________________
१८७
पञ्चमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। श्रुत्वा तद् रुदितं रत्नजट्यर्कजटिनन्दनः । खेचरो विममर्शवं नूनं रामस्य पत्न्यसौ॥४४५॥ समुद्रोपरि शब्दोऽयं श्रूयते येन तेन तु । ह्रियते रावणेनेयं छलितौ राम-लक्ष्मणौ ॥४४६।। प्रभोर्भामण्डलस्याऽद्योपकरोमीति जातधी: । दधावे खड्गमाकृष्य दशकन्धरमाक्षिपन् ॥४४७।। युद्धायाऽऽह्वयमानं तं हसित्वेषद् दशाननः । सद्यो जहार तद्विद्यां विद्यासामर्थ्यतोऽखिलाम् ।।४४८।। निकृत्तपक्ष: पक्षीव हृतविद्य: पपात सः । कम्बुद्वीपे कम्बुशैलमारुह्य समवास्थितः ॥४४९।। रावणोऽपि विमानस्थो गच्छन् व्योम्नाऽर्णवोपरि। इति सानुनयं प्रोचे मैथिली मन्मथातुरः ॥४५०॥ नभश्चर-क्ष्माचराणां भर्तुर्मे महिषीपदम् । प्राप्ताऽसि रोदिषि कथं ? हर्षस्थाने कृतं शुचा ।।४५१॥ मन्दभाग्येन रामेण सह त्वां योजयन् विधि: । नाऽनुरूपं पुरा चक्रे मयाऽकार्यधुनोचितम् ॥४५२।। मां पतिं देवि! मन्यस्व सेवया दाससन्निभम् । मयि दासे तव दासा: खेचर्य: खेचरा अपि ॥४५३।। ब्रुवाणे रावणे त्वेवं सीता तस्थावधोमुखी। स्मरन्ती मन्त्रवद् भक्त्या राम इत्यक्षरद्वयम् ॥४५४॥ जानकीपादयोर्मू| स पपात स्मरातुरः । साऽप्यपासारयत् पादौ परपुंस्पर्शकातरा ॥४५५।। आचुक्रोश च सीतैवं निरनुक्रोश! निस्त्रप! । अचिराल्लप्स्यसे मृत्यु परस्त्रीकामनाफलम् ।।४५६।। तदानीं सम्मुखा एयुर्मन्त्रिण: सारणादयः । अन्ये च रक्ष:सामन्ता: समन्ताद् राक्षसप्रभोः ।।४५७।। महोत्सवां महोत्साहो महासाहसकृत् पुरीम् । आगमद्रावणो लङ्कामलङ्कर्मीणविक्रमः ॥४५८।। न यावद् राम-सौमित्रिक्षेमोदन्तसमागमः । भोक्ष्ये न तावदित्युच्चैः सीताऽभिग्रहमाददे ॥४५९।।
लङ्कापूर्वदिशि स्थिते सुरवरोद्यानोपमे खेचरस्त्रीणां विभ्रमधाम्नि देवरमणोद्याने स्वयं जानकीम् । रक्ताशोकतरोस्तले त्रिजटया चाऽऽरक्षकैरावृतां मुक्त्वाऽगाद् दशकन्धरः प्रमुदितः स्वं धाम धाम्नां निधिः ॥४६०॥
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सप्तमपर्वणि सीताहरणो नाम पञ्चम:सर्ग:।।
कि
१.हसित्वैष मु.॥२. निकृत्तौ-छिन्नौ पक्षौ यस्य सः ।। ३. शोकेन ।। ४. परपुरुषस्पर्शभीता ॥५. "निःशूक! निलज!" इति ला.टि. ।। ६. कर्मक्षमपराक्रमः।।७. Jain Education Inte"विलास” इति ला.टि.॥८.श्चाऽऽवृतां ता. ।। ९. "तेजसां" इति ला.टि.॥१०. सप्तमे पाता. ला. रसंपा. ।।
www.jainelibrary.org