________________
१६१
विषयः
पृष्ठम् विषयः
पृष्ठम् गृहागतस्य पवनस्याऽञ्जनावृत्तश्रवणेन
लक्ष्मणेनाऽपि तयोरनुसरणम्
१७१-१७२ तच्छोधनमग्निप्रवेशप्रतिज्ञा च
१५४-१५५ नृप-सामन्त-नगरजनैर्बहु प्रार्थितस्याऽपि रामस्याऽनिवर्तनम् १७२ प्रह्लादेन पवनस्याऽग्निप्रवेशवारणं सेवकैश्चाऽञ्जनान्वेषणम्
___ कैकेय्या शोचनम्
१७३ प्रह्लादसेवकैः पवनप्रतिज्ञा ज्ञात्वा समातुलाया अञ्जनाया
सभरताया कैकेय्या रामानयने वनगमनं तत्र च रामेण तत्र गमनं पवनेन सह मेलनं च । १५५-१५६ सीतानीतजलैस्तस्य राज्याभिषेक:
१७३ हनूमतो यौवनप्राप्ति: वरुणसाधने रावणसहायतया च गमनम् १५६ सत्यभूतिमुनेः पार्श्वे दशरथस्य दीक्षा
१७३ युद्धे हनुमत्साहाय्येन रावणजय: विविधकन्याभिश्च परिणयः १५६
_पञ्चमः सर्गः चतुर्थः सर्गः
उद्वसदेशदर्शनेन रामपृच्छायां नरकथितः वज्रबाहु-उदयसुन्दरवृत्तान्तः १५८ सिंहोदर-वज्रकर्णवृत्तान्त:
१७४-१७५ सुकोशलवृत्तान्तः
१५९-१६० रामादेशप्राप्तेन लक्ष्मणेन सिंहोदरसाधनम् नघुषवृत्तान्त:
१६० सिंहोदरस्य वज्रकर्णेन सह सन्धिः सोदासवृत्तान्तः
१६०-१६१ कूबरपुरे कल्याणमालाख्यातो वालिखिल्यवृत्तान्त: १७६ रघुपर्यन्ता सिंहरथपरम्परा
१६१ स्त्रीवेषधारित्वहेतुकथनं लक्ष्मणेन सह विवाहनिर्णयनं च १७६ तदनु अनरण्यो राजा अनन्तरथ-दशरथौ पुत्रौ
१६१ म्लेच्छेभ्यो वालिखिल्यमोचनं म्लेच्छराजस्य वृत्तान्तश्च १७७ सहस्रांशुदीक्षां ज्ञात्वाऽनन्तरथसहितस्याऽनरण्यस्य दीक्षा १६१
अरुणग्रामे ब्राह्मणवृत्तान्तः
१७७ बालस्य दशरथस्य राज्याभिषेक: १६१ वर्षाकाले निवासार्थ यक्षेण रामपुरीनिर्माणम्
१७८ यौवनेऽपराजिता-सुमित्रा-सुप्रभाभिः परिणय:
१६१ ब्राह्मणाय दानं तस्य दीक्षा च
१७८ जानकीनिमित्तं दशरथपुत्रेण रावणमृत्युरिति ज्ञात्वा बिभीषणस्य
विजयपुरे वनमालावृत्तान्त:
१७९ दशरथ-जनकमारणाय प्रस्थानम्
अतिवीर्यनृपेण स्त्रीवेषधारिणां रामादीनां युद्धं तत्साधनं च १७९-१८० नारदद्वारैतज्ज्ञात्वा मन्त्रिभियुक्त्या तयोस्त्राणम् १६२ वनमालया लक्ष्मणस्य शपथग्राहणम्
१८०-१८१ कैकेय्या सह विवाहप्रसङ्गे प्रवृत्ते युद्धे दशरथेन तस्यै वरदानं
क्षेमाञ्जलिपुर्यां शत्रुदमनपरीक्षां पारयितुर्लक्ष्मणस्य तया च तन्न्यास: १६२-१६३ जितपद्यया विवाह:
१८१ राम-लक्ष्मण-भरत-शत्रुघ्नानां जन्मादि
१६३-१६४ वंशस्थले जनानां भयवारणं मुनिद्वयस्य च कैवल्योत्पत्तिः १८१ भामण्डल-सीतयो: पूर्वजन्मानि १६४-१६५ रामपृष्टे उपसर्गकारणे मुनिकथितो निजवृत्तान्तः
१८१-१८३ मिथिलायां जनकगृहे विदेहाकुक्षेर्भामण्डल-सीतयोर्युगपजन्म १६५ महालोचनदेवस्य उपकारकरणेच्छा
१८३ जातमात्रस्य बालस्य पूर्ववैरिदेवेनाऽपहार: नन्दनवने मोचनं च १६५ दण्डकारण्ये जटायुर्वृत्तान्तस्तत्सम्बन्धे च सुगुप्तर्षिकथितः चन्द्रगतिविद्याधरेण तस्य नयनं भामण्डल इति नामस्थापना च १६५ स्कन्दकमुनिवृत्तान्तः
१८३-१८४ मिथिलायां हाहाकारो राज्ञा पुत्रशोधनं पुत्र्याश्च सीतेति नाम १६५ सूर्यहाससाधनाव्यापृते खर-चन्द्रणखापुत्रे शम्बूके सीताया यौवनप्राप्ति: राज्ञा वरान्वेषणं च
१६५ लक्ष्मणेनाऽज्ञानात् तद्धः
१८५ मिथिलोपरि म्लेच्छाक्रमणं दूतद्वारा दशरथसहाययाचनं च १६५-१६६ चन्द्रणखाया आगमनं राम-लक्ष्मणयोर्विवाहप्रार्थनं ताभ्यां सानुजस्य रामस्य युद्धाय गमनं जयः जनकेन सीतादानं च १६६ कृतो निषेधश्च
१८५ सीतारूपं द्रष्टुमागतस्य नारदस्य भीतया सीतया निष्कासनम् १६६ रुष्टया तया खरादिभ्यः पुत्रवधकथनं तेषां च युद्धार्थमागमनम् १८५-१८६ रुष्टेन नारदेन तत्प्रतिकाराय युक्त्या भामण्डलप्रेरणम् १६६-१६७ रावणाने चन्द्रणखया कृतं सीतारूपवर्णनम्
१८६ चन्द्रगतिना जनकात् सीतायाचनं धनुरारोपणपरीक्षा च १६७ रावणस्य दण्डकारण्यगमनं विद्यया सिंहनादकरणेन सीतापहरणं धनुषं सज्यं कृत्वा रामस्य परीक्षापारगमनं सीतया विवाहश्च १६८ तनिवारकजटायु:पक्षच्छेदश्च लक्ष्मण-भरतयोविविधकन्याभिः सह विवाह:
१६८ सीताविलापश्रवणेन तत्त्राणायाऽऽगतस्य रत्नजटिनो वृद्धकञ्चुकिनं दृष्ट्वा दशरथस्य वैराग्यम् १६८-१६९ विद्यानाशनं तस्य कम्बुशैलेऽवस्थानं च
१८७ सत्यभूतिमुनिना भामण्डल-सीतयोः सम्बन्धकथनं
रावणेन सीताप्रार्थनं सीताया आक्रोशोऽनशनाभिग्रहश्च भामण्डलबोधनं च चन्द्रगतेर्दीक्षा
षष्ठः सर्गः दशरथपृष्टेन मुनिना तत्पूर्वभवकथनम्
१६९-१७० सहायार्थमागतस्य रामस्य लक्ष्मणेन पुन: प्रेषणम् दशरथस्य दीक्षेच्छा तच्छ्रुत्वा भरतस्या प्रविव्रजिषा १७० स्वस्थाने सीताया अदर्शनेन रामस्य मूर्छा
१८८ कैकेय्या न्यासीकृतस्य वरस्य याचने भरताय राज्यस्य याचनम् १७० लब्धचेतनेन रामेण मुमूर्षुजटायुर्दर्शनं तस्मै नमस्कारदानं च १८८ भरतेन राज्यादानाय निषेधनम् १७०-१७१ मृतस्य जटायुषो देवत्वम्
१८८ रामस्य वनवासार्थं निर्गमनं सीतायाश्चाऽपि पत्यनुयानम् १७१
सीताशुद्ध्यै रामस्याऽटव्यामटनम्
१८६
१८७
१६९
१६९
१८८
१८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org