SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३८ (पञ्चमं पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं संयुक्तौ तौ पिता-पुत्रौ तपो-ध्यानपरौ सदा। परीषहसहौ स्वाङ्गेऽप्यनपेक्षौ क्षमाधवौ॥२२४॥ विहरन्तौ पुर-ग्रामा-ऽरण्यादिष्वनवस्थितौ। गमयामासतुः प्राज्यं कालमेकाहवत् सुखम् ।।२२५॥ तत ईषत्प्राग्भाराख्यं गिरिमारुह्य तौ मुनी। प्रपेदाते अनशनं पादपोपगमाभिधम्॥२२६।। आयु:क्षये वपुरपास्य महामुनीन्द्रौ ग्रेवेयकेऽथ परमर्द्धिपदे तृतीये। सद्योऽहमिन्द्रपदमद्भुतमाप्य पञ्चविंशत्यपांपतिमितस्थिति तस्थतुस्तौ॥२२७॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयाष्टम-नवमभववर्णनो नाम तृतीयः सर्गः॥ १. एकदिनवत् ।। २. २५ सागरोपममिता स्थितिस्तयोस्तोत्याशयः । पञ्चविंश्यर्णवोपममितस्थिति छा. मु., पञ्चविंशार्णवोपममितस्थिति दे. ॥ ३. जग्मतुस्तौ सं.ता. ला. पा. खंता. पाता. वा.१-२॥४. पञ्चमपर्वणि पाता. वा.१-२॥५.०सर्ग:समास: खंता. ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy