SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । कन्या ह्यवश्यं दातव्या पित्राऽन्यस्याऽपि कस्यचित् । तदेनं 'तत्प्रदानेन स्वजनं कर्तुमर्हसि ॥१५५॥ ऊचे द्वितीयदूतेन यच्चम्पानगरीपतिः । युवा युगायतभुज: पीनस्कन्ध: सुलोचनः ॥१५६।। कुलीनश्चतुर: सत्यसङ्गर: सङ्गरोर्जितः । अधीती सर्वशास्त्रेषु शस्त्रेषु च कृतश्रमः ॥१५७॥ चन्द्रवच्छायया चन्द्रच्छायो नाम महीपतिः । मल्ली मार्गयति त्वत्तस्तां तस्मै दातुमर्हसि ॥१५८॥[त्रिभिर्विशेषकम् पतृतीयेनाऽपि जगदे यच्छावस्तीपुरीश्वरः। चिन्तामणिः प्रणयिनां क्षत्रियाणां शिरोमणिः ॥१५९।। शरण्यः शरणेच्छूनां वरेण्यो वीर्यशालिनाम् । क्रीडागारं जयश्रीणामुद्यानं गुणशाखिनाम् ।।१६०।। रुक्मी नाम महीपालस्तव कन्यामभीप्सति । विधेाचितयोर्योगमुचितज्ञोऽसि पार्थिव! ॥१६१।।[त्रिभिर्विशेषकम्] पातुर्येणाऽप्यभ्यधाय्येवं यत् काशीनगरीश्वरः। अद्भुतेनेश्वरत्वेन जितपुण्यजनेश्वरः ॥१६२॥ वाग्मी सौन्दर्यकन्दर्पो दर्पच्छित् परिपन्थिनाम् । सदाचारपथे पान्थ: शासने पाकशासनः ।।१६३।। शङ्खच्छेदोज्ज्वलयशाः शङ्खो नाम महीपतिः । त्वत्त: प्रार्थते कन्यां प्रतिपद्यस्व तन्नृप! ॥१६४॥[त्रिभिर्विशेषकम्] इत्यूचे पञ्चमेनाऽपि यद्धास्तिनपुराधिपः । हस्तिमल्लो महास्थाम्ना लघुहस्तो महाभुजः॥१६५।। अनेकरणनियूंढो व्यूढोरस्कः सुधीर्युवा। प्ररोहण: कीर्तिवल्लेर्गुणरत्नैकरोहणः ॥१६६॥ दीनानाथसमुद्धारोऽदीनशत्रुर्महीपतिः । कन्यां मार्गति मल्ली ते विदेहाधीश! देहि ताम् ॥१६७।[त्रिभिर्विशेषकम्] अषष्ठेनाऽपीत्यभिदधे यत् काम्पील्यपुराधिपः । अकम्पनीयो रिपुभिः कुञ्जरैरिव पर्वत: ॥१६८॥ शोभितोऽनल्पसेनाभिर्नदीभिरिव सागरः । सेनानीभिः (नासीर इवाऽप्रतिघशक्तिभिः॥१६९॥ जितशत्रुर्जिताशेषशत्रुर्मद्वचसा नेप! । तव कन्यामर्थयते दीयतामविलम्बितम् ॥१७०॥[त्रिभिर्विशेषकम्] पाकुम्भराजो जगादैवं के नु ते बहुमानिनः । अप्रार्थितप्रार्थका रे मूढा: पार्थिवपांशना: ? ॥१७१॥ जगत्त्रयशिरोरत्नं कन्यारत्नमिदं हि नः । अपि शक्रादिदेवानां परिणेतुं न योग्यता॥१७२।। मनोरथो भवन्नाथैर्वृथा चक्रे दुराशयैः । दूता! वराकास्तद्यात निर्यात नगरान्मम ॥१७३।। एवं ते न्यक्कृता राज्ञा गत्वा स्वस्वामिनां द्रुतम् । तद्वाचिकमवोचन्त क्रोधानलसमीरणम् ।।१७४।। तत: षडपि राजानस्ते समानपराभवा: । दूतान् परस्परं प्रेष्य निश्चिक्युः कुम्भविग्रहम् ॥१७५॥ चेलुः षडपि ते वर्षधराद्रय इवौजसा। स्थगयन्तो महीं सैन्यैः प्रापुश्च मिथिलापुरीम् ।।१७६।। प्रवेश-निर्गमद्वारनिवारणविचक्षणाः । तेऽरुन्धन् वेष्टयित्वा तां चन्दनद्रुमिवाऽहयः ॥१७७।। पकुम्भोऽपि तेन रोधेन खिन्नो कतिपयैर्दिनैः । चिन्तापन्नो यावदस्थात् तावन्मल्लिः समाययौ ॥१७८।। उद्विग्न इव किं तात! तिष्ठसीति तयोदितः । उद्वेगकारणं सर्वमाचख्यौ कुम्भभूपतिः ॥१७९॥ मल्लिरप्यालपत् तात! प्रत्येकं गूढपूरुषैः । तुभ्यं दास्यामि मल्लीमित्युक्त्वा षडपि बोधय ॥१८०॥ तस्या मम प्रतिमाया: पुरोऽपवरकेषु ते। क्रमेण सायमानेया: प्रच्छन्ना: श्वेतवाससा ॥१८१।। तथैव विदधे राजा तेऽप्याजग्मुस्तथैव हि । कपाटजालकैर्मल्लीप्रतिमां ददृशुश्च ताम् ॥१८२।। अहो! पुण्यैरियं प्रापि सुरूपा चारुलोचना । इति मल्लीधिया दध्युस्तेऽनुरागेण पार्थिवाः ॥१८३।। प्रतिमापृष्ठद्वारेण प्राविशत् तत्र मल्ल्यपि। प्रतिमान्तरिता तालुपिधानाब्जमपानयत् ।।१८४।। प्रोक्क्षिप्तकुथिताहारगन्धः सद्यश्च निर्ययौ। शकृद्गन्ध इवाऽसह्य: प्रसह्य घ्राणबाधकः ॥१८५।। कपाटजालैस्तदपवरकेष्वपि सोऽविशत् । षण्णामपि नरेन्द्राणां दारयन्निव नासिकाः ॥१८६॥ १. कन्याप्रदानेन ॥२. युगवदायतौ भुजौ यस्य सः ॥ ३. सत्यः सङ्गरः प्रतिज्ञा यस्य सः ॥ ४. रणे बलवान् ॥५. अधीतमनेनेति।। ६. कान्त्या चन्द्रसमः ।। ७. श्रेष्ठः ।। ८. गुणा एव शाखिन: वृक्षाः, तेषाम् ।। ९. जित: पुण्यजनानां यक्षाणां ईश्वरः कुबेर: येन सः ॥ १०. शत्रूणाम् ॥ ११. इन्द्रः ।। १२. शङ्खच्छेदः शङ्खखण्डवद् उज्ज्वलं यशो यस्य सः ॥ १३. महाबलेन ॥ १४. लघुः शीघ्रकारी हस्तो यस्य सः, शीघ्रवेधी लघुहस्त:'(अभि.चिन्ता.श्लो.७७२) ॥१५. अनेकयुद्धेषु जितवान् ।। १६. उन्नतवक्षस्थलः ॥१७. अङ्कुरः ।। १८. इन्द्रः ॥१९. नृप: मु.प्रभृतिषु ॥ २०.के तु ते मु.॥२१. गर्विष्ठाः ।। २२. अप्रार्थ्यस्य प्रार्थयितारः ॥ २३. नृपाधमाः ।। २४. अस्माकम् ॥ २५. तिरस्कृताः । निकृता: मु. ॥ २६. तत्सन्देशम् ।। २७. युद्धम् ।। २८. वर्षधरपर्वताः ।। २९. आच्छादयन्तः ।। ३०. तस्या आचख्यौ मु. ।। ३१. उदघाटयत् ।। ३२. प्रक्षिप्त० मु. ।। ३३. शकृद् विष्ठा, तद्वद् गन्धो यस्य सः ।। ३४. हठात् ।। ३५. सोऽभवत् हे.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy