SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्लोक: सर्गः क्रमाङ्कः ६० २०५ १५८ ५२ ९४ 9m rrrrow, rowoo ००wwx १२० २९३ ७५ २२ Sm श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः निरागसो वध्यमानां० २। निरीक्ष्य रामं सा सद्यो० ५ ३९८ पक्षौ हेमावजायेतां ५ ३३१ निर्जगाम प्रहसितो ११० पङ्कजश्रीदस्युदृशं १०४ निर्दोष: सर्वथाऽसि त्वं १० ६१ पङ्कात् तमश्वमुत्तार्य निर्दोषा दोषमारोप्य १०४ पङ्के नन्दनपुण्याख्य० १० २०४ निर्बन्धाद् भूभुजा पृष्टः २ ५३० पञ्चत्रिंशदतिशय० ११ ५८ निर्बन्धेन तु सा पृष्टा १०० पञ्चस्वब्दसहस्रेषु ४२ निर्भय: साम्प्रतं हत्वा ४ पटे लिखित्वा तत् सीतां ४ निर्ममौ नि:कषायौ तौ ४ पतित्वा पादयोस्तस्य ३ निर्ययौ मधुपिङ्गोऽथ ४७३ पतित्वा पादयोस्तस्य ६ निर्वाणकल्याणमुपेत्य ११ ११२ पतित्वा रामपादेषु ८ ३०४ निर्वाणसङ्गमो नाम पतिव्रता: पतिशोकात् ३ निर्वासिता: पुराऽप्येते १ पत्त्यनीकपतिं सीता० ९ निर्वासिते तदा तेन २ १८३ पत्न्या जयन्त्या सार्धं स ८ निर्विकारान् स्थिराकारां० २ ३२ पत्न्यां तस्याऽनुकोशायां ४ निर्विण्णा कर्मणामीग् ९ २३० पत्न्यां हृदयसुन्दाँ ३ निर्वेदादित्युपाध्यायः २ ४०५ पत्न्यौ तस्य च कनको० ३ निर्व्याजो व्याजहारैवं ९ पत्यवज्ञावियोगार्ता० ३ निवृत्य यद् वाऽयोध्यायां ४ पत्युः सुतानां तन्मातृ० ४ ५२२ निवेश्य सुप्रभं नाम ११ पदार्थैः पुष्पगन्धाद्यै० ७ ३३६ निशाकरमिवाऽवन्या० १० १९४ पदे पदे प्रस्खलन्ती निशामेकां वसामीति ५ पद्मनाभोऽप्यभाषिष्ट निशायामथ काकुत्स्थ: ८ २९० पद्मनारायणावेता० निशायां निर्ययौ रामः ५ २५९ पद्मपादान् दर्शय मे निषिध्यैवं दशग्रीवं ७ १४२ पद्यः पद्मसरस्येत्य ८ निष्पील्यमानानेतांस्तु ५ ३५८ पद्यानिवासपद्यस्य निसर्गात् स्निह्यति मनो ९ पद्मावत्यां सधर्मिण्यां २८९ निहत्य सुतहन्तार० १ ८५ पद्मां हरति कोऽपीति १६ निःशङ्कं युध्यमानास्ते ९ ११५ पद्मिनी कलयामास ६ २८७ निःशङ्कोऽथ दशग्रीवः ४४२ पद्मिन्य इव मार्तण्डं २ ८७ निःसृत्य दशकण्ठोऽथ २ पद्मो बिभीषणायाऽदा० ८ १५६ नि:स्पृहौ स्वशरीरेऽपि ४ पपात च गिरेर्मूर्ध्नि नीतिशास्त्रे स्मृतौ देशे ९ पपात पादयोस्तस्य ३४१ नीत्वा चोत्तारयामास २० ३ पप्रच्छतुर्देशनान्ते २१५ नीत्वा स्नानगृहे रामः १० पप्रच्छ लवणोऽथैवं नृपचन्द्रोऽभिचन्द्रोऽपि २ परदेशे स्थिता देवी १६९ परमेष न गृह्णाति ४ नृपतिर्मोचयामास १८९ परस्तादस्ति किं कोऽपि २ ३१४ नृपतिर्वज्रजङ्घोऽयं परस्त्रियमनिच्छन्ती ६५३ नृपश्चिन्तामणिरिव १७९ परंतु युष्मदाशीर्भि० ८ ९६ नृपादेशाद् विदेशाया० ५ २७४ परासुं लक्ष्मणं दृष्ट्वा १० १२५ नृपुण्डरीकं वर्णेन १७७ परासुं लक्ष्मणं प्रेक्ष्य १२७ नृपौकसि सनाथानि ४ १८१ परितोऽपि पुरी लङ्का ६२७ नृमांसमिति सोऽप्याख्यत् ४ ९४ परितो रत्नखचिता० ११ १२ नेदं साध्विति रामेणा० ८ २७१ परिव्रज्योत्सुको राजा ४ ४९२ नैवं वो युध्यमानानां १० २४७ परेच्छया प्रतिज्ञातं ४ ३३० नैसर्गिकेण वैरेण . ६ ३०० परोक्षत: पत्तयोऽमी १४४ न्यग्नाजरं महापोत० २ २३७ पर्यस्थ: कदाऽप्यस्थात् १० न्यस्य रत्नरथे राज्यं ५ २९२ ।। पर्यटन्ती तु सा प्राप १५२ न्याय्ये काले ततो देव० ११ ७९ पल्लीस्थितो दशरथ० ४ । २३१ For Private & Personal Use Only www.jainelibrary.org नर्मदायां कुम्भकर्णो नर्मोक्तिरपि तेऽस्मासु ४ २३ नर्मोक्तिरावयोरासीत् ४ नलकूबरराजेन २ ५७८ नल: समुद्र सेतुं च नवमाणिक्यसङ्क्रान्त० १ नवरागो नवरागां नव: कुलकलङ्कोऽयं २ नवाऽपि निधयो गङ्गा० १२ न वालुकाभ्यस्तैलं स्यात् १० न विषादो न वा हर्षो० ५। १०३ नवोढास्ता दशग्रीव० २ नव्यतीर्थप्रतिष्ठातु०११ ३२ नष्टज्योत्स्नस्य शशिन० २ नस्त्रीमात्रकृते जातु ८ २८९ न हि स्थलं न हि जलं ६ नागपाशमिवाऽन्योऽन्यं २ ६१० नागपाशैरबध्नाच्च २ नागपाशैर्द्रढीयोभि० ३८६ नागपाशैस्तथा बद्धौ १५३ नागपाशै: कुम्भकर्णं ७ २०५ नागराजायतभुजः ३ २८० नागरीभि: प्रतिपद०६ २९० नाऽत: परं त्वया वाच्य०८ ३०५ नाऽन्यनारीमनिच्छन्तीं ६ १३० नाऽपूर्यत रणश्रद्धा ९ १२४ नाऽभूदिह भवे ताव०५ नाम नारायण इति नाऽमरीषु न नागीषु ३०८ नाम्नाऽपराजितां चारु० ४ १२२ नाम्ना सागरदत्तश्च नारदेन जनैश्च त्वां ४७९ नारदोदितसंवादि० नारायणस्य तैर्बाणै० ७ ३६९ नारीसहस्रभोक्तृणां ३ नाऽर्थो न: कश्चिदप्यस्ती ५ नाऽर्थो राज्येन न: कश्चित् ८ नाऽस्तीह नघुष इति ४ नाऽस्त्येव स्थानमपि त०२ ३९६ नाऽस्य तुल्यो द्वितीयोऽस्ति६ २२५ निकृत्तपक्ष: पक्षीव ४४९ निजभार्यां समानेतुं निजं वंशक्रमायातं नितम्बन्यस्तविम्रस्त० ३ नित्यालोकपुरे नित्या० २ २३५ निद्राच्छेदे योषिदङ्ग० ११ निद्रायमाणं स्वं सैन्यं ७ निधाय किष्किन्धपुरं १ निनदन् विटसुग्रीवो ६ निपेतुः स्यन्दना: क्वाऽपि १ Jain Education International mogus ja १२ १८४ १८० १२१ १९२ १९ २५७ २११ ३३६ सवाद० २६२ ३१९ ४०७ २११
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy