनां सङ्ख्या ८४लक्षमिता, रथानां सङ्ख्या ८४लक्षमिता, अश्वानां सङ्ख्या ८४लक्षमिता॥१३. ग्रामाणां सङ्ख्या ९६कोटिमिता॥१४.पदातीनां सङ्ख्या ९६कोटिमिता॥१५.नृपाणां सङ्ख्या ३२सहस्रमिता ।।१६. देशानां सङ्ख्या ३२सहस्रमिता॥१७.सूपकाराणां सङ्ख्या ३६३मिता॥१८. महानगराणां सङ्ख्या ७२सहस्रमिता॥१९.रक्षकः।।२०. द्रोणमुखानां सङ्ख्या ९९सहस्रमिता, द्रोणमुखानि यत्र जल-स्थलपथावुभावपिभवतः ॥ २१. पत्तनानां सङ्ख्या ४८सहस्रमिता, पत्तनानि जल-स्थलमार्गयोरन्यतरेण मार्गेण युक्तानि ॥ २२. चत्वारिंशत्सहस्राणां ता. ला.॥ २३. कर्बटानां सङ्ख्या २४सहस्रमिता, कर्बटानि कुनगराणि। कर्पटानां मु.॥२४. मडम्बानां सङ्ख्या २४सहस्रमिता, मडम्बानि सर्वतोऽर्धयोजनात् परतोऽवस्थितग्रामाणि ।। २५.रत्नाद्याकराणां सङ्ख्या २०सहस्रमिता॥ २६.खेटानां सङ्ख्या १६सहस्रमिता,खेटानि धूलिप्राकारोपेतानि ।। २७. सम्बाधानां सङ्ख्या १४सहस्रमिता, सम्बाधा: समभूमौ कृषि कृत्वा कृषीवला यत्र धान्यं रक्षार्थं स्थापयन्ति ॥ २८. षडधिकं त्राय० पाता. वा.१-२॥ २९. द्वीपानां सङ्ख्या ५६मिता ।। ३०. कुराज्यानां सङ्ख्या ४९मिता ।। ३१. नृत्यैः ।। ३२. त्वादष्टवर्षशतोनिताम् छा.मु.॥३३. सोऽब्दानां दे. मु.॥३४. कम्पन्तेऽन्दोलितानीव० खंता. ॥ ३५. अयि सम्बोधने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy