________________
अष्टमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। तथाऽहमपि ते भृत्यस्त्वं स्वामी परमो मम । गृह्यसे मम दोषेण तत् कोपमुपसंहर ।।१९३।। पापस्याऽस्याऽपराधेन त्रैलोक्यं प्राणसंशये। महात्मन्निदमारूढं त्रायस्व करुणानिधे! ॥१९४॥ एवमन्येऽपि विविधं सुरासुर-नरेश्वराः । तमृषि सान्त्वयामासुः श्रीसङ्घश्च चतुर्विधः॥१९५।। अतिशब्दपथां वृद्धि प्राप्तो यावन्न सोऽशृणोत् । पादस्पर्श व्यधुस्तस्य तावत् सर्वेऽपि भक्तित: ॥१९६।। पादस्पर्शेन सोऽधस्तादपश्यद् भ्रातरं पुरः । चतुर्विधं तथा सङ्घ सुरासुर-नृपानपि ॥१९७।। इत्थं च दध्यौ स मुनिः श्रीसङ्घोऽयं कृपापरः । अयं च दीनो मे भ्राता भीताश्चैते सुरादयः॥१९८॥ कोपोपसंहारकृते युगपत् सान्त्वयन्ति माम् । मान्य: सङ्घोऽनुकम्प्याश्च पद्मप्रभृतयो मम ॥१९९।। विमृश्यैवं वपुर्वृद्धिं संहृत्य स महामुनिः । तस्थौ प्रकृत्यवस्थायां गतवेल इवाऽर्णवः ॥२००॥ सङ्घानुरोधान्नमुचिं मुमोच स महामुनिः । तं मन्त्रिपांसनं सद्य: पद्मस्तु निर्रवासयत् ॥२०१।। तया त्रिपद्या स मुनिस्तत: प्रभृति पावनीम् । त्रिविक्रम इति ख्यातिमाससाद जगत्त्रये ॥२०२।। सङ्घकार्यं स तत्कृत्वा शान्तस्तप्त्वा तप: परम् । उत्पन्नकेवलो विष्णुकुमारः प्रययौ शिवम् ॥२०३।।
पद्मोऽपि हि भवोद्विग्नस्त्यक्त्वा राज्यं पलालवत् । सद्गुरोः पादपद्मान्ते परिव्रज्यामुपाददे ॥२०४।। कौमारेऽब्दपञ्चशती मण्डलित्वेऽपि सैव हि। जये त्र्यब्दशती चक्रभृत्त्वे सप्तशतीयुता ।।२०५।। अष्टादशसहस्यब्दसहस्रास्तु व्रते दश । त्रिंशद्वर्षसहस्रायुरित्यभूत् पद्मचक्रभृत्(चक्रिण:) ॥२०६॥युग्मम्।।
नानाविधाभिग्रहसुन्दराणि प्रतप्य तीव्राणि तपांसि पद्मः। घातिक्षयासादितकेवलर्द्धिः पदं ययौ शाश्वतशर्मधाम ॥२०७।।
अत्र द्वौ जिन-चैक्रिणौ जिनपती चोभावुभौ चक्रिणौ रौमौ द्वौ च हैरी उभौ तिहरी चोभावमी कीर्तिताः । कीर्तिव्याप्तदिशश्चतुर्दश महात्मानः शलाकानरास्तेषां वृत्तमुदारमस्तु तदिदं लोकस्य कर्णातिथिः ॥२०८।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीपद्मचक्रवर्ति
वर्णनो नामाऽष्टम: सर्ग:।।
॥ समाप्तं चेदं षष्ठं पर्व ॥
१. श्लोकोऽयं खंता.प्रतौ नाऽस्ति॥२. शब्दमार्गमतिक्रान्तां शब्दातीतामित्यर्थः ।। ३. देशाद् बहिष्कृतवान् ॥४. तृणवत्॥५. कौमारे वर्षाणि ५००मितानि ।। ६.मण्डलित्वे वर्षाणि ५००मितानि ॥७. दिग्विजये वर्षाणि ३००मितानि ।। ८. चक्रित्वे वर्षाणि १८सहस्र७००मितानि ।।९. व्रते वर्षाणि १०सहस्रमितानि ।। १०. आयुर्वर्षाणि ३०सहसमितानि ।। ११. कुन्थुनाथ-अरनाथौ जिनौ ॥१२. कुन्थुनाथ-अरनाथौ चक्रिणौ ॥१३. जिनपती मल्लिनाथ-मुनिसुव्रतौ ।। १४. चक्रिणौ सुभूम-महापद्यौ ॥१५. बलदेवौ आनन्द-नन्दनौ ॥१६.वासुदेवौ पुरुषपुण्डरीक-दत्तौ॥१७. प्रतिवासुदेवौ बलि-प्रह्लादौ।। एते चतुर्दशशलाकापुरुषाः ।। १८. कर्णातिथि मु.॥ १९. ० षष्ठे पर्वणि अष्टम:० खंता.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org