SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५३ तृतीय: सर्ग:) त्रिषष्टिशलाकापुरुषचरितम् । क्रीडन् सोऽन्येधुरुद्याने स्वाध्याय-ध्यानतत्परान् । ददर्श साधूंस्तेभ्यश्च धर्मं शुश्राव शुद्धधी: ॥१६५॥ सम्यक्त्वं नियमांश्चाऽथ जग्राह विविधानसौ। यथोचितं च साधुभ्यो ददौ दानमनिन्दितम् ॥१६६॥ तपःसंयमनिष्ठोऽसौ विपद्य क्रमयोगतः । अभूत् कल्पे द्वितीयस्मिन्नमरः परमर्द्धिकः ॥१६७॥ च्युत्वा ततो जम्बूद्वीपे मृगाङ्कनगरेशितुः । प्रियङ्गुलक्षम्यां पुत्रोऽभूद्धरिचन्द्रमहीपतेः ॥१६८॥ सिंहचन्द्र इति ख्यातो जैन धर्मं प्रपद्य स: । विपद्य क्रमयोगाच्च देवभूयमुपेयिवान् ॥१६९॥ च्युत्वा चाऽत्रैव वैताढ्ये नगरे वारुणेऽभवत् । सुकण्ठराज-कनकोदर्योस्तुक् सिंहवाहनः ॥१७०।। भुक्त्वा स सुचिरं राज्यं तीर्थे श्रीविमलप्रभोः । लक्ष्मीधरमुनेः पादमूले व्रतमुपाददे ॥१७१।। दुस्तपं स तपस्तप्त्वा मृत्वाऽभूल्लान्तके सुरः । च्युत्वा ततोऽस्यास्त्वत्सख्या उदरे समवातरत् ॥१७२।। गुणानामालयश्चाऽयं दोष्मान् विद्याधरेश्वरः । पुत्रश्चरमदेहोऽस्या अनवद्यो भविष्यति ॥१७३॥ पअन्यच्च कनकपुरे नगरेऽभून्नरेश्वरः । नामत: कनकरथो महारथशिरोमणिः ॥१७४।। पत्न्यौ तस्य च कनकोदरी लक्ष्मीवतीति च । अत्यन्तश्राविका तत्र लक्ष्मीवत्यभवत् सदा ॥१७५॥ गृहचैत्ये रत्नमयं जिनबिम्बं विधाय सा। अपूजयदवन्दिष्ट प्रत्यहं कालयोर्द्वयोः ॥१७६॥ मात्सर्यात कनकोदर्या हृत्वाऽर्हत्प्रतिमा तु सा। चिक्षिपेऽवकरस्याऽन्तरपवित्रे हताशया॥१७७|| जयश्री म गणिनी विहरन्त्यागता तदा। तद् दृष्ट्वा तामुवाचैवमकार्षीः किमिदं शुभे! ?॥१७८॥ भगवत्प्रतिमामत्र प्रक्षिपन्त्या त्वया कृतः । अनेकभवदुःखानामात्माऽयं हन्त भाजनम् ॥१७९॥ इत्युक्ता सानुतापा सा गृहीत्वा प्रतिमां ततः। प्रमृज्य क्षमयित्वा च यथास्थानं न्यवेशयत्॥१८०॥ तदादि सम्यक्त्वधरा जैनं धर्मं प्रपाल्य च। काले विपद्य सौधर्मे कल्पे सा देव्यजायत ॥१८१।। च्युत्वा ततो महेन्द्रस्याऽभूत् सुतेयं सखी तव । अस्यास्तदर्हदैर्चाया दुःस्थानक्षेपजं फलम् ॥१८२॥ अस्यास्तस्मिन् भवे जामिस्त्वमभूस्तस्य कर्मणः । अनुमन्त्री च तत्पाकमनुभुझे सहाऽनया ॥१८३।। भुक्तप्रायमिदं चाऽस्यास्तस्य दुष्कर्मणः फलम् । गृह्यतां जिनधर्मस्तच्छुभोदर्को भवे भवे ॥१८४।। आयातो मातुलोऽकस्मादेतां नेता स्ववेश्मनि । मेलकश्चाऽचिरात् पत्या सहैतस्या भविष्यति ॥ १८५।। एवमुक्त्वाऽऽर्हते धर्मे स्थापयित्वा च ते उभे। समुत्पपात नभसा स मुनीन्द्रः खेंगेन्द्रवत् ॥१८६॥ पाअथ पुच्छच्छटाच्छोटैः स्फोटयन्तमिवाऽवनिम् । बूत्कारपूर्णदिक्कुञ्ज कुञ्जरासृक्करालितम् ॥१८७।। दीपायमाननयनं वज्रकन्दाभदंष्ट्रिकम् । क्रकचक्रूरदशनं ज्वालासोदरकेसरम् ॥१८८॥ लोहाङ्कुशोपमनखं शिलासगुरःस्थलम् । पञ्चाननयुवानं ते समायान्तमपश्यताम् ॥१८९॥त्रिभिर्विशेषकम्।। ततो वेपथुमत्यौ तौ विविझू इव भूतलम् । कान्दिशीके हरिणिके इव यावदतिष्ठताम् ॥१९०॥ मणिचूलाभिधस्तावद् गन्धर्वस्तद्गुहाधिपः । विकृत्य शारभं रूपं तं पञ्चास्यमनाशयत् ॥१९१॥ संहृत्य शारभं रूपं स्वं रूपं प्रतिपद्य च । तयोः प्रमोदाय जगौ सप्रियोऽर्हद्गुणस्तुतिम् ॥१९२।। तेन चाऽमुक्तसान्निध्ये गुहायां तत्र सुस्थिते । मुनिसुव्रतदेवार्ची स्थापयित्वाऽर्चत: स्म ते ॥१९३॥ पअन्येद्यु: सुषुवे तत्र सिंही सिंहमिवोत्कटम् । कुलिशा-ऽङ्कुश-चक्राङ्कपादं तनयमञ्जना ॥१९४॥ तस्याश्च सूतिकर्माणि वसन्ततिलकाऽकरोत् । स्वयं समाहृतैर्हर्षवशादेधोजलादिभिः ॥१९५॥ आरोप्य सुतमुत्सङ्गे दुःखिताऽञ्जनसुन्दरी । उदश्रुवदनाउरोदीद् रोदयन्तीव तां गुहाम् ॥१९६॥ महात्मन्नत्र विपिने तव जातस्य कीदृशम् । जन्मोत्सवं करोम्येषा वराकी पुण्यवर्जिता ? ॥१९७।। एवं तां रुदतीं प्रेक्ष्य समुपेत्य च खेचरः । प्रतिसूर्यो मधुरगीरपृच्छद् दुःखकारणम् ।।१९८॥ १. स मृगापुरेशितुः छा. पा.॥२.०द्धरिश्चन्द्र० खंता.१, पाता. ॥३. देवत्वम् ।। ४. पुत्रः॥५.तु चिरं ता.॥६."धनुर्वेदस्य तत्त्वज्ञः, सर्वयोधगुणान्वितः। . सहस्रं योधयत्येकः,स महारथ उच्यते ॥” इति ला.टि.॥७.अत्यन्तं पाता.॥८.'उकरडो' इति भाषा ॥९. हतचित्ता ॥१०.अर्हत्प्रतिमायाः ॥११. भगिनी॥ १२.“अनुमोदयित्री” इति ला.टि. ॥१३. तद्विपाकम् ॥१४. शुभपरिणामः ॥१५. गरुडवत् ॥१६. छूत्कार० पाता. ॥१७. गजशोणितेन भयङ्करम् ।। १८. शिलासद्ध्यपुरःस्थलं रसंपा. ॥१९.तं ता.॥२०. कम्पमाने॥२१. प्रवेष्टुमिच्छुके ।।२२. भयत्रस्ते॥२३. अष्टापदरूपम् ॥ २४. ०मपानयत् मो. ॥ २५ स्वरूपं ता. ।। २६. एवं रुदतीमश्रान्तमुदQ प्रेक्ष्य खेचरः खंता.१-२, ला. मो. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy