SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः ३४१ ११४ २०८ १९७ ३८१ १४० २३७ २३१ my oorsa o m ३८३ ५६ ना२ २०५ ९५ १०४ ५२४ २१६ देशनान्ते जिनपतिं देशनान्ते नमस्कृत्य देशनान्ते प्रभुं नत्वा देशनान्ते प्रभुं नत्वा देशनान्ते भगवन्तं देशनान्ते महर्षिं तं देशनान्तेऽशनिघोषो देशे तस्मिन्निजामाज्ञा दैवस्येवाऽनुकूलस्य १ दैवादेकत्र मिलितौ दैवानुकूल्यादधुनै० दोलान्दोलनसंसक्ता ३ द्रुतमावां तदादेशा० १ द्वयोश्चाऽलक्षयद् भावं ५ द्वावप्यामोच्य दिव्यानि ५ द्वावप्युत्तारितौ भूमा० ४ द्विचत्वारिंशत्सहस्र० द्विजोत्तमोऽस्मीति गिरा १ द्विड्वर्तिविक्रमनया० २ द्वितीयाऽप्यभवत् तस्य १ द्वितीयोऽप्यब्रवीन्मन्त्री १ द्वे त्रिरात्रे चतुर्थानि ४२ २८४ ४१३ २०३ १३२ ४०० तेन कोशादपाकृष्ट० ५ तेन विष्णोर्जगजिष्णोः २ २२७ तेनाऽभ्युपगतेऽर्थेऽस्मिन् १ तेनैव पुण्यबीजेन ३९५ तेनैवमुक्ता: सुभटा: २०७ तेनोद्यानविहारेण ५४ तेभ्योऽधिकश्रद्धया स ३९३ ते योजनानि भूयांसि तेषां संपश्यमानानां ३५७ तैस्तैर्गुणैरुद्यता व: तौ च प्रणम्य राजान० २७० तौ च विद्याधरवरौ २९१ तौ च शङ्खनदीतीरे २९६ तौ चाऽपराजितानन्त० २ ३९८ तौ चाऽभिनन्दनजग० १ ३६४ तौ तपो-ध्यानवह्निभ्यां १ तौ त्रि: प्रदक्षिणीकृत्य १ ४५६ तौ दृष्ट्वाऽचिन्तयत् पद्मा १ ११६ तौ प्रणम्याऽथ राजानं १ २८८ तौ स्ववाचोचतुर्भूपं ४ ३०८ त्रयोऽपि काले ते कालं ४ १५१ त्रयोऽपि तेपिरेऽत्युग्रं १५० त्रयोऽभिनन्दन-जग० १ १५८ त्रसत्वमाप्त: कैलास० ५ त्रायध्वं भगवन्तोऽब्दा० ५ २१२ त्रिकालज्ञानविषयं ३ त्रिखण्डविजयस्वामी २९७ त्रिखण्डविजयैश्वर्य ८२ त्रिगुप्तिं पञ्चसमिति ३३९ त्रिजगत्त्राणसंहार त्रिश्च प्रदक्षिणीकृत्य २ त्वत्कार्येऽस्मिन् प्रसक्तस्य ५ त्वत्पादपङ्कजध्यान०५ ३१८ त्वमेव भर्ता भावी मे ४३८ त्वं नौ पूर्वभवे माता १ त्वं प्रयुज्याऽवधिं तावत् ३ त्वां केसरा सन्दिशति ५ त्वां बोधयितुमेषाऽह० २ त्वां विनैष जनः कान्ते! १ १३५ १७ १९९ २६६ दन्ता निपेतुः केषाञ्चित् ५ १९३ ।। दन्तावलश्चतुर्दन्तः २८ दन्तौष्ठपीडनैर्नेत्र० २ १३१ दमितारिभटास्तेऽपि ३२२ दमितारिभटास्ते प्राग् २०९ दमितारिरथाऽऽदिक्ष० २ ११७ दमितारिरथाऽवादी० दमितारिरदोऽवादीत् ७२ दमितारिश्च ते चेट्या० २ ११६ दमितारिस्तु तच्छ्रुत्वा दमितारिं ससैन्यं त्वं दमितारि: स चेदाभ्यां २ दमितारेरपि सैन्या २२५ दमितारे: करे तच्च २३० दलयन्त इव क्षोणिं दशोत्तरं देशशतं दारापहारभृत्याधि० २ दिने दिने त्वयाऽप्येक दिने दिने योजनं तद् ५ दिवसे द्वादशे प्राप्ते २ दिव्यशक्त्योपसर्गश्चे० १ २२९ दिव्यालोकेप्सितप्राप्ती० २ १४१ दिव्यैः सुरभिभिस्तैलै० ५ दिष्ट्याऽद्य वर्धसे देव! ५ ३०७ दीक्षां निजपितुः पार्थे ४०३ दीना दिग्वासस: सर्वे दीप्यमाने यथा गेहे ५ दुष्कृतेनाऽल्पकेनाऽपि २ ३११ दुष्टविद्याधरादस्माद् दूतो गत्वाऽथ नि:शङ्को १ ३०९ दूरस्थितोऽपि निहत० ४ १८ दूरं गते श्रीविजये २५१ दूरादपि दुरात्माऽय० १ दूरे तस्य पतीभावो १६७ दृश्यमानशिराजाल० ४६६ दृष्टस्वप्नानुमानेन दृष्ट्वा वज्रायुधं विद्युद्० ३ दृष्ट्वा सुतारादेवी त०. १ २४७ देवकन्येव नि:सीम० १ ४३ देवा अपि प्रभुं नत्वा ५३२ देवानन्दाकुक्षिभवौ १०१ देवानामप्यसुलभां ३८५ देवाऽयं ताम्रचूडो मे ४ देवी मनोरमाऽथोचे देवोऽप्यवोचत् केयं ते ३ देव्याविपि तदाघ्राय १ ८९ देव्यै स्वं ज्ञापयित्वा ता ५ देव्योऽपारुचकादेयु० ५ ५८ देव्यौ ते अपि संविग्ने ३ १८४ देशनान्ते कनकश्री० २ २५१ For Private & Personal Use Only ३९६ २७५ १६४ १४५ २०८ ३६२ २७५ धनेश्वर-धनपती ५ धन्यंमन्या ततः सा च २ धन्य: स विषयो धन्या २ धन्योऽसि जम्बूद्वीपस्य ३ धर्मलाभं ततः प्राप्य ३ धर्मलाभाशिषं दत्त्वा २ धर्माधर्मविमर्शो हि ४ धर्म्यया चेष्टयैवं श्री० धात्रीभिर्लाल्यमानौ ता० १ धूमध्वजश्च निधूमो धैर्य-वीर्यविहीनानां ध्यानादस्मादमुं धीरं ४ ।। ध्वंसमानो महाध्वान्तं २ १८२ ३७० २७१ ४७१ १४० २५० २० ३५७ ३१० ३२२ १४४ २३ ३८२ २६१ १७१ २६६ ३४७ ३९३ १२६ । ३५४ १४८ नगरं तदपश्यच्चो० १ न च प्राणिवधप्राप्त० ४ । न चेन्द्रियाणां विजयः ५ न चोक्तं वचसाऽप्यस्यां १ न ज्ञायते पिता माता न नंष्टुमपि दातव्यं नन्दिवृक्षतले तत्र नन्दीश्वरद्वीपवापी० नन्दीश्वरमहाद्वीपे० २ न प्रमादो विधातव्य न प्रमादो विधातव्य न प्रमादो विधातव्य न प्रमादो विधातव्य दक्षिणाम्भोनिधे रोध० ५ दक्षिणे कुम्भिन: कुम्भे ५ दण्डप्रधानं साम्राज्य० १ दण्ड्यन्तां चण्डचरितै० ५ दत्तजीवोऽजितसेन०- ३ दत्त्वाऽन्यदा ब्रह्महत्या० १ ददर्श च तदा स्वप्ने ददर्श तीर्थकृल्लिङ्गं दधानश्चामरे द्वाभ्यां ५ दधानौ कर्तिकां तीक्ष्णां ३ Jain Education International २९२ १३७ ६७ १४२ १३४ Wwwwws ३८३ १६३ ३२९ ७५ १९९ २१० ३४४ www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy