SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः २२८ ६४ ५ १८६ Wor ३१ ११८ ८९ GAG SEV १५३ २७९ २१२ आदृत्य शो राजाज्ञा० २ आधार इव धर्मस्य १ आनन्द: पुण्डरीकश्च ३ आनेष्यामि महापा ८ आनैषीत् तत्प्रवृत्तिं च २ आपप्रच्छे सनिर्बन्धं २ आभोगिन्या विद्यया च २ आमित्युक्ते तया वीर० २ आमेत्युक्तवती सा च २ आमेत्युक्त्वा नरेन्द्रोऽपि ७ आरोहकायाऽपरस्मै ८ आर्हतेषु जघन्यो य: ४ आलिङ्गता च लवली: १ आश्चर्य प्रेक्ष्य तद् राजा ८ आश्रयन् प्रश्रयं वीर० २ आश्रय: स श्रियामेक: ६ आश्वास्यैवं वनमाला आसनैश्च नवनवैः ८ आस्यप्रभापराभूत०६ आह स्मर्षभदत्तोऽपि २ आहयाऽमात्य-सामन्त०८ २९५ २२७ ८७ 95 wam oo w Domy a my M . उत्तालतुमुलैः पौर० ७ उत्तिष्ठमाना युद्धाय उत्तिष्ठ वत्से! गच्छाव उत्तुङ्गो मेरुवद् व्योम० उद्यद्दमनकामोद० उद्यौवन: कमलश्री ६ उद्विग्न इव किं तात! ६ उन्मत्तकोकिलालापै० उपतस्थे बलिर्योद्धं ३ उपेक्षमाणे तत्पापं उपेत्य दिक्कुमार्योऽस्या: ६ उपेत्याऽऽसनकम्पेन उपेन्द्रसेनो राजेन्द्र० उभयोरपि पत्न्योस्तु २ उभावेतौ दृढतरौ २ उभौ मुमुचतुर्बाणान् उल्काकुलं युगान्तार्क० ५ उल्लालयन जलनिधीन् ८ उल्लाल्यमाना कल्लोलै० २ उवाच सचिवोऽप्येवं ७ ३७ ८१ ३४ १९८ ३०० २५९ ११५ १२३ इतस्ततो मरुत्कीर्ण० ७ इति कोपं शमयितुं इति तद्वर्णनं कृत्वा ६ इति निश्चित्य स सुर० ७ इति संस्मृत्य सा पूर्वा० २ इति सागरदत्तेन २ इति स्तुत्वा सौधर्मेन्द्रे २ इति स्वं निन्दतोर्धर्म० ७ इतो धरणजीवोऽपि इतो भवे तृतीयस्मिन् ६ इतो भवे तृतीये मे २ इतोऽभिचन्द्रजीवोऽपि ६ इतो विघ्नान्मृतिश्चेन्मे इतो वीरकुविन्दोऽपि इतोऽस्य जम्बूद्वीपस्य ५ इत्थकारं क्षुल्लकेन ८ इत्थं च दध्यौ स मुनिः ८ इत्यभ्यधाच्च गणिनी २ इत्याकर्ण्य वच: क्रुद्धो ४ इत्याज्ञया कुलपते: २ इत्यादि प्रलपन् पुर्यां ७ इत्यादि विविधावस्थो ८ इत्युक्तं जिनमत्याऽपि २ इत्युक्त: शिबिकारूढो ७ इत्युक्ते नृपतिर्मन्त्री० ८ इत्युक्तो विष्णुना मन्त्री ८ इत्युक्त्योद्दीपितो विष्णु० ८ इत्युक्त्वा तं गृहे नीत्वा २ इत्युक्त्वा मुदिता राज्ञी २ इत्युक्त्वाऽल्पां भुवं गत्वा २ इत्युक्त्वा विपणौ गच्छं० २ इत्युक्त्वा स ययौ स्वौक: ८ इत्युक्त्वा हष्टचित्तेन ८ इत्यूचुः सुव्रताचार्या इत्यूचे पञ्चमेनाऽपि ६ इत्यूचे वीरभद्रस्तां इन्द्रादयो गणधरा: इयं कस्याऽपि शापेन इहाऽधुनैवाऽऽपतता ७ इहैव भरतक्षेत्रे इहैव तिष्ठे: सुभ्रु! त्वं G wova yo ३११ २८ oor vr 5 w MrrorWooMMS १७१ १७६ १४७ ऊचे चाऽनङ्गसुन्दर्या २ ऊचे ज्वालाऽपि राजानं ८ ऊचे तत्राऽऽद्यदूतेन ६ ऊचे द्वितीयदूतेन ६ ऊचे नमुचिभट्टोऽपि ८ ऊचे राज्ञाऽभ्यर्थितोऽपि ८ ऊचे विनयवत्येव० २ ऊचे सागरदत्तोऽपि २ ऋ ऋतुकाले स ऊचे तां ४ ऋषिपत्न्या तया राजा ४ ऋषेरस्यैनसा गृह्ये ४ १३१ १७१ २१६ १२ २९७ ४५ ८ १६५ १३ १२४ wr ७७ इक्ष्वाकुवंशक्षीराब्धि० ६ इक्ष्वाकुवंशतिलक० २ इक्ष्वाकुवंश्यस्तत्राऽभू० ८ इतश्च ग्रैवेयकस्थो इतश्च जम्बूद्वीपस्य १ इतश्च जम्बूद्वीपस्य इतश्च जम्बूद्वीपस्या० २ इतश्च जम्बूद्वीपेऽस्मिन् ५ इतश्च जम्बूद्वीपेऽस्मिन् ६ इतश्च तेषां युगपत् इतश्च नगरे तस्मिन् इतश्च पुर्यां चम्पायां इतश्च पूरणात्माऽपि इतश्च प्राणते कल्पे इतश्च प्रान्तवास्तव्यो इतश्च भरतक्षेत्रे इतश्च मल्लेरनुजो ६ इतश्च मिथिलापुर्यां इतश्चर्षभनाथस्य इतश्च वसुजीवोऽपि इतश्च विहरत्येव इतश्च वीरभद्रोऽपि इतश्च वैतादयगिरौ इतश्च सर्वार्थसिद्धे इतश्चाऽचलजीवोऽपि इतश्चाऽत्रैव भरत० इतश्चोज्जयिनीपुर्यां ८ इतश्च्युत्वा ह्यसावर्हन् ७ Jain Education International १९२ GMAmroGamm १६८ १४२ ७८ २४६ १०७ १२२ or ormer ६ एक आहाऽर्हतां धर्मः ४ एकतोऽच्युतनाथस्य ६ एकत्र स्वयमप्येते ८ एकदा सिंहलद्वीपे २ एकं च कुम्भराजस्यो० ६ एकं मोक्षतरोर्बीजं ६ एकेषां जनयन् प्रीति० ३ एकोनत्रिंशि धन्वोच्चौ एकोनविंशमर्हन्त०६ एयुर्मी लिङ्गिन: सर्वे० ८ एवमन्येऽपि विविधं एवमस्त्विति ते प्रोच्य ७ एवमस्त्विति देहीति ८ एवमस्त्वित्युदित्वाऽथ २ एवमाकर्ण्य स श्राद्धो २ एवमुक्त्वा कुमारेण चन्वाच्ची ३ ईशानाङ्कनिषण्णस्य ईशानाङ्के निवेश्येशं २७४ १४९ १९५ १०६ ९८ Morror उच्छलच्छोणितरस० ४ उज्जासयन्नसुमता० १०९ उत्कृष्टो भूभृतामद्य १ ४४ उत्तरश्रेणितिलके उत्तालतालिकानाद० ७ ७० For Private & Personal Use Only १७८ १७२ २८७ ८१ www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy