SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । 'वारुणी भुवनाऽवन्ध्या दारुणी 'मदनाशिनी। भास्करी रूपसम्पन्ना रोशनी विजया जया॥६३॥ वर्धनी मोचनी चैव वाराही कुटिलाकृतिः । चित्तोद्भवकरी शान्ति: कौबेरी वशकारिणी ॥६४।। योगेश्वरी बलोत्सादा चण्डो भीति: प्रधर्षिणी। दुर्निवारा जगत्कम्पकारिणी भानुमालिनी॥६५।। एवमाद्या महाविद्या: पुरा सुकृतकर्मणा। स्वल्पैरेव दिनैः सिद्धा दशास्यस्य महात्मनः ॥६६॥अष्टभि: कुलकम्।। संवृद्धिघुम्भणी सर्वाहारिणी व्योमगामिनी। इन्द्राणीति पञ्च विद्या: कुम्भकर्णस्य चाऽसिधन् ॥६७॥ सिद्धार्था शत्रुदमनी निर्व्याघाताखगामिनी। विद्याश्चतस्रः संसिद्धा: कुम्भकर्णानुजन्मनः ॥६८।। जम्बूद्वीपपति: सोऽपि क्षमयामास रावणम् । महतामपराद्धे हि प्रणिपात: प्रतिक्रिया॥६९।। स यक्षोऽकृत तत्रैवरावणस्य कृते कृती। पुरं स्वयम्प्रभं विघ्नप्रायश्चित्तचिकीरिव॥७०॥ विद्यासिद्धिं तु तां तेषां श्रुत्वा तौ पितरौ स्वसा। बन्धवश्चाऽऽययुस्तत्र प्रतिपत्तिश्च तैः कृता॥७१।। पित्रोदृशां सुधावृष्टिं बन्धूनामेकमुत्सवम् । जनयन्तः सुखं तस्थुर्धातरस्ते त्रयोऽपि हि॥७२॥ उपवासैरथो षड्भिश्चन्द्रहासमसिं वरम्। दशास्य: साधयामासौपयिकं साधने दिशाम्॥७३॥ पाइतश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणे। पुरेऽभूत् सुरसङ्गीते मयो विद्याधरेश्वरः॥७४।। तस्य हेमवती नाम गुणानां धाम गेहिनी। तत्कुक्षिजन्मा दुहिता नाम्ना मन्दोदरीत्यभूत् ।।७५।। तां प्राप्तयौवनां प्रेक्ष्य तद्वरार्थी व्यचिन्तयत्। विद्याधरकुमाराणां मयराजो गुणागुणान् ।।७६।। अनुरूपमपश्यंश्च वरं मयनरेश्वरः। यावद् विषादमग्नोऽस्थात् तावन्मन्त्र्येवमब्रवीत् ॥७७|| स्वामिन्! मा विषीदै किञ्चिदस्त्यस्या उचितो वर: । रत्नश्रवःसुतो दोष्मान् रूपवांश्च दशाननः ।।७८॥ सिद्धविद्यासहस्रस्याऽकम्पितस्य सुरैरपि। विद्याधरेषु नाऽस्याऽस्ति तुल्यो मेरोरिवाऽद्रिषु॥७९।। एवमेतदिति प्रोच्य मयो हर्षमयात्मकः । सबान्धव: ससैन्यश्च सान्त:पुरपरिच्छदः ।।८०॥ मन्दोदरीमुपादाय प्रदातुं दशमौलये । पुरुषैपियित्वा स्वंस्वयम्प्रभपुरं ययौ॥८१।।युग्मम्।। सुमालिप्रमुखास्तत्र गोत्रवृद्धा महाशया:। मन्दोदरी दशास्यस्य ग्रहीतुं प्रतिपेदिरे॥८२॥ विवाहं कारयामासुस्तयोरथ शुभे दिने। वैवाहिका: सुमाल्याद्या मयप्रभृतयश्चते।।८३॥ ययुर्मयाद्या: स्वपुरं कृतोद्वाहमहोत्सवाः। रावणोऽपि चिरं रेमे रमणीवरया तया ॥८४॥ रावण: क्रीडयाऽन्येद्यर्ययौ मेघरवं गिरिम। उत्पक्षमिव पाविलम्बिभिर्मेघमण्डलैः॥८५।। सैरस्यपश्यन मज्जन्तीस्तत्र खेचरकन्यका: । षट सहस्रान सोऽप्सरस इव क्षीरसरस्वति॥८६॥ पद्मिन्य इव मार्तण्डं स्मेरलोचनपङ्कजा: । नाँथीयन्त्यः सानुरागास्तमीक्षाञ्चक्रिरेऽर्थं ताः॥८७।। सद्योऽप्यपास्य मन्दाक्षममन्दस्मरपीडिताः। भर्ता नस्त्वं भवैवं ता: प्रार्थयाञ्चक्रिरे स्वयम्॥८८॥ तत्र पद्मावती सर्वश्री-सुरसुन्दरोद्भवा। मनोवेगा-बुधसुता चाऽन्याऽशोकलताभिधा॥८९॥ अन्या विद्युत्प्रभा नाम सुता कनक-सन्ध्ययोः । एवमन्या अपि जगत्प्रख्यातान्वयसम्भवाः॥९०।। ता: सरागा: सरागेण दशग्रीवेण कन्यका: । गान्धर्वेण विवाहेन सर्वा अप्युपयेमिरे ।।९।। तत्सौविदोस्तत्पितॄणामिदमेत्य व्यजिज्ञपन् । कोऽप्येष कन्या यौष्माकी: परिणीयाऽद्य गच्छति॥९२॥ समंतत्पितृभिर्विद्याधरैरमरसुन्दरः । क्रुद्धोऽन्वधावद् रभसा जिघांसुर्दशकन्धरम् ॥१३॥ नवोढास्ता दशग्रीवमूचुः प्रकृतिकातरा: । त्वरितं प्रेरय स्वामिन्! विमानं मा विलम्बय॥९४॥ १. वारिणी पा. मु. ॥ २. भुवनाऽवष्या खं.२, पाता.; भुवनाऽमध्या खं.१॥३. नाशनी खंता.१-२, पाता. ।। ४. रूपसम्पत्ती पाता. खं.२,पा. कां. छा.; रूपसम्पन्नी खं.१, ला.॥५. रोशानी सर्वप्रतिषु ।। ६. वराही ला.॥७. योगीश्वरी ला.॥८. बलोत्सादी खंता.२,ला. हे. कां. छा. ता.; बलोत्सहा ला. मो. ।। ९. चण्डभीति: पाता. ।। १०. प्रधर्षणी खंता.१-२, ला. ॥११.०र्जुम्भिणी खं.२, ला. ।। १२. विद्याहारिणी खंता.१॥ १३. बिभीषणस्य ।। १४. महतामपराधे पाता. ॥१५. निवारणम् ।।१६. विघ्नस्य प्रायश्चित्तं कर्तुमिच्छुरिव ॥१७. उपायभूतम् ।।१८. मन्त्रीदमब्रवीत् हे.;मन्त्र्येवमभ्यधात् मो. ॥ १९. विषादः पाता. खं.१; विषदःखं.२; विषीदः ला.॥२०. हर्षमहामनाः मु.॥२१. ससेनाक: खंता.१-२॥२२. सान्तःपुरनिवापिदः खंता.१॥२३. मेघवरं खंता.२; मेघरविं खंता.१; मेघरथं पाता. ॥ २४. ऊर्वीकृतपक्षम् ।। २५. सरोवरे ।। २६. क्षीरसमुद्रे ॥२७. नाथमिच्छन्त्यः ।। २८. ० चक्रिरे तथा ला. ॥२९. लज्जाम् ॥ ३०, नामाऽमरसुन्दरनन्दना खंता.२, हे. ता. ॥ ३१. कञ्चुकिनः ।। ३२. हन्तुमिच्छुः ।। Jain Education Internator www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy