________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व दानमूल: सदा धर्मस्तथा तीर्थाभिषेकजः । स्वर्गापवर्गयोर्हेतुरिति नस्तत्त्वतो वचः॥१२३॥ धर्मे प्रवर्तयन्त्यस्मिन् पौरान् जानपदानपि । विहरन्त्यन्यदाऽभ्यागात् सदने मल्ल्यधिष्ठिते॥१२४॥ त्रिदण्डपाणि: काषायवसना कुण्डिकाजलैः । सदर्भ वमभ्युक्ष्य स्ववृष्यां निषसाद सा॥१२५।। मल्लेरप्यन्यजनवत् सा धर्मं तं तथा जगौ। ज्ञानत्रितयभृन्मल्लिरप्येवमवदत् ततः॥१२६॥ दानमात्रं न धर्माय तद्धि धर्माय चेद् भवेत् । तोतु-कुर्कुटादीनां पोषणान्यपि तत्कृते॥१२७॥ तीर्थाभिषेकैः प्राणातिपातमूलैः कथं शुचि: ? । असृजा क्षाल्यमानं किमसृग्दिग्धं विशुध्यति ? ॥१२८।। धर्मो विवेकमूलस्तन्निर्विवेकस्य नाऽस्ति स: । क्लेशाय केवलं तस्य तपांस्यपि न संशयः ॥१२९।। मल्ल्यैवमुक्ता सा चोक्षा विलक्षाऽभूदधोमुखी । केनेश्वरवचो युक्तियुक्तं बाधितुमीश्यते ? ॥१३०॥ कियच्चिरमिदं विश्वमा: पाखण्डिनि! वञ्चितम् । त्वया कुशासनेनेति दास्यादिभिरभर्सि सा॥१३१।। चोक्षेत्यचिन्तयद् राज्यसम्पदुन्मत्तयाऽनया । एतत्परिच्छदेनाऽपि स्वामिच्छन्दानुवर्तिना ॥१३२॥ यदस्मि तर्जिता स्वैरं तद्वैरानृण्यहेतवे। क्षेप्स्याम्येनां सपत्नीषु बह्वीषु निजबुद्धितः ॥१३३॥[युग्मम्] एवं विचिन्त्य निर्गत्य साऽमर्षाध्मातमानसा । जगाम काम्पील्यपुरे जितशत्रुनृपान्तिके ॥१३४॥ प्रतिपत्त्या महत्या सा दृष्टा तेन महीभुजा। कृताशीर्वादकल्याणा स्वस्यां वृष्यामुपाविशत् ॥१३५॥ सा राज्ञोऽन्त:पुरेणाऽपि ववन्दे भक्तिपूर्वकम् । धर्मं तत्राऽपि चाऽशंसद् दान-तीर्थाभिषेकजम् ॥१३६।। भूपतिस्तामुवाचैवं भगवत्यखिलां महीम् । एतामपरतन्त्रत्वादभ्राम्यस्तेन पृच्छ्यसे ॥१३७॥ वरमन्त:पुरस्त्रैणं चोक्षे! यादृगिदं मम । अन्यत्रोऽपि हि कुत्राऽपि किं तादृादृष्टपूर्विणी ? ॥१३८॥ चोक्षा स्मेरमुखीत्यूचे राजन्नन्तःपुरं निजम् । कूपभेक: कूपमिव किमिदं बहु मन्यसे ? ॥१३९॥ यस्ति मिथिलापुर्यां कुम्भस्य पृथिवीपतेः । मल्लीति कन्यकारत्नं चूडारत्नं मृगीदृशाम् ।।१४०।। अङ्गुष्ठमात्रकस्याऽपि श्रीस्तदीयस्य काऽपि या। न सा त्रिदशकन्यासु नागकन्यासु चेक्ष्यते ॥१४१।। संस्थानलक्ष्मीरन्यैव रूपमप्यन्यदेव हि। लावण्यसम्पदन्यैव तस्याः किं वाऽन्यदुच्यते ? ॥१४२।। जितशत्रुस्तदुक्त्यैव पूर्वस्नेहेन च क्षणात् । तत्प्रार्थनकृते प्रैषीद् दूतं कुम्भनृपान्तिके ॥१४३।।
प्राग्जन्मसुहृदां तेषां षण्णां मल्लिमहीभुजाम् । पश्यन्त्यवधिना बोधमशोकवनिकान्तरे ।।१४४।। मंध्येसौधापवरकं रत्नपीठे मनोहरे । आत्मनः प्रतिमां हैमी पद्मरागकृताधराम् ॥१४५॥ नीलकेशीमिन्द्रनील-स्फटिकोपललोचनाम् । प्रवालमयहस्तांह्रिमातालुशुषिरोदराम् ॥१४६।। सच्छिद्रां तालुनि तत्र स्वर्णाम्भोजपिधानिकाम् । नितान्तरम्यावयवां कारयित्वा न्यवेशयत् ॥१४७||चतुर्भि: कलापकम्।। प्रतिमापवरकस्य पुरो भित्तावकारयत्। संजालककपाटानि षड् द्वाराणि च कुम्भसूः ॥१४८॥ द्वाराणां च पुरस्तेषां ह्रस्वापवराकांश्च षट् । प्रतिमापृष्ठभित्तौ च सैकद्वारमकारयत् ॥१४९।। तत: सर्वाहारपिण्डी प्रतिमायास्तु तालुनि । क्षिप्त्वा स्वर्णाम्बुजेनाऽथ पिधाय बुभुजेऽन्वहम् ॥१५०।। पाइतश्च तेषां युगपत् षण्णामप्यवनीभुजाम् । आययुर्दूतपुरुषा मिथिलानाथसन्निधौ ॥१५१।। ऊचे तत्राऽऽद्यदूतेन यत् साकेतपुरेश्वरः । अनेकसामन्तशिरोमार्जितांह्रिसरोरुहः॥१५२॥ महाभुजो महोत्साहो रूपेण मकरध्वजः । निशाकरः सौम्यतया प्रतापेन दिवाकरः ॥१५३॥ बृहस्पतिर्धिषणया प्रतिबुद्धिमहीपतिः । कन्यां ते याचते मल्ली परिणेतुमनिन्दिताम् ॥१५४॥[त्रिभिर्विशेषकम्] १. कमण्डलुजलैः ।। २. प्रक्षाल्य-पवित्रीकृत्य ॥ ३. स्वदर्भासने । ४. धर्मकृते ।। ५. असृजा शोणितेन दिग्धं लिप्तम् ॥ ६. विवेकमूलस्तु नि. मु. ॥ ७. समर्थीभूयते ।। ८. कुत्सितेन शासनेन-दर्शनेन ।। ९. स्वामीच्छानुवर्तिना ॥ १०. वैरशुद्धिहेतवे ।। ११. क्रोधज्वलितमानसा ॥१२. गौरवेण ॥ १३. राज्ञाऽन्तःपुरेणाऽपि छा. पा. मु.॥१४. स्त्रीणां समूहः स्त्रैणम् ॥ १५. अन्यत्राऽप्यस्ति मु.प्रभृतिषु ॥ १६. देहशोभा ॥१७. चाऽन्यदुच्यते मु.॥१८. सौधं नृपमन्दिर, तस्य अपवरकस्य गर्भगृहस्य मध्ये ॥ १९. तालुपर्यन्तं शुषिरं रन्ध्रसहितमुदरं यस्यास्ताम् ॥ २०.जालक-कपाटसहितानि ॥२१. महा उत्साहःउत्साहशक्तिः यस्य सः ।। २२. कामदेवः ।। २३. बुद्ध्या ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org