________________
२०२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व रावणोऽप्यधिकं क्रुद्धः खङ्गमाकृष्य भीषणम्। बिभीषणवधायोच्चैरुदस्थाद् दैवदूषितः॥३१॥ बिभीषणोऽपि भ्रकुटीभीषण: स्तम्भमायतम्। उत्पाट्य गजवद्योद्धमुत्तस्थावभिरावणम्॥३२॥ कुम्भकर्णेन्द्रजियां तौ पतित्वा द्रुतमन्तरा । युद्धान्निषिध्य नीतौ स्वं स्थानं शालामिव द्विपौ ॥३३॥ अरे! निर्याहि मत्पुर्या आश्रयाशोऽसि वह्निवत् । इत्युक्तो रावणेनाऽगाद् रामाभ्यणे बिभीषणः ॥३४।। परक्षो-विद्याधराणां चाऽक्षौहिण्यस्त्रिंशदुत्कटा: । हित्वा लङ्काधिपं सद्योऽप्यनुजग्मुर्बिभीषणम् ।।३५।। आपतन्तं च तं प्रेक्ष्य सुग्रीवाद्या: प्रचुक्षुभुः । यथा तथा हि विश्वास: शाकिन्यामिव न द्विषि॥३६।। आदौ स पुरुषं प्रेष्य रामाय स्वमजिज्ञपत् । विश्वासपात्रसुग्रीवमुखं रामोऽप्युदैवत ॥३७।। सुग्रीवोऽप्यब्रवीदेते यद्यप्याजन्ममायिनः । प्रकृत्या राक्षसा: क्षुद्रास्तथाऽप्यायात्वसाविह ॥३८।। ज्ञास्याम: प्रेषणैरेव भावमस्य शुभाशुभम् । दृष्टभावानुरूपं च करिष्याम इह प्रभो! ॥३९॥ तदभिज्ञोऽभ्यधादेवं विशालो नाम खेचरः। महात्मा धार्मिकश्चैष रक्षःस्वेको बिभीषणः ॥४०॥ सीतामोक्षाय जल्पंश्चाऽनल्परोषेण बन्धुना । निर्वासित: शरण्यं त्वामागान्नैवैतदन्यथा ।।४।। श्रुत्वेति रामो द्वा:स्थेन बिभीषणमवीविशत् । पादयोः क्षिप्तमूर्धानं परिरेभे च सम्भ्रमात् ॥४२॥ बिभीषणोऽप्युवाचैवं हित्वा दुर्नयमग्रजम् । त्वामागतोऽस्मि भक्तं मां तत् सुग्रीववदादिश ॥४३॥ लङ्काराज्यं तदा तस्मै प्रत्यपद्यत राघवः । न मुधा भवति क्वाऽपि प्रणिपातो महात्मसु ॥४४|| पाहंसद्वीपे दिनान्यष्टावतिवाह्य रघूद्वहः । कल्पान्तवातवल्लङ्कां प्रत्यचालीच्चमूवृतः ॥४५।। चम्वा रुद्ध्वा पृथुत्वेन पृथ्व्या विंशतियोजनीम् । रणाय सज्ज: काकुत्स्थोऽवतस्थे स्थेमपर्वतः ॥४६॥ रामसेनाकलकलो वेलाध्वनिरिवोदधेः । लङ्कां बधिरयामास स्फुटद्ब्रह्माण्डभूरिव ॥४७।। दशकन्धरसेनान्योऽनन्यसाधारणौजसः । सद्य: संवर्मयामासुः प्रहस्ताद्या: उदायुधाः ॥४८॥ केचिन्मतङ्गजोद्वारिपरे वाहवाहनैः । शार्दूलवारिन्ये तु खरवादै रथैः परैः ॥४९॥ कुबेरवन्नरैः केचिन्मेषैः केचित्तु वह्निवत् । यमवन्महिषैः केचित् केचिद् रेवन्तवद्धयैः ॥५०॥ विमानैर्देववत् केचित् प्रहा: समरकर्मणे । उत्पत्य युगपद् वीरा: परिवत्रुर्दशाननम् ॥५१॥त्रिभिर्विशेषकम्।। रोषारुणाक्ष: सन्ना विविधायुधपूरितम् । अध्यास्त स्यन्दनं रत्नश्रव:प्रथमनन्दनः ।।५२।। भानुकर्णः शूलपाणिर्दण्डपाणिरिवाऽपरः। उपेत्य दशकण्ठस्य समभूत् पारिपार्श्विकः ।।५३।। कुमाराविन्द्रजिन्मेघवाहनावपराविव । दोर्दण्डौ दशकण्ठस्य पार्श्वयोरेत्य तस्थतुः ॥५४॥ सूनवोऽन्येऽपि दोष्मन्त: सामन्ता: कोटिशोऽपि च।शुक-सारण-मारीच-मय-सुन्दादयोऽभ्ययुः॥५५॥ अक्षौहिणीनां सहस्रैरसङ्ख्यैःसङ्ख्यकर्मठैः । दिश: प्रच्छादयन् पुर्या: प्रचचाल दशाननः ।।५६।। शार्दूलकेतवः केचित् केचिच्छरभकेतवः । चमूरुकेतवः केचित् केचित् करटिकेतवः ।।५७।। मयूरकेतवः केचित् केचित् पन्नगकेतवः । मार्जारकेतवः केचित् केचित् कुक्कुटकेतवः ॥५८॥ कोदण्डपाणय: केचित् केचिन्निस्त्रिंशपाणयः । मुंषण्ढीपाणयः केचित् केचिद् मुद्रपाणयः ॥५९।। त्रिशूलपाणय: केचित् केचित् परिघपाणय: । कुठारपाणय: केचित् केचिच्च प्रासपाणयः ॥६०॥ विपक्षवीरान् वृण्वन्तो नामग्राहं मुहुर्मुहुः । दशास्यवीराश्चतुरं विचेरू रणकर्मणे ॥६१॥पञ्चभि: कुलकम्।। वैताव्यस्येव सैन्यस्य प्रेथिम्नाऽऽच्छाद्य मेदिनीम । पञ्चाशद योजनान्यस्थाद रावणो रणकर्मणे॥६२।। स्वनायकान् प्रशंसन्तो निन्दन्त: परनायकान् । परस्परं चाऽऽक्षिपन्तः कथयन्तो मिथोऽभिधाः ॥६३॥ १. हस्तिशालाम् ॥ २. आश्रयासो० ला.; आश्रयमेवाऽश्नाति-भक्षयति यः सः ॥३. इत्युक्ते ता. ॥४. प्रेक्ष्य ला. ॥५. गूढपुरुषैः ।। ६.योजनविंशतिम् खं.१।।७. बलेन पर्वत इव ॥ ८. पूरध्वनिः ॥ ९. कवचान् परिधापयामासुः॥१०. उष्ट्रवाहनैः॥११. सूर्यपुत्रवदश्वैः ॥१२. “तत्पराः" इति ला.टि. ॥१३. खं.१२, पाता. ला.प्रतिषु न ।। १४. रथम् ।। १५. रावणः ।।१६. “यमः" इति ला.टि. ॥ १७. ०पार्श्वक: मु.॥१८. “अक्षौहिणीसङ्ख्या - गज २१७८०, रथ २१७८०, अश्व६५६१०,पदाति१०९३५०"इति पाता.प्रतौ टि.॥१९. सङ्ग्रामनिपुणैः ।। २०. शरभोऽष्टापदः, सकेतौ येषां ते॥२१. चमूरुमंगविशेषः ।। २२, करटी गजः ।। २३. "खड्ग'' इति ला.टि. ॥ २४. मुशुण्डी० मु.; मुषुण्ढी रसंपा., "मुषुण्ढी स्याद् दारुमयी, वृत्ताय:कीलसञ्चिता(अ.चिं.शेष०)" ॥ २५. पाश. खं.२-पाता.विना ।। २६. पृच्छन्तो मु.॥२७. ०कर्मणि मु.॥२८. पृथुत्वेन ।। २९. नामानि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org