SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व कदा स्प्रक्ष्याम्यहं तस्याः कुचकुम्भौ स्वपाणिना?। कदाचतौ करिष्यामि गाढालिङ्गनवामनौ? ॥२९०॥ बलेनाऽपि च्छलेनाऽपि तां हर्ताऽस्मीति चिन्तयन्। सस्मार शेमुषी विद्यां रूपस्य परिवर्तिनीम् ।।२९।। गत्वा च क्षुद्रहिमवगिरौ स्थित्वा गुहान्तरे। तां साधयितुमारेभेचक्राङ्कनृपनन्दनः ॥२९२।। पाइतश्च पुर्या लङ्काया दिग्यात्रायै दशाननः । विकर्तन: पूर्वशैलतटादिव विनिर्ययौ॥२९३॥ विद्याधरनरेन्द्रांश्च द्वीपान्तरनिवासिनः । वशीकृत्य स पाताललङ्कां नाम पुरीं ययौ॥२९४।। तत्र चन्द्रणखाभळ खरेणाऽखरभाषिणा। प्राभृतैर्भूतकेनेव निभृतं सोऽभ्यपूज्यत॥२९५।। रावणेन सहाऽचालीत्खर इन्द्रं जिगीषता। विद्याधराणां सहस्रैश्चतुर्दशभिरावृतः ।।२९६।। तत्र सुग्रीवराजोऽपि रक्षोराजस्य दोष्मतः। अन्वचालीत ससैन्योऽपिवायोरिव विभावसः॥२९७।। अनेकपृतनाच्छन्नरोदसीको दशाननः । पयोराशिरिवोद्भ्रान्त: प्रययावस्खलद्गतिः ।।२९८।। कूजन्मरालमालाभिराबद्धरसनामिव। पुलिनोळ विपुलया नितम्बेनेव शोभिताम् ॥२९९।। अलकानिव बिभ्राणां तरङ्गैरतिभङ्गुरैः । कटाक्षानिव मुञ्चन्ती शेफरोद्वर्तनैर्मुहुः ॥३००॥ कामिनीमिव चतुरां रेवां नाम तरङ्गिणीम्। विन्ध्यशैलादुत्तरन्तीं ददर्शाऽथ दशाननः ॥३०१||त्रिभिर्विशेषकम्।। रोधेस्युवासरेवाया: ससैन्यो दशकन्धरः। सिन्धुरग्रामणी!थसमावृत इवोद्धरः।।३०२।। सोऽथ तस्यां कृतस्नानो वसानो धौतवाससी। अर्हद्विम्बं रत्नमयं न्यस्य पट्टे मणीमये॥३०३।। रेवाम्भोभि: स्नपयित्वा तदम्भोजैर्विकासिभिः। समारेभे पूजयितुंसमाधिसुदृढासनः॥३०४॥युग्मम्।। ततश्च पूजाव्यग्रस्य दशग्रीवस्य तस्थुषः । अकस्मादब्धिवेलेव महापूर: समाययौ॥३०५॥ उन्मूलयन्मूलतोऽपि गुल्मानिव महीरुहान्। तटीनामुन्नतानामप्युपरि प्रासरत् पयः॥३०६।। आस्फोटयंस्तैटीघातैस्तरीस्तटनियन्त्रिता:। विष्वक्छुक्तिपुटानीवाऽभ्रंलिहा वीचिपङ्क्तयः।।३०७।। रोधोगर्तान् महतोऽपि पातालकुहरोपमान् । स पूर: पूरयामास भक्ष्यं कुक्षिम्भरीनिव॥३०८॥[त्रिभिर्विशेषकम्] समन्तादन्तरीपाणि स्थंगयामास सा नदी। ज्योतिश्चक्रविमानानि चन्द्रज्योत्स्नेव पार्वणी॥३०९।। मत्स्यानुच्छालयामास प्रोच्छलद्भिर्महोर्मिभिः । पूरो महावात इव वेगावर्त?पल्लवान् ॥३१०॥ तत्फेनिलं सार्वकरं पूरवारि रयागतम्। अर्हत्पूजामपानैषीद् दशकण्ठस्य कुर्वतः॥३११॥ तेन पूजापहारेण शिरश्छेदाधिकेन सः। जातकोपो दशग्रीव: साक्षेपमिदमभ्यधात्॥३१२॥ अरेरे! केन वारीदं दुर्वारमतिवेगतः। अर्हत्पूजान्तरायायाऽमुच्यताऽकारणारिणा॥३१३।। परस्तादस्ति किं कोऽपि मिथ्यादृष्टिर्नराधिप:?। किं वा विद्याधर:? कश्चिदसुरो वा सुरोऽथवा ? ॥३१४॥ अथ विद्याधर: कश्चिदाचख्यौ दशमौलये। इत: पुरस्तादस्त्युच्चैर्देव! माहिष्मती पुरी॥३१५।। तस्यां नाम्ना सहस्रांशुः सहस्रांशुरिवाऽपरः। सहस्रशो नृपैः सेव्य: पार्थिवोऽस्ति महाभुजः॥३१६।। सेतुबन्धेनरेवायां वारिबन्धं व्यधादसौ। जलक्रीडोत्सवकृते किमसाध्यं महौजसाम् ? ॥३१७।। समं राज्ञीसहस्रेण सहस्रांशुरसावित: । वंशाभिर्वरदन्तीव सुखं क्रीडति वारिभिः॥३१८।। आत्मरक्षा लक्षसङ्ख्या द्वयोरपि हि तीरयोः । संवर्मितो उदस्त्राश्च तिष्ठन्त्यस्य हरेरिव ।।३१९॥ अदृष्टपूर्वोऽवष्टम्भ: कोऽप्यस्याऽप्रतिमौजसः । शोभामात्रं यथा तेऽपि यदि वा कर्मसाक्षिणः ॥३२०॥ क्षुभितं जलदेवीभिर्यादोभिश्च पलायितम् । जलक्रीडाकराघातैरूर्जितैस्तस्य दोष्मत:॥३२१॥ १. निजैः करैः ता.॥२. सूर्यः ।। ३. मृदुभाषिणा ।। ४.भृत्येन ॥५. इन्द्रजिगीषया खंता.१-२, पाता. मु.॥६. तत: मु.॥७. अग्निः ।। ८. पृतना-सेना, रोदसी-आकाश-पृथिव्यौ ॥९. क्षुब्धः ।।१०. कूजन्मराली० ला.; कूजन्तो ये मराला:-हंसास्तेषां मालास्ताभिः परिहितमेखलाम् ।। ११. मत्स्यभ्रमणैः ।। १२. तीरे।। १३. गजनायकः।। १४. समुद्रोभिरिव ।। १५. तृणगुच्छान् , वृक्षान् ॥१६. ० तटाघातै० मु. कां. खंता.१-२, पाता. ला. ।। १७. नावः।। १८. शुक्तिः - 'छीप'।। १९.भक्ष्यैः खंता.१-२, ला. ता. ॥२०.द्वीपान् ।। २१. छादयामास ।।२२. मत्स्यानुच्छादया० मु.।। २३. वेगवान् द्रुमपल्लवान् मु.।। २४. वृक्षपत्राणि ।। २५. ततोऽतिफेनिलं सावकरं वारि रयागतम् ला. ।। २६. सपङ्कम् ।। २७. अकारणशत्रुणा ।। २८.पुरस्तादस्ति खंता.१, ला. मो. ता. ।। २९. नराधम: ला. रसंपा. ॥ ३०. परस्तादस्त्यु० हे. ला. ॥३१. हस्तिनीभिः ।। ३२. कवचधारिणः ऊर्ध्वशस्त्राश्च ।। ३३. शक्रस्य ॥ ३४. मानः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy