SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (पञ्चमं पर्व विद्याधराणां महर्द्धिश्चक्र'वर्येकदाऽप्यसि। प्रकृष्टोऽस्येकदा देवो बलदेवोऽसि चैकदा॥८८॥ एकदाऽप्यच्युतेन्द्रोऽसि ज्ञानी चक्रभृदेकदा। एकदा त्वहमिन्द्रोऽसिग्रैवेयकविभूषणम् ।।८९॥ महासत्त्वोऽवधिज्ञानधरोराजाऽसि चैकदा। सर्वार्थसिद्धालङ्कारोऽहमिन्द्रः पुनरेकदा॥९०॥ क्वक्व जन्मनि नाऽभूस्त्वमुत्कृष्टः परमेश्वर!?। तीर्थकृज्जन्मना त्वद्य पर्याप्ता वर्णना गिरः॥९१॥ नेशोऽस्मि त्वद्गुणान् वक्तुं स्वमर्थं किन्तु वच्म्यहम्। भवेभवे भवतु मे भक्तिस्त्वत्पादपद्मयोः”॥९२॥ इति स्तुत्वेशमीशानात् पुनरादाय वज्रभृत्। आशु गत्वाऽचिरादेव्या: पार्श्वेऽमुञ्चद् यथास्थिति॥९३॥ स्वामिनो दृग्विनोदायोपरि श्रीदाम-गण्डकम् । देवदूष्ये कुण्डले चोच्छीर्षके तुन्यधाद्धरिः॥९४॥ अथेत्थं घोषयामासाऽमोघवाग् मघवाऽमरैः । अमरेष्वथ दैत्येषु मानवेष्वपि दुर्मतिः॥९५।। अर्हतोऽर्हज्जनन्याश्च योऽशुभं चिन्तयिष्यति। तस्याऽर्जकमञ्जरीव भेत्स्यते सप्तधा शिरः॥९६॥युग्मम्॥ रत्न-स्वर्णमहावृष्टिं नगरे हस्तिनापुरे। तत्राऽकरोद्वैश्रवण: पाकशासनशासनात्॥९७।। तांचाऽवस्वापनी देव्या: पद्मिन्या इव भास्कर: । हरिर्जहार तच्चाऽर्हत्प्रतिबिम्बं क्षणादपि।।९८॥ अथाऽर्हत: पञ्चधात्रीरादिश्याऽप्सरसो हरिः। ततो नन्दीश्वरेऽगच्छन् मेरोरन्ये तु वासवाः॥९९॥ शाश्वतार्हत्प्रतिमानां तत्र चाऽष्टाहिकोत्सवम्। विधाय विधिवत् प्रीता: सर्वे स्वं स्वं पदं ययुः॥१०॥ अंपनिद्रा ततो देवी दिव्यालङ्कार-वाससम्। दिव्याङ्गरागमुत्तेज:प्रसरं सूनुमैक्षत॥१०१।। आनन्दरभसोद्भान्तो गत्वा देव्या: परिच्छदः । राज्ञेऽशंसत्सूनुजन्म दिक्कुमार्यादिकर्मच॥१०२॥ ततश्च मुदितो राजाऽदात् तस्मै पारितोषिकम्। ऋद्ध्या चक्रे महत्या चसूनुजन्ममहोत्सवम् ॥१०३॥ अशाम्यन्नशिवान्यस्मिन् गर्भस्थ इति भूपतिः। तस्य नामाऽकरोत् प्रीत:शान्तिरित्यात्मजन्मनः॥१०४॥ शक्रसङ्क्रमितसुधं निजाङ्गुष्ठं क्षुधा पिबन्। धात्रीभिर्लाल्यमानश्च क्रमेण ववृधे प्रभुः॥१०५॥ आजन्म ज्ञानवृद्धोऽपि बाललीलायितानि सः। विविधानि व्यधात् सर्वंशोभते समयोचितम् ॥१०६।। आशातनाभीतभीता धुसदोऽरमयन् प्रभुम्। स्वामिना पांशुखेलाभि: स्वं महाघु चिकीर्षवः ॥१०७|| नि:शकं तांश्च पादादि क्रीडायां न न्यहन् प्रभुः । दयावीरा महात्मानः प्रसृतेऽन्यरसेऽपि हि॥१०८।। एवं च नानाक्रीडाभि: क्रीडन् क्रीडागृहं श्रियः । चत्वारिंशद्धनुस्तुङ्गः प्रपेदे यौवनं प्रभुः॥१०९॥ राजकन्या नरपति: शान्तिना पर्यणाययत्। पुत्रोद्वाहोत्सवानां हि न तृप्यन्ति महर्द्धयः॥११०॥ पञ्चविंशत्यब्दसहस्रान्ते शान्तिं महीपतिः । राज्ये न्यधान्निजं कार्यमन्वतिष्ठत् स्वयं पुनः॥१११॥ यथावत् पालयामास वसुधां विश्वसेनसूः। महतामवतारो हि विश्वपालनहेतवे॥११२॥ रेमे पाणिगृहीतीभिरचिरानन्दनोऽपि हि। निकाचितंभोगफलं भोग्यं कर्माऽर्हतामपि॥११३॥ पसर्वान्त:पुरमूर्धन्या तस्य पत्नी यशोमती। स्वप्नेऽपश्यन् मुखे चक्रं विशदभ्रान्तरर्कवत्॥११४।। तदा विमानात् सर्वार्थात् पूरयित्वाऽऽयुरात्मनः । जीवो दृढरथस्यर्षेस्तस्याः कुक्षाववातरत्॥११५।। तदानीमेव सा सुप्तोत्थिता देवी यशोमती। नाथाय शान्तिनाथाय तमाख्यत् स्वप्नमात्मनः॥११६|| ज्ञानत्रयधर: शान्तिस्वामी व्याख्यादिदं ततः। आसीद्दृढरथो नाम मम जन्मान्तरेऽनुजः ॥११७।। च्युत्वा विमानात् सर्वार्थात् स इदानीं तवोदरे। अवातारीत् तेनूजं तं समये प्रसविष्यसे॥११८॥ तदमोघं वच: पत्युःप्रगेऽब्दस्येव गर्जितम्। श्रुत्वा प्रमुदिता देवी सद्यो गर्भ बभार तम्॥११९॥ १.०वर्ती कदाप्यसि मु.॥२.त्वं महेन्द्रोऽसि मु.॥३. ईशानेन्द्रात्॥४.०स्थिति: मु.॥५.योषयामास मोघ० मु.॥६. इन्द्रः॥७. अर्जको वृक्षविशेषः॥ ८.धनदः ॥९. इन्द्राज्ञया॥१०.स्वस्वपदं मु.॥११. अपगता निद्रा यस्या: सा॥१२. एव मु.॥१३.०नामाऽकरोच्छान्तिनाथ इत्या० खंता. पाता. वा.१२, छा. दे. मु. विना ॥१४. धूलिक्रीडाभिः ।। १५. मूल्यवन्तम् ॥१६. व्यहन् मु.॥१७. प्रस्तुते खंता. पाता. वा.१-२ ता. मु. विना ॥१८. विश्वसेनभूः ला.॥ १९. भार्याभिः ।। २०. मेघान्त: सूर्यवत् प्रविशत् ।।२१. लघुभ्राता ।। २२. पुत्रम् ॥२३. सत्यम् ।। २४. प्रात:काले। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy