SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥तृतीयः सर्गः॥ अस्यैवजम्बूद्वीपस्य प्राग्विदेहेषु विद्यते।सीताया दक्षिणतटे विजयो मालावती॥१॥ तत्राऽस्ति नगरी रत्नसञ्चया नाम विस्तृता। रत्नसञ्चयवत्त्वेन रत्नाकरवधूरिव॥२॥ तत्र क्षेमकरो नाम योग-क्षेमकरः श्रियः। समीरण इवौजस्वी बभूव वसुधाधवः ॥३॥ निर्मला रत्नमालेवरत्नमालेति नामतः । पुष्पमालेव मृद्वङ्गी तस्याऽभूत् सहचारिणी॥४॥ अपराजितजीव: सोऽच्युतेन्द्रः प्रच्युतोऽच्युतात्। शौक्तिकेयमिव शुक्तौ तत्कुक्षावुदपद्यत॥५॥ चतुर्दश महास्वप्नान् वज्रं पञ्चदशं तथा। सुखसुप्ता महादेवी निशाशेषे ददर्श सा॥६॥ पत्ये प्रबुद्धा साऽऽचख्यौ व्याचख्यौ सोऽपि यत् तव। वज्रीव वीरस्तनयश्चक्रवर्ती भविष्यति।।७।। काले सा सुषुवे पुत्रं पवित्रं मधुराकृतिम् । षष्ठमिव लोकपालं लोकोत्तरपराक्रमम् ॥८॥ गर्भस्थितेऽस्मिन् यं स्वप्ने देवी वजं व्यलोकयत्। तेन वज्रायुध इति तस्य नाम ददौ पिता॥९॥ लोकोत्तरवपुर्लोकचक्षुर्दोषाद् दिने दिने। स्फुटल्ललन्तिकारिष्टो व्यवर्धिष्ट क्रमेण सः॥१०॥ सुरा-ऽसुर-नरस्त्रीणामेकं हृदयमोहनम् । सप्राप यौवनं सर्वकलाजलधिपारगः॥११॥ सोऽथ लक्ष्मीवतीं नाम लक्ष्मीमिव वपुष्मतीम्। राजपुत्रीमुपायंस्त हस्तविन्यस्तकङ्कण: ॥१२॥ अनन्तवीर्यजीवोऽपिप्रच्युत्याऽच्युतकल्पतः। आगालक्ष्मीवतीकुक्षिं खादिवाऽब्दजलं महीम्॥१३॥ सुस्वप्नसूचितं सूनुमसूत समयेऽथ सा। सर्वलक्षणसम्पूर्णमादित्यमिव तेजसा॥१४॥ जन्मोत्सवादप्यधिकेनोत्सवेन शुभेऽहनि । सहस्रायुध इत्याख्यां पितरौ तस्य चक्रतुः॥१५॥ पीयूषदीधितिरिव सोऽपि चाऽवर्धत क्रमात्। कलाकलापसम्पूर्णः प्रतिपेदे च यौवनम् ॥१६॥ स राजकन्यांकनकश्रियं नाम वपु:श्रिया। अतिश्रियं पर्यणैषीद् रूपश्रीमकरध्वजः॥१७॥ तस्याऽपि तस्यां सञ्जज्ञे सम्पूर्णनरलक्षणः। सूनुः शतबलिर्नाम महाबल इवौजसा॥१८।। अथैकदा पुत्र-पौत्र-प्रपौत्रैर्मित्र-मन्त्रिभिः। सामन्तैश्च सहाऽध्यास्त राजा क्षेमङ्करः सभाम्॥१९॥ तदा चैशानकल्पेऽभूदिति चर्चा दिवौकसाम्। अनुवज्रायुधं धात्र्यां दृढसम्यक्त्वधारिणः ॥२०॥ अश्रद्दधानस्तां वाचं चित्रचूलाभिध: सुरः। विचित्ररत्नमुकुटश्चलत्कुण्डलमण्डलः॥२१॥ मिथ्यात्वमोहितमना नास्तिकीभूय दुर्मतिः। समाययौ विर्वदिषुस्तां क्षेमङ्करपर्षदम् ॥२२॥[युग्मम्] तत्राऽऽलापेषु चित्रेषु जायमानेषु सोऽमरः। आस्तिक्योद्घातमाक्षिप्य सावष्टम्भमदोऽवदत् ॥२३॥ नाऽस्ति पुण्यं न पापं न जीवो लोक: परो न च। आस्तिक्यबुद्ध्या त्वेतेषां मुधा क्लिश्यन्ति देहिनः॥२४॥ निर्व्याजसम्यक्त्वधरस्ततो वज्रायुधोऽभ्यधात्। भो:! प्रत्यक्षविरुद्धं ते वचस्विन्! किमिदं वच: ? ॥२५॥ त्वं प्रयुज्याऽवधिं तावत् सम्यक् पश्याऽऽत्मनोऽपि हि। प्राग्जन्मधर्मानुष्ठानफलमेतद्धि वैभवम् ॥२६॥ पूर्वजन्मनि मर्त्यस्त्वममर्त्यस्त्वधुनाऽभवः । न चेद्भवति जीवस्तद्ब्रूहीदं घटते कथम् ? ॥२७॥ इह मर्त्यत्वमाप्तस्य देवत्वं च परत्रते। प्रत्यक्ष: परलोकोऽपि तद्धीमन्निहलोकवत्॥२८॥ क्षेमकरकुमारेणेत्थंकार से प्रबोधितः । चित्रचूलोऽप्युवाचैवंसाधु साधु कृतं त्वया॥२९॥ १. अथ तृतीय: मु.॥२. सागरपत्नीव ।। ३. पवनः ।। ४. नृपतिः। वसुधाधर: मु.॥५. सुकोमलाङ्गी॥६. मौक्तिकम् ।।७. इन्द्र इव ।। ८. वीरतनय० मु.॥९. सामु., यत् खंता. वा.१-२, छा. ॥१०. स्फुटन्ती विकसन्ती ललन्तिका माला तयाऽरिष्टः शुभः ।। अयमर्थः श्रीरमणीकविजयैः कृतः। किन्तु , स्फुटत्- नश्यत् ललन्तिकारूपं रिष्टं यस्य सः , अथवा स्फुटन्ती-भिन्दन्ती या ललन्तिका तयाऽरिष्टं शुभं यस्य सः- इत्यर्थ: स्यात् ॥११. लक्ष्मीवतीकुक्षौ सं. ता. पा. ला. ।। १२. आकाशाद् इव मेघजलम्॥१३. चन्द्रः॥१४. कलाकलापसम्पूर्णम् ला. दे. ॥१५. लक्ष्मीमतिक्रान्ताम्।।१६. वज्रायुधाद् हीनाः॥१७. दृढसम्यक्त्वशालिन: मु. ॥ १८. विवादं कर्तुमिच्छुः ॥ १९. आस्तिक्यस्य उपरि प्रहारो यथा स्यात् तथा आक्षिप्य; आस्तिक्योद्योतमाक्षिप्य मु. दे. ता. पा. सं. छा. ॥ २०. जीवलोक: ता. पा. ।। २१. पुण्यादीनाम् ।। २२. शुद्धसम्यक्त्वधरः ॥ २३. प्रशस्तवचनवान् ।। २४. अवधिज्ञानम् ।। २५. देवः ।। २६. प्रतिबोधित: ला. मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy