SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ॥तृतीयः सर्गः॥ ॥आनन्द-पुरुषपुण्डरीक-बलिचरित्रम्॥ अथ तीर्थेऽरनाथस्य षष्ठयोर्बल-शाह्मिणोः । प्रतिविष्णोर्बलेश्चाऽभूद्यच्चरित्रं तदुच्यते॥१॥ पुरेऽभूदु विजयपुरे नृपो नाम्ना सुदर्शनः । सुदर्शनश्चन्द्र इव जगदानन्ददायकः ॥२॥ मुनेर्दमधराज्जैनं श्रुत्वा धर्मं विरक्तधीः । स प्रव्रज्य तपस्तप्त्वा सहस्रारेऽभवत् सुरः ॥३॥ तथेह भरतक्षेत्रे पोतने नगरे नृपः । प्रियमित्रोऽभवन् मित्राब्जेषु मित्रोदयोपमः ॥४॥ सुकेतुस्तत्प्रियां जहे विरक्तस्तत्पराभवात् । वसुभूतिमुने: पार्श्वे स प्रव्रज्यामुपाददे ॥५॥ प्रियाहरणदुःखार्तः स तेपे दुस्तपं तपः। निदानं चाऽकरोत् पत्नीहारकस्य वधं प्रति ॥६।। स निदानमनालोच्य विहितानशनो मृतः । समजायत माहेन्द्रे कल्पे देवो महर्द्धिकः ॥७॥ इंतश्च वैताढ्यगिरौ पुरेऽरिञ्जयनामनि । स सुकेतुर्भवं भ्रान्त्वा प्रतिविष्णुरभूदु बलिः ॥८॥ स पञ्चाशद्वर्षसहस्रायुः श्वेतेतरद्युतिः । षड्विंशतिधनूत्तुङ्गस्त्रिखण्डक्ष्माधरोऽभवत् ॥९॥ अथाऽस्य जम्बूद्वीपस्य भरतार्धेऽत्र दक्षिणे। पुरमस्ति चक्रपुरं महीमण्डलमण्डनम् ॥१०॥ नाम्ना महाशिरा नम्रीकृतराजमहाशिराः । तत्राऽभूदवनीपालो लोकपाल इवाऽपरः ॥११।। तस्याऽद्भुतचरित्रस्य धात्रीपतिशिरोमणे: । धिषणा विक्रमेणेव श्रीविवेकेन भूषिता ॥१२॥ सा काऽपि हि कला नाऽस्ति या तस्मिन्न ह्यदृश्यत । जीवजातिरिवाऽम्भोधौ स्वयम्भूरमणाभिधे ॥१३।। नाऽभूद्वार्ताऽपि चौराणां तस्मिन् शासति मेदिनीम् । केवलं चोरयामास स स्वयं तु सतां मनः ॥१४॥ एकेषां जनयन् प्रीतिमपरेषां पुनर्भयम् । न ह्युत्ततार हृदयात् स सतामसतामपि ॥१५॥ वैजयन्तीत्यभूद् रूपाजयन्ती स्वर्वधूरपि । तस्य पत्न्यपरा लक्ष्मीरिव लक्ष्मीवतीति च ॥१६॥ सहस्रारात् परिच्युत्य सुदर्शनवर: सुरः । वैजयन्त्या महादेव्या उदरे समवातरत् ॥१७॥ महास्वप्नचतुष्केण बलजन्माभिसूचिना । हृष्टा देवी वैजयन्ती दधौ गर्भमनुत्तरम् ।।१८॥ काले च सुषुवे पूर्णे पूर्णचन्द्र इवाऽमलम्। सर्वलक्षणसम्पूर्णमानन्द इति नन्दनम् ॥१९।। जीवोऽथ प्रियमित्रस्य तुर्यकल्पात् परिच्युतः । लक्ष्मीवत्या महादेव्याः कुक्षौ समवतीर्णवान् ॥२०॥ सप्तभिश्च महास्वप्नैः सूचितोपेन्द्रजन्मभिः । हृष्टा लक्ष्मीवती गर्भ धारयामास देव्यथ ॥२१॥ कालेऽसूत सुतं सा च दैवी देवसमाकृतिम् । अभिधानेन पुरुषपुण्डरीकं शितिद्युतिम् ॥२२॥ भ्रातरौ ववृधाते तो पित्रो: सह मनोरथैः । तार्क्ष्य-तौलध्वजौ नील-पीताम्बरधरौ सदा ।।२३।। कम्पयन्ताविव महीं चेलतुर्लीलयाऽपि तौ। बालावपि न चोद्वोढुमलं तौ बॉलधारकाः ॥२४॥ १. बलदेव-वासुदेवयोः ।। २. सुष्टु दर्शनं यस्य सः ॥ ३. मित्राण्येव अब्जानि-कमलानि तेषु ।। ४. सूर्यः ।। ५. इतश्च वैतादयगिरौ पुरेऽरिञ्जयनामनि । सूभूमचक्रिणा दत्तश्रेणिद्वितयवैभवः ॥ हे. मु. ॥ तस्यैव चक्रभृत्पत्ल्या नाम्ना पद्मश्रियः पिता । मेघनाद इति ख्यातो विद्याधरनृपोऽभवत् ॥ मु., तस्यैव च चक्रभृत: पत्न्या पद्यश्रियः पिता । मेघनाद इति ख्यातो विद्याधरनृपोऽभवत् ॥ हे.॥६. पुरे विजयनामनि ला.,पुरेऽरिजयनामनि खंता.॥ ७. स सुकेतुर्भवं भ्रान्त्वा जीवस्तत्रैव पत्तने । अन्वये मेघनादस्य प्रतिविष्णुरभूद् बलिः ॥ मु., सुकेतुजीवोऽपि भवं भ्रान्त्वा तत्रैव पत्तने । अन्वये मेघनादस्य प्रतिविष्णुरभूद् बलिः ॥ हे. ॥ ८. श्यामकान्तिः ।। ९. नम्रीकृतानि नामितानि राज्ञां महान्ति शिरांसि येन सः ।। १०. बुद्धिः ।। ११. एकोनत्रिंशधन्वोच्चमानन्द इति० ला.खंता. विना ।।१२. सूचितवासुदेवजन्मभिः॥१३.०चैकोनत्रिंशद्धनूनतम् ला. खंता. विना ॥१४.०त्रिंशद्धनून्नतिम् खंता. ला. मु. विना ।। १५. श्वेतकान्तिः ॥१६. ताडध्वजौ खंता.; ता_ध्वजो वासुदेवः, तालध्वजो बलदेवः ॥ १७. बालरक्षकाः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy