SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व स्वभावेन हि जीवोऽयं स्फटिकोपलनिर्मल: । उपाधिभूतैरेतैस्तु तादात्म्येनाऽवभासते॥८७।। अराजकमहो विश्वं यदेभिः पश्यतोहरैः । हियते ज्ञानसर्वस्वं स्वरूपमपि जन्मिनामntan ये जन्तवो निगोदेष येऽपि चाऽऽसन्नमक्तयः । सर्वत्राऽस्पष्टकरुणा पतत्येषां पैताकिनी॥८॥ मुक्त्या वैरं किमेतेषां ? मुक्तिकामैः सहाऽथवा ? । येनोभयसमायोगस्तैर्भवन् प्रतिषिध्यते॥१०॥ व्याघ्र-व्याल-जलाग्निभ्यो न बिभेति तथा मुनिः । लोकद्वयापकारिभ्यो रागादिभ्यो भृशं यथा ॥९१॥ वर्माऽतिसङ्कटमहो! योगिभि: समपाश्रितम् । राग-द्वेषौ व्याघ्र-सिंहौ पार्श्वतो यस्य तिष्ठतः ॥९२॥ अस्ततन्द्रैरत: पुंभिर्निर्वाणपदकाङ्क्षिभिः । विधातव्यः समत्वेन राग-द्वेषद्विषज्जयः"।।९३।। भूयांस: प्राव्रजन् भव्या: प्रभोर्देशनयाऽनया। कुम्भादयो गणभृतस्त्रयस्त्रिंशच्च जज्ञिरे ॥९४।। पूर्णायामादिपौरुष्यां व्यसाक्षीद्देशनां प्रभुः । कुम्भस्तत्पादपीठस्थो गणभृद्देशनां व्यधात् ॥१५॥ द्वितीयस्यां तु पौरुष्यां व्यसृजत् सोऽपि देशनाम् । शक्राद्याश्च प्रभुं नत्वा जग्मुर्निजनिजं पैदम् ।।१६।। यक्षेन्द्रः षण्मुखस्त्र्यक्ष: श्यामः शङ्खरथो भुजैः । मातुलिङ्गि-बाणि-खड्गि-मुंगरि-पाश्यभीपँदैः ॥९७।। दक्षिणैः षड्भिरन्यैश्च नकुलीष्वासि-चर्मिभिः । शूलाङ्कुशाक्षसूत्रीक्षैर्युक्तस्तत्तीर्थभूस्तथा ॥९८।। देवी च धारिणी नाम नीलाङ्गी कमलासना । मातुलिङ्गोत्पलधरदक्षिणोभयबाहुका ॥९९॥ पद्माक्षसूत्रभृद् वामोभयबाहुररप्रभोः । सन्निधिस्थे सदाऽभूतामुभे शासनदेवते॥१००॥ ताभ्यामधिष्ठिताभ्यो भगवान् विहरन् महीम् । अन्येद्युः समवासार्षीत् पद्मिनीखण्डपत्तने ॥१०१॥ तत्राऽपि देशनां कृत्वा विरते सत्यरे प्रभौ । स्वामीव विदधे कुम्भो देशनां संशयच्छेिदम् ॥१०२॥ पातत्रैको वामनोऽभ्येत्य धर्मं श्रोतुमुपाविशत् । श्रेष्ठी सागरदत्तोऽथ कुम्भं नत्वैवमब्रवीत् ॥१०३।। भवप्रकृत्या भगवन्! दु:खिनो भविनोऽखिला: । विशेषदुःखितश्चाऽस्मि सुखलेशोऽपि नाऽस्ति यत् ॥१०४॥ भार्यायां जिनमत्यां मे नामत: प्रियदर्शना । उत्पन्ना दुहिता रूपाधरीकृतसुराङ्गना ॥१०५॥ प्राप चाऽनन्यसामान्यं सा कलास्वतिकौशलम् । द्वितीयं च वयो रूप-वैदग्ध्य-श्रीविशेषकम् ।।१०६।। अनुरूपं वरं तस्या अपश्यन् दुःखितोऽभवम् । उक्तोऽस्मि जिनमत्या च चिन्तामाप्तोऽसि नाथ! किम् ? ॥१०७।। अनुरूपं त्वदुहितुर्वरमन्वेषयन्नपि । न प्राप्नोमि क्वचिदपि तेन ताम्यामि सुन्दरि! ॥१०८॥ इत्युक्तं जिनमत्याऽपि श्रेष्ठिन्! श्रेष्ठस्त्वया वरः । ग्राह्यः स कोऽपि येन स्यान्नाऽनुताप: प्रियाऽऽवयोः ॥१०९।। अवोचमहमप्येवं प्रमाणं दैवमत्र हि। आत्मनीनो हि सर्वोऽपि स्तोकेच्छुः कोऽपि नात्मनः ।।११०॥ इत्युक्त्वा विपणौ गच्छंस्ताम्रलिप्त्या: समागतम् । अद्राक्षमृषभदत्तं सार्थवाहं महर्द्धिकम् ।।१११॥ साधर्मिकत्वात् सस्नेहा वाणिज्योदन्तगर्भिता: । अभूवन् पूर्वसुहृदेवाऽऽलापा: सह तेन मे ॥११२॥ अन्यदा स ममाऽगारमागात् केनाऽपि हेतुना । ईक्षते स्म च सुचिरं मत्पुत्री प्रियदर्शनाम् ।।११३।। कस्य कन्येयमिति तु तेन पृष्टोऽहमब्रुवम् । ममेयं हेतुना केन सुचिरं वीक्ष्यते त्वया ? ॥११४॥ आह स्मर्षभदत्तोऽपि वीरभद्रोऽभिधानतः। सम्प्राप्तयौवन: श्रेष्ठिन्नस्ति मे तनयो नयी ॥११५।। स रूपेणाऽतिकन्दपोऽतिकविः काव्यशक्तितः। अतिवाचस्पतिर्वाचा विज्ञानेनाऽतिवर्धकिः ।।११७|| अतिहहश्च गीतेन वीणाया चाऽतितुम्बरुः । नाट्येषु चाऽतिभरतो विनोदेष्वतिनारदः ॥११८॥ १. तद्रूपेण ।।२. चौरैः।। ३. निर्दया ।। ४. सेनाः ।। ५. मुमुक्षुभिः ।। ६. अतिसङ्कीर्णो मार्गः॥७. अप्रमादैः॥८. प्राव्रजन् जना: मु.प्रभृतिषु ।। ९. ०र्देशनया तया खंता. ॥१०. विसर्जितवान् ।। ११. द्वितीयायाम् हे. ला.॥१२. समापयत् ॥१३. स्थानम् ।। १४. त्रिनेत्रः ।। १५. शिखिरथो मु. हे. विना ।। १६. मातुलिङ्गमस्याऽस्तीत्येवं सर्वत्रास्त्यर्थे इन् ।। १७. अभयप्रदैः ।। १८. नकुलवत्-इष्वासवत्-चर्मवत् ।। १९. फलकवद्भिः ।। २०.०सूत्राहवै० खंता. पाता. ॥२१. अधिष्ठितं अभ्यर्ण-समीपं यस्य सः ।। २२.०च्छिदाम् मु.प्र.॥२३. संसारस्वभावेन ।। २४. जीवाः ।। २५. उत्पेदे हे. ॥ २६. यौवनाख्यम् ॥ २७. रूपचातुर्यशोभाविशेषकम् ॥२८. खिन्नो भवामि ।।२९. इत्यूचे हे.।। ३०. आत्मने हित आत्मनीन:, आत्महितेच्छुरित्यर्थः ।। ३१. विपणि: पण्यवीथिका 'बजार'इति ॥३२. पूर्वमित्रेण सह यथाऽऽलापा भवन्ति तथेत्यर्थः।।३३.ईक्षाञ्चक्रे हे.॥३४.कन्दपं-काममतिक्रान्तः।। ३५. कविं शुक्राचार्यमतिक्रान्तः ।। ३६. वाचस्पतिमतिक्रान्त: ।। ३७. वर्धकिरत्नमतिक्रान्तः ।। ३८. हूहू:-गन्धर्वविशेषः ।। ३९. तुम्बरु:-देवगायकः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy