SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ।। तृतीयं परिशिष्टम् ॥ । हैमवचनामृतम् ॥ ॥ पञ्चमं पर्व ॥ ॥ प्रथमः सर्गः॥ फल्गु बाह्यं हि मण्डनम् ॥११|| दुर्जया विषयाः खलु ।।२८।। प्रज्ञाया: किं न गोचरः? ॥३१॥ विदेशो विदुषां हि कः ? ॥३३॥ क्व नाऽर्घन्त्युज्ज्वला गुणा: ?||३९|| आराध्योऽतिथिमात्रोऽपि किं पुन: स पिताऽतिथि:? ॥६२।। महात्मानः प्रकृत्याऽपि शपथच्छेदकातराः ॥६९।। दण्डसाध्यास्तु दुर्मदाः ॥८६॥ न मनागपि जीवन्ति कुलनार्य: पतिं विना ।।८९|| ....नोत्कण्ठा विलम्ब सहते क्वचित् ॥१५९|| निराम्नायस्य वचसि श्रद्धा न प्रत्ययं विना ॥१८७।। ज्ञानमव्यभिचारि स्यान्नान्यतो जिनशासनात् ॥१९०॥ ....विवेको हि स्मरार्तानां कियच्चिरम्? ॥१९५।। अवश्यभावी यो ह्यर्थो यत्र तत्र स नाऽन्यथा ॥२०१।। न भावि क्वचिदन्यथा ॥२१८॥ स्वाम्युदर्काय धीमन्तो यान्ति स्वाम्यन्तरेऽपि हि ॥२३॥ अभियोगो हि योगाय क्षेमे सति विपश्चिताम् ।।२५।। दैवं हि बलवत् परम् ॥२६३।। धैर्य-वीर्यविहीनानां छलमेव हि पौरुषम् ॥३१०॥ सुमेरुमपि गच्छन्ति खगाः किं तेषु पौरुषम्? ॥३१६॥ न वालुकादेवकुलं सहते सरितो रयम् ॥३१७॥ कृते प्रतिकृतं सद्यो कुर्वन्ति हि मनस्विनः ।।३४२।। न हीन्द्रकुलिशस्याऽपि स्फूति: केवलिपर्षदि ॥३६७।। ....पूर्वसंस्कारो याति जन्मशतान्यपि ॥४१७।। कौमुदी हि निशान्तेऽपि कुमुदामोदकारणम् ॥४८५।। ॥ द्वितीयः सर्गः॥ प्रष्टुमर्हो न सामान्यजनो हि स्वप्नमुत्तमम् ॥१२॥ स्वकार्यमारब्धमपि सन्तोऽन्यार्थे त्यजन्ति हि ॥४६॥ दीयमाने हि सदने किं भवत्यश्वकः पृथकू? ॥८६।। ....न लवन्ते पूज्यपूजां विवेकिनः ॥९८।। गुणः श्रुतो जनश्रुत्याऽप्यनुरागाय तद्विदाम् ॥११६॥ अपूर्वस्य दिदृक्षा हि कालक्षेपं क्षमेत न ॥११७।। यस्योदय: स वन्द्यो हि यथा हीन्दुर्यथा रविः ॥२४२।। विषमल्पमपि प्सातं प्राणनाशाय जायते ॥३०८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy