SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ) १. मुखं खंता. १ । २. सप्तमपर्वणि खंता. १ ॥ Jain Education International त्रिषष्टिशलाकापुरुषचरितम् । श्लिष्ट्वा दृढं दशमुखेन मुदा विसृष्टो दोष्मानथो हनुपुरे हनुमान् जगाम । अन्येऽपि वानरपतिप्रमुखाः प्रजग्मुविद्याधरा निजनिजं नगरं प्रहृष्टाः ॥ ३०३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि हनुमदुत्पत्ति-वरुणसाधनो नाम तृतीयः सर्गः ॥ ॐ For Private Personal Use Only १५७ www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy