________________
॥षष्ठः सर्गः॥ ॥श्रीमल्लिनाथचरित्रम्॥
जयन्ति मल्लिनाथस्य मल्लीमाल्यामला गिरः । आपीयमाना सोत्कण्ठं भव्यजन्तुमधुव्रतैः ॥१॥ श्रोतृश्रोत्रेषु पीयूषस्रोत:सन्निभमद्भुतम् । उंदीरयामश्चरितं श्रीमल्लिस्वामिनोऽधुना ॥२॥ द्वीपेऽत्रैव जम्बूद्वीपे विदेहेष्वपरेषु च। विजये सलिलावत्यां वीतशोकाभिधाऽस्ति पूः ॥३॥ बलेनोच्चैर्बल इव बलस्तत्र नृपोऽभवत् । द्विषद्बलवनोन्माथकुञ्जरो निर्जराकृतिः ।।४।। राज्ञोऽस्य र्धारिणीपत्न्यां केसरिस्वप्नसूचितः। जज्ञे महाबलो नाम सूनुरन्यूनविक्रमः ।।५।। उद्यौवन: कमलश्रीप्रभृती राजकन्यका: । शतानि पञ्चैकदिने पर्यणैषीन् महाबलः ॥६॥ तस्याऽऽसन् बालसुहृदोऽचलो धरण-पूरणौ । वसुर्वैश्रवणश्चाऽभिचन्द्र इत्यभिधानतः ।।७।। अपरेधुर्बलो राजा तस्या पुर्या बहिर्भुवि । ऐशान्यामिन्द्रकुब्जाख्य उद्याने समुपेयुषाम् ।।८।। मुनीनामन्तिके धर्मं श्रुत्वा वैराग्यवासितः । राज्ये महाबलं न्यस्य प्रव्रज्य च शिवं ययौ ॥९॥युग्मम्।। पकमलश्रीमहादेव्यां सिंहस्वप्नेन सूचितः । सूनुर्महाबलस्याऽभूदु बलभद्राभिधानतः ॥१०॥ क्रमादुद्यौवनं तं च यौवराज्ये महाबलः । निजे निवेशयामास मूर्त्यन्तरमिवाऽऽत्मनः ॥११॥ षड्भिर्बालसुहृद्भिस्तैः समं राजा महाबलः । अश्रौषीदार्हतं धर्मं सौहार्दादेकभावनः ॥१२॥ वयस्यान् सोऽन्यदेत्यूचे भो! भो! भीतोऽस्म्यहं भवात्। ततश्च प्रव्रजिष्यामि पन्थाः कोऽत: परं तु वः ? ॥१३॥ तेऽप्यूचुः सम्भूय भुक्तं यथा सांसारिकं सुखम् । भोक्ष्यामहे शिवसुखं सम्भूयाऽतः परं तथा ।।१४।। ततो न्यवेशयद् राज्ये बलभद्रं महाबलः । स्वे स्वे राज्ये सुतं स्वं स्वं ततश्च सुहृदोऽपि ते॥१५।। वरधर्ममुनीन्द्रस्य पादमूले महात्मनः । तैः सुहृद्भिः समं षड्भि: प्रवव्राज महाबलः॥१६॥ तपो यदेकः कर्ता नस्तत्कार्यमपरैरपि । सप्तानामप्यभूत् तेषां प्रतिज्ञेयं महात्मनाम् ॥१७।। एवं ते कृतसङ्केताश्चतुर्थादितप: समम् । चतुर्थपुरुषार्थाय तुल्योत्कण्ठा: प्रचक्रिरे ॥१८॥ अद्य मे दुष्यति शिरो दुष्यत्युदरमद्य च । अद्य नाऽस्ति क्षुदित्यादि व्यपदिश्य महाबलः ॥१९॥ नाऽभुङ्क्त पारणाहेऽपि स्वस्याऽधिकफलेच्छया। मायया वञ्चयित्वा तानधिकं विदधे तपः ॥२०॥युग्मम्।। मायामिश्रेण तपसाऽबध्नात् स्त्रीवेदकर्म सः। अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृन्नामकर्म च ॥२१॥ पूर्वलक्षचतुरशीत्यायुष्का: सप्त ते व्रतम् । पात्वा चतुरशीत्यब्दसहस्रीमायुषः क्षये ।।२२।। द्विधा संलेखनां कृत्वा गृहीत्वाऽनशनव्रतम् । विपद्य वैजयन्ताख्ये विमाने जज्ञिरे सुराः॥२३॥ पाइतश्च जम्बूद्वीपेऽस्मिन् भरतार्धेऽत्र दक्षिणे। नगरी मिथिलेत्यस्ति धर्माशिथिलनागरा ॥२४॥ शातकुम्भमयैः कुम्भैः प्रासादास्तत्र बिभ्रति। उपर्युदितमार्तण्डोदयपर्वतविभ्रमम् ॥२५॥ सर्वरत्नमयीं दृष्ट्वा तां पुरी"मपरा: पुरी: । अलकाद्या रत्नमयी:” कथासु श्रद्दधे जनः ॥२६॥ क्षणं दिवि क्षणं तस्यां क्षणं तस्यां क्षणं दिवि। तेंद्रामणीयकतृप्तास्तस्थुर्दिविषदोऽनिशम् ॥२७।। १. मल्लीकुसुमवनिर्मला ॥२. भव्यजीवा एव मधुकरा:, तैः ।। ३. अमृतनिर्झरसदृशम् ॥४. कथयामः ।। ५. बलदेवः ।। ६. शत्रूणां सेना एव वनं, तस्य मथने गजसदृशः।।७. देवाकृतिः।। ८. धारणी० खंता. पाता.॥९. पूर्णपराक्रमी॥१०. बालमित्राणि ॥११. ०देकभावत: मु.॥१२. संसारात् ॥१३. तदहम् हे. ॥१४. उपवासादितपः॥१५. मोक्षाय ।।१६. पीडामनुभवति ।।१७. पारणादिवसे ॥१८. वञ्चयस्येषा नाऽधिकं ला. ॥१९. वैजयन्त्याख्ये पा. छा. मु.॥ २०. धर्मेऽशिथिलास्तत्परा नागरा: पौरा यस्यां सा ॥२१. सुवर्णमयैः ॥ २२. तद्रामणीयकातृष्णा हे. ॥ २३. देवाः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org