SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ॥द्वितीय: सर्गः॥ ॥श्रीअरनाथचरितम्॥ इक्ष्वाकुवंशतिलकश्चारुगोरोचनारुचि: । चतुर्थारसरोहंस: पायादरजिनेश्वरः ॥१॥ त्रिजगत्कुमुदानन्दचन्द्रस्य परमेष्ठिनः । श्रीमतोऽरजिनेन्द्रस्य वक्ष्ये चरितमुज्ज्वलम् ।।२।। अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु विस्तृते । सीतानद्युत्तरतटे विजये वत्सनामनि ॥३॥ सुसीमायां महापुर्यां नि:सीमा शौर्यसम्पदाम् । नृपो धनपति माऽभवद् धर्म-यशोधनः ॥४॥ बन्धनं ताडनं चाऽङ्गखण्डनं दण्डनादि च। नाऽभत कस्याऽपि तत्राऽऽज्ञासारे शासति मेदिनीम ॥५॥ मिथोऽसञ्जातकलहैर्वत्सलैश्च मिथो जनैः । सकलाऽपि मही तस्मिन् यत्याश्रम इवाऽभवत्॥६॥ मन:सरोवरे तस्य दयावारितरङ्गिते। चिक्रीड निर्भर हंस इव धर्मो जिनोदितः ।।७।। विरक्त: सोऽथ संसारादसाराद् विश्वसारधीः । अन्तिके संवरमुनेः प्रावाजीदाँत्तसंवरः ॥८॥ स व्रतं पालयस्तीवं तप्यमानस्तपांसि च। विजहार महीमात्तविविधाभिग्रहः सुधीः ॥९॥ चतुर्मासोपवासान्तपारणे प्रत्यलाभयत् । श्रेष्ठिपुत्रो जिनदास: श्रद्धया तं महामुनिम् ॥१०॥ अर्हदाराधनाद्यैश्च स्थानैर्धनपतिर्मुनिः । आजर्यत् तीर्थकृन्नामकर्म कर्मद्विषन्नपि ॥११॥ विपद्य कालयोगेन समाहितमना: स तु । नवमग्रैवेयकेऽभूदमर: परमर्द्धिकः ॥१२॥ [इतश्च जम्बूद्वीपस्याऽस्यैव क्षेत्रे च भारते । समस्ति हास्तिनपुरं पुरं परमऋद्धिकम् ॥१३॥ राजानोऽपि प्रजायन्ते तत्र सेवार्थमागताः । दिव्यवाहन-नेपथ्या रोजायन्ते प्रजा: पुनः ॥१४॥ विभाति तत्र परिखा परितो वलयाकृतिः । श्रियः स्थैर्यकृते दत्ता स्वाज्ञालेखेव वेधसा ॥१५॥ हैम-स्फाटिक-नैलानि तत्र चैत्यान्यनेकशः । शृङ्गाणि मेरु-कैलासाञ्जनाद्रीणामिवाऽऽबभुः ॥१६॥ सुदर्शनश्चन्द्र इव तत्र नाम्ना सुदर्शनः । अभूद्भूमिभुजां प्रेष्ठः सुराणामिव वत्रहा ॥१७॥ तस्याऽऽसने वा तल्पे वा गृहे वा बहिरेव वा। धर्मोऽनुज्झितसान्निध्य: प्रियमित्रमिवाऽभवत् ॥१८॥ सिद्धमन्त्रोपमे तस्य प्रतापे परिसर्पति। प्रक्रियामात्रमेवाऽऽसीच्चतुर्धा सैन्यसङ्ग्रहः ।।१९।। गृहाङ्गणरजस्तस्य शमयामासुरन्वहम् । घनैर्मदेजलासारैर्नृपोपायनदन्तिनः ॥२०॥ देवी नाम महादेवी काऽपि देवीव गां गता । अन्त:पुरशिरोरत्नमभवत् तस्य वल्लभा ॥२१॥ नकोपं प्रणयेनाऽपि पत्यौ जातु चकार सा। सपत्नीष्वपि मात्सर्यं प्रकृत्याऽऽर्या दधार न॥२२॥ पतिप्रसाद-सौभाग्यादीनि तस्या मदाय न । सा तथाऽपि हि सञ्जज्ञे प्रेमदासु शिरोमणिः ॥२३॥ तस्याश्च निरवद्याङ्ग्या लावण्यसरितः खलु । अदृश्यत प्रेतिच्छन्दो दर्पणेष्वेव नाऽन्यतः ॥२४॥ तया च भोगान् भुञ्जान: सुभुजो भूभुजां वरः । सुदर्शनो व्यतीयाय कालं कमपि नौकिवत् ।।२५।। [इतश्च ग्रैवेयकस्थो जीवो धनपते: स तु । एकान्तसुखनिर्मग्नो निजमायुरपूरयत् ॥२६।। १. चारु: सुन्दरा गोरोचनाया इव पीतवर्णा कान्तिर्यस्य सः॥२.०गोरोचनाद्युति: मु.॥ ३. चतुर्थार एव सरस्तस्मिन् हंससदृशः ॥४. नितरां सीमारूपः ॥५. आजैव सारो यस्य तस्मिन् तत्र राज्ञि ॥६. विश्वस्य सारभूता धीर्बुद्धिर्यस्य सः।। ७. गृहीतसंवरः ॥ ८. कर्मशत्रुरपि ॥९. नवमे ग्रैवे० हे. पा. ला. ॥१०. प्रजा इव आचरन्ति ॥११. राजान इव आचरन्ति ॥१२.०स्फाटिकनीलानि छा.पा. ला.॥१३. नीलमणिमयानि ॥१४. मेरुशृङ्गसादृश्यं हैमचैत्यानामेवमनुक्रमेण ज्ञेयम् ॥१५. शोभनं दर्शनं यस्य सः ।।१६. अग्रेसरः ।। १७. इन्द्रः ॥१८. शय्यायाम् ।। १९. आचारमात्रम् ।। २०.मदजलस्य आसारो धारावर्षणं तैः ।। २१. पृथ्वी अवतीर्णा; चागता मु.॥२२. प्रकृष्टो मदो यासां तासु शिरोमणिरिति विरोध:, युवतिष्विति तत्परिहारः ।। २३. प्रतिकृतिः॥ २४. शोभनपाणिः ।। २५. देववत् ।। स्फाटिइन्द्रः ॥ २८. शव्यायाम, युवतिष्विति तत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy