________________
प्रथमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । वस्त्विवान्धः पुरोवर्ति जिनधर्ममसंविदन् । इयतोऽहं भवान् भ्रान्तो रक्ष रक्षाऽधुनाऽपि माम् ॥४३५।। अत: परं क्षणोऽप्येको यतिधर्मोज्झितस्य मे। मा गादिति विभोऽद्यैव दीक्षां शैक्षाय देहि मे ॥४३६।। युक्तमेतदिति प्रोच्याऽनुगृहीतोऽचलेन सः । प्रश्रयं संश्रयन्नेवमुवाचाऽमिततेजसम् ॥४३७।। ज्वलनः कर्मकक्षाणां पूज्यो ज्वलनजट्ययम् । धर्म: साक्षादिव जयी तव यस्य पितामहः ।।४३८।। अयं च भगवान् धन्यस्तृणवत् त्यक्तवैभवः । तपस्तेजोभिरर्कोऽर्ककीर्तिर्यस्य च ते पिता ॥४३९।। भाविनश्चक्रिणस्तस्य भाविनश्चाऽर्हतस्तव। प्रणिपातं कुर्वतो मे न लज्जा मानिनोऽपि हि॥४४०॥ इदं चमरचञ्चायां मम राज्यममी सुताः । अश्वघोषादयोऽन्यच्च त्वदीयं विद्धि माऽन्यथा ॥४४१।। इत्युदित्वा सोऽश्वघोषं ज्यायांसं निजमात्मजम् । क्षीरकण्ठमिवाऽप्सीदुत्सङ्गेऽमिततेजसः ॥४४२॥ ततो नरेन्द्रैर्भूयोभिः सहेन्द्राशनिनन्दनः । उपादत्त परिव्रज्यामचलस्वामिसन्निधौ ॥४४३॥ माता श्रीविजयस्याऽपि तत्राऽऽगत्य स्वयम्प्रभा। अचलस्वामिपादान्ते परिव्रज्यामुपाददे ॥४४४॥ बलं नत्वाऽमिततेजा राजा श्रीविजयोऽपि च । अश्वघोषादयश्चेयु: स्थानं निजनिजं ततः॥४४५॥
आयतनेष्वार्हतेषु प्रकृष्टाष्टाहिकोत्सवान् । कुर्वाणावणुश्रीकौ शक्रेशानाविवाऽनिशम् ॥४४६॥ एषणीयकल्पनीयप्रासुकैर्वस्तुभिः सदा। कृतार्थयन्तौ स्वामृद्धिं साधूनामुपढौकितैः ॥४४७।। अनेकचिन्तासन्तानग्रीष्मसन्तापितात्मनाम् । अर्ति हरन्तावार्त्तानां पूर्वानिलवनाविव ॥४४८॥ श्रुतस्कन्धरहस्यानि श्रुतानि गुरुसन्निधौ । भावयन्तौ सुधीप्रष्ठावात्मगोष्ठ्या दिवानिशम् ॥४४९॥ कुतीर्थिगोष्ठीमुज्झन्तौ छायां बैभीतकीमिव। कुपथ्यवत् त्यजन्तौ च व्यसनान्यखिलान्यपि ॥४५०॥ सुखान्यनुभवन्तौ च क्षणे वैषयिकाण्यपि। राज्यचिन्तामप्यनघां विदधानौ यथाक्षणम् ॥४५१॥ स्वे स्वे पुरेऽवतिष्ठन्तावेकत्र मनसा पुनः । कालं व्यतीयतुस्तौ श्रीविजया-ऽमिततेजसौ ॥४५२॥सप्तभि: कुलकम्।। अन्येधुरमिततेजाश्चैत्यान्ते पौषधौकसि। पौषधी विद्याधराणामाचख्यौ धर्ममार्हतम् ।।४५३।। तदा च चारणमुनी धर्मस्येव भुजावुभौ । आजग्मतुस्तत्र चैत्ये जिनबिम्बं विवन्दिषू ॥४५४।। तावापतन्तावालोक्याऽमिततेजा महीपतिः। अभ्युत्थायाऽवन्दिष्ट हृष्टोऽभीष्टावलोकनात् ।।४५५। तौ त्रि:प्रदक्षिणीकृत्य जिनेन्द्रं मुनिपुङ्गवौ । ववन्दाते बभाषाते इति चाऽमिततेजसम्॥४५६॥ 'मराविवाऽम्भ: संसारे मानुष्यमतिदुर्लभम् । तत्प्राप्तं न मुधा नेयमविवेकेन जातुचित् ॥४५७|| जैने धर्मे विधातव्यो न प्रमादो मनागपि। जिनधर्म विना नाऽन्यदुत्तरोत्तरकामदम् ॥४५८॥ इत्युदित्वा जग्मतुस्तौ पुनरेव विहायसा। विश्वेष्टदर्शनौ वृष्ट्वा प्रावृषेण्याविवाऽम्बुदौ ॥४५९॥ गवर्षे वर्षे चक्रतुःश्रीविजया-ऽमिततेजसौ। श्रीमतामर्हतां चैत्येषूच्चकैर्महिमत्रयम् ॥४६०॥ तत्र चैत्रे चाऽऽश्विने चाऽष्टाहिकामहिमोत्सवौ। देवा नन्दीश्वरेऽन्ये ते स्वस्वचैत्येष कर्वते ॥४६॥ ततश्चैत्रा-ऽऽश्विनयोस्तौ त्रैपृष्ठ्यमिततेजसौ। स्वस्वचैत्येषु चक्राते परमष्टाहिकोत्सवम् ॥४६२॥ महिमानं तृतीयं तु सीमाद्रौ तावशाश्वतम् । नाभेयचैत्ये चाऽचल-ज्ञानभूमौ च चक्रतुः ॥४६३|| [अन्येधुरमिततेजाः सुमेरौ भानुमानिव। स्थित: स्वहर्म्य प्रकृतिपुरुषैः परिवारितः॥४६४॥ तपसा शोषिताशेषमांस-शोणितसञ्चयम । ग्रीष्मर्तुनेव संशुष्कपङ्कवारिसरोवरम् ॥४६५।। १. जिनधर्मो० ता. ॥२. शिष्याय ।। ३. प्रणयम् ।। ४. कर्माणि एव कक्षाणि -तृणानितेषाम् ।। ५. नाऽन्यथाखंता. वा.१-२॥ ६. क्षीरं कण्ठे यस्य क्षीरकण्ठो बाल: तमिव ॥७. अशनिघोषः॥८. श्रीविजयस्याऽस्य पा.॥९. अनल्पलक्ष्मीको॥१०. अनेकासां चिन्तानां सन्तानः एव ग्रीष्मः, तेन सन्तापित: आत्मा येषां तेषाम् ॥११. पूर्वस्या दिशाया अनिलो-वायुः, घनो-मेघः, तत्सदृशौ तौ द्वौ ॥१२. सुधीश्रेष्ठौ॥१३. बिभीतकवृक्षसम्बन्धिनीम् ॥१४. अवसरे ॥१५. चिन्तामप्यनवद्याम् पा., चिन्तामप्यनाम् छा., चिन्तामप्यनर्धाम् ला. ॥१६. पोषधौकसि खंता. पाता. ॥ १७. पोषधी खंता. पाता. । पौषधवान् ।। १८. आगच्छन्तौ ।। १९. वर्षाकालसम्बन्धिनौ ॥ २०. चाष्टाहिको महि० मु. ॥ २१. न्येाः पाता. ।। २२. श्रीविजयः ॥ २३. वैताढ्यपर्वते ।। २४. च बलज्ञानभूमौ खंता. पाता. वा.१-२, सं.ला. विना ।। २५. प्रधानपुरुषैः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org