SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ त्रयोदश: सर्गः) २४५ त्रिषष्टिशलाकापुरुषचरितम् । 'समासहस्रत्रयमायुरात्मनः स पूरयित्वा परिपाल्य च व्रतम् । घातिक्षयाविष्कृतकेवलो ययौ कैवल्यमक्षीणसुखास्पदं जयः ॥२९॥ इत्याचार्यश्रीहमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि जयचक्रवर्तिचरितवर्णनो नाम त्रयोदशः सर्गः ॥ ॥समाप्तं चेदं सप्तमं पर्व ।। राम-लक्ष्मण-दशानना नमिस्तीर्थकृच्च हरिषेणचक्रभृत् । चक्रभृच्च जय इत्यमुत्र षड् वर्णिताः श्रुतिसुखाय सन्तु वः ॥१॥ १. आयुः ३००० वर्षाणि ।। २. सप्तम० खं.१-२॥ ३.ग्रन्थाग्रं ३८८८ खं.२ ग्रन्थाग्रं ३८८० पाता. ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy