SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४३ द्वादशः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । हरिषेणस्य कौमारे 'सपादाब्दशतत्रयी। मण्डलित्वेऽपि सैवाऽथ सार्धमब्दशतं जये॥३०॥ चक्रभृत्त्वे पुनरष्टौ सहस्राणि शताष्टकम् । पञ्चाशच्च व्रतकाले पुनः सार्धं शतत्रयम् ॥३१॥ वर्षायुतायु: परिपाल्य सम्यक् तीव्र व्रतं घातितघातिकर्मा । उत्केवलज्ञान इयाय नित्यसुखं पदं तद्धरिषेणचक्री ॥३२॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि हरिषेणचक्रवर्तिचरितवर्णनो नाम द्वादशः सर्गः समाप्त:॥ १. ३२५ वर्षाणि ।। २. ३२५ ।। ३.१५० वर्षाणि ।। ४.८८५० वर्षाणि ।। ५. ३५० वर्षाणि ॥ ६.१०,००० वर्षाणि ।। ७. सप्तम० खं.१-२॥ ८. द्वादशम: पाता.॥९. ता.प्रतौन।। Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy