________________
१०४
(षष्ठं पर्व
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं भिषगाद्या गणभृतोऽष्टाविंशतिरथाऽभवन् । भगवद्देशनान्ते च गणभृद्देशनां व्यधात् ।।२४८॥ द्वितीयस्मिन् दिने मल्लिप्रभोस्तत्रैव कानने । विश्वसेननृपाज्जज्ञे परमान्नेन पारणम् ॥२४९।। मल्लिपादान्नमस्कृत्य देवराजादय: सुरा: । कुम्भराजादयो भूपाः स्थानं निजनिजं ययुः ॥२५०॥ पतत्तीर्थजन्मा कुबेरयक्ष इन्द्रायुधधुतिः । चतुर्मुखो गजरथश्चतुर्भिर्दक्षिणैर्भुजैः ॥२५१॥ वरदेन पशुशूलभृद्भ्यामभयदेन च। वामैर्बीजपूर-शक्ति-मुद्गरकाक्षसूत्रिभिः ॥२५२॥ तत्तीर्थभूश्च वैरोट्या कृष्णाङ्गी कमलासना । भान्ती दो• दक्षिणाभ्यां वरदेनाऽक्षसूत्रिणा ॥२५३।। मातुलिङ्ग-शक्तिभृद्भ्यां वामदोर्थ्यां च शोभिता । श्रीमल्लेरर्हतोऽभूतामुभे शासनदेवते ।।२५४॥ पातत: स्थानादथाऽन्यत्र ग्रामाकर-पुरादिषु । भव्यलोकावबोधाय विजहार महीं प्रभुः ॥२५५।।
चत्वारिंशत्सहस्राणि श्रमणानां महात्मनाम् । सहस्रा पञ्चपञ्चाशोर्यिकाणां तपोजुषाम् ।।२५६॥ चतुर्दशपूर्वभृतां साष्टषष्टिश्च षट्शती। अवधिज्ञानयुक्तानां द्वाविंशतिशती पुनः ॥२५७।। मनोविदां सप्तदशशती पञ्चाशदन्विता। केवलज्ञानधराणां द्वाविंशतिशती पुनः ॥२५८॥ जातवैक्रियलब्धीनां त्रिसहसी शैतोनिता। उत्पन्नवादलब्धीनां चतर्दश शतानि च ॥२५॥ श्रीवकाणां लक्षमेकं सत्र्यशीतिसहस्रकम् । श्रीविकाणां त्रिलक्षी च ससप्ततिसहस्रिका ।।२६०॥ संवत्सरशतन्यूनां पञ्चपञ्चाशतं प्रभोः । समासहस्रान् विहर्तुः परिवारो ह्यसावभूत् ॥२६१।। सम्मेतादि मल्लिरगाच्चक्रे चाऽनशनं समम । साध्वीनामथ साधूनां पञ्चशत्या पृथक पृथक ॥२६२॥ मासान्ते फाल्गुनशुद्धद्वादश्यां याम्यभे विभुः । निर्वाणमासदत् सार्धं साध्वीभिः साधुभिश्च तैः ॥२६३।। कौमारे व्रतपर्याये चायुमल्लिजिनेशितुः । वर्षाणां पञ्चपञ्चाशत्सहस्राण्यभवन् विभोः ॥२६४।। अरनाथस्य निर्वाणाच्छ्रीमल्लिजिननिर्वृतिः । कोटीसहस्रे वर्षाणां समतिक्रान्तवत्यभूत् ।।२६५।।
तत्कालमुपेत्य सर्वतोऽप्यमरेन्द्रैरमरैश्च कोटिशः। निर्वाणमहोत्सव: प्रभोः श्रीमल्लेर्विदधे यथाविधि ॥२६६।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीमल्लिनाथचरित
वर्णनो नाम षष्ठः सर्गः॥
१. मल्लिपादौ नम० मु.॥ २. इन्द्रधनुरिव कान्तिर्यस्य सः ।। ३.शोभमाना ॥ ४. मातुलुङ्ग० खंता. पाता. ।। ५.श्रमणानां सङ्ख्या ४०सहस्रमिता ।। ६. साध्वीनां सङ्ख्या ५५सहस्रमिता ।। ७. चतुर्दशपूर्विणां सङ्ख्या ६६८मिता ।। ८. अवधिज्ञानिनां सङ्ख्या २२००मिता ।। ९. मन:पर्ययज्ञानिनां सङ्ख्या १७ ५०मिता ।। १०. केवलज्ञानिनां सङ्ख्या २२००मिता ॥११. वैक्रियलब्धीनां सङ्ख्या २९००मिता ।। १२. शतेन न्यूना ।।१३. वादलब्धीनां सङ्ख्या ४०० मिता ।। १४. ०शतानि तु खंता. पाता. ॥ १५. श्रावकाणां सङ्ख्या १लक्ष८३सहस्रमिता ।। १६. श्राविकाणां सङ्ख्या ३लक्ष७० सहस्रमिता ।। १७. फाल्गुनशुद्धदशम्यां मु.॥ १८. भरणीनक्षत्रे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org