SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (षष्ठं पर्व त्वमस्मत्प्रेषणे राज्ञामगा वेश्मस्वनेकश: । स्त्रीरत्नमीदृक् कुसुममुद्रश्च किमीक्षित: ? ॥६०॥ सुबुद्धिरभ्यधादेवं त्वदादेशान् मयेयुषा । अन्तिके कुम्भभूपस्य दृष्टा मल्लीति तत्सुता ॥६॥ तस्या: स्त्रीरत्नमुख्याया आयुर्ग्रन्थौ विधीयते। स पुष्पमुद्रः कोऽपि यादृक् स्वर्गेऽप्यसम्भवी ॥६२।। स्त्रीरत्नं चक्रिणो यच्च स्मरपत्नी च या रतिः । शच्याद्या: स्व:स्त्रियो याश्च तदने तास्तृणोपमाः ॥६३॥ अप्येकवारं ददृशे येन सा कुम्भराजसूः । सुधारसास्वादमिव तद्रूपं विस्मरेन्न स: ॥६४॥ मल्लेः प्रतिकृतिारी न मर्येषु सुरेषु वा । तस्या हि रूपमद्वैतं वाचामपि न गोचरः ॥६५|| प्रतिबुद्धिरपि सद्य: पूर्वजन्मानुरागतः । दूतं प्रेषीत् तां वरीतुं कुम्भराजान्तिके निजम् ।।६६।। [इतो धरणजीवोऽपि वैजयन्तात् परिच्युतः । चम्पापुर्यामभूच्चन्द्रच्छायो नाम महीपतिः ॥६७।। तस्यां पुर्यां च वास्तव्य: श्रावकोऽर्हन्नयाभिधः। अम्भोधियात्रामकरोत् पोतारूढो वणिज्यया॥६८॥ अर्हन्नयसमो नाऽस्ति श्रावकः कश्चिदप्यहो! । इति प्रशंसां विदधे शक्रो मध्येसभं तदा ॥६९।। ततो मात्सर्यवानेको देवः कोऽप्येत्य सागरे। औत्पातिकमरुन्मेघाडम्बरं विदधे क्षणात् ॥७०|| पोतभङ्गभयात् सद्यो क्षुभ्यत्सांयात्रिका भृशम् । ऐच्छन्नभीष्टदेवेभ्य उपयाचितकानि च ॥७१।। इतो विघ्नान्मृतिश्चेन्मे तदाऽनशनमस्त्विति । प्रत्याख्याय समाधिस्थस्तस्थावर्हन्नयः पुनः॥७२।। रक्षोरूपं विकृत्योचे स देवो नभसि स्थित: । अर्हन्नयाऽऽर्हतं धर्मं जहीहि कुरु मद्वचः ॥७३॥ नो चेदमुं स्फोटयित्वा पोतं घटकपालवत् । त्वां यादसां भोजनसात् करिष्ये सपरिच्छदम् ।।७४।। तथाऽप्यचलिते धर्मात् तस्मिन् देव: स विस्मितः । चकार क्षमणां शक्रप्रशंसां तं जगाद च ॥७५।। तस्मै च कुण्डलद्वन्द्वे दिव्ये दत्त्वा मनोरमे । घोरं च मेघ-वातादि संहृत्य स तिरोदधे॥७६।। क्षेमेणाऽर्हनयोऽप्यब्धेस्तीरोया॑मुत्ततार सः। अशेष भाण्डमादाय ययौ च मिथिलापुरीम् ॥७७।। एकं च कुम्भराजस्योपीयने कुण्डलद्वयम् । अर्हन्नयो यथार्हज्ञश्चकारोदारमानसः ॥७८।। तदैव कुम्भराजोऽपि दुहित्रे मल्लये ददौ । अर्हन्नयं नयज्ञस्तं सत्कृत्य विससर्ज च ॥७९।। विक्रीत-क्रीतभाण्डोऽथ सोऽगाच्चम्पामकम्पधी: । ददौ च चन्द्रच्छायाय द्वितीयं कुण्डलद्वयम् ॥८०॥ राजा पप्रच्छ भोः श्रेष्ठिन्! कुतोऽदः कुण्डलद्वयम् । सोऽप्याख्यत् कुण्डलप्राप्तिकथामवितथां तथा ॥८१।। तादृक्षाऽपरताडङ्कद्वयदानप्रसङ्गतः । स इत्यवर्णयन् मल्ल्या रूपोत्कर्ष विशेषतः ॥८२॥ तस्याश्चेदुद्युतं वक्त्रं तदस्तं यातु चन्द्रमा: । यदि द्युतिस्तदङ्गस्य कृतं मरकतेन तत् ॥८३॥ तस्या लावण्यपूरश्चेत् तदलं जाह्नवीजलैः । तस्याश्च यदि रूपश्रीस्तद्रे सुरयोषितः ।।८४।। वृथैव नेत्राणि नृणां न यैः सा देव! दृश्यते । किं हंसै: पद्मिनी स्मेरां ये न पश्यन्ति जातुचित् ? ॥८५।। चन्द्रच्छायनरेन्द्रोऽपि प्राग्जन्मस्नेहयोगतः । मल्लिं वरीतुं कुम्भाय प्राहिणोद् दूतमुत्तमम् ॥८६॥ पाइतश्च पूरणात्माऽपि वैजयन्तात् परिच्युतः । बभूव पुर्यां श्रावस्त्यां रुक्मी नाम महीपतिः ।।८७।। तस्याऽऽसीद् धारणीपत्न्यां सुबाहु म कन्यका । रूपातिशयसम्पन्ना पन्नगेन्द्रवधूरिव ॥८८।। भूपतेः साऽतिवाल्लभ्यात् परिवारेण सादरम् । विशेषमज्जनविधिं चतुर्मास्यामकार्यत ॥८९॥ अन्त:पुरेणाऽपरेयुः स्नपिता सा विशेषतः। आमुक्तदिव्यालङ्कारा प्रणन्तुं पितरं ययौ ।।९।। तां पितोत्सङ्गमारोप्य सौविदल्लमभाषत । कन्याया मज्जनविधि: किमीहक् क्वचिदीक्षित: ?॥९१॥ १.स्वबुद्धि० मु.॥२. गतेन ॥ ३. आयु:सूचिकायां ग्रन्थिरूपरेखायां-वर्षग्रन्थौ, भाषायां वर्षगांठ' ॥४. मल्लिकुमारी ॥ ५. च मु. ।। ६. गोचरम् पाता. ॥ ७. सभायाम् ॥ ८. ईर्ष्यावान् ।।९. घटखण्डवत् ॥ १०. जलजन्तूनां भोजनम् ।। ११. तां ला.विना ।। १२. क्रमेणाहन्नयो हे. सं. मु. ॥ १३. प्राभृते । १४. यथार्ह यथायोग्यं जानातीति तथा॥१५. पूर्वं विक्रीतानि पश्चात् क्रीतानि च भाण्डानि येन सः ।। १६. सत्याम् ।। १७. द्वितीयकुण्डलद्वयदानप्रसङ्गात् ।। १८. उदितम् ।। १९. अलम् ।। २०. गङ्गाजलैः ।। २१. प्रफुल्लाम् ।। २२. नागेन्द्रवधूरिव ।। २३. अतिवल्लभत्वात् ।। २४. आमुक्ता धृता दिव्यालङ्कारा यया सा ।। २५. अन्त:पुरचरं नपुंसकपुरुषं-कञ्चुकिनम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy